SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 54

 

1. Info

To:    pūṣan
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: gāyatrī (1, 2, 4, 6-9); nicṛdgāyatrī (3, 10); virāḍgāyatrī (5)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.054.01   (Mandala. Sukta. Rik)

4.8.19.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं पू॑षन्वि॒दुषा॑ नय॒ यो अंज॑सानु॒शास॑ति ।

य ए॒वेदमिति॒ ब्रव॑त् ॥

Samhita Devanagari Nonaccented

सं पूषन्विदुषा नय यो अंजसानुशासति ।

य एवेदमिति ब्रवत् ॥

Samhita Transcription Accented

sám pūṣanvidúṣā naya yó áñjasānuśā́sati ǀ

yá evédámíti brávat ǁ

Samhita Transcription Nonaccented

sam pūṣanviduṣā naya yo añjasānuśāsati ǀ

ya evedamiti bravat ǁ

Padapatha Devanagari Accented

सम् । पू॒ष॒न् । वि॒दुषा॑ । न॒य॒ । यः । अञ्ज॑सा । अ॒नु॒ऽशास॑ति ।

यः । ए॒व । इ॒दम् । इति॑ । ब्रव॑त् ॥

Padapatha Devanagari Nonaccented

सम् । पूषन् । विदुषा । नय । यः । अञ्जसा । अनुऽशासति ।

यः । एव । इदम् । इति । ब्रवत् ॥

Padapatha Transcription Accented

sám ǀ pūṣan ǀ vidúṣā ǀ naya ǀ yáḥ ǀ áñjasā ǀ anu-śā́sati ǀ

yáḥ ǀ evá ǀ idám ǀ íti ǀ brávat ǁ

Padapatha Transcription Nonaccented

sam ǀ pūṣan ǀ viduṣā ǀ naya ǀ yaḥ ǀ añjasā ǀ anu-śāsati ǀ

yaḥ ǀ eva ǀ idam ǀ iti ǀ bravat ǁ

06.054.02   (Mandala. Sukta. Rik)

4.8.19.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ अ॑भि॒शास॑ति ।

इ॒म ए॒वेति॑ च॒ ब्रव॑त् ॥

Samhita Devanagari Nonaccented

समु पूष्णा गमेमहि यो गृहाँ अभिशासति ।

इम एवेति च ब्रवत् ॥

Samhita Transcription Accented

sámu pūṣṇā́ gamemahi yó gṛhā́m̐ abhiśā́sati ǀ

imá evéti ca brávat ǁ

Samhita Transcription Nonaccented

samu pūṣṇā gamemahi yo gṛhām̐ abhiśāsati ǀ

ima eveti ca bravat ǁ

Padapatha Devanagari Accented

सम् । ऊं॒ इति॑ । पू॒ष्णा । ग॒मे॒म॒हि॒ । यः । गृ॒हान् । अ॒भि॒ऽशास॑ति ।

इ॒मे । ए॒व । इति॑ । च॒ । ब्रव॑त् ॥

Padapatha Devanagari Nonaccented

सम् । ऊं इति । पूष्णा । गमेमहि । यः । गृहान् । अभिऽशासति ।

इमे । एव । इति । च । ब्रवत् ॥

Padapatha Transcription Accented

sám ǀ ūṃ íti ǀ pūṣṇā́ ǀ gamemahi ǀ yáḥ ǀ gṛhā́n ǀ abhi-śā́sati ǀ

imé ǀ evá ǀ íti ǀ ca ǀ brávat ǁ

Padapatha Transcription Nonaccented

sam ǀ ūṃ iti ǀ pūṣṇā ǀ gamemahi ǀ yaḥ ǀ gṛhān ǀ abhi-śāsati ǀ

ime ǀ eva ǀ iti ǀ ca ǀ bravat ǁ

06.054.03   (Mandala. Sukta. Rik)

