SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 16

 

1. Info

To:    agni
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: bṛhatī (4, 9, 10); nicṛtpaṅkti (6, 8, 12); svarāḍanuṣṭup (1); bhurigbṛhatī (2); nicṛdbṛhatī (3); nicṛdanuṣṭup (5); anuṣṭup (7); bhuriganuṣṭup (11)

2nd set of styles: bṛhatī (1, 3, 5, 7, 9, 11); satobṛhatī (2, 4, 6, 8, 10, 12)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.016.01   (Mandala. Sukta. Rik)

5.2.21.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ना वो॑ अ॒ग्निं नम॑सो॒र्जो नपा॑त॒मा हु॑वे ।

प्रि॒यं चेति॑ष्ठमर॒तिं स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृतं॑ ॥

Samhita Devanagari Nonaccented

एना वो अग्निं नमसोर्जो नपातमा हुवे ।

प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतं ॥

Samhita Transcription Accented

enā́ vo agním námasorjó nápātamā́ huve ǀ

priyám cétiṣṭhamaratím svadhvarám víśvasya dūtámamṛ́tam ǁ

Samhita Transcription Nonaccented

enā vo agnim namasorjo napātamā huve ǀ

priyam cetiṣṭhamaratim svadhvaram viśvasya dūtamamṛtam ǁ

Padapatha Devanagari Accented

ए॒ना । वः॒ । अ॒ग्निम् । नम॑सा । ऊ॒र्जः । नपा॑तम् । आ । हु॒वे॒ ।

प्रि॒यम् । चेति॑ष्ठम् । अ॒र॒तिम् । सु॒ऽअ॒ध्व॒रम् । विश्व॑स्य । दू॒तम् । अ॒मृत॑म् ॥

Padapatha Devanagari Nonaccented

एना । वः । अग्निम् । नमसा । ऊर्जः । नपातम् । आ । हुवे ।

प्रियम् । चेतिष्ठम् । अरतिम् । सुऽअध्वरम् । विश्वस्य । दूतम् । अमृतम् ॥

Padapatha Transcription Accented

enā́ ǀ vaḥ ǀ agním ǀ námasā ǀ ūrjáḥ ǀ nápātam ǀ ā́ ǀ huve ǀ

priyám ǀ cétiṣṭham ǀ aratím ǀ su-adhvarám ǀ víśvasya ǀ dūtám ǀ amṛ́tam ǁ

Padapatha Transcription Nonaccented

enā ǀ vaḥ ǀ agnim ǀ namasā ǀ ūrjaḥ ǀ napātam ǀ ā ǀ huve ǀ

priyam ǀ cetiṣṭham ǀ aratim ǀ su-adhvaram ǀ viśvasya ǀ dūtam ǀ amṛtam ǁ

07.016.02   (Mandala. Sukta. Rik)

5.2.21.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स यो॑जते अरु॒षा वि॒श्वभो॑जसा॒ स दु॑द्रव॒त्स्वा॑हुतः ।

