SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 55

 

1. Info

To:    pūṣan
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: gāyatrī (1, 2, 5, 6); virāḍgāyatrī (3, 4)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.055.01   (Mandala. Sukta. Rik)

4.8.21.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एहि॒ वां वि॑मुचो नपा॒दाघृ॑णे॒ सं स॑चावहै ।

र॒थीर्ऋ॒तस्य॑ नो भव ॥

Samhita Devanagari Nonaccented

एहि वां विमुचो नपादाघृणे सं सचावहै ।

रथीर्ऋतस्य नो भव ॥

Samhita Transcription Accented

éhi vā́m vimuco napādā́ghṛṇe sám sacāvahai ǀ

rathī́rṛtásya no bhava ǁ

Samhita Transcription Nonaccented

ehi vām vimuco napādāghṛṇe sam sacāvahai ǀ

rathīrṛtasya no bhava ǁ

Padapatha Devanagari Accented

आ । इ॒हि॒ । वाम् । वि॒ऽमु॒चः॒ । न॒पा॒त् । आघृ॑णे । सम् । स॒चा॒व॒है॒ ।

र॒थीः । ऋ॒तस्य॑ । नः॒ । भ॒व॒ ॥

Padapatha Devanagari Nonaccented

आ । इहि । वाम् । विऽमुचः । नपात् । आघृणे । सम् । सचावहै ।

रथीः । ऋतस्य । नः । भव ॥

Padapatha Transcription Accented

ā́ ǀ ihi ǀ vā́m ǀ vi-mucaḥ ǀ napāt ǀ ā́ghṛṇe ǀ sám ǀ sacāvahai ǀ

rathī́ḥ ǀ ṛtásya ǀ naḥ ǀ bhava ǁ

Padapatha Transcription Nonaccented

ā ǀ ihi ǀ vām ǀ vi-mucaḥ ǀ napāt ǀ āghṛṇe ǀ sam ǀ sacāvahai ǀ

rathīḥ ǀ ṛtasya ǀ naḥ ǀ bhava ǁ

06.055.02   (Mandala. Sukta. Rik)

4.8.21.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

र॒थीत॑मं कप॒र्दिन॒मीशा॑नं॒ राध॑सो म॒हः ।

रा॒यः सखा॑यमीमहे ॥

Samhita Devanagari Nonaccented

रथीतमं कपर्दिनमीशानं राधसो महः ।

रायः सखायमीमहे ॥

Samhita Transcription Accented

rathī́tamam kapardínamī́śānam rā́dhaso maháḥ ǀ

rāyáḥ sákhāyamīmahe ǁ

Samhita Transcription Nonaccented

rathītamam kapardinamīśānam rādhaso mahaḥ ǀ

rāyaḥ sakhāyamīmahe ǁ

Padapatha Devanagari Accented

र॒थिऽत॑मम् । क॒प॒र्दिन॑म् । ईशा॑नम् । राध॑सः । म॒हः ।

रा॒यः । सखा॑यम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

रथिऽतमम् । कपर्दिनम् । ईशानम् । राधसः । महः ।

रायः । सखायम् । ईमहे ॥

Padapatha Transcription Accented

rathí-tamam ǀ kapardínam ǀ ī́śānam ǀ rā́dhasaḥ ǀ maháḥ ǀ

rāyáḥ ǀ sákhāyam ǀ īmahe ǁ

Padapatha Transcription Nonaccented

rathi-tamam ǀ kapardinam ǀ īśānam ǀ rādhasaḥ ǀ mahaḥ ǀ

rāyaḥ ǀ sakhāyam ǀ īmahe ǁ

06.055.03   (Mandala. Sukta. Rik)

4.8.21.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रा॒यो धारा॑स्याघृणे॒ वसो॑ रा॒शिर॑जाश्व ।

धीव॑तोधीवतः॒ सखा॑ ॥

Samhita Devanagari Nonaccented

रायो धारास्याघृणे वसो राशिरजाश्व ।

धीवतोधीवतः सखा ॥

Samhita Transcription Accented

rāyó dhā́rāsyāghṛṇe váso rāśírajāśva ǀ

dhī́vatodhīvataḥ sákhā ǁ

Samhita Transcription Nonaccented

rāyo dhārāsyāghṛṇe vaso rāśirajāśva ǀ

dhīvatodhīvataḥ sakhā ǁ

Padapatha Devanagari Accented

रा॒यः । धारा॑ । अ॒सि॒ । आ॒घृ॒णे॒ । वसोः॑ । रा॒शिः । अ॒ज॒ऽअ॒श्व॒ ।

धीव॑तःऽधीवतः । सखा॑ ॥

Padapatha Devanagari Nonaccented

रायः । धारा । असि । आघृणे । वसोः । राशिः । अजऽअश्व ।

धीवतःऽधीवतः । सखा ॥

Padapatha Transcription Accented

rāyáḥ ǀ dhā́rā ǀ asi ǀ āghṛṇe ǀ vásoḥ ǀ rāśíḥ ǀ aja-aśva ǀ

dhī́vataḥ-dhīvataḥ ǀ sákhā ǁ

Padapatha Transcription Nonaccented

rāyaḥ ǀ dhārā ǀ asi ǀ āghṛṇe ǀ vasoḥ ǀ rāśiḥ ǀ aja-aśva ǀ

dhīvataḥ-dhīvataḥ ǀ sakhā ǁ

06.055.04   (Mandala. Sukta. Rik)

4.8.21.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पू॒षणं॒ न्व१॒॑जाश्व॒मुप॑ स्तोषाम वा॒जिनं॑ ।

