SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 51

 

1. Info

To:    1: varuṇa, viśvedevās;
2-16: viśvedevās
From:   ṛjiśvan bhāradvāja
Metres:   1st set of styles: nicṛttriṣṭup (1-3, 5, 7, 10-12); svarāṭpaṅkti (4, 6, 9); nicṛduṣṇik (13-15); triṣṭup (8); nicṛdanuṣṭup (16)

2nd set of styles: triṣṭubh (1-12); uṣṇih (13-15); anuṣṭubh (16)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.051.01   (Mandala. Sukta. Rik)

4.8.11.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॒ त्यच्चक्षु॒र्महि॑ मि॒त्रयो॒राँ एति॑ प्रि॒यं वरु॑णयो॒रद॑ब्धं ।

ऋ॒तस्य॒ शुचि॑ दर्श॒तमनी॑कं रु॒क्मो न दि॒व उदि॑ता॒ व्य॑द्यौत् ॥

Samhita Devanagari Nonaccented

उदु त्यच्चक्षुर्महि मित्रयोराँ एति प्रियं वरुणयोरदब्धं ।

ऋतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिता व्यद्यौत् ॥

Samhita Transcription Accented

údu tyáccákṣurmáhi mitráyorā́m̐ éti priyám váruṇayorádabdham ǀ

ṛtásya śúci darśatámánīkam rukmó ná divá úditā vyádyaut ǁ

Samhita Transcription Nonaccented

udu tyaccakṣurmahi mitrayorām̐ eti priyam varuṇayoradabdham ǀ

ṛtasya śuci darśatamanīkam rukmo na diva uditā vyadyaut ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । त्यत् । चक्षुः॑ । महि॑ । मि॒त्रयोः॑ । आ । एति॑ । प्रि॒यम् । वरु॑णयोः । अद॑ब्धम् ।

ऋ॒तस्य॑ । शुचि॑ । द॒र्श॒तम् । अनी॑कम् । रु॒क्मः । न । दि॒वः । उत्ऽइ॑ता । वि । अ॒द्यौ॒त् ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । त्यत् । चक्षुः । महि । मित्रयोः । आ । एति । प्रियम् । वरुणयोः । अदब्धम् ।

ऋतस्य । शुचि । दर्शतम् । अनीकम् । रुक्मः । न । दिवः । उत्ऽइता । वि । अद्यौत् ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ tyát ǀ cákṣuḥ ǀ máhi ǀ mitráyoḥ ǀ ā́ ǀ éti ǀ priyám ǀ váruṇayoḥ ǀ ádabdham ǀ

ṛtásya ǀ śúci ǀ darśatám ǀ ánīkam ǀ rukmáḥ ǀ ná ǀ diváḥ ǀ út-itā ǀ ví ǀ adyaut ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ tyat ǀ cakṣuḥ ǀ mahi ǀ mitrayoḥ ǀ ā ǀ eti ǀ priyam ǀ varuṇayoḥ ǀ adabdham ǀ

ṛtasya ǀ śuci ǀ darśatam ǀ anīkam ǀ rukmaḥ ǀ na ǀ divaḥ ǀ ut-itā ǀ vi ǀ adyaut ǁ

06.051.02   (Mandala. Sukta. Rik)

4.8.11.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वेद॒ यस्त्रीणि॑ वि॒दथा॑न्येषां दे॒वानां॒ जन्म॑ सनु॒तरा च॒ विप्रः॑ ।

ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न्न॒भि च॑ष्टे॒ सूरो॑ अ॒र्य एवा॑न् ॥

Samhita Devanagari Nonaccented

वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः ।

ऋजु मर्तेषु वृजिना च पश्यन्नभि चष्टे सूरो अर्य एवान् ॥

Samhita Transcription Accented

véda yástrī́ṇi vidáthānyeṣām devā́nām jánma sanutárā́ ca vípraḥ ǀ

ṛjú márteṣu vṛjinā́ ca páśyannabhí caṣṭe sū́ro aryá évān ǁ

Samhita Transcription Nonaccented

veda yastrīṇi vidathānyeṣām devānām janma sanutarā ca vipraḥ ǀ

ṛju marteṣu vṛjinā ca paśyannabhi caṣṭe sūro arya evān ǁ

Padapatha Devanagari Accented

वेद॑ । यः । त्रीणि॑ । वि॒दथा॑नि । ए॒षा॒म् । दे॒वाना॑म् । जन्म॑ । स॒नु॒तः । आ । च॒ । विप्रः॑ ।

ऋ॒जु । मर्ते॑षु । वृ॒जि॒ना । च॒ । पश्य॑न् । अ॒भि । च॒ष्टे॒ । सूरः॑ । अ॒र्यः । एवा॑न् ॥

Padapatha Devanagari Nonaccented

वेद । यः । त्रीणि । विदथानि । एषाम् । देवानाम् । जन्म । सनुतः । आ । च । विप्रः ।

ऋजु । मर्तेषु । वृजिना । च । पश्यन् । अभि । चष्टे । सूरः । अर्यः । एवान् ॥

Padapatha Transcription Accented

véda ǀ yáḥ ǀ trī́ṇi ǀ vidáthāni ǀ eṣām ǀ devā́nām ǀ jánma ǀ sanutáḥ ǀ ā́ ǀ ca ǀ vípraḥ ǀ

