SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 41

 

1. Info

To:    indra
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: triṣṭup (2-4); virāṭtrisṭup (1); bhurikpaṅkti (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.041.01   (Mandala. Sukta. Rik)

4.7.13.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अहे॑ळमान॒ उप॑ याहि य॒ज्ञं तुभ्यं॑ पवंत॒ इंद॑वः सु॒तासः॑ ।

गावो॒ न व॑ज्रि॒न्त्स्वमोको॒ अच्छेंद्रा ग॑हि प्रथ॒मो य॒ज्ञिया॑नां ॥

Samhita Devanagari Nonaccented

अहेळमान उप याहि यज्ञं तुभ्यं पवंत इंदवः सुतासः ।

गावो न वज्रिन्त्स्वमोको अच्छेंद्रा गहि प्रथमो यज्ञियानां ॥

Samhita Transcription Accented

áheḷamāna úpa yāhi yajñám túbhyam pavanta índavaḥ sutā́saḥ ǀ

gā́vo ná vajrintsvámóko ácchéndrā́ gahi prathamó yajñíyānām ǁ

Samhita Transcription Nonaccented

aheḷamāna upa yāhi yajñam tubhyam pavanta indavaḥ sutāsaḥ ǀ

gāvo na vajrintsvamoko acchendrā gahi prathamo yajñiyānām ǁ

Padapatha Devanagari Accented

अहे॑ळमानः । उप॑ । या॒हि॒ । य॒ज्ञम् । तुभ्य॑म् । प॒व॒न्ते॒ । इन्द॑वः । सु॒तासः॑ ।

गावः॑ । न । व॒ज्रि॒न् । स्वम् । ओकः॑ । अच्छ॑ । इन्द्र॑ । आ । ग॒हि॒ । प्र॒थ॒मः । य॒ज्ञिया॑नाम् ॥

Padapatha Devanagari Nonaccented

अहेळमानः । उप । याहि । यज्ञम् । तुभ्यम् । पवन्ते । इन्दवः । सुतासः ।

गावः । न । वज्रिन् । स्वम् । ओकः । अच्छ । इन्द्र । आ । गहि । प्रथमः । यज्ञियानाम् ॥

Padapatha Transcription Accented

áheḷamānaḥ ǀ úpa ǀ yāhi ǀ yajñám ǀ túbhyam ǀ pavante ǀ índavaḥ ǀ sutā́saḥ ǀ

gā́vaḥ ǀ ná ǀ vajrin ǀ svám ǀ ókaḥ ǀ áccha ǀ índra ǀ ā́ ǀ gahi ǀ prathamáḥ ǀ yajñíyānām ǁ

Padapatha Transcription Nonaccented

aheḷamānaḥ ǀ upa ǀ yāhi ǀ yajñam ǀ tubhyam ǀ pavante ǀ indavaḥ ǀ sutāsaḥ ǀ

gāvaḥ ǀ na ǀ vajrin ǀ svam ǀ okaḥ ǀ accha ǀ indra ǀ ā ǀ gahi ǀ prathamaḥ ǀ yajñiyānām ǁ

06.041.02   (Mandala. Sukta. Rik)

4.7.13.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या ते॑ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा॒ यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिं ।

तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्था॒त्सं ते॒ वज्रो॑ वर्ततामिंद्र ग॒व्युः ॥

Samhita Devanagari Nonaccented

या ते काकुत्सुकृता या वरिष्ठा यया शश्वत्पिबसि मध्व ऊर्मिं ।

तया पाहि प्र ते अध्वर्युरस्थात्सं ते वज्रो वर्ततामिंद्र गव्युः ॥

Samhita Transcription Accented

yā́ te kākútsúkṛtā yā́ váriṣṭhā yáyā śáśvatpíbasi mádhva ūrmím ǀ

táyā pāhi prá te adhvaryúrasthātsám te vájro vartatāmindra gavyúḥ ǁ

Samhita Transcription Nonaccented

yā te kākutsukṛtā yā variṣṭhā yayā śaśvatpibasi madhva ūrmim ǀ

tayā pāhi pra te adhvaryurasthātsam te vajro vartatāmindra gavyuḥ ǁ

Padapatha Devanagari Accented

या । ते॒ । का॒कुत् । सुऽकृ॑ता । या । वरि॑ष्ठा । यया॑ । शश्व॑त् । पिब॑सि । मध्वः॑ । ऊ॒र्मिम् ।

तया॑ । पा॒हि॒ । प्र । ते॒ । अ॒ध्व॒र्युः । अ॒स्था॒त् । सम् । ते॒ । वज्रः॑ । व॒र्त॒ता॒म् । इ॒न्द्र॒ । ग॒व्युः ॥

Padapatha Devanagari Nonaccented

या । ते । काकुत् । सुऽकृता । या । वरिष्ठा । यया । शश्वत् । पिबसि । मध्वः । ऊर्मिम् ।

तया । पाहि । प्र । ते । अध्वर्युः । अस्थात् । सम् । ते । वज्रः । वर्तताम् । इन्द्र । गव्युः ॥