सु॒ब्रह्मा॑ य॒ज्ञः सु॒शमी॒ वसू॑नां दे॒वं राधो॒ जना॑नां ॥

Samhita Devanagari Nonaccented

स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः ।

सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानां ॥

Samhita Transcription Accented

sá yojate aruṣā́ viśvábhojasā sá dudravatsvā́hutaḥ ǀ

subráhmā yajñáḥ suśámī vásūnām devám rā́dho jánānām ǁ

Samhita Transcription Nonaccented

sa yojate aruṣā viśvabhojasā sa dudravatsvāhutaḥ ǀ

subrahmā yajñaḥ suśamī vasūnām devam rādho janānām ǁ

Padapatha Devanagari Accented

सः । यो॒ज॒ते॒ । अ॒रु॒षा । वि॒श्वऽभो॑जसा । सः । दु॒द्र॒व॒त् । सुऽआ॑हुतः ।

सु॒ऽब्रह्मा॑ । य॒ज्ञः । सु॒ऽशमी॑ । वसू॑नाम् । दे॒वम् । राधः॑ । जना॑नाम् ॥

Padapatha Devanagari Nonaccented

सः । योजते । अरुषा । विश्वऽभोजसा । सः । दुद्रवत् । सुऽआहुतः ।

सुऽब्रह्मा । यज्ञः । सुऽशमी । वसूनाम् । देवम् । राधः । जनानाम् ॥

Padapatha Transcription Accented

sáḥ ǀ yojate ǀ aruṣā́ ǀ viśvá-bhojasā ǀ sáḥ ǀ dudravat ǀ sú-āhutaḥ ǀ

su-bráhmā ǀ yajñáḥ ǀ su-śámī ǀ vásūnām ǀ devám ǀ rā́dhaḥ ǀ jánānām ǁ

Padapatha Transcription Nonaccented

saḥ ǀ yojate ǀ aruṣā ǀ viśva-bhojasā ǀ saḥ ǀ dudravat ǀ su-āhutaḥ ǀ

su-brahmā ǀ yajñaḥ ǀ su-śamī ǀ vasūnām ǀ devam ǀ rādhaḥ ǀ janānām ǁ

07.016.03   (Mandala. Sukta. Rik)

5.2.21.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद॑स्य शो॒चिर॑स्थादा॒जुह्वा॑नस्य मी॒ळ्हुषः॑ ।

उद्धू॒मासो॑ अरु॒षासो॑ दिवि॒स्पृशः॒ सम॒ग्निमिं॑धते॒ नरः॑ ॥

Samhita Devanagari Nonaccented

उदस्य शोचिरस्थादाजुह्वानस्य मीळ्हुषः ।

उद्धूमासो अरुषासो दिविस्पृशः समग्निमिंधते नरः ॥

Samhita Transcription Accented

údasya śocírasthādājúhvānasya mīḷhúṣaḥ ǀ

úddhūmā́so aruṣā́so divispṛ́śaḥ sámagnímindhate náraḥ ǁ

Samhita Transcription Nonaccented

udasya śocirasthādājuhvānasya mīḷhuṣaḥ ǀ

uddhūmāso aruṣāso divispṛśaḥ samagnimindhate naraḥ ǁ

Padapatha Devanagari Accented

उत् । अ॒स्य॒ । शो॒चिः । अ॒स्था॒त् । आ॒ऽजुह्वा॑नस्य । मी॒ळ्हुषः॑ ।

उत् । धू॒मासः॑ । अ॒रु॒षासः॑ । दि॒वि॒ऽस्पृशः॑ । सम् । अ॒ग्निम् । इ॒न्ध॒ते॒ । नरः॑ ॥

Padapatha Devanagari Nonaccented

उत् । अस्य । शोचिः । अस्थात् । आऽजुह्वानस्य । मीळ्हुषः ।

उत् । धूमासः । अरुषासः । दिविऽस्पृशः । सम् । अग्निम् । इन्धते । नरः ॥

Padapatha Transcription Accented

út ǀ asya ǀ śocíḥ ǀ asthāt ǀ ā-júhvānasya ǀ mīḷhúṣaḥ ǀ

út ǀ dhūmā́saḥ ǀ aruṣā́saḥ ǀ divi-spṛ́śaḥ ǀ sám ǀ agním ǀ indhate ǀ náraḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ asya ǀ śociḥ ǀ asthāt ǀ ā-juhvānasya ǀ mīḷhuṣaḥ ǀ

ut ǀ dhūmāsaḥ ǀ aruṣāsaḥ ǀ divi-spṛśaḥ ǀ sam ǀ agnim ǀ indhate ǀ naraḥ ǁ

07.016.04   (Mandala. Sukta. Rik)

5.2.21.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्वा॑ दू॒तं कृ॑ण्महे य॒शस्त॑मं दे॒वाँ आ वी॒तये॑ वह ।