ṛjú ǀ márteṣu ǀ vṛjinā́ ǀ ca ǀ páśyan ǀ abhí ǀ caṣṭe ǀ sū́raḥ ǀ aryáḥ ǀ évān ǁ

Padapatha Transcription Nonaccented

veda ǀ yaḥ ǀ trīṇi ǀ vidathāni ǀ eṣām ǀ devānām ǀ janma ǀ sanutaḥ ǀ ā ǀ ca ǀ vipraḥ ǀ

ṛju ǀ marteṣu ǀ vṛjinā ǀ ca ǀ paśyan ǀ abhi ǀ caṣṭe ǀ sūraḥ ǀ aryaḥ ǀ evān ǁ

06.051.03   (Mandala. Sukta. Rik)

4.8.11.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान् ।

अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा॑ वोचे सध॒न्यः॑ पाव॒कान् ॥

Samhita Devanagari Nonaccented

स्तुष उ वो मह ऋतस्य गोपानदितिं मित्रं वरुणं सुजातान् ।

अर्यमणं भगमदब्धधीतीनच्छा वोचे सधन्यः पावकान् ॥

Samhita Transcription Accented

stuṣá u vo mahá ṛtásya gopā́náditim mitrám váruṇam sujātā́n ǀ

aryamáṇam bhágamádabdhadhītīnácchā voce sadhanyáḥ pāvakā́n ǁ

Samhita Transcription Nonaccented

stuṣa u vo maha ṛtasya gopānaditim mitram varuṇam sujātān ǀ

aryamaṇam bhagamadabdhadhītīnacchā voce sadhanyaḥ pāvakān ǁ

Padapatha Devanagari Accented

स्तु॒षे । ऊं॒ इति॑ । वः॒ । म॒हः । ऋ॒तस्य॑ । गो॒पान् । अदि॑तिम् । मि॒त्रम् । वरु॑णम् । सु॒ऽजा॒तान् ।

अ॒र्य॒मण॑म् । भग॑म् । अद॑ब्धऽधीतीन् । अच्छ॑ । वो॒चे॒ । स॒ऽध॒न्यः॑ । पा॒व॒कान् ॥

Padapatha Devanagari Nonaccented

स्तुषे । ऊं इति । वः । महः । ऋतस्य । गोपान् । अदितिम् । मित्रम् । वरुणम् । सुऽजातान् ।

अर्यमणम् । भगम् । अदब्धऽधीतीन् । अच्छ । वोचे । सऽधन्यः । पावकान् ॥

Padapatha Transcription Accented

stuṣé ǀ ūṃ íti ǀ vaḥ ǀ maháḥ ǀ ṛtásya ǀ gopā́n ǀ áditim ǀ mitrám ǀ váruṇam ǀ su-jātā́n ǀ

aryamáṇam ǀ bhágam ǀ ádabdha-dhītīn ǀ áccha ǀ voce ǀ sa-dhanyáḥ ǀ pāvakā́n ǁ

Padapatha Transcription Nonaccented

stuṣe ǀ ūṃ iti ǀ vaḥ ǀ mahaḥ ǀ ṛtasya ǀ gopān ǀ aditim ǀ mitram ǀ varuṇam ǀ su-jātān ǀ

aryamaṇam ǀ bhagam ǀ adabdha-dhītīn ǀ accha ǀ voce ǀ sa-dhanyaḥ ǀ pāvakān ǁ

06.051.04   (Mandala. Sukta. Rik)

4.8.11.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रि॒शाद॑सः॒ सत्प॑तीँ॒रद॑ब्धान्म॒हो राज्ञः॑ सुवस॒नस्य॑ दा॒तॄन् ।

यूनः॑ सुक्ष॒त्रान्क्षय॑तो दि॒वो नॄना॑दि॒त्यान्या॒म्यदि॑तिं दुवो॒यु ॥

Samhita Devanagari Nonaccented

रिशादसः सत्पतीँरदब्धान्महो राज्ञः सुवसनस्य दातॄन् ।

यूनः सुक्षत्रान्क्षयतो दिवो नॄनादित्यान्याम्यदितिं दुवोयु ॥

Samhita Transcription Accented

riśā́dasaḥ sátpatīm̐rádabdhānmahó rā́jñaḥ suvasanásya dātṝ́n ǀ

yū́naḥ sukṣatrā́nkṣáyato divó nṝ́nādityā́nyāmyáditim duvoyú ǁ

Samhita Transcription Nonaccented

riśādasaḥ satpatīm̐radabdhānmaho rājñaḥ suvasanasya dātṝn ǀ

yūnaḥ sukṣatrānkṣayato divo nṝnādityānyāmyaditim duvoyu ǁ

Padapatha Devanagari Accented

रि॒शाद॑सः । सत्ऽप॑तीन् । अद॑ब्धान् । म॒हः । राज्ञः॑ । सु॒ऽव॒स॒नस्य॑ । दा॒तॄन् ।

यूनः॑ । सु॒ऽक्ष॒त्रान् । क्षय॑तः । दि॒वः । नॄन् । आ॒दि॒त्यान् । या॒मि॒ । अदि॑तिम् । दु॒वः॒ऽयु ॥

Padapatha Devanagari Nonaccented

रिशादसः । सत्ऽपतीन् । अदब्धान् । महः । राज्ञः । सुऽवसनस्य । दातॄन् ।

यूनः । सुऽक्षत्रान् । क्षयतः । दिवः । नॄन् । आदित्यान् । यामि । अदितिम् । दुवःऽयु ॥