Padapatha Transcription Accented

yā́ ǀ te ǀ kākút ǀ sú-kṛtā ǀ yā́ ǀ váriṣṭhā ǀ yáyā ǀ śáśvat ǀ píbasi ǀ mádhvaḥ ǀ ūrmím ǀ

táyā ǀ pāhi ǀ prá ǀ te ǀ adhvaryúḥ ǀ asthāt ǀ sám ǀ te ǀ vájraḥ ǀ vartatām ǀ indra ǀ gavyúḥ ǁ

Padapatha Transcription Nonaccented

yā ǀ te ǀ kākut ǀ su-kṛtā ǀ yā ǀ variṣṭhā ǀ yayā ǀ śaśvat ǀ pibasi ǀ madhvaḥ ǀ ūrmim ǀ

tayā ǀ pāhi ǀ pra ǀ te ǀ adhvaryuḥ ǀ asthāt ǀ sam ǀ te ǀ vajraḥ ǀ vartatām ǀ indra ǀ gavyuḥ ǁ

06.041.03   (Mandala. Sukta. Rik)

4.7.13.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष द्र॒प्सो वृ॑ष॒भो वि॒श्वरू॑प॒ इंद्रा॑य॒ वृष्णे॒ सम॑कारि॒ सोमः॑ ।

ए॒तं पि॑ब हरिवः स्थातरुग्र॒ यस्येशि॑षे प्र॒दिवि॒ यस्ते॒ अन्नं॑ ॥

Samhita Devanagari Nonaccented

एष द्रप्सो वृषभो विश्वरूप इंद्राय वृष्णे समकारि सोमः ।

एतं पिब हरिवः स्थातरुग्र यस्येशिषे प्रदिवि यस्ते अन्नं ॥

Samhita Transcription Accented

eṣá drapsó vṛṣabhó viśvárūpa índrāya vṛ́ṣṇe sámakāri sómaḥ ǀ

etám piba harivaḥ sthātarugra yásyéśiṣe pradívi yáste ánnam ǁ

Samhita Transcription Nonaccented

eṣa drapso vṛṣabho viśvarūpa indrāya vṛṣṇe samakāri somaḥ ǀ

etam piba harivaḥ sthātarugra yasyeśiṣe pradivi yaste annam ǁ

Padapatha Devanagari Accented

ए॒षः । द्र॒प्सः । वृ॒ष॒भः । वि॒श्वऽरू॑पः । इन्द्रा॑य । वृष्णे॑ । सम् । अ॒का॒रि॒ । सोमः॑ ।

ए॒तम् । पि॒ब॒ । ह॒रि॒ऽवः॒ । स्था॒तः॒ । उ॒ग्र॒ । यस्य॑ । ईशि॑षे । प्र॒ऽदिवि॑ । यः । ते॒ । अन्न॑म् ॥

Padapatha Devanagari Nonaccented

एषः । द्रप्सः । वृषभः । विश्वऽरूपः । इन्द्राय । वृष्णे । सम् । अकारि । सोमः ।

एतम् । पिब । हरिऽवः । स्थातः । उग्र । यस्य । ईशिषे । प्रऽदिवि । यः । ते । अन्नम् ॥

Padapatha Transcription Accented

eṣáḥ ǀ drapsáḥ ǀ vṛṣabháḥ ǀ viśvá-rūpaḥ ǀ índrāya ǀ vṛ́ṣṇe ǀ sám ǀ akāri ǀ sómaḥ ǀ

etám ǀ piba ǀ hari-vaḥ ǀ sthātaḥ ǀ ugra ǀ yásya ǀ ī́śiṣe ǀ pra-dívi ǀ yáḥ ǀ te ǀ ánnam ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ drapsaḥ ǀ vṛṣabhaḥ ǀ viśva-rūpaḥ ǀ indrāya ǀ vṛṣṇe ǀ sam ǀ akāri ǀ somaḥ ǀ

etam ǀ piba ǀ hari-vaḥ ǀ sthātaḥ ǀ ugra ǀ yasya ǀ īśiṣe ǀ pra-divi ǀ yaḥ ǀ te ǀ annam ǁ

06.041.04   (Mandala. Sukta. Rik)

4.7.13.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒तः सोमो॒ असु॑तादिंद्र॒ वस्या॑न॒यं श्रेयां॑चिकि॒तुषे॒ रणा॑य ।

ए॒तं ति॑तिर्व॒ उप॑ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि॑षी॒रा पृ॑णस्व ॥

Samhita Devanagari Nonaccented

सुतः सोमो असुतादिंद्र वस्यानयं श्रेयांचिकितुषे रणाय ।

एतं तितिर्व उप याहि यज्ञं तेन विश्वास्तविषीरा पृणस्व ॥

Samhita Transcription Accented

sutáḥ sómo ásutādindra vásyānayám śréyāñcikitúṣe ráṇāya ǀ

etám titirva úpa yāhi yajñám téna víśvāstáviṣīrā́ pṛṇasva ǁ

Samhita Transcription Nonaccented

sutaḥ somo asutādindra vasyānayam śreyāñcikituṣe raṇāya ǀ

etam titirva upa yāhi yajñam tena viśvāstaviṣīrā pṛṇasva ǁ

Padapatha Devanagari Accented

सु॒तः । सोमः॑ । असु॑तात् । इ॒न्द्र॒ । वस्या॑न् । अ॒यम् । श्रेया॑न् । चि॒कि॒तुषे॑ । रणा॑य ।