विश्वा॑ सूनो सहसो मर्त॒भोज॑ना॒ रास्व॒ तद्यत्त्वेम॑हे ॥

Samhita Devanagari Nonaccented

तं त्वा दूतं कृण्महे यशस्तमं देवाँ आ वीतये वह ।

विश्वा सूनो सहसो मर्तभोजना रास्व तद्यत्त्वेमहे ॥

Samhita Transcription Accented

tám tvā dūtám kṛṇmahe yaśástamam devā́m̐ ā́ vītáye vaha ǀ

víśvā sūno sahaso martabhójanā rā́sva tádyáttvémahe ǁ

Samhita Transcription Nonaccented

tam tvā dūtam kṛṇmahe yaśastamam devām̐ ā vītaye vaha ǀ

viśvā sūno sahaso martabhojanā rāsva tadyattvemahe ǁ

Padapatha Devanagari Accented

तम् । त्वा॒ । दू॒तम् । कृ॒ण्म॒हे॒ । य॒शःऽत॑मम् । दे॒वान् । आ । वी॒तये॑ । व॒ह॒ ।

विश्वा॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । म॒र्त॒ऽभोज॑ना । रास्व॑ । तत् । यत् । त्वा॒ । ईम॑हे ॥

Padapatha Devanagari Nonaccented

तम् । त्वा । दूतम् । कृण्महे । यशःऽतमम् । देवान् । आ । वीतये । वह ।

विश्वा । सूनो इति । सहसः । मर्तऽभोजना । रास्व । तत् । यत् । त्वा । ईमहे ॥

Padapatha Transcription Accented

tám ǀ tvā ǀ dūtám ǀ kṛṇmahe ǀ yaśáḥ-tamam ǀ devā́n ǀ ā́ ǀ vītáye ǀ vaha ǀ

víśvā ǀ sūno íti ǀ sahasaḥ ǀ marta-bhójanā ǀ rā́sva ǀ tát ǀ yát ǀ tvā ǀ ī́mahe ǁ

Padapatha Transcription Nonaccented

tam ǀ tvā ǀ dūtam ǀ kṛṇmahe ǀ yaśaḥ-tamam ǀ devān ǀ ā ǀ vītaye ǀ vaha ǀ

viśvā ǀ sūno iti ǀ sahasaḥ ǀ marta-bhojanā ǀ rāsva ǀ tat ǀ yat ǀ tvā ǀ īmahe ǁ

07.016.05   (Mandala. Sukta. Rik)

5.2.21.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने गृ॒हप॑ति॒स्त्वं होता॑ नो अध्व॒रे ।

त्वं पोता॑ विश्ववार॒ प्रचे॑ता॒ यक्षि॒ वेषि॑ च॒ वार्यं॑ ॥

Samhita Devanagari Nonaccented

त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे ।

त्वं पोता विश्ववार प्रचेता यक्षि वेषि च वार्यं ॥

Samhita Transcription Accented

tvámagne gṛhápatistvám hótā no adhvaré ǀ

tvám pótā viśvavāra prácetā yákṣi véṣi ca vā́ryam ǁ

Samhita Transcription Nonaccented

tvamagne gṛhapatistvam hotā no adhvare ǀ

tvam potā viśvavāra pracetā yakṣi veṣi ca vāryam ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । गृ॒हऽप॑तिः । त्वम् । होता॑ । नः॒ । अ॒ध्व॒रे ।

त्वम् । पोता॑ । वि॒श्व॒ऽवा॒र॒ । प्रऽचे॑ताः । यक्षि॑ । वेषि॑ । च॒ । वार्य॑म् ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । गृहऽपतिः । त्वम् । होता । नः । अध्वरे ।

त्वम् । पोता । विश्वऽवार । प्रऽचेताः । यक्षि । वेषि । च । वार्यम् ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ gṛhá-patiḥ ǀ tvám ǀ hótā ǀ naḥ ǀ adhvaré ǀ

tvám ǀ pótā ǀ viśva-vāra ǀ prá-cetāḥ ǀ yákṣi ǀ véṣi ǀ ca ǀ vā́ryam ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ gṛha-patiḥ ǀ tvam ǀ hotā ǀ naḥ ǀ adhvare ǀ

tvam ǀ potā ǀ viśva-vāra ǀ pra-cetāḥ ǀ yakṣi ǀ veṣi ǀ ca ǀ vāryam ǁ

07.016.06   (Mandala. Sukta. Rik)