Padapatha Transcription Accented

riśā́dasaḥ ǀ sát-patīn ǀ ádabdhān ǀ maháḥ ǀ rā́jñaḥ ǀ su-vasanásya ǀ dātṝ́n ǀ

yū́naḥ ǀ su-kṣatrā́n ǀ kṣáyataḥ ǀ diváḥ ǀ nṝ́n ǀ ādityā́n ǀ yāmi ǀ áditim ǀ duvaḥ-yú ǁ

Padapatha Transcription Nonaccented

riśādasaḥ ǀ sat-patīn ǀ adabdhān ǀ mahaḥ ǀ rājñaḥ ǀ su-vasanasya ǀ dātṝn ǀ

yūnaḥ ǀ su-kṣatrān ǀ kṣayataḥ ǀ divaḥ ǀ nṝn ǀ ādityān ǀ yāmi ǀ aditim ǀ duvaḥ-yu ǁ

06.051.05   (Mandala. Sukta. Rik)

4.8.11.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यौ॒३॒॑ष्पितः॒ पृथि॑वि॒ मात॒रध्रु॒गग्ने॑ भ्रातर्वसवो मृ॒ळता॑ नः ।

विश्व॑ आदित्या अदिते स॒जोषा॑ अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि यं॑त ॥

Samhita Devanagari Nonaccented

द्यौष्पितः पृथिवि मातरध्रुगग्ने भ्रातर्वसवो मृळता नः ।

विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यंत ॥

Samhita Transcription Accented

dyaúṣpítaḥ pṛ́thivi mā́tarádhrugágne bhrātarvasavo mṛḷátā naḥ ǀ

víśva ādityā adite sajóṣā asmábhyam śárma bahulám ví yanta ǁ

Samhita Transcription Nonaccented

dyauṣpitaḥ pṛthivi mātaradhrugagne bhrātarvasavo mṛḷatā naḥ ǀ

viśva ādityā adite sajoṣā asmabhyam śarma bahulam vi yanta ǁ

Padapatha Devanagari Accented

द्यौः॑ । पित॒रिति॑ । पृथि॑वि । मातः॑ । अध्रु॑क् । अग्ने॑ । भ्रा॒तः॒ । व॒स॒वः॒ । मृ॒ळत॑ । नः॒ ।

विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । स॒ऽजोषाः॑ । अ॒स्मभ्य॑म् । शर्म॑ । ब॒हु॒लम् । वि । य॒न्त॒ ॥

Padapatha Devanagari Nonaccented

द्यौः । पितरिति । पृथिवि । मातः । अध्रुक् । अग्ने । भ्रातः । वसवः । मृळत । नः ।

विश्वे । आदित्याः । अदिते । सऽजोषाः । अस्मभ्यम् । शर्म । बहुलम् । वि । यन्त ॥

Padapatha Transcription Accented

dyáuḥ ǀ pítaríti ǀ pṛ́thivi ǀ mā́taḥ ǀ ádhruk ǀ ágne ǀ bhrātaḥ ǀ vasavaḥ ǀ mṛḷáta ǀ naḥ ǀ

víśve ǀ ādityāḥ ǀ adite ǀ sa-jóṣāḥ ǀ asmábhyam ǀ śárma ǀ bahulám ǀ ví ǀ yanta ǁ

Padapatha Transcription Nonaccented

dyauḥ ǀ pitariti ǀ pṛthivi ǀ mātaḥ ǀ adhruk ǀ agne ǀ bhrātaḥ ǀ vasavaḥ ǀ mṛḷata ǀ naḥ ǀ

viśve ǀ ādityāḥ ǀ adite ǀ sa-joṣāḥ ǀ asmabhyam ǀ śarma ǀ bahulam ǀ vi ǀ yanta ǁ

06.051.06   (Mandala. Sukta. Rik)

4.8.12.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॒ वृका॑य वृ॒क्ये॑ समस्मा अघाय॒ते री॑रधता यजत्राः ।

यू॒यं हि ष्ठा र॒थ्यो॑ नस्त॒नूनां॑ यू॒यं दक्ष॑स्य॒ वच॑सो बभू॒व ॥

Samhita Devanagari Nonaccented

मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः ।

यूयं हि ष्ठा रथ्यो नस्तनूनां यूयं दक्षस्य वचसो बभूव ॥

Samhita Transcription Accented

mā́ no vṛ́kāya vṛkyé samasmā aghāyaté rīradhatā yajatrāḥ ǀ

yūyám hí ṣṭhā́ rathyó nastanū́nām yūyám dákṣasya vácaso babhūvá ǁ

Samhita Transcription Nonaccented

mā no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ ǀ

yūyam hi ṣṭhā rathyo nastanūnām yūyam dakṣasya vacaso babhūva ǁ

Padapatha Devanagari Accented

मा । नः॒ । वृका॑य । वृ॒क्ये॑ । स॒म॒स्मै॒ । अ॒घ॒ऽय॒ते । री॒र॒ध॒त॒ । य॒ज॒त्राः॒ ।

यू॒यम् । हि । स्थ । र॒थ्यः॑ । नः॒ । त॒नूना॑म् । यू॒यम् । दक्ष॑स्य । वच॑सः । ब॒भू॒व ॥