ए॒तम् । ति॒ति॒र्वः॒ । उप॑ । या॒हि॒ । य॒ज्ञम् । तेन॑ । विश्वाः॑ । तवि॑षीः । आ । पृ॒ण॒स्व॒ ॥

Padapatha Devanagari Nonaccented

सुतः । सोमः । असुतात् । इन्द्र । वस्यान् । अयम् । श्रेयान् । चिकितुषे । रणाय ।

एतम् । तितिर्वः । उप । याहि । यज्ञम् । तेन । विश्वाः । तविषीः । आ । पृणस्व ॥

Padapatha Transcription Accented

sutáḥ ǀ sómaḥ ǀ ásutāt ǀ indra ǀ vásyān ǀ ayám ǀ śréyān ǀ cikitúṣe ǀ ráṇāya ǀ

etám ǀ titirvaḥ ǀ úpa ǀ yāhi ǀ yajñám ǀ téna ǀ víśvāḥ ǀ táviṣīḥ ǀ ā́ ǀ pṛṇasva ǁ

Padapatha Transcription Nonaccented

sutaḥ ǀ somaḥ ǀ asutāt ǀ indra ǀ vasyān ǀ ayam ǀ śreyān ǀ cikituṣe ǀ raṇāya ǀ

etam ǀ titirvaḥ ǀ upa ǀ yāhi ǀ yajñam ǀ tena ǀ viśvāḥ ǀ taviṣīḥ ǀ ā ǀ pṛṇasva ǁ

06.041.05   (Mandala. Sukta. Rik)

4.7.13.05    (Ashtaka. Adhyaya. Varga. Rik)

06.03.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ह्वया॑मसि॒ त्वेंद्र॑ याह्य॒र्वाङरं॑ ते॒ सोम॑स्त॒न्वे॑ भवाति ।

शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॒ प्रास्माँ अ॑व॒ पृत॑नासु॒ प्र वि॒क्षु ॥

Samhita Devanagari Nonaccented

ह्वयामसि त्वेंद्र याह्यर्वाङरं ते सोमस्तन्वे भवाति ।

शतक्रतो मादयस्वा सुतेषु प्रास्माँ अव पृतनासु प्र विक्षु ॥

Samhita Transcription Accented

hváyāmasi tvéndra yāhyarvā́ṅáram te sómastanvé bhavāti ǀ

śátakrato mādáyasvā sutéṣu prā́smā́m̐ ava pṛ́tanāsu prá vikṣú ǁ

Samhita Transcription Nonaccented

hvayāmasi tvendra yāhyarvāṅaram te somastanve bhavāti ǀ

śatakrato mādayasvā suteṣu prāsmām̐ ava pṛtanāsu pra vikṣu ǁ

Padapatha Devanagari Accented

ह्वया॑मसि । त्वा॒ । आ । इ॒न्द्र॒ । या॒हि॒ । अ॒र्वाङ् । अर॑म् । ते॒ । सोमः॑ । त॒न्वे॑ । भ॒वा॒ति॒ ।

शत॑क्रतो॒ इति॒ शत॑ऽक्रतो । मा॒दय॑स्व । सु॒तेषु॑ । प्र । अ॒स्मान् । अ॒व॒ । पृत॑नासु । प्र । वि॒क्षु ॥

Padapatha Devanagari Nonaccented

ह्वयामसि । त्वा । आ । इन्द्र । याहि । अर्वाङ् । अरम् । ते । सोमः । तन्वे । भवाति ।

शतक्रतो इति शतऽक्रतो । मादयस्व । सुतेषु । प्र । अस्मान् । अव । पृतनासु । प्र । विक्षु ॥

Padapatha Transcription Accented

hváyāmasi ǀ tvā ǀ ā́ ǀ indra ǀ yāhi ǀ arvā́ṅ ǀ áram ǀ te ǀ sómaḥ ǀ tanvé ǀ bhavāti ǀ

śátakrato íti śáta-krato ǀ mādáyasva ǀ sutéṣu ǀ prá ǀ asmā́n ǀ ava ǀ pṛ́tanāsu ǀ prá ǀ vikṣú ǁ

Padapatha Transcription Nonaccented

hvayāmasi ǀ tvā ǀ ā ǀ indra ǀ yāhi ǀ arvāṅ ǀ aram ǀ te ǀ somaḥ ǀ tanve ǀ bhavāti ǀ

śatakrato iti śata-krato ǀ mādayasva ǀ suteṣu ǀ pra ǀ asmān ǀ ava ǀ pṛtanāsu ǀ pra ǀ vikṣu ǁ