SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 52

 

1. Info

To:    viśvedevās
From:   ṛjiśvan bhāradvāja
Metres:   1st set of styles: triṣṭup (2, 3, 6, 13, 17); nicṛttriṣṭup (1, 4, 15, 16); gāyatrī (7, 8, 11); nicṛdgāyatrī (9, 10, 12); bhurikpaṅkti (5); virāḍjagatī (14)

2nd set of styles: triṣṭubh (1-6, 13, 15-17); gāyatrī (7-12); jagatī (14)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.052.01   (Mandala. Sukta. Rik)

4.8.14.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न तद्दि॒वा न पृ॑थि॒व्यानु॑ मन्ये॒ न य॒ज्ञेन॒ नोत शमी॑भिरा॒भिः ।

उ॒ब्जंतु॒ तं सु॒भ्वः१॒॑ पर्व॑तासो॒ नि ही॑यतामतिया॒जस्य॑ य॒ष्टा ॥

Samhita Devanagari Nonaccented

न तद्दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिराभिः ।

उब्जंतु तं सुभ्वः पर्वतासो नि हीयतामतियाजस्य यष्टा ॥

Samhita Transcription Accented

ná táddivā́ ná pṛthivyā́nu manye ná yajñéna nótá śámībhirābhíḥ ǀ

ubjántu tám subhváḥ párvatāso ní hīyatāmatiyājásya yaṣṭā́ ǁ

Samhita Transcription Nonaccented

na taddivā na pṛthivyānu manye na yajñena nota śamībhirābhiḥ ǀ

ubjantu tam subhvaḥ parvatāso ni hīyatāmatiyājasya yaṣṭā ǁ

Padapatha Devanagari Accented

न । तत् । दि॒वा । न । पृ॒थि॒व्या । अनु॑ । म॒न्ये॒ । न । य॒ज्ञेन॑ । न । उ॒त । शमी॑भिः । आ॒भिः ।

उ॒ब्जन्तु॑ । तम् । सु॒ऽभ्वः॑ । पर्व॑तासः । नि । ही॒य॒ता॒म् । अ॒ति॒ऽया॒जस्य॑ । य॒ष्टा ॥

Padapatha Devanagari Nonaccented

न । तत् । दिवा । न । पृथिव्या । अनु । मन्ये । न । यज्ञेन । न । उत । शमीभिः । आभिः ।

उब्जन्तु । तम् । सुऽभ्वः । पर्वतासः । नि । हीयताम् । अतिऽयाजस्य । यष्टा ॥

Padapatha Transcription Accented

ná ǀ tát ǀ divā́ ǀ ná ǀ pṛthivyā́ ǀ ánu ǀ manye ǀ ná ǀ yajñéna ǀ ná ǀ utá ǀ śámībhiḥ ǀ ābhíḥ ǀ

ubjántu ǀ tám ǀ su-bhváḥ ǀ párvatāsaḥ ǀ ní ǀ hīyatām ǀ ati-yājásya ǀ yaṣṭā́ ǁ

Padapatha Transcription Nonaccented

na ǀ tat ǀ divā ǀ na ǀ pṛthivyā ǀ anu ǀ manye ǀ na ǀ yajñena ǀ na ǀ uta ǀ śamībhiḥ ǀ ābhiḥ ǀ

ubjantu ǀ tam ǀ su-bhvaḥ ǀ parvatāsaḥ ǀ ni ǀ hīyatām ǀ ati-yājasya ǀ yaṣṭā ǁ

06.052.02   (Mandala. Sukta. Rik)

4.8.14.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा॑णं॒ निनि॑त्सात् ।

तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ संतु ब्रह्म॒द्विष॑म॒भि तं शो॑चतु॒ द्यौः ॥

Samhita Devanagari Nonaccented

अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात् ।

तपूंषि तस्मै वृजिनानि संतु ब्रह्मद्विषमभि तं शोचतु द्यौः ॥

Samhita Transcription Accented

áti vā yó maruto mányate no bráhma vā yáḥ kriyámāṇam nínitsāt ǀ

tápūṃṣi tásmai vṛjinā́ni santu brahmadvíṣamabhí tám śocatu dyáuḥ ǁ

Samhita Transcription Nonaccented

ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇam ninitsāt ǀ

tapūṃṣi tasmai vṛjināni santu brahmadviṣamabhi tam śocatu dyauḥ ǁ

Padapatha Devanagari Accented

अति॑ । वा॒ । यः । म॒रु॒तः॒ । मन्य॑ते । नः॒ । ब्रह्म॑ । वा॒ । यः । क्रि॒यमा॑णम् । निनि॑त्सात् ।

तपूं॑षि । तस्मै॑ । वृ॒जि॒नानि॑ । स॒न्तु॒ । ब्र॒ह्म॒ऽद्विष॑म् । अ॒भि । तम् । शो॒च॒तु॒ । द्यौः ॥

Padapatha Devanagari Nonaccented

अति । वा । यः । मरुतः । मन्यते । नः । ब्रह्म । वा । यः । क्रियमाणम् । निनित्सात् ।