स्वसु॒र्यो जा॒र उ॒च्यते॑ ॥

Samhita Devanagari Nonaccented

पूषणं न्वजाश्वमुप स्तोषाम वाजिनं ।

स्वसुर्यो जार उच्यते ॥

Samhita Transcription Accented

pūṣáṇam nvájā́śvamúpa stoṣāma vājínam ǀ

svásuryó jārá ucyáte ǁ

Samhita Transcription Nonaccented

pūṣaṇam nvajāśvamupa stoṣāma vājinam ǀ

svasuryo jāra ucyate ǁ

Padapatha Devanagari Accented

पू॒षण॑म् । नु । अ॒जऽअ॑श्वम् । उप॑ । स्तो॒षा॒म॒ । वा॒जिन॑म् ।

स्वसुः॑ । यः । जा॒रः । उ॒च्यते॑ ॥

Padapatha Devanagari Nonaccented

पूषणम् । नु । अजऽअश्वम् । उप । स्तोषाम । वाजिनम् ।

स्वसुः । यः । जारः । उच्यते ॥

Padapatha Transcription Accented

pūṣáṇam ǀ nú ǀ ajá-aśvam ǀ úpa ǀ stoṣāma ǀ vājínam ǀ

svásuḥ ǀ yáḥ ǀ jāráḥ ǀ ucyáte ǁ

Padapatha Transcription Nonaccented

pūṣaṇam ǀ nu ǀ aja-aśvam ǀ upa ǀ stoṣāma ǀ vājinam ǀ

svasuḥ ǀ yaḥ ǀ jāraḥ ǀ ucyate ǁ

06.055.05   (Mandala. Sukta. Rik)

4.8.21.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा॒तुर्दि॑धि॒षुम॑ब्रवं॒ स्वसु॑र्जा॒रः शृ॑णोतु नः ।

भ्रातेंद्र॑स्य॒ सखा॒ मम॑ ॥

Samhita Devanagari Nonaccented

मातुर्दिधिषुमब्रवं स्वसुर्जारः शृणोतु नः ।

भ्रातेंद्रस्य सखा मम ॥

Samhita Transcription Accented

mātúrdidhiṣúmabravam svásurjāráḥ śṛṇotu naḥ ǀ

bhrā́téndrasya sákhā máma ǁ

Samhita Transcription Nonaccented

māturdidhiṣumabravam svasurjāraḥ śṛṇotu naḥ ǀ

bhrātendrasya sakhā mama ǁ

Padapatha Devanagari Accented

मा॒तुः । दि॒धि॒षुम् । अ॒ब्र॒व॒म् । स्वसुः॑ । जा॒रः । शृ॒णो॒तु॒ । नः॒ ।

भ्राता॑ । इन्द्र॑स्य । सखा॑ । मम॑ ॥

Padapatha Devanagari Nonaccented

मातुः । दिधिषुम् । अब्रवम् । स्वसुः । जारः । शृणोतु । नः ।

भ्राता । इन्द्रस्य । सखा । मम ॥

Padapatha Transcription Accented

mātúḥ ǀ didhiṣúm ǀ abravam ǀ svásuḥ ǀ jāráḥ ǀ śṛṇotu ǀ naḥ ǀ

bhrā́tā ǀ índrasya ǀ sákhā ǀ máma ǁ

Padapatha Transcription Nonaccented

mātuḥ ǀ didhiṣum ǀ abravam ǀ svasuḥ ǀ jāraḥ ǀ śṛṇotu ǀ naḥ ǀ

bhrātā ǀ indrasya ǀ sakhā ǀ mama ǁ

06.055.06   (Mandala. Sukta. Rik)

4.8.21.06    (Ashtaka. Adhyaya. Varga. Rik)

06.05.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आजासः॑ पू॒षणं॒ रथे॑ निशृं॒भास्ते ज॑न॒श्रियं॑ ।

दे॒वं व॑हंतु॒ बिभ्र॑तः ॥

Samhita Devanagari Nonaccented

आजासः पूषणं रथे निशृंभास्ते जनश्रियं ।

देवं वहंतु बिभ्रतः ॥

Samhita Transcription Accented

ā́jā́saḥ pūṣáṇam ráthe niśṛmbhā́sté janaśríyam ǀ

devám vahantu bíbhrataḥ ǁ

Samhita Transcription Nonaccented

ājāsaḥ pūṣaṇam rathe niśṛmbhāste janaśriyam ǀ

devam vahantu bibhrataḥ ǁ

Padapatha Devanagari Accented

आ । अ॒जासः॑ । पू॒षण॑म् । रथे॑ । नि॒ऽशृ॒म्भाः । ते । ज॒न॒ऽश्रिय॑म् ।

दे॒वम् । व॒ह॒न्तु॒ । बिभ्र॑तः ॥

Padapatha Devanagari Nonaccented

आ । अजासः । पूषणम् । रथे । निऽशृम्भाः । ते । जनऽश्रियम् ।

देवम् । वहन्तु । बिभ्रतः ॥

Padapatha Transcription Accented

ā́ ǀ ajā́saḥ ǀ pūṣáṇam ǀ ráthe ǀ ni-śṛmbhā́ḥ ǀ té ǀ jana-śríyam ǀ

devám ǀ vahantu ǀ bíbhrataḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ ajāsaḥ ǀ pūṣaṇam ǀ rathe ǀ ni-śṛmbhāḥ ǀ te ǀ jana-śriyam ǀ

devam ǀ vahantu ǀ bibhrataḥ ǁ