5.2.21.06    (Ashtaka. Adhyaya. Varga. Rik)

07.01.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कृ॒धि रत्नं॒ यज॑मानाय सुक्रतो॒ त्वं हि र॑त्न॒धा असि॑ ।

आ न॑ ऋ॒ते शि॑शीहि॒ विश्व॑मृ॒त्विजं॑ सु॒शंसो॒ यश्च॒ दक्ष॑ते ॥

Samhita Devanagari Nonaccented

कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि ।

आ न ऋते शिशीहि विश्वमृत्विजं सुशंसो यश्च दक्षते ॥

Samhita Transcription Accented

kṛdhí rátnam yájamānāya sukrato tvám hí ratnadhā́ ási ǀ

ā́ na ṛté śiśīhi víśvamṛtvíjam suśáṃso yáśca dákṣate ǁ

Samhita Transcription Nonaccented

kṛdhi ratnam yajamānāya sukrato tvam hi ratnadhā asi ǀ

ā na ṛte śiśīhi viśvamṛtvijam suśaṃso yaśca dakṣate ǁ

Padapatha Devanagari Accented

कृ॒धि । रत्न॑म् । यज॑मानाय । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । त्वम् । हि । र॒त्न॒ऽधाः । असि॑ ।

आ । नः॒ । ऋ॒ते । शि॒शी॒हि॒ । विश्व॑म् । ऋ॒त्विज॑म् । सु॒ऽशंसः॑ । यः । च॒ । दक्ष॑ते ॥

Padapatha Devanagari Nonaccented

कृधि । रत्नम् । यजमानाय । सुक्रतो इति सुऽक्रतो । त्वम् । हि । रत्नऽधाः । असि ।

आ । नः । ऋते । शिशीहि । विश्वम् । ऋत्विजम् । सुऽशंसः । यः । च । दक्षते ॥

Padapatha Transcription Accented

kṛdhí ǀ rátnam ǀ yájamānāya ǀ sukrato íti su-krato ǀ tvám ǀ hí ǀ ratna-dhā́ḥ ǀ ási ǀ

ā́ ǀ naḥ ǀ ṛté ǀ śiśīhi ǀ víśvam ǀ ṛtvíjam ǀ su-śáṃsaḥ ǀ yáḥ ǀ ca ǀ dákṣate ǁ

Padapatha Transcription Nonaccented

kṛdhi ǀ ratnam ǀ yajamānāya ǀ sukrato iti su-krato ǀ tvam ǀ hi ǀ ratna-dhāḥ ǀ asi ǀ

ā ǀ naḥ ǀ ṛte ǀ śiśīhi ǀ viśvam ǀ ṛtvijam ǀ su-śaṃsaḥ ǀ yaḥ ǀ ca ǀ dakṣate ǁ

07.016.07   (Mandala. Sukta. Rik)

5.2.22.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वे अ॑ग्ने स्वाहुत प्रि॒यासः॑ संतु सू॒रयः॑ ।