Padapatha Devanagari Nonaccented

मा । नः । वृकाय । वृक्ये । समस्मै । अघऽयते । रीरधत । यजत्राः ।

यूयम् । हि । स्थ । रथ्यः । नः । तनूनाम् । यूयम् । दक्षस्य । वचसः । बभूव ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ vṛ́kāya ǀ vṛkyé ǀ samasmai ǀ agha-yaté ǀ rīradhata ǀ yajatrāḥ ǀ

yūyám ǀ hí ǀ sthá ǀ rathyáḥ ǀ naḥ ǀ tanū́nām ǀ yūyám ǀ dákṣasya ǀ vácasaḥ ǀ babhūvá ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ vṛkāya ǀ vṛkye ǀ samasmai ǀ agha-yate ǀ rīradhata ǀ yajatrāḥ ǀ

yūyam ǀ hi ǀ stha ǀ rathyaḥ ǀ naḥ ǀ tanūnām ǀ yūyam ǀ dakṣasya ǀ vacasaḥ ǀ babhūva ǁ

06.051.07   (Mandala. Sukta. Rik)

4.8.12.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा व॒ एनो॑ अ॒न्यकृ॑तं भुजेम॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे ।

विश्व॑स्य॒ हि क्षय॑थ विश्वदेवाः स्व॒यं रि॒पुस्त॒न्वं॑ रीरिषीष्ट ॥

Samhita Devanagari Nonaccented

मा व एनो अन्यकृतं भुजेम मा तत्कर्म वसवो यच्चयध्वे ।

विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस्तन्वं रीरिषीष्ट ॥

Samhita Transcription Accented

mā́ va éno anyákṛtam bhujema mā́ tátkarma vasavo yáccáyadhve ǀ

víśvasya hí kṣáyatha viśvadevāḥ svayám ripústanvám rīriṣīṣṭa ǁ

Samhita Transcription Nonaccented

mā va eno anyakṛtam bhujema mā tatkarma vasavo yaccayadhve ǀ

viśvasya hi kṣayatha viśvadevāḥ svayam ripustanvam rīriṣīṣṭa ǁ

Padapatha Devanagari Accented

मा । वः॒ । एनः॑ । अ॒न्यऽकृ॑तम् । भु॒जे॒म॒ । मा । तत् । क॒र्म॒ । व॒स॒वः॒ । यत् । चय॑ध्वे ।

विश्व॑स्य । हि । क्षय॑थ । वि॒श्व॒ऽदे॒वाः॒ । स्व॒यम् । रि॒पुः । त॒न्व॑म् । रि॒रि॒षी॒ष्ट॒ ॥

Padapatha Devanagari Nonaccented

मा । वः । एनः । अन्यऽकृतम् । भुजेम । मा । तत् । कर्म । वसवः । यत् । चयध्वे ।

विश्वस्य । हि । क्षयथ । विश्वऽदेवाः । स्वयम् । रिपुः । तन्वम् । रिरिषीष्ट ॥

Padapatha Transcription Accented

mā́ ǀ vaḥ ǀ énaḥ ǀ anyá-kṛtam ǀ bhujema ǀ mā́ ǀ tát ǀ karma ǀ vasavaḥ ǀ yát ǀ cáyadhve ǀ

víśvasya ǀ hí ǀ kṣáyatha ǀ viśva-devāḥ ǀ svayám ǀ ripúḥ ǀ tanvám ǀ ririṣīṣṭa ǁ

Padapatha Transcription Nonaccented

mā ǀ vaḥ ǀ enaḥ ǀ anya-kṛtam ǀ bhujema ǀ mā ǀ tat ǀ karma ǀ vasavaḥ ǀ yat ǀ cayadhve ǀ

viśvasya ǀ hi ǀ kṣayatha ǀ viśva-devāḥ ǀ svayam ǀ ripuḥ ǀ tanvam ǀ ririṣīṣṭa ǁ

06.051.08   (Mandala. Sukta. Rik)

4.8.12.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो॑ दाधार पृथि॒वीमु॒त द्यां ।

नमो॑ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे ॥

Samhita Devanagari Nonaccented

नम इदुग्रं नम आ विवासे नमो दाधार पृथिवीमुत द्यां ।

नमो देवेभ्यो नम ईश एषां कृतं चिदेनो नमसा विवासे ॥

Samhita Transcription Accented

náma ídugrám náma ā́ vivāse námo dādhāra pṛthivī́mutá dyā́m ǀ

námo devébhyo náma īśa eṣām kṛtám cidéno námasā́ vivāse ǁ

Samhita Transcription Nonaccented

nama idugram nama ā vivāse namo dādhāra pṛthivīmuta dyām ǀ

namo devebhyo nama īśa eṣām kṛtam cideno namasā vivāse ǁ

Padapatha Devanagari Accented

नमः॑ । इत् । उ॒ग्रम् । नमः॑ । आ । वि॒वा॒से॒ । नमः॑ । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।

नमः॑ । दे॒वेभ्यः॑ । नमः॑ । ई॒शे॒ । ए॒षा॒म् । कृ॒तम् । चि॒त् । एनः॑ । नम॑सा । आ । वि॒वा॒से॒ ॥