तपूंषि । तस्मै । वृजिनानि । सन्तु । ब्रह्मऽद्विषम् । अभि । तम् । शोचतु । द्यौः ॥

Padapatha Transcription Accented

áti ǀ vā ǀ yáḥ ǀ marutaḥ ǀ mányate ǀ naḥ ǀ bráhma ǀ vā ǀ yáḥ ǀ kriyámāṇam ǀ nínitsāt ǀ

tápūṃṣi ǀ tásmai ǀ vṛjinā́ni ǀ santu ǀ brahma-dvíṣam ǀ abhí ǀ tám ǀ śocatu ǀ dyáuḥ ǁ

Padapatha Transcription Nonaccented

ati ǀ vā ǀ yaḥ ǀ marutaḥ ǀ manyate ǀ naḥ ǀ brahma ǀ vā ǀ yaḥ ǀ kriyamāṇam ǀ ninitsāt ǀ

tapūṃṣi ǀ tasmai ǀ vṛjināni ǀ santu ǀ brahma-dviṣam ǀ abhi ǀ tam ǀ śocatu ǀ dyauḥ ǁ

06.052.03   (Mandala. Sukta. Rik)

4.8.14.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किमं॒ग त्वा॒ ब्रह्म॑णः सोम गो॒पां किमं॒ग त्वा॑हुरभिशस्ति॒पां नः॑ ।

किमं॒ग नः॑ पश्यसि नि॒द्यमा॑नान्ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ॥

Samhita Devanagari Nonaccented

किमंग त्वा ब्रह्मणः सोम गोपां किमंग त्वाहुरभिशस्तिपां नः ।

किमंग नः पश्यसि निद्यमानान्ब्रह्मद्विषे तपुषिं हेतिमस्य ॥

Samhita Transcription Accented

kímaṅgá tvā bráhmaṇaḥ soma gopā́m kímaṅgá tvāhurabhiśastipā́m naḥ ǀ

kímaṅgá naḥ paśyasi nidyámānānbrahmadvíṣe tápuṣim hetímasya ǁ

Samhita Transcription Nonaccented

kimaṅga tvā brahmaṇaḥ soma gopām kimaṅga tvāhurabhiśastipām naḥ ǀ

kimaṅga naḥ paśyasi nidyamānānbrahmadviṣe tapuṣim hetimasya ǁ

Padapatha Devanagari Accented

किम् । अ॒ङ्ग । त्वा॒ । ब्रह्म॑णः । सो॒म॒ । गो॒पाम् । किम् । अ॒ङ्ग । त्वा॒ । आ॒हुः॒ । अ॒भि॒श॒स्ति॒ऽपाम् । नः॒ ।

किम् । अ॒ङ्ग । नः॒ । प॒श्य॒सि॒ । नि॒द्यमा॑नान् । ब्र॒ह्म॒ऽद्विषे॑ । तपु॑षिम् । हे॒तिम् । अ॒स्य॒ ॥

Padapatha Devanagari Nonaccented

किम् । अङ्ग । त्वा । ब्रह्मणः । सोम । गोपाम् । किम् । अङ्ग । त्वा । आहुः । अभिशस्तिऽपाम् । नः ।

किम् । अङ्ग । नः । पश्यसि । निद्यमानान् । ब्रह्मऽद्विषे । तपुषिम् । हेतिम् । अस्य ॥

Padapatha Transcription Accented

kím ǀ aṅgá ǀ tvā ǀ bráhmaṇaḥ ǀ soma ǀ gopā́m ǀ kím ǀ aṅgá ǀ tvā ǀ āhuḥ ǀ abhiśasti-pā́m ǀ naḥ ǀ

kím ǀ aṅgá ǀ naḥ ǀ paśyasi ǀ nidyámānān ǀ brahma-dvíṣe ǀ tápuṣim ǀ hetím ǀ asya ǁ

Padapatha Transcription Nonaccented

kim ǀ aṅga ǀ tvā ǀ brahmaṇaḥ ǀ soma ǀ gopām ǀ kim ǀ aṅga ǀ tvā ǀ āhuḥ ǀ abhiśasti-pām ǀ naḥ ǀ

kim ǀ aṅga ǀ naḥ ǀ paśyasi ǀ nidyamānān ǀ brahma-dviṣe ǀ tapuṣim ǀ hetim ǀ asya ǁ

06.052.04   (Mandala. Sukta. Rik)

4.8.14.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अवं॑तु॒ मामु॒षसो॒ जाय॑माना॒ अवं॑तु मा॒ सिंध॑वः॒ पिन्व॑मानाः ।