4.8.19.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते ।

नो अ॑स्य व्यथते प॒विः ॥

Samhita Devanagari Nonaccented

पूष्णश्चक्रं न रिष्यति न कोशोऽव पद्यते ।

नो अस्य व्यथते पविः ॥

Samhita Transcription Accented

pūṣṇáścakrám ná riṣyati ná kóśó’va padyate ǀ

nó asya vyathate pavíḥ ǁ

Samhita Transcription Nonaccented

pūṣṇaścakram na riṣyati na kośo’va padyate ǀ

no asya vyathate paviḥ ǁ

Padapatha Devanagari Accented

पू॒ष्णः । च॒क्रम् । न । रि॒ष्य॒ति॒ । न । कोशः॑ । अव॑ । प॒द्य॒ते॒ ।

नो इति॑ । अ॒स्य॒ । व्य॒थ॒ते॒ । प॒विः ॥

Padapatha Devanagari Nonaccented

पूष्णः । चक्रम् । न । रिष्यति । न । कोशः । अव । पद्यते ।

नो इति । अस्य । व्यथते । पविः ॥

Padapatha Transcription Accented

pūṣṇáḥ ǀ cakrám ǀ ná ǀ riṣyati ǀ ná ǀ kóśaḥ ǀ áva ǀ padyate ǀ

nó íti ǀ asya ǀ vyathate ǀ pavíḥ ǁ

Padapatha Transcription Nonaccented

pūṣṇaḥ ǀ cakram ǀ na ǀ riṣyati ǀ na ǀ kośaḥ ǀ ava ǀ padyate ǀ

no iti ǀ asya ǀ vyathate ǀ paviḥ ǁ

06.054.04   (Mandala. Sukta. Rik)

4.8.19.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अ॑स्मै ह॒विषावि॑ध॒न्न तं पू॒षापि॑ मृष्यते ।

प्र॒थ॒मो विं॑दते॒ वसु॑ ॥

Samhita Devanagari Nonaccented

यो अस्मै हविषाविधन्न तं पूषापि मृष्यते ।

प्रथमो विंदते वसु ॥

Samhita Transcription Accented

yó asmai havíṣā́vidhanná tám pūṣā́pi mṛṣyate ǀ

prathamó vindate vásu ǁ

Samhita Transcription Nonaccented

yo asmai haviṣāvidhanna tam pūṣāpi mṛṣyate ǀ

prathamo vindate vasu ǁ

Padapatha Devanagari Accented

यः । अ॒स्मै॒ । ह॒विषा॑ । अवि॑धत् । न । तम् । पू॒षा । अपि॑ । मृ॒ष्य॒ते॒ ।

प्र॒थ॒मः । वि॒न्द॒ते॒ । वसु॑ ॥

Padapatha Devanagari Nonaccented

यः । अस्मै । हविषा । अविधत् । न । तम् । पूषा । अपि । मृष्यते ।

प्रथमः । विन्दते । वसु ॥

Padapatha Transcription Accented

yáḥ ǀ asmai ǀ havíṣā ǀ ávidhat ǀ ná ǀ tám ǀ pūṣā́ ǀ ápi ǀ mṛṣyate ǀ

prathamáḥ ǀ vindate ǀ vásu ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ asmai ǀ haviṣā ǀ avidhat ǀ na ǀ tam ǀ pūṣā ǀ api ǀ mṛṣyate ǀ

prathamaḥ ǀ vindate ǀ vasu ǁ

06.054.05   (Mandala. Sukta. Rik)

4.8.19.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पू॒षा गा अन्वे॑तु नः पू॒षा र॑क्ष॒त्वर्व॑तः ।

पू॒षा वाजं॑ सनोतु नः ॥

Samhita Devanagari Nonaccented

पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः ।

पूषा वाजं सनोतु नः ॥

Samhita Transcription Accented

pūṣā́ gā́ ánvetu naḥ pūṣā́ rakṣatvárvataḥ ǀ

pūṣā́ vā́jam sanotu naḥ ǁ

Samhita Transcription Nonaccented

pūṣā gā anvetu naḥ pūṣā rakṣatvarvataḥ ǀ

pūṣā vājam sanotu naḥ ǁ

Padapatha Devanagari Accented

पू॒षा । गाः । अनु॑ । ए॒तु॒ । नः॒ । पू॒षा । र॒क्ष॒तु॒ । अर्व॑तः ।

पू॒षा । वाज॑म् । स॒नो॒तु॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

पूषा । गाः । अनु । एतु । नः । पूषा । रक्षतु । अर्वतः ।

पूषा । वाजम् । सनोतु । नः ॥

Padapatha Transcription Accented

pūṣā́ ǀ gā́ḥ ǀ ánu ǀ etu ǀ naḥ ǀ pūṣā́ ǀ rakṣatu ǀ árvataḥ ǀ

pūṣā́ ǀ vā́jam ǀ sanotu ǀ naḥ ǁ

Padapatha Transcription Nonaccented

pūṣā ǀ gāḥ ǀ anu ǀ etu ǀ naḥ ǀ pūṣā ǀ rakṣatu ǀ arvataḥ ǀ

pūṣā ǀ vājam ǀ sanotu ǀ naḥ ǁ

06.054.06   (Mandala. Sukta. Rik)