Padapatha Devanagari Nonaccented

नमः । इत् । उग्रम् । नमः । आ । विवासे । नमः । दाधार । पृथिवीम् । उत । द्याम् ।

नमः । देवेभ्यः । नमः । ईशे । एषाम् । कृतम् । चित् । एनः । नमसा । आ । विवासे ॥

Padapatha Transcription Accented

námaḥ ǀ ít ǀ ugrám ǀ námaḥ ǀ ā́ ǀ vivāse ǀ námaḥ ǀ dādhāra ǀ pṛthivī́m ǀ utá ǀ dyā́m ǀ

námaḥ ǀ devébhyaḥ ǀ námaḥ ǀ īśe ǀ eṣām ǀ kṛtám ǀ cit ǀ énaḥ ǀ námasā ǀ ā́ ǀ vivāse ǁ

Padapatha Transcription Nonaccented

namaḥ ǀ it ǀ ugram ǀ namaḥ ǀ ā ǀ vivāse ǀ namaḥ ǀ dādhāra ǀ pṛthivīm ǀ uta ǀ dyām ǀ

namaḥ ǀ devebhyaḥ ǀ namaḥ ǀ īśe ǀ eṣām ǀ kṛtam ǀ cit ǀ enaḥ ǀ namasā ǀ ā ǀ vivāse ǁ

06.051.09   (Mandala. Sukta. Rik)

4.8.12.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तस्य॑ वो र॒थ्यः॑ पू॒तद॑क्षानृ॒तस्य॑ पस्त्य॒सदो॒ अद॑ब्धान् ।

ताँ आ नमो॑भिरुरु॒चक्ष॑सो॒ नॄन्विश्वा॑न्व॒ आ न॑मे म॒हो य॑जत्राः ॥

Samhita Devanagari Nonaccented

ऋतस्य वो रथ्यः पूतदक्षानृतस्य पस्त्यसदो अदब्धान् ।

ताँ आ नमोभिरुरुचक्षसो नॄन्विश्वान्व आ नमे महो यजत्राः ॥

Samhita Transcription Accented

ṛtásya vo rathyáḥ pūtádakṣānṛtásya pastyasádo ádabdhān ǀ

tā́m̐ ā́ námobhirurucákṣaso nṝ́nvíśvānva ā́ name mahó yajatrāḥ ǁ

Samhita Transcription Nonaccented

ṛtasya vo rathyaḥ pūtadakṣānṛtasya pastyasado adabdhān ǀ

tām̐ ā namobhirurucakṣaso nṝnviśvānva ā name maho yajatrāḥ ǁ

Padapatha Devanagari Accented

ऋ॒तस्य॑ । वः॒ । र॒थ्यः॑ । पू॒तऽद॑क्षान् । ऋ॒तस्य॑ । प॒स्त्य॒ऽसदः॑ । अद॑ब्धान् ।

तान् । आ । नमः॑ऽभिः । उ॒रु॒ऽचक्ष॑सः । नॄन् । विश्वा॑न् । वः॒ । आ । न॒मे॒ । म॒हः । य॒ज॒त्राः॒ ॥

Padapatha Devanagari Nonaccented

ऋतस्य । वः । रथ्यः । पूतऽदक्षान् । ऋतस्य । पस्त्यऽसदः । अदब्धान् ।

तान् । आ । नमःऽभिः । उरुऽचक्षसः । नॄन् । विश्वान् । वः । आ । नमे । महः । यजत्राः ॥

Padapatha Transcription Accented

ṛtásya ǀ vaḥ ǀ rathyáḥ ǀ pūtá-dakṣān ǀ ṛtásya ǀ pastya-sádaḥ ǀ ádabdhān ǀ

tā́n ǀ ā́ ǀ námaḥ-bhiḥ ǀ uru-cákṣasaḥ ǀ nṝ́n ǀ víśvān ǀ vaḥ ǀ ā́ ǀ name ǀ maháḥ ǀ yajatrāḥ ǁ

Padapatha Transcription Nonaccented

ṛtasya ǀ vaḥ ǀ rathyaḥ ǀ pūta-dakṣān ǀ ṛtasya ǀ pastya-sadaḥ ǀ adabdhān ǀ

tān ǀ ā ǀ namaḥ-bhiḥ ǀ uru-cakṣasaḥ ǀ nṝn ǀ viśvān ǀ vaḥ ǀ ā ǀ name ǀ mahaḥ ǀ yajatrāḥ ǁ

06.051.10   (Mandala. Sukta. Rik)

4.8.12.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते हि श्रेष्ठ॑वर्चस॒स्त उ॑ नस्ति॒रो विश्वा॑नि दुरि॒ता नयं॑ति ।

सु॒क्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निर्ऋ॒तधी॑तयो वक्म॒राज॑सत्याः ॥

Samhita Devanagari Nonaccented

ते हि श्रेष्ठवर्चसस्त उ नस्तिरो विश्वानि दुरिता नयंति ।

सुक्षत्रासो वरुणो मित्रो अग्निर्ऋतधीतयो वक्मराजसत्याः ॥

Samhita Transcription Accented

té hí śréṣṭhavarcasastá u nastiró víśvāni duritā́ náyanti ǀ

sukṣatrā́so váruṇo mitró agnírṛtádhītayo vakmarā́jasatyāḥ ǁ

Samhita Transcription Nonaccented

te hi śreṣṭhavarcasasta u nastiro viśvāni duritā nayanti ǀ

sukṣatrāso varuṇo mitro agnirṛtadhītayo vakmarājasatyāḥ ǁ

Padapatha Devanagari Accented

ते । हि । श्रेष्ठ॑ऽवर्चसः । ते । ऊं॒ इति॑ । नः॒ । ति॒रः । विश्वा॑नि । दुः॒ऽइ॒ता । नय॑न्ति ।