अवं॑तु मा॒ पर्व॑तासो ध्रु॒वासोऽवं॑तु मा पि॒तरो॑ दे॒वहू॑तौ ॥

Samhita Devanagari Nonaccented

अवंतु मामुषसो जायमाना अवंतु मा सिंधवः पिन्वमानाः ।

अवंतु मा पर्वतासो ध्रुवासोऽवंतु मा पितरो देवहूतौ ॥

Samhita Transcription Accented

ávantu mā́muṣáso jā́yamānā ávantu mā síndhavaḥ pínvamānāḥ ǀ

ávantu mā párvatāso dhruvā́só’vantu mā pitáro deváhūtau ǁ

Samhita Transcription Nonaccented

avantu māmuṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ ǀ

avantu mā parvatāso dhruvāso’vantu mā pitaro devahūtau ǁ

Padapatha Devanagari Accented

अव॑न्तु । माम् । उ॒षसः॑ । जाय॑मानाः । अव॑न्तु । मा॒ । सिन्ध॑वः । पिन्व॑मानाः ।

अव॑न्तु । मा॒ । पर्व॑तासः । ध्रु॒वासः॑ । अव॑न्तु । मा॒ । पि॒तरः॑ । दे॒वऽहू॑तौ ॥

Padapatha Devanagari Nonaccented

अवन्तु । माम् । उषसः । जायमानाः । अवन्तु । मा । सिन्धवः । पिन्वमानाः ।

अवन्तु । मा । पर्वतासः । ध्रुवासः । अवन्तु । मा । पितरः । देवऽहूतौ ॥

Padapatha Transcription Accented

ávantu ǀ mā́m ǀ uṣásaḥ ǀ jā́yamānāḥ ǀ ávantu ǀ mā ǀ síndhavaḥ ǀ pínvamānāḥ ǀ

ávantu ǀ mā ǀ párvatāsaḥ ǀ dhruvā́saḥ ǀ ávantu ǀ mā ǀ pitáraḥ ǀ devá-hūtau ǁ

Padapatha Transcription Nonaccented

avantu ǀ mām ǀ uṣasaḥ ǀ jāyamānāḥ ǀ avantu ǀ mā ǀ sindhavaḥ ǀ pinvamānāḥ ǀ

avantu ǀ mā ǀ parvatāsaḥ ǀ dhruvāsaḥ ǀ avantu ǀ mā ǀ pitaraḥ ǀ deva-hūtau ǁ

06.052.05   (Mandala. Sukta. Rik)

4.8.14.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒श्व॒दानीं॑ सु॒मन॑सः स्याम॒ पश्ये॑म॒ नु सूर्य॑मु॒च्चरं॑तं ।

तथा॑ कर॒द्वसु॑पति॒र्वसू॑नां दे॒वाँ ओहा॒नोऽव॒साग॑मिष्ठः ॥

Samhita Devanagari Nonaccented

विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यमुच्चरंतं ।

तथा करद्वसुपतिर्वसूनां देवाँ ओहानोऽवसागमिष्ठः ॥

Samhita Transcription Accented

viśvadā́nīm sumánasaḥ syāma páśyema nú sū́ryamuccárantam ǀ

táthā karadvásupatirvásūnām devā́m̐ óhānó’vasā́gamiṣṭhaḥ ǁ

Samhita Transcription Nonaccented

viśvadānīm sumanasaḥ syāma paśyema nu sūryamuccarantam ǀ

tathā karadvasupatirvasūnām devām̐ ohāno’vasāgamiṣṭhaḥ ǁ

Padapatha Devanagari Accented

वि॒श्व॒ऽदानी॑म् । सु॒ऽमन॑सः । स्या॒म॒ । पश्ये॑म । नु । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ।

तथा॑ । क॒र॒त् । वसु॑ऽपतिः । वसू॑नाम् । दे॒वान् । ओहा॑नः । अव॑सा । आऽग॑मिष्ठः ॥

Padapatha Devanagari Nonaccented

विश्वऽदानीम् । सुऽमनसः । स्याम । पश्येम । नु । सूर्यम् । उत्ऽचरन्तम् ।

तथा । करत् । वसुऽपतिः । वसूनाम् । देवान् । ओहानः । अवसा । आऽगमिष्ठः ॥

Padapatha Transcription Accented

viśva-dā́nīm ǀ su-mánasaḥ ǀ syāma ǀ páśyema ǀ nú ǀ sū́ryam ǀ ut-cárantam ǀ

táthā ǀ karat ǀ vásu-patiḥ ǀ vásūnām ǀ devā́n ǀ óhānaḥ ǀ ávasā ǀ ā́-gamiṣṭhaḥ ǁ

Padapatha Transcription Nonaccented

viśva-dānīm ǀ su-manasaḥ ǀ syāma ǀ paśyema ǀ nu ǀ sūryam ǀ ut-carantam ǀ

tathā ǀ karat ǀ vasu-patiḥ ǀ vasūnām ǀ devān ǀ ohānaḥ ǀ avasā ǀ ā-gamiṣṭhaḥ ǁ

06.052.06   (Mandala. Sukta. Rik)

4.8.15.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॒ नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒ सर॑स्वती॒ सिंधु॑भिः॒ पिन्व॑माना ।

प॒र्जन्यो॑ न॒ ओष॑धीभिर्मयो॒भुर॒ग्निः सु॒शंसः॑ सु॒हवः॑ पि॒तेव॑ ॥

Samhita Devanagari Nonaccented

इंद्रो नेदिष्ठमवसागमिष्ठः सरस्वती सिंधुभिः पिन्वमाना ।

पर्जन्यो न ओषधीभिर्मयोभुरग्निः सुशंसः सुहवः पितेव ॥

Samhita Transcription Accented

índro nédiṣṭhamávasā́gamiṣṭhaḥ sárasvatī síndhubhiḥ pínvamānā ǀ

parjányo na óṣadhībhirmayobhúragníḥ suśáṃsaḥ suhávaḥ pitéva ǁ

Samhita Transcription Nonaccented

indro nediṣṭhamavasāgamiṣṭhaḥ sarasvatī sindhubhiḥ pinvamānā ǀ

parjanyo na oṣadhībhirmayobhuragniḥ suśaṃsaḥ suhavaḥ piteva ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । नेदि॑ष्ठम् । अव॑सा । आऽग॑मिष्ठः । सर॑स्वती । सिन्धु॑ऽभिः । पिन्व॑माना ।