4.8.20.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पूष॒न्ननु॒ प्र गा इ॑हि॒ यज॑मानस्य सुन्व॒तः ।

अ॒स्माकं॑ स्तुव॒तामु॒त ॥

Samhita Devanagari Nonaccented

पूषन्ननु प्र गा इहि यजमानस्य सुन्वतः ।

अस्माकं स्तुवतामुत ॥

Samhita Transcription Accented

pū́ṣannánu prá gā́ ihi yájamānasya sunvatáḥ ǀ

asmā́kam stuvatā́mutá ǁ

Samhita Transcription Nonaccented

pūṣannanu pra gā ihi yajamānasya sunvataḥ ǀ

asmākam stuvatāmuta ǁ

Padapatha Devanagari Accented

पूष॑न् । अनु॑ । प्र । गाः । इ॒हि॒ । यज॑मानस्य । सु॒न्व॒तः ।

अ॒स्माक॑म् । स्तु॒व॒ताम् । उ॒त ॥

Padapatha Devanagari Nonaccented

पूषन् । अनु । प्र । गाः । इहि । यजमानस्य । सुन्वतः ।

अस्माकम् । स्तुवताम् । उत ॥

Padapatha Transcription Accented

pū́ṣan ǀ ánu ǀ prá ǀ gā́ḥ ǀ ihi ǀ yájamānasya ǀ sunvatáḥ ǀ

asmā́kam ǀ stuvatā́m ǀ utá ǁ

Padapatha Transcription Nonaccented

pūṣan ǀ anu ǀ pra ǀ gāḥ ǀ ihi ǀ yajamānasya ǀ sunvataḥ ǀ

asmākam ǀ stuvatām ǀ uta ǁ

06.054.07   (Mandala. Sukta. Rik)

4.8.20.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

माकि॑र्नेश॒न्माकीं॑ रिष॒न्माकीं॒ सं शा॑रि॒ केव॑टे ।

अथारि॑ष्टाभि॒रा ग॑हि ॥

Samhita Devanagari Nonaccented

माकिर्नेशन्माकीं रिषन्माकीं सं शारि केवटे ।

अथारिष्टाभिरा गहि ॥

Samhita Transcription Accented

mā́kirneśanmā́kīm riṣanmā́kīm sám śāri kévaṭe ǀ

áthā́riṣṭābhirā́ gahi ǁ

Samhita Transcription Nonaccented

mākirneśanmākīm riṣanmākīm sam śāri kevaṭe ǀ

athāriṣṭābhirā gahi ǁ

Padapatha Devanagari Accented

माकिः॑ । ने॒श॒त् । माकी॑म् । रि॒ष॒त् । माकी॑म् । सम् । शा॒रि॒ । केव॑टे ।

अथ॑ । अरि॑ष्टाभिः । आ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

माकिः । नेशत् । माकीम् । रिषत् । माकीम् । सम् । शारि । केवटे ।

अथ । अरिष्टाभिः । आ । गहि ॥

Padapatha Transcription Accented

mā́kiḥ ǀ neśat ǀ mā́kīm ǀ riṣat ǀ mā́kīm ǀ sám ǀ śāri ǀ kévaṭe ǀ

átha ǀ áriṣṭābhiḥ ǀ ā́ ǀ gahi ǁ

Padapatha Transcription Nonaccented

mākiḥ ǀ neśat ǀ mākīm ǀ riṣat ǀ mākīm ǀ sam ǀ śāri ǀ kevaṭe ǀ

atha ǀ ariṣṭābhiḥ ǀ ā ǀ gahi ǁ

06.054.08   (Mandala. Sukta. Rik)

4.8.20.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शृ॒ण्वंतं॑ पू॒षणं॑ व॒यमिर्य॒मन॑ष्टवेदसं ।