सु॒ऽक्ष॒त्रासः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । ऋ॒तऽधी॑तयः । व॒क्म॒राज॑ऽसत्याः ॥

Padapatha Devanagari Nonaccented

ते । हि । श्रेष्ठऽवर्चसः । ते । ऊं इति । नः । तिरः । विश्वानि । दुःऽइता । नयन्ति ।

सुऽक्षत्रासः । वरुणः । मित्रः । अग्निः । ऋतऽधीतयः । वक्मराजऽसत्याः ॥

Padapatha Transcription Accented

té ǀ hí ǀ śréṣṭha-varcasaḥ ǀ té ǀ ūṃ íti ǀ naḥ ǀ tiráḥ ǀ víśvāni ǀ duḥ-itā́ ǀ náyanti ǀ

su-kṣatrā́saḥ ǀ váruṇaḥ ǀ mitráḥ ǀ agníḥ ǀ ṛtá-dhītayaḥ ǀ vakmarā́ja-satyāḥ ǁ

Padapatha Transcription Nonaccented

te ǀ hi ǀ śreṣṭha-varcasaḥ ǀ te ǀ ūṃ iti ǀ naḥ ǀ tiraḥ ǀ viśvāni ǀ duḥ-itā ǀ nayanti ǀ

su-kṣatrāsaḥ ǀ varuṇaḥ ǀ mitraḥ ǀ agniḥ ǀ ṛta-dhītayaḥ ǀ vakmarāja-satyāḥ ǁ

06.051.11   (Mandala. Sukta. Rik)

4.8.13.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते न॒ इंद्रः॑ पृथि॒वी क्षाम॑ वर्धन्पू॒षा भगो॒ अदि॑तिः॒ पंच॒ जनाः॑ ।

सु॒शर्मा॑णः॒ स्वव॑सः सुनी॒था भवं॑तु नः सुत्रा॒त्रासः॑ सुगो॒पाः ॥

Samhita Devanagari Nonaccented

ते न इंद्रः पृथिवी क्षाम वर्धन्पूषा भगो अदितिः पंच जनाः ।

सुशर्माणः स्ववसः सुनीथा भवंतु नः सुत्रात्रासः सुगोपाः ॥

Samhita Transcription Accented

té na índraḥ pṛthivī́ kṣā́ma vardhanpūṣā́ bhágo áditiḥ páñca jánāḥ ǀ

suśármāṇaḥ svávasaḥ sunīthā́ bhávantu naḥ sutrātrā́saḥ sugopā́ḥ ǁ

Samhita Transcription Nonaccented

te na indraḥ pṛthivī kṣāma vardhanpūṣā bhago aditiḥ pañca janāḥ ǀ

suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ ǁ

Padapatha Devanagari Accented

ते । नः॒ । इन्द्रः॑ । पृ॒थि॒वी । क्षाम॑ । व॒र्ध॒न् । पू॒षा । भगः॑ । अदि॑तिः । पञ्च॑ । जनाः॑ ।

सु॒ऽशर्मा॑णः । सु॒ऽअव॑सः । सु॒ऽनी॒थाः । भव॑न्तु । नः॒ । सु॒ऽत्रा॒त्रासः॑ । सु॒ऽगो॒पाः ॥

Padapatha Devanagari Nonaccented

ते । नः । इन्द्रः । पृथिवी । क्षाम । वर्धन् । पूषा । भगः । अदितिः । पञ्च । जनाः ।

सुऽशर्माणः । सुऽअवसः । सुऽनीथाः । भवन्तु । नः । सुऽत्रात्रासः । सुऽगोपाः ॥

Padapatha Transcription Accented

té ǀ naḥ ǀ índraḥ ǀ pṛthivī́ ǀ kṣā́ma ǀ vardhan ǀ pūṣā́ ǀ bhágaḥ ǀ áditiḥ ǀ páñca ǀ jánāḥ ǀ

su-śármāṇaḥ ǀ su-ávasaḥ ǀ su-nīthā́ḥ ǀ bhávantu ǀ naḥ ǀ su-trātrā́saḥ ǀ su-gopā́ḥ ǁ

Padapatha Transcription Nonaccented

te ǀ naḥ ǀ indraḥ ǀ pṛthivī ǀ kṣāma ǀ vardhan ǀ pūṣā ǀ bhagaḥ ǀ aditiḥ ǀ pañca ǀ janāḥ ǀ

su-śarmāṇaḥ ǀ su-avasaḥ ǀ su-nīthāḥ ǀ bhavantu ǀ naḥ ǀ su-trātrāsaḥ ǀ su-gopāḥ ǁ

06.051.12   (Mandala. Sukta. Rik)

4.8.13.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू स॒द्मानं॑ दि॒व्यं नंशि॑ देवा॒ भार॑द्वाजः सुम॒तिं या॑ति॒ होता॑ ।