प॒र्जन्यः॑ । नः॒ । ओष॑धीभिः । म॒यः॒ऽभुः । अ॒ग्निः । सु॒ऽशंसः॑ । सु॒ऽहवः॑ । पि॒ताऽइ॑व ॥

Padapatha Devanagari Nonaccented

इन्द्रः । नेदिष्ठम् । अवसा । आऽगमिष्ठः । सरस्वती । सिन्धुऽभिः । पिन्वमाना ।

पर्जन्यः । नः । ओषधीभिः । मयःऽभुः । अग्निः । सुऽशंसः । सुऽहवः । पिताऽइव ॥

Padapatha Transcription Accented

índraḥ ǀ nédiṣṭham ǀ ávasā ǀ ā́-gamiṣṭhaḥ ǀ sárasvatī ǀ síndhu-bhiḥ ǀ pínvamānā ǀ

parjányaḥ ǀ naḥ ǀ óṣadhībhiḥ ǀ mayaḥ-bhúḥ ǀ agníḥ ǀ su-śáṃsaḥ ǀ su-hávaḥ ǀ pitā́-iva ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ nediṣṭham ǀ avasā ǀ ā-gamiṣṭhaḥ ǀ sarasvatī ǀ sindhu-bhiḥ ǀ pinvamānā ǀ

parjanyaḥ ǀ naḥ ǀ oṣadhībhiḥ ǀ mayaḥ-bhuḥ ǀ agniḥ ǀ su-śaṃsaḥ ǀ su-havaḥ ǀ pitā-iva ǁ

06.052.07   (Mandala. Sukta. Rik)

4.8.15.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हवं॑ ।

एदं ब॒र्हिर्नि षी॑दत ॥

Samhita Devanagari Nonaccented

विश्वे देवास आ गत शृणुता म इमं हवं ।

एदं बर्हिर्नि षीदत ॥

Samhita Transcription Accented

víśve devāsa ā́ gata śṛṇutā́ ma imám hávam ǀ

édám barhírní ṣīdata ǁ

Samhita Transcription Nonaccented

viśve devāsa ā gata śṛṇutā ma imam havam ǀ

edam barhirni ṣīdata ǁ

Padapatha Devanagari Accented

विश्वे॑ । दे॒वा॒सः॒ । आ । ग॒त॒ । शृ॒णु॒त । मे॒ । इ॒मम् । हव॑म् ।

आ । इ॒दम् । ब॒र्हिः । नि । सी॒द॒त॒ ॥

Padapatha Devanagari Nonaccented

विश्वे । देवासः । आ । गत । शृणुत । मे । इमम् । हवम् ।

आ । इदम् । बर्हिः । नि । सीदत ॥

Padapatha Transcription Accented

víśve ǀ devāsaḥ ǀ ā́ ǀ gata ǀ śṛṇutá ǀ me ǀ imám ǀ hávam ǀ

ā́ ǀ idám ǀ barhíḥ ǀ ní ǀ sīdata ǁ

Padapatha Transcription Nonaccented

viśve ǀ devāsaḥ ǀ ā ǀ gata ǀ śṛṇuta ǀ me ǀ imam ǀ havam ǀ

ā ǀ idam ǀ barhiḥ ǀ ni ǀ sīdata ǁ

06.052.08   (Mandala. Sukta. Rik)

4.8.15.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो वो॑ देवा घृ॒तस्नु॑ना ह॒व्येन॑ प्रति॒भूष॑ति ।

तं विश्व॒ उप॑ गच्छथ ॥

Samhita Devanagari Nonaccented

यो वो देवा घृतस्नुना हव्येन प्रतिभूषति ।

तं विश्व उप गच्छथ ॥

Samhita Transcription Accented

yó vo devā ghṛtásnunā havyéna pratibhū́ṣati ǀ

tám víśva úpa gacchatha ǁ

Samhita Transcription Nonaccented

yo vo devā ghṛtasnunā havyena pratibhūṣati ǀ

tam viśva upa gacchatha ǁ

Padapatha Devanagari Accented

यः । वः॒ । दे॒वाः॒ । घृ॒तऽस्नु॑ना । ह॒व्येन॑ । प्र॒ति॒ऽभूष॑ति ।

तम् । विश्वे॑ । उप॑ । ग॒च्छ॒थ॒ ॥

Padapatha Devanagari Nonaccented

यः । वः । देवाः । घृतऽस्नुना । हव्येन । प्रतिऽभूषति ।

तम् । विश्वे । उप । गच्छथ ॥

Padapatha Transcription Accented

yáḥ ǀ vaḥ ǀ devāḥ ǀ ghṛtá-snunā ǀ havyéna ǀ prati-bhū́ṣati ǀ

tám ǀ víśve ǀ úpa ǀ gacchatha ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ vaḥ ǀ devāḥ ǀ ghṛta-snunā ǀ havyena ǀ prati-bhūṣati ǀ

tam ǀ viśve ǀ upa ǀ gacchatha ǁ

06.052.09   (Mandala. Sukta. Rik)