ईशा॑नं रा॒य ई॑महे ॥

Samhita Devanagari Nonaccented

शृण्वंतं पूषणं वयमिर्यमनष्टवेदसं ।

ईशानं राय ईमहे ॥

Samhita Transcription Accented

śṛṇvántam pūṣáṇam vayámíryamánaṣṭavedasam ǀ

ī́śānam rāyá īmahe ǁ

Samhita Transcription Nonaccented

śṛṇvantam pūṣaṇam vayamiryamanaṣṭavedasam ǀ

īśānam rāya īmahe ǁ

Padapatha Devanagari Accented

शृ॒ण्वन्त॑म् । पू॒षण॑म् । व॒यम् । इर्य॑म् । अन॑ष्टऽवेदसम् ।

ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

शृण्वन्तम् । पूषणम् । वयम् । इर्यम् । अनष्टऽवेदसम् ।

ईशानम् । रायः । ईमहे ॥

Padapatha Transcription Accented

śṛṇvántam ǀ pūṣáṇam ǀ vayám ǀ íryam ǀ ánaṣṭa-vedasam ǀ

ī́śānam ǀ rāyáḥ ǀ īmahe ǁ

Padapatha Transcription Nonaccented

śṛṇvantam ǀ pūṣaṇam ǀ vayam ǀ iryam ǀ anaṣṭa-vedasam ǀ

īśānam ǀ rāyaḥ ǀ īmahe ǁ

06.054.09   (Mandala. Sukta. Rik)

4.8.20.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पूषं॒तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न ।

स्तो॒तार॑स्त इ॒ह स्म॑सि ॥

Samhita Devanagari Nonaccented

पूषंतव व्रते वयं न रिष्येम कदा चन ।

स्तोतारस्त इह स्मसि ॥

Samhita Transcription Accented

pū́ṣantáva vraté vayám ná riṣyema kádā caná ǀ

stotā́rasta ihá smasi ǁ

Samhita Transcription Nonaccented

pūṣantava vrate vayam na riṣyema kadā cana ǀ

stotārasta iha smasi ǁ

Padapatha Devanagari Accented

पूष॑न् । तव॑ । व्र॒ते । व॒यम् । न । रि॒ष्ये॒म॒ । कदा॑ । च॒न ।

स्तो॒तारः॑ । ते॒ । इ॒ह । स्म॒सि॒ ॥

Padapatha Devanagari Nonaccented

पूषन् । तव । व्रते । वयम् । न । रिष्येम । कदा । चन ।

स्तोतारः । ते । इह । स्मसि ॥

Padapatha Transcription Accented

pū́ṣan ǀ táva ǀ vraté ǀ vayám ǀ ná ǀ riṣyema ǀ kádā ǀ caná ǀ

stotā́raḥ ǀ te ǀ ihá ǀ smasi ǁ

Padapatha Transcription Nonaccented

pūṣan ǀ tava ǀ vrate ǀ vayam ǀ na ǀ riṣyema ǀ kadā ǀ cana ǀ

stotāraḥ ǀ te ǀ iha ǀ smasi ǁ

06.054.10   (Mandala. Sukta. Rik)

4.8.20.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ पू॒षा प॒रस्ता॒द्धस्तं॑ दधातु॒ दक्षि॑णं ।

पुन॑र्नो न॒ष्टमाज॑तु ॥

Samhita Devanagari Nonaccented

परि पूषा परस्ताद्धस्तं दधातु दक्षिणं ।

पुनर्नो नष्टमाजतु ॥

Samhita Transcription Accented

pári pūṣā́ parástāddhástam dadhātu dákṣiṇam ǀ

púnarno naṣṭámā́jatu ǁ

Samhita Transcription Nonaccented

pari pūṣā parastāddhastam dadhātu dakṣiṇam ǀ

punarno naṣṭamājatu ǁ

Padapatha Devanagari Accented

परि॑ । पू॒षा । प॒रस्ता॑त् । हस्त॑म् । द॒धा॒तु॒ । दक्षि॑णम् ।

पुनः॑ । नः॒ । न॒ष्टम् । आ । अ॒ज॒तु॒ ॥

Padapatha Devanagari Nonaccented

परि । पूषा । परस्तात् । हस्तम् । दधातु । दक्षिणम् ।

पुनः । नः । नष्टम् । आ । अजतु ॥

Padapatha Transcription Accented

pári ǀ pūṣā́ ǀ parástāt ǀ hástam ǀ dadhātu ǀ dákṣiṇam ǀ

púnaḥ ǀ naḥ ǀ naṣṭám ǀ ā́ ǀ ajatu ǁ

Padapatha Transcription Nonaccented

pari ǀ pūṣā ǀ parastāt ǀ hastam ǀ dadhātu ǀ dakṣiṇam ǀ

punaḥ ǀ naḥ ǀ naṣṭam ǀ ā ǀ ajatu ǁ