आ॒सा॒नेभि॒र्यज॑मानो मि॒येधै॑र्दे॒वानां॒ जन्म॑ वसू॒युर्व॑वंद ॥

Samhita Devanagari Nonaccented

नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता ।

आसानेभिर्यजमानो मियेधैर्देवानां जन्म वसूयुर्ववंद ॥

Samhita Transcription Accented

nū́ sadmā́nam divyám náṃśi devā bhā́radvājaḥ sumatím yāti hótā ǀ

āsānébhiryájamāno miyédhairdevā́nām jánma vasūyúrvavanda ǁ

Samhita Transcription Nonaccented

nū sadmānam divyam naṃśi devā bhāradvājaḥ sumatim yāti hotā ǀ

āsānebhiryajamāno miyedhairdevānām janma vasūyurvavanda ǁ

Padapatha Devanagari Accented

नु । स॒द्मान॑म् । दि॒व्यम् । नंशि॑ । दे॒वाः॒ । भार॑त्ऽवाजः । सु॒ऽम॒तिम् । या॒ति॒ । होता॑ ।

आ॒सा॒नेभिः॑ । यज॑मानः । मि॒येधैः॑ । दे॒वाना॑म् । जन्म॑ । व॒सु॒ऽयुः । व॒व॒न्द॒ ॥

Padapatha Devanagari Nonaccented

नु । सद्मानम् । दिव्यम् । नंशि । देवाः । भारत्ऽवाजः । सुऽमतिम् । याति । होता ।

आसानेभिः । यजमानः । मियेधैः । देवानाम् । जन्म । वसुऽयुः । ववन्द ॥

Padapatha Transcription Accented

nú ǀ sadmā́nam ǀ divyám ǀ náṃśi ǀ devāḥ ǀ bhā́rat-vājaḥ ǀ su-matím ǀ yāti ǀ hótā ǀ

āsānébhiḥ ǀ yájamānaḥ ǀ miyédhaiḥ ǀ devā́nām ǀ jánma ǀ vasu-yúḥ ǀ vavanda ǁ

Padapatha Transcription Nonaccented

nu ǀ sadmānam ǀ divyam ǀ naṃśi ǀ devāḥ ǀ bhārat-vājaḥ ǀ su-matim ǀ yāti ǀ hotā ǀ

āsānebhiḥ ǀ yajamānaḥ ǀ miyedhaiḥ ǀ devānām ǀ janma ǀ vasu-yuḥ ǀ vavanda ǁ

06.051.13   (Mandala. Sukta. Rik)

4.8.13.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अप॒ त्यं वृ॑जि॒नं रि॒पुं स्ते॒नम॑ग्ने दुरा॒ध्यं॑ ।

द॒वि॒ष्ठम॑स्य सत्पते कृ॒धी सु॒गं ॥

Samhita Devanagari Nonaccented

अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यं ।

दविष्ठमस्य सत्पते कृधी सुगं ॥

Samhita Transcription Accented

ápa tyám vṛjinám ripúm stenámagne durādhyám ǀ

daviṣṭhámasya satpate kṛdhī́ sugám ǁ

Samhita Transcription Nonaccented

apa tyam vṛjinam ripum stenamagne durādhyam ǀ

daviṣṭhamasya satpate kṛdhī sugam ǁ

Padapatha Devanagari Accented

अप॑ । त्यम् । वृ॒जि॒नम् । रि॒पुम् । स्ते॒नम् । अ॒ग्ने॒ । दुः॒ऽआ॒ध्य॑म् ।

द॒वि॒ष्ठम् । अ॒स्य॒ । स॒त्ऽप॒ते॒ । कृ॒धि । सु॒ऽगम् ॥

Padapatha Devanagari Nonaccented

अप । त्यम् । वृजिनम् । रिपुम् । स्तेनम् । अग्ने । दुःऽआध्यम् ।

दविष्ठम् । अस्य । सत्ऽपते । कृधि । सुऽगम् ॥

Padapatha Transcription Accented

ápa ǀ tyám ǀ vṛjinám ǀ ripúm ǀ stenám ǀ agne ǀ duḥ-ādhyám ǀ

daviṣṭhám ǀ asya ǀ sat-pate ǀ kṛdhí ǀ su-gám ǁ

Padapatha Transcription Nonaccented

apa ǀ tyam ǀ vṛjinam ǀ ripum ǀ stenam ǀ agne ǀ duḥ-ādhyam ǀ

daviṣṭham ǀ asya ǀ sat-pate ǀ kṛdhi ǀ su-gam ǁ

06.051.14   (Mandala. Sukta. Rik)

4.8.13.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ग्रावा॑णः सोम नो॒ हि कं॑ सखित्व॒नाय॑ वाव॒शुः ।