4.8.15.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वंत्व॒मृत॑स्य॒ ये ।

सु॒मृ॒ळी॒का भ॑वंतु नः ॥

Samhita Devanagari Nonaccented

उप नः सूनवो गिरः शृण्वंत्वमृतस्य ये ।

सुमृळीका भवंतु नः ॥

Samhita Transcription Accented

úpa naḥ sūnávo gíraḥ śṛṇvántvamṛ́tasya yé ǀ

sumṛḷīkā́ bhavantu naḥ ǁ

Samhita Transcription Nonaccented

upa naḥ sūnavo giraḥ śṛṇvantvamṛtasya ye ǀ

sumṛḷīkā bhavantu naḥ ǁ

Padapatha Devanagari Accented

उप॑ । नः॒ । सू॒नवः॑ । गिरः॑ । शृ॒ण्वन्तु॑ । अ॒मृत॑स्य । ये ।

सु॒ऽमृ॒ळी॒काः । भ॒व॒न्तु॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

उप । नः । सूनवः । गिरः । शृण्वन्तु । अमृतस्य । ये ।

सुऽमृळीकाः । भवन्तु । नः ॥

Padapatha Transcription Accented

úpa ǀ naḥ ǀ sūnávaḥ ǀ gíraḥ ǀ śṛṇvántu ǀ amṛ́tasya ǀ yé ǀ

su-mṛḷīkā́ḥ ǀ bhavantu ǀ naḥ ǁ

Padapatha Transcription Nonaccented

upa ǀ naḥ ǀ sūnavaḥ ǀ giraḥ ǀ śṛṇvantu ǀ amṛtasya ǀ ye ǀ

su-mṛḷīkāḥ ǀ bhavantu ǀ naḥ ǁ

06.052.10   (Mandala. Sukta. Rik)

4.8.15.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुतः॑ ।

जु॒षंतां॒ युज्यं॒ पयः॑ ॥

Samhita Devanagari Nonaccented

विश्वे देवा ऋतावृध ऋतुभिर्हवनश्रुतः ।

जुषंतां युज्यं पयः ॥

Samhita Transcription Accented

víśve devā́ ṛtāvṛ́dha ṛtúbhirhavanaśrútaḥ ǀ

juṣántām yújyam páyaḥ ǁ

Samhita Transcription Nonaccented

viśve devā ṛtāvṛdha ṛtubhirhavanaśrutaḥ ǀ

juṣantām yujyam payaḥ ǁ

Padapatha Devanagari Accented

विश्वे॑ । दे॒वाः । ऋ॒त॒ऽवृधः॑ । ऋ॒तुऽभिः॑ । ह॒व॒न॒ऽश्रुतः॑ ।

जु॒षन्ता॑म् । युज्य॑म् । पयः॑ ॥

Padapatha Devanagari Nonaccented

विश्वे । देवाः । ऋतऽवृधः । ऋतुऽभिः । हवनऽश्रुतः ।

जुषन्ताम् । युज्यम् । पयः ॥

Padapatha Transcription Accented

víśve ǀ devā́ḥ ǀ ṛta-vṛ́dhaḥ ǀ ṛtú-bhiḥ ǀ havana-śrútaḥ ǀ

juṣántām ǀ yújyam ǀ páyaḥ ǁ

Padapatha Transcription Nonaccented

viśve ǀ devāḥ ǀ ṛta-vṛdhaḥ ǀ ṛtu-bhiḥ ǀ havana-śrutaḥ ǀ

juṣantām ǀ yujyam ǀ payaḥ ǁ

06.052.11   (Mandala. Sukta. Rik)

4.8.16.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तो॒त्रमिंद्रो॑ म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रो अ॑र्य॒मा ।

इ॒मा ह॒व्या जु॑षंत नः ॥

Samhita Devanagari Nonaccented

स्तोत्रमिंद्रो मरुद्गणस्त्वष्टृमान्मित्रो अर्यमा ।

इमा हव्या जुषंत नः ॥

Samhita Transcription Accented

stotrámíndro marúdgaṇastváṣṭṛmānmitró aryamā́ ǀ

imā́ havyā́ juṣanta naḥ ǁ

Samhita Transcription Nonaccented

stotramindro marudgaṇastvaṣṭṛmānmitro aryamā ǀ

imā havyā juṣanta naḥ ǁ

Padapatha Devanagari Accented

स्तो॒त्रम् । इन्द्रः॑ । म॒रुत्ऽग॑णः । त्वष्टृ॑ऽमान् । मि॒त्रः । अ॒र्य॒मा ।

इ॒मा । ह॒व्या । जु॒ष॒न्त॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

स्तोत्रम् । इन्द्रः । मरुत्ऽगणः । त्वष्टृऽमान् । मित्रः । अर्यमा ।

इमा । हव्या । जुषन्त । नः ॥

Padapatha Transcription Accented

stotrám ǀ índraḥ ǀ marút-gaṇaḥ ǀ tváṣṭṛ-mān ǀ mitráḥ ǀ aryamā́ ǀ

imā́ ǀ havyā́ ǀ juṣanta ǀ naḥ ǁ

Padapatha Transcription Nonaccented

stotram ǀ indraḥ ǀ marut-gaṇaḥ ǀ tvaṣṭṛ-mān ǀ mitraḥ ǀ aryamā ǀ

imā ǀ havyā ǀ juṣanta ǀ naḥ ǁ

06.052.12   (Mandala. Sukta. Rik)