यं॒तारो॒ ये म॒घवा॑नो॒ जना॑नामू॒र्वांदयं॑त॒ गोनां॑ ॥

Samhita Devanagari Nonaccented

त्वे अग्ने स्वाहुत प्रियासः संतु सूरयः ।

यंतारो ये मघवानो जनानामूर्वांदयंत गोनां ॥

Samhita Transcription Accented

tvé agne svāhuta priyā́saḥ santu sūráyaḥ ǀ

yantā́ro yé maghávāno jánānāmūrvā́ndáyanta gónām ǁ

Samhita Transcription Nonaccented

tve agne svāhuta priyāsaḥ santu sūrayaḥ ǀ

yantāro ye maghavāno janānāmūrvāndayanta gonām ǁ

Padapatha Devanagari Accented

त्वे इति॑ । अ॒ग्ने॒ । सु॒ऽआ॒हु॒त॒ । प्रि॒यासः॑ । स॒न्तु॒ । सू॒रयः॑ ।

य॒न्तारः॑ । ये । म॒घऽवा॑नः । जना॑नाम् । ऊ॒र्वान् । दय॑न्त । गोना॑म् ॥

Padapatha Devanagari Nonaccented

त्वे इति । अग्ने । सुऽआहुत । प्रियासः । सन्तु । सूरयः ।

यन्तारः । ये । मघऽवानः । जनानाम् । ऊर्वान् । दयन्त । गोनाम् ॥

Padapatha Transcription Accented

tvé íti ǀ agne ǀ su-āhuta ǀ priyā́saḥ ǀ santu ǀ sūráyaḥ ǀ

yantā́raḥ ǀ yé ǀ maghá-vānaḥ ǀ jánānām ǀ ūrvā́n ǀ dáyanta ǀ gónām ǁ

Padapatha Transcription Nonaccented

tve iti ǀ agne ǀ su-āhuta ǀ priyāsaḥ ǀ santu ǀ sūrayaḥ ǀ

yantāraḥ ǀ ye ǀ magha-vānaḥ ǀ janānām ǀ ūrvān ǀ dayanta ǀ gonām ǁ

07.016.08   (Mandala. Sukta. Rik)

5.2.22.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येषा॒मिळा॑ घृ॒तह॑स्ता दुरो॒ण आँ अपि॑ प्रा॒ता नि॒षीद॑ति ।

तांस्त्रा॑यस्व सहस्य द्रु॒हो नि॒दो यच्छा॑ नः॒ शर्म॑ दीर्घ॒श्रुत् ॥

Samhita Devanagari Nonaccented

येषामिळा घृतहस्ता दुरोण आँ अपि प्राता निषीदति ।

तांस्त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रुत् ॥

Samhita Transcription Accented

yéṣāmíḷā ghṛtáhastā duroṇá ā́m̐ ápi prātā́ niṣī́dati ǀ

tā́ṃstrāyasva sahasya druhó nidó yácchā naḥ śárma dīrghaśrút ǁ

Samhita Transcription Nonaccented

yeṣāmiḷā ghṛtahastā duroṇa ām̐ api prātā niṣīdati ǀ

tāṃstrāyasva sahasya druho nido yacchā naḥ śarma dīrghaśrut ǁ

Padapatha Devanagari Accented

येषा॑म् । इळा॑ । घृ॒तऽह॑स्ता । दु॒रो॒णे । आ । अपि॑ । प्रा॒ता । नि॒ऽसीद॑ति ।

तान् । त्रा॒य॒स्व॒ । स॒ह॒स्य॒ । द्रु॒हः । नि॒दः । यच्छ॑ । नः॒ । शर्म॑ । दी॒र्घ॒ऽश्रुत् ॥

Padapatha Devanagari Nonaccented

येषाम् । इळा । घृतऽहस्ता । दुरोणे । आ । अपि । प्राता । निऽसीदति ।

तान् । त्रायस्व । सहस्य । द्रुहः । निदः । यच्छ । नः । शर्म । दीर्घऽश्रुत् ॥

Padapatha Transcription Accented

yéṣām ǀ íḷā ǀ ghṛtá-hastā ǀ duroṇé ǀ ā́ ǀ ápi ǀ prātā́ ǀ ni-sī́dati ǀ

tā́n ǀ trāyasva ǀ sahasya ǀ druháḥ ǀ nidáḥ ǀ yáccha ǀ naḥ ǀ śárma ǀ dīrgha-śrút ǁ

