SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 42

 

1. Info

To:    indra
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: svarāḍuṣnik (1); nicṛdanuṣṭup (2); anuṣṭup (3); bhuriganuṣṭup (4)

2nd set of styles: anuṣṭubh (1-3); bṛhatī (4)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.042.01   (Mandala. Sukta. Rik)

4.7.14.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रत्य॑स्मै॒ पिपी॑षते॒ विश्वा॑नि वि॒दुषे॑ भर ।

अ॒रं॒ग॒माय॒ जग्म॒येऽप॑श्चाद्दघ्वने॒ नरे॑ ॥

Samhita Devanagari Nonaccented

प्रत्यस्मै पिपीषते विश्वानि विदुषे भर ।

अरंगमाय जग्मयेऽपश्चाद्दघ्वने नरे ॥

Samhita Transcription Accented

prátyasmai pípīṣate víśvāni vidúṣe bhara ǀ

araṃgamā́ya jágmayé’paścāddaghvane náre ǁ

Samhita Transcription Nonaccented

pratyasmai pipīṣate viśvāni viduṣe bhara ǀ

araṃgamāya jagmaye’paścāddaghvane nare ǁ

Padapatha Devanagari Accented

प्रति॑ । अ॒स्मै॒ । पिपी॑षते । विश्वा॑नि । वि॒दुषे॑ । भ॒र॒ ।

अ॒र॒म्ऽग॒माय॑ । जग्म॑ये । अप॑श्चात्ऽदघ्वने । नरे॑ ॥

Padapatha Devanagari Nonaccented

प्रति । अस्मै । पिपीषते । विश्वानि । विदुषे । भर ।

अरम्ऽगमाय । जग्मये । अपश्चात्ऽदघ्वने । नरे ॥

Padapatha Transcription Accented

práti ǀ asmai ǀ pípīṣate ǀ víśvāni ǀ vidúṣe ǀ bhara ǀ

aram-gamā́ya ǀ jágmaye ǀ ápaścāt-daghvane ǀ náre ǁ

Padapatha Transcription Nonaccented

prati ǀ asmai ǀ pipīṣate ǀ viśvāni ǀ viduṣe ǀ bhara ǀ

aram-gamāya ǀ jagmaye ǀ apaścāt-daghvane ǀ nare ǁ

06.042.02   (Mandala. Sukta. Rik)

4.7.14.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एमे॑नं प्र॒त्येत॑न॒ सोमे॑भिः सोम॒पात॑मं ।

अम॑त्रेभिर्ऋजी॒षिण॒मिंद्रं॑ सु॒तेभि॒रिंदु॑भिः ॥

Samhita Devanagari Nonaccented

एमेनं प्रत्येतन सोमेभिः सोमपातमं ।

अमत्रेभिर्ऋजीषिणमिंद्रं सुतेभिरिंदुभिः ॥

Samhita Transcription Accented

émenam pratyétana sómebhiḥ somapā́tamam ǀ

ámatrebhirṛjīṣíṇamíndram sutébhiríndubhiḥ ǁ

Samhita Transcription Nonaccented

emenam pratyetana somebhiḥ somapātamam ǀ

amatrebhirṛjīṣiṇamindram sutebhirindubhiḥ ǁ

Padapatha Devanagari Accented

आ । ई॒म् । ए॒न॒म् । प्र॒ति॒ऽएत॑न । सोमे॑भिः । सो॒म॒ऽपात॑मम् ।

अम॑त्रेभिः । ऋ॒जी॒षिण॑म् । इन्द्र॑म् । सु॒तेभिः॑ । इन्दु॑ऽभिः ॥

Padapatha Devanagari Nonaccented

आ । ईम् । एनम् । प्रतिऽएतन । सोमेभिः । सोमऽपातमम् ।

अमत्रेभिः । ऋजीषिणम् । इन्द्रम् । सुतेभिः । इन्दुऽभिः ॥

Padapatha Transcription Accented

ā́ ǀ īm ǀ enam ǀ prati-étana ǀ sómebhiḥ ǀ soma-pā́tamam ǀ

ámatrebhiḥ ǀ ṛjīṣíṇam ǀ índram ǀ sutébhiḥ ǀ índu-bhiḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ īm ǀ enam ǀ prati-etana ǀ somebhiḥ ǀ soma-pātamam ǀ

amatrebhiḥ ǀ ṛjīṣiṇam ǀ indram ǀ sutebhiḥ ǀ indu-bhiḥ ǁ

06.042.03   (Mandala. Sukta. Rik)