4.8.16.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं नो॑ अग्ने अध्व॒रं होत॑र्वयुन॒शो य॑ज ।

चि॒कि॒त्वांदैव्यं॒ जनं॑ ॥

Samhita Devanagari Nonaccented

इमं नो अग्ने अध्वरं होतर्वयुनशो यज ।

चिकित्वांदैव्यं जनं ॥

Samhita Transcription Accented

imám no agne adhvarám hótarvayunaśó yaja ǀ

cikitvā́ndáivyam jánam ǁ

Samhita Transcription Nonaccented

imam no agne adhvaram hotarvayunaśo yaja ǀ

cikitvāndaivyam janam ǁ

Padapatha Devanagari Accented

इ॒मम् । नः॒ । अ॒ग्ने॒ । अ॒ध्व॒रम् । होतः॑ । व॒यु॒न॒ऽशः । य॒ज॒ ।

चि॒कि॒त्वान् । दैव्य॑म् । जन॑म् ॥

Padapatha Devanagari Nonaccented

इमम् । नः । अग्ने । अध्वरम् । होतः । वयुनऽशः । यज ।

चिकित्वान् । दैव्यम् । जनम् ॥

Padapatha Transcription Accented

imám ǀ naḥ ǀ agne ǀ adhvarám ǀ hótaḥ ǀ vayuna-śáḥ ǀ yaja ǀ

cikitvā́n ǀ dáivyam ǀ jánam ǁ

Padapatha Transcription Nonaccented

imam ǀ naḥ ǀ agne ǀ adhvaram ǀ hotaḥ ǀ vayuna-śaḥ ǀ yaja ǀ

cikitvān ǀ daivyam ǀ janam ǁ

06.052.13   (Mandala. Sukta. Rik)

4.8.16.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑ देवाः शृणु॒तेमं हवं॑ मे॒ ये अं॒तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ ।

ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वं ॥

Samhita Devanagari Nonaccented

विश्वे देवाः शृणुतेमं हवं मे ये अंतरिक्षे य उप द्यवि ष्ठ ।

ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन्बर्हिषि मादयध्वं ॥

Samhita Transcription Accented

víśve devāḥ śṛṇutémám hávam me yé antárikṣe yá úpa dyávi ṣṭhá ǀ

yé agnijihvā́ utá vā yájatrā āsádyāsmínbarhíṣi mādayadhvam ǁ

Samhita Transcription Nonaccented

viśve devāḥ śṛṇutemam havam me ye antarikṣe ya upa dyavi ṣṭha ǀ

ye agnijihvā uta vā yajatrā āsadyāsminbarhiṣi mādayadhvam ǁ

Padapatha Devanagari Accented

विश्वे॑ । दे॒वाः॒ । शृ॒णु॒त । इ॒मम् । हव॑म् । मे॒ । ये । अ॒न्तरि॑क्षे । ये । उप॑ । द्यवि॑ । स्थ ।

ये । अ॒ग्नि॒ऽजि॒ह्वाः । उ॒त । वा॒ । यज॑त्राः । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

विश्वे । देवाः । शृणुत । इमम् । हवम् । मे । ये । अन्तरिक्षे । ये । उप । द्यवि । स्थ ।

ये । अग्निऽजिह्वाः । उत । वा । यजत्राः । आऽसद्य । अस्मिन् । बर्हिषि । मादयध्वम् ॥

Padapatha Transcription Accented

víśve ǀ devāḥ ǀ śṛṇutá ǀ imám ǀ hávam ǀ me ǀ yé ǀ antárikṣe ǀ yé ǀ úpa ǀ dyávi ǀ sthá ǀ

yé ǀ agni-jihvā́ḥ ǀ utá ǀ vā ǀ yájatrāḥ ǀ ā-sádya ǀ asmín ǀ barhíṣi ǀ mādayadhvam ǁ

Padapatha Transcription Nonaccented

viśve ǀ devāḥ ǀ śṛṇuta ǀ imam ǀ havam ǀ me ǀ ye ǀ antarikṣe ǀ ye ǀ upa ǀ dyavi ǀ stha ǀ

ye ǀ agni-jihvāḥ ǀ uta ǀ vā ǀ yajatrāḥ ǀ ā-sadya ǀ asmin ǀ barhiṣi ǀ mādayadhvam ǁ

06.052.14   (Mandala. Sukta. Rik)

4.8.16.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑ दे॒वा मम॑ शृण्वंतु य॒ज्ञिया॑ उ॒भे रोद॑सी अ॒पां नपा॑च्च॒ मन्म॑ ।