Padapatha Transcription Nonaccented

yeṣām ǀ iḷā ǀ ghṛta-hastā ǀ duroṇe ǀ ā ǀ api ǀ prātā ǀ ni-sīdati ǀ

tān ǀ trāyasva ǀ sahasya ǀ druhaḥ ǀ nidaḥ ǀ yaccha ǀ naḥ ǀ śarma ǀ dīrgha-śrut ǁ

07.016.09   (Mandala. Sukta. Rik)

5.2.22.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स मं॒द्रया॑ च जि॒ह्वया॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः ।

अग्ने॑ र॒यिं म॒घव॑द्भ्यो न॒ आ व॑ह ह॒व्यदा॑तिं च सूदय ॥

Samhita Devanagari Nonaccented

स मंद्रया च जिह्वया वह्निरासा विदुष्टरः ।

अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय ॥

Samhita Transcription Accented

sá mandráyā ca jihváyā váhnirāsā́ vidúṣṭaraḥ ǀ

ágne rayím maghávadbhyo na ā́ vaha havyádātim ca sūdaya ǁ

Samhita Transcription Nonaccented

sa mandrayā ca jihvayā vahnirāsā viduṣṭaraḥ ǀ

agne rayim maghavadbhyo na ā vaha havyadātim ca sūdaya ǁ

Padapatha Devanagari Accented

सः । म॒न्द्रया॑ । च॒ । जि॒ह्वया॑ । वह्निः॑ । आ॒सा । वि॒दुःऽत॑रः ।

अग्ने॑ । र॒यिम् । म॒घव॑त्ऽभ्यः । नः॒ । आ । व॒ह॒ । ह॒व्यऽदा॑तिम् । च॒ । सू॒द॒य॒ ॥

Padapatha Devanagari Nonaccented

सः । मन्द्रया । च । जिह्वया । वह्निः । आसा । विदुःऽतरः ।

अग्ने । रयिम् । मघवत्ऽभ्यः । नः । आ । वह । हव्यऽदातिम् । च । सूदय ॥

Padapatha Transcription Accented

sáḥ ǀ mandráyā ǀ ca ǀ jihváyā ǀ váhniḥ ǀ āsā́ ǀ vidúḥ-taraḥ ǀ

ágne ǀ rayím ǀ maghávat-bhyaḥ ǀ naḥ ǀ ā́ ǀ vaha ǀ havyá-dātim ǀ ca ǀ sūdaya ǁ

Padapatha Transcription Nonaccented

saḥ ǀ mandrayā ǀ ca ǀ jihvayā ǀ vahniḥ ǀ āsā ǀ viduḥ-taraḥ ǀ

agne ǀ rayim ǀ maghavat-bhyaḥ ǀ naḥ ǀ ā ǀ vaha ǀ havya-dātim ǀ ca ǀ sūdaya ǁ

07.016.10   (Mandala. Sukta. Rik)

5.2.22.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये राधां॑सि॒ दद॒त्यश्व्या॑ म॒घा कामे॑न॒ श्रव॑सो म॒हः ।

ताँ अंह॑सः पिपृहि प॒र्तृभि॒ष्ट्वं श॒तं पू॒र्भिर्य॑विष्ठ्य ॥

Samhita Devanagari Nonaccented

ये राधांसि ददत्यश्व्या मघा कामेन श्रवसो महः ।

ताँ अंहसः पिपृहि पर्तृभिष्ट्वं शतं पूर्भिर्यविष्ठ्य ॥

Samhita Transcription Accented

yé rā́dhāṃsi dádatyáśvyā maghā́ kā́mena śrávaso maháḥ ǀ

tā́m̐ áṃhasaḥ pipṛhi partṛ́bhiṣṭvám śatám pūrbhíryaviṣṭhya ǁ

Samhita Transcription Nonaccented

ye rādhāṃsi dadatyaśvyā maghā kāmena śravaso mahaḥ ǀ

tām̐ aṃhasaḥ pipṛhi partṛbhiṣṭvam śatam pūrbhiryaviṣṭhya ǁ

Padapatha Devanagari Accented

ये । राधां॑सि । दद॑ति । अश्व्या॑ । म॒घा । कामे॑न । श्रव॑सः । म॒हः ।

तान् । अंह॑सः । पि॒पृ॒हि॒ । प॒र्तृऽभिः॑ । त्वम् । श॒तम् । पूः॒ऽभिः । य॒वि॒ष्ठ्य॒ ॥