4.7.14.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदी॑ सु॒तेभि॒रिंदु॑भिः॒ सोमे॑भिः प्रति॒भूष॑थ ।

वेदा॒ विश्व॑स्य॒ मेधि॑रो धृ॒षत्तंत॒मिदेष॑ते ॥

Samhita Devanagari Nonaccented

यदी सुतेभिरिंदुभिः सोमेभिः प्रतिभूषथ ।

वेदा विश्वस्य मेधिरो धृषत्तंतमिदेषते ॥

Samhita Transcription Accented

yádī sutébhiríndubhiḥ sómebhiḥ pratibhū́ṣatha ǀ

védā víśvasya médhiro dhṛṣáttáṃtamídéṣate ǁ

Samhita Transcription Nonaccented

yadī sutebhirindubhiḥ somebhiḥ pratibhūṣatha ǀ

vedā viśvasya medhiro dhṛṣattaṃtamideṣate ǁ

Padapatha Devanagari Accented

यदि॑ । सु॒तेभिः॑ । इन्दु॑ऽभिः । सोमे॑भिः । प्र॒ति॒ऽभूष॑थ ।

वेद॑ । विश्व॑स्य । मेधि॑रः । धृ॒षत् । तम्ऽत॑म् । इत् । आ । ई॒ष॒ते॒ ॥

Padapatha Devanagari Nonaccented

यदि । सुतेभिः । इन्दुऽभिः । सोमेभिः । प्रतिऽभूषथ ।

वेद । विश्वस्य । मेधिरः । धृषत् । तम्ऽतम् । इत् । आ । ईषते ॥

Padapatha Transcription Accented

yádi ǀ sutébhiḥ ǀ índu-bhiḥ ǀ sómebhiḥ ǀ prati-bhū́ṣatha ǀ

véda ǀ víśvasya ǀ médhiraḥ ǀ dhṛṣát ǀ tám-tam ǀ ít ǀ ā́ ǀ īṣate ǁ

Padapatha Transcription Nonaccented

yadi ǀ sutebhiḥ ǀ indu-bhiḥ ǀ somebhiḥ ǀ prati-bhūṣatha ǀ

veda ǀ viśvasya ǀ medhiraḥ ǀ dhṛṣat ǀ tam-tam ǀ it ǀ ā ǀ īṣate ǁ

06.042.04   (Mandala. Sukta. Rik)

4.7.14.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माअ॑स्मा॒ इदंध॒सोऽध्व॑र्यो॒ प्र भ॑रा सु॒तं ।

कु॒वित्स॑मस्य॒ जेन्य॑स्य॒ शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् ॥

Samhita Devanagari Nonaccented

अस्माअस्मा इदंधसोऽध्वर्यो प्र भरा सुतं ।

कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्परत् ॥

Samhita Transcription Accented

asmā́asmā ídándhasó’dhvaryo prá bharā sutám ǀ

kuvítsamasya jényasya śárdhato’bhíśasteravaspárat ǁ

Samhita Transcription Nonaccented

asmāasmā idandhaso’dhvaryo pra bharā sutam ǀ

kuvitsamasya jenyasya śardhato’bhiśasteravasparat ǁ

Padapatha Devanagari Accented

अ॒स्मैऽअ॑स्मै । इत् । अन्ध॑सः । अध्व॑र्यो॒ इति॑ । प्र । भ॒र॒ । सु॒तम् ।

कु॒वित् । स॒म॒स्य॒ । जेन्य॑स्य । शर्ध॑तः । अ॒भिऽश॑स्तेः । अ॒व॒ऽस्पर॑त् ॥

Padapatha Devanagari Nonaccented

अस्मैऽअस्मै । इत् । अन्धसः । अध्वर्यो इति । प्र । भर । सुतम् ।

कुवित् । समस्य । जेन्यस्य । शर्धतः । अभिऽशस्तेः । अवऽस्परत् ॥

Padapatha Transcription Accented

asmái-asmai ǀ ít ǀ ándhasaḥ ǀ ádhvaryo íti ǀ prá ǀ bhara ǀ sutám ǀ

kuvít ǀ samasya ǀ jényasya ǀ śárdhataḥ ǀ abhí-śasteḥ ǀ ava-spárat ǁ

Padapatha Transcription Nonaccented

asmai-asmai ǀ it ǀ andhasaḥ ǀ adhvaryo iti ǀ pra ǀ bhara ǀ sutam ǀ

kuvit ǀ samasya ǀ jenyasya ǀ śardhataḥ ǀ abhi-śasteḥ ǀ ava-sparat ǁ