मा वो॒ वचां॑सि परि॒चक्ष्या॑णि वोचं सु॒म्नेष्विद्वो॒ अंत॑मा मदेम ॥

Samhita Devanagari Nonaccented

विश्वे देवा मम शृण्वंतु यज्ञिया उभे रोदसी अपां नपाच्च मन्म ।

मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद्वो अंतमा मदेम ॥

Samhita Transcription Accented

víśve devā́ máma śṛṇvantu yajñíyā ubhé ródasī apā́m nápācca mánma ǀ

mā́ vo vácāṃsi paricákṣyāṇi vocam sumnéṣvídvo ántamā madema ǁ

Samhita Transcription Nonaccented

viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apām napācca manma ǀ

mā vo vacāṃsi paricakṣyāṇi vocam sumneṣvidvo antamā madema ǁ

Padapatha Devanagari Accented

विश्वे॑ । दे॒वाः । मम॑ । शृ॒ण्व॒न्तु॒ । य॒ज्ञियाः॑ । उ॒भे इति॑ । रोद॑सी॒ इति॑ । अ॒पाम् । नपा॑त् । च॒ । मन्म॑ ।

मा । वः॒ । वचां॑सि । प॒रि॒ऽचक्ष्या॑णि । वो॒च॒म् । सु॒म्नेषु॑ । इत् । वः॒ । अन्त॑माः । म॒दे॒म॒ ॥

Padapatha Devanagari Nonaccented

विश्वे । देवाः । मम । शृण्वन्तु । यज्ञियाः । उभे इति । रोदसी इति । अपाम् । नपात् । च । मन्म ।

मा । वः । वचांसि । परिऽचक्ष्याणि । वोचम् । सुम्नेषु । इत् । वः । अन्तमाः । मदेम ॥

Padapatha Transcription Accented

víśve ǀ devā́ḥ ǀ máma ǀ śṛṇvantu ǀ yajñíyāḥ ǀ ubhé íti ǀ ródasī íti ǀ apā́m ǀ nápāt ǀ ca ǀ mánma ǀ

mā́ ǀ vaḥ ǀ vácāṃsi ǀ pari-cákṣyāṇi ǀ vocam ǀ sumnéṣu ǀ ít ǀ vaḥ ǀ ántamāḥ ǀ madema ǁ

Padapatha Transcription Nonaccented

viśve ǀ devāḥ ǀ mama ǀ śṛṇvantu ǀ yajñiyāḥ ǀ ubhe iti ǀ rodasī iti ǀ apām ǀ napāt ǀ ca ǀ manma ǀ

mā ǀ vaḥ ǀ vacāṃsi ǀ pari-cakṣyāṇi ǀ vocam ǀ sumneṣu ǀ it ǀ vaḥ ǀ antamāḥ ǀ madema ǁ

06.052.15   (Mandala. Sukta. Rik)

4.8.16.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये के च॒ ज्मा म॒हिनो॒ अहि॑माया दि॒वो ज॑ज्ञि॒रे अ॒पां स॒धस्थे॑ ।

ते अ॒स्मभ्य॑मि॒षये॒ विश्व॒मायुः॒ क्षप॑ उ॒स्रा व॑रिवस्यंतु दे॒वाः ॥

Samhita Devanagari Nonaccented

ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे ।

ते अस्मभ्यमिषये विश्वमायुः क्षप उस्रा वरिवस्यंतु देवाः ॥

Samhita Transcription Accented

yé ké ca jmā́ mahíno áhimāyā divó jajñiré apā́m sadhásthe ǀ

té asmábhyamiṣáye víśvamā́yuḥ kṣápa usrā́ varivasyantu devā́ḥ ǁ

Samhita Transcription Nonaccented

ye ke ca jmā mahino ahimāyā divo jajñire apām sadhasthe ǀ

te asmabhyamiṣaye viśvamāyuḥ kṣapa usrā varivasyantu devāḥ ǁ

Padapatha Devanagari Accented

ये । के । च॒ । ज्मा । म॒हिनः॑ । अहि॑ऽमायाः । दि॒वः । ज॒ज्ञि॒रे । अ॒पाम् । स॒धऽस्थे॑ ।

ते । अ॒स्मभ्य॑म् । इ॒षये॑ । विश्व॑म् । आयुः॑ । क्षपः॑ । उ॒स्राः । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ॥

Padapatha Devanagari Nonaccented

ये । के । च । ज्मा । महिनः । अहिऽमायाः । दिवः । जज्ञिरे । अपाम् । सधऽस्थे ।

ते । अस्मभ्यम् । इषये । विश्वम् । आयुः । क्षपः । उस्राः । वरिवस्यन्तु । देवाः ॥

Padapatha Transcription Accented

yé ǀ ké ǀ ca ǀ jmā́ ǀ mahínaḥ ǀ áhi-māyāḥ ǀ diváḥ ǀ jajñiré ǀ apā́m ǀ sadhá-sthe ǀ

té ǀ asmábhyam ǀ iṣáye ǀ víśvam ǀ ā́yuḥ ǀ kṣápaḥ ǀ usrā́ḥ ǀ varivasyantu ǀ devā́ḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ ke ǀ ca ǀ jmā ǀ mahinaḥ ǀ ahi-māyāḥ ǀ divaḥ ǀ jajñire ǀ apām ǀ sadha-sthe ǀ

te ǀ asmabhyam ǀ iṣaye ǀ viśvam ǀ āyuḥ ǀ kṣapaḥ ǀ usrāḥ ǀ varivasyantu ǀ devāḥ ǁ

06.052.16   (Mandala. Sukta. Rik)

4.8.16.06    (Ashtaka. Adhyaya. Varga. Rik)

06.05.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्नी॑पर्जन्या॒वव॑तं॒ धियं॑ मे॒ऽस्मिन्हवे॑ सुहवा सुष्टु॒तिं नः॑ ।