ज॒ही न्य१॒॑त्रिणं॑ प॒णिं वृको॒ हि षः ॥

Samhita Devanagari Nonaccented

ग्रावाणः सोम नो हि कं सखित्वनाय वावशुः ।

जही न्यत्रिणं पणिं वृको हि षः ॥

Samhita Transcription Accented

grā́vāṇaḥ soma no hí kam sakhitvanā́ya vāvaśúḥ ǀ

jahī́ nyátríṇam paṇím vṛ́ko hí ṣáḥ ǁ

Samhita Transcription Nonaccented

grāvāṇaḥ soma no hi kam sakhitvanāya vāvaśuḥ ǀ

jahī nyatriṇam paṇim vṛko hi ṣaḥ ǁ

Padapatha Devanagari Accented

ग्रावा॑णः । सो॒म॒ । नः॒ । हि । क॒म् । स॒खि॒ऽत्व॒नाय॑ । वा॒व॒शुः ।

ज॒हि । नि । अ॒त्रिण॑म् । प॒णिम् । वृकः॑ । हि । सः ॥

Padapatha Devanagari Nonaccented

ग्रावाणः । सोम । नः । हि । कम् । सखिऽत्वनाय । वावशुः ।

जहि । नि । अत्रिणम् । पणिम् । वृकः । हि । सः ॥

Padapatha Transcription Accented

grā́vāṇaḥ ǀ soma ǀ naḥ ǀ hí ǀ kam ǀ sakhi-tvanā́ya ǀ vāvaśúḥ ǀ

jahí ǀ ní ǀ atríṇam ǀ paṇím ǀ vṛ́kaḥ ǀ hí ǀ sáḥ ǁ

Padapatha Transcription Nonaccented

grāvāṇaḥ ǀ soma ǀ naḥ ǀ hi ǀ kam ǀ sakhi-tvanāya ǀ vāvaśuḥ ǀ

jahi ǀ ni ǀ atriṇam ǀ paṇim ǀ vṛkaḥ ǀ hi ǀ saḥ ǁ

06.051.15   (Mandala. Sukta. Rik)

4.8.13.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यू॒यं हि ष्ठा सु॑दानव॒ इंद्र॑ज्येष्ठा अ॒भिद्य॑वः ।

कर्ता॑ नो॒ अध्व॒न्ना सु॒गं गो॒पा अ॒मा ॥

Samhita Devanagari Nonaccented

यूयं हि ष्ठा सुदानव इंद्रज्येष्ठा अभिद्यवः ।

कर्ता नो अध्वन्ना सुगं गोपा अमा ॥

Samhita Transcription Accented

yūyám hí ṣṭhā́ sudānava índrajyeṣṭhā abhídyavaḥ ǀ

kártā no ádhvannā́ sugám gopā́ amā́ ǁ

Samhita Transcription Nonaccented

yūyam hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ ǀ

kartā no adhvannā sugam gopā amā ǁ

Padapatha Devanagari Accented

यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ । इन्द्र॑ऽज्येष्ठाः । अ॒भिऽद्य॑वः ।

कर्त॑ । नः॒ । अध्व॑न् । आ । सु॒ऽगम् । गो॒पाः । अ॒मा ॥

Padapatha Devanagari Nonaccented

यूयम् । हि । स्थ । सुऽदानवः । इन्द्रऽज्येष्ठाः । अभिऽद्यवः ।

कर्त । नः । अध्वन् । आ । सुऽगम् । गोपाः । अमा ॥

Padapatha Transcription Accented

yūyám ǀ hí ǀ sthá ǀ su-dānavaḥ ǀ índra-jyeṣṭhāḥ ǀ abhí-dyavaḥ ǀ

kárta ǀ naḥ ǀ ádhvan ǀ ā́ ǀ su-gám ǀ gopā́ḥ ǀ amā́ ǁ

Padapatha Transcription Nonaccented

yūyam ǀ hi ǀ stha ǀ su-dānavaḥ ǀ indra-jyeṣṭhāḥ ǀ abhi-dyavaḥ ǀ

karta ǀ naḥ ǀ adhvan ǀ ā ǀ su-gam ǀ gopāḥ ǀ amā ǁ

06.051.16   (Mandala. Sukta. Rik)

4.8.13.06    (Ashtaka. Adhyaya. Varga. Rik)

06.05.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपि॒ पंथा॑मगन्महि स्वस्ति॒गाम॑ने॒हसं॑ ।

येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ विं॒दते॒ वसु॑ ॥

Samhita Devanagari Nonaccented

अपि पंथामगन्महि स्वस्तिगामनेहसं ।

येन विश्वाः परि द्विषो वृणक्ति विंदते वसु ॥

Samhita Transcription Accented

ápi pánthāmaganmahi svastigā́manehásam ǀ

yéna víśvāḥ pári dvíṣo vṛṇákti vindáte vásu ǁ

Samhita Transcription Nonaccented

api panthāmaganmahi svastigāmanehasam ǀ

yena viśvāḥ pari dviṣo vṛṇakti vindate vasu ǁ

Padapatha Devanagari Accented

अपि॑ । पन्था॑म् । अ॒ग॒न्म॒हि॒ । स्व॒स्ति॒ऽगाम् । अ॒ने॒हस॑म् ।

येन॑ । विश्वाः॑ । परि॑ । द्विषः॑ । वृ॒णक्ति॑ । वि॒न्दते॑ । वसु॑ ॥

Padapatha Devanagari Nonaccented

अपि । पन्थाम् । अगन्महि । स्वस्तिऽगाम् । अनेहसम् ।

येन । विश्वाः । परि । द्विषः । वृणक्ति । विन्दते । वसु ॥

Padapatha Transcription Accented

ápi ǀ pánthām ǀ aganmahi ǀ svasti-gā́m ǀ anehásam ǀ

yéna ǀ víśvāḥ ǀ pári ǀ dvíṣaḥ ǀ vṛṇákti ǀ vindáte ǀ vásu ǁ

Padapatha Transcription Nonaccented

api ǀ panthām ǀ aganmahi ǀ svasti-gām ǀ anehasam ǀ

yena ǀ viśvāḥ ǀ pari ǀ dviṣaḥ ǀ vṛṇakti ǀ vindate ǀ vasu ǁ