इळा॑म॒न्यो ज॒नय॒द्गर्भ॑म॒न्यः प्र॒जाव॑ती॒रिष॒ आ ध॑त्तम॒स्मे ॥

Samhita Devanagari Nonaccented

अग्नीपर्जन्याववतं धियं मेऽस्मिन्हवे सुहवा सुष्टुतिं नः ।

इळामन्यो जनयद्गर्भमन्यः प्रजावतीरिष आ धत्तमस्मे ॥

Samhita Transcription Accented

ágnīparjanyāvávatam dhíyam me’smínháve suhavā suṣṭutím naḥ ǀ

íḷāmanyó janáyadgárbhamanyáḥ prajā́vatīríṣa ā́ dhattamasmé ǁ

Samhita Transcription Nonaccented

agnīparjanyāvavatam dhiyam me’sminhave suhavā suṣṭutim naḥ ǀ

iḷāmanyo janayadgarbhamanyaḥ prajāvatīriṣa ā dhattamasme ǁ

Padapatha Devanagari Accented

अग्नी॑पर्जन्यौ । अव॑तम् । धिय॑म् । मे॒ । अ॒स्मिन् । हवे॑ । सु॒ऽह॒वा॒ । सु॒ऽस्तु॒तिम् । नः॒ ।

इळा॑म् । अ॒न्यः । ज॒नय॑त् । गर्भ॑म् । अ॒न्यः । प्र॒जाऽव॑तीः । इषः॑ । आ । ध॒त्त॒म् । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

अग्नीपर्जन्यौ । अवतम् । धियम् । मे । अस्मिन् । हवे । सुऽहवा । सुऽस्तुतिम् । नः ।

इळाम् । अन्यः । जनयत् । गर्भम् । अन्यः । प्रजाऽवतीः । इषः । आ । धत्तम् । अस्मे इति ॥

Padapatha Transcription Accented

ágnīparjanyau ǀ ávatam ǀ dhíyam ǀ me ǀ asmín ǀ háve ǀ su-havā ǀ su-stutím ǀ naḥ ǀ

íḷām ǀ anyáḥ ǀ janáyat ǀ gárbham ǀ anyáḥ ǀ prajā́-vatīḥ ǀ íṣaḥ ǀ ā́ ǀ dhattam ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

agnīparjanyau ǀ avatam ǀ dhiyam ǀ me ǀ asmin ǀ have ǀ su-havā ǀ su-stutim ǀ naḥ ǀ

iḷām ǀ anyaḥ ǀ janayat ǀ garbham ǀ anyaḥ ǀ prajā-vatīḥ ǀ iṣaḥ ǀ ā ǀ dhattam ǀ asme iti ǁ

06.052.17   (Mandala. Sukta. Rik)

4.8.16.07    (Ashtaka. Adhyaya. Varga. Rik)

06.05.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्नौ सू॒क्तेन॑ म॒हा नम॒सा वि॑वासे ।

अ॒स्मिन्नो॑ अ॒द्य वि॒दथे॑ यजत्रा॒ विश्वे॑ देवा ह॒विषि॑ मादयध्वं ॥

Samhita Devanagari Nonaccented

स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे ।

अस्मिन्नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वं ॥

Samhita Transcription Accented

stīrṇé barhíṣi samidhāné agnáu sūkténa mahā́ námasā́ vivāse ǀ

asmínno adyá vidáthe yajatrā víśve devā havíṣi mādayadhvam ǁ

Samhita Transcription Nonaccented

stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse ǀ

asminno adya vidathe yajatrā viśve devā haviṣi mādayadhvam ǁ

Padapatha Devanagari Accented

स्ती॒र्णे । ब॒र्हिषि॑ । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ । सु॒ऽउ॒क्तेन॑ । म॒हा । नम॑सा । आ । वि॒वा॒से॒ ।

अ॒स्मिन् । नः॒ । अ॒द्य । वि॒दथे॑ । य॒ज॒त्राः॒ । विश्वे॑ । दे॒वाः॒ । ह॒विषि॑ । मा॒द॒य॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

स्तीर्णे । बर्हिषि । सम्ऽइधाने । अग्नौ । सुऽउक्तेन । महा । नमसा । आ । विवासे ।

अस्मिन् । नः । अद्य । विदथे । यजत्राः । विश्वे । देवाः । हविषि । मादयध्वम् ॥

Padapatha Transcription Accented

stīrṇé ǀ barhíṣi ǀ sam-idhāné ǀ agnáu ǀ su-ukténa ǀ mahā́ ǀ námasā ǀ ā́ ǀ vivāse ǀ

asmín ǀ naḥ ǀ adyá ǀ vidáthe ǀ yajatrāḥ ǀ víśve ǀ devāḥ ǀ havíṣi ǀ mādayadhvam ǁ

Padapatha Transcription Nonaccented

stīrṇe ǀ barhiṣi ǀ sam-idhāne ǀ agnau ǀ su-uktena ǀ mahā ǀ namasā ǀ ā ǀ vivāse ǀ

asmin ǀ naḥ ǀ adya ǀ vidathe ǀ yajatrāḥ ǀ viśve ǀ devāḥ ǀ haviṣi ǀ mādayadhvam ǁ