Padapatha Devanagari Nonaccented

ये । राधांसि । ददति । अश्व्या । मघा । कामेन । श्रवसः । महः ।

तान् । अंहसः । पिपृहि । पर्तृऽभिः । त्वम् । शतम् । पूःऽभिः । यविष्ठ्य ॥

Padapatha Transcription Accented

yé ǀ rā́dhāṃsi ǀ dádati ǀ áśvyā ǀ maghā́ ǀ kā́mena ǀ śrávasaḥ ǀ maháḥ ǀ

tā́n ǀ áṃhasaḥ ǀ pipṛhi ǀ partṛ́-bhiḥ ǀ tvám ǀ śatám ǀ pūḥ-bhíḥ ǀ yaviṣṭhya ǁ

Padapatha Transcription Nonaccented

ye ǀ rādhāṃsi ǀ dadati ǀ aśvyā ǀ maghā ǀ kāmena ǀ śravasaḥ ǀ mahaḥ ǀ

tān ǀ aṃhasaḥ ǀ pipṛhi ǀ partṛ-bhiḥ ǀ tvam ǀ śatam ǀ pūḥ-bhiḥ ǀ yaviṣṭhya ǁ

07.016.11   (Mandala. Sukta. Rik)

5.2.22.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वो वो॑ द्रविणो॒दाः पू॒र्णां वि॑वष्ट्या॒सिचं॑ ।

उद्वा॑ सिं॒चध्व॒मुप॑ वा पृणध्व॒मादिद्वो॑ दे॒व ओ॑हते ॥

Samhita Devanagari Nonaccented

देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचं ।

उद्वा सिंचध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥

Samhita Transcription Accented

devó vo draviṇodā́ḥ pūrṇā́m vivaṣṭyāsícam ǀ

údvā siñcádhvamúpa vā pṛṇadhvamā́dídvo devá ohate ǁ

Samhita Transcription Nonaccented

devo vo draviṇodāḥ pūrṇām vivaṣṭyāsicam ǀ

udvā siñcadhvamupa vā pṛṇadhvamādidvo deva ohate ǁ

Padapatha Devanagari Accented

दे॒वः । वः॒ । द्र॒वि॒णः॒ऽदाः । पू॒र्णाम् । वि॒व॒ष्टि॒ । आ॒ऽसिच॑म् ।

उत् । वा॒ । सि॒ञ्चध्व॑म् । उप॑ । वा॒ । पृ॒ण॒ध्व॒म् । आत् । इत् । वः॒ । दे॒वः । ओ॒ह॒ते॒ ॥

Padapatha Devanagari Nonaccented

देवः । वः । द्रविणःऽदाः । पूर्णाम् । विवष्टि । आऽसिचम् ।

उत् । वा । सिञ्चध्वम् । उप । वा । पृणध्वम् । आत् । इत् । वः । देवः । ओहते ॥

Padapatha Transcription Accented

deváḥ ǀ vaḥ ǀ draviṇaḥ-dā́ḥ ǀ pūrṇā́m ǀ vivaṣṭi ǀ ā-sícam ǀ

út ǀ vā ǀ siñcádhvam ǀ úpa ǀ vā ǀ pṛṇadhvam ǀ ā́t ǀ ít ǀ vaḥ ǀ deváḥ ǀ ohate ǁ

Padapatha Transcription Nonaccented

devaḥ ǀ vaḥ ǀ draviṇaḥ-dāḥ ǀ pūrṇām ǀ vivaṣṭi ǀ ā-sicam ǀ

ut ǀ vā ǀ siñcadhvam ǀ upa ǀ vā ǀ pṛṇadhvam ǀ āt ǀ it ǀ vaḥ ǀ devaḥ ǀ ohate ǁ

07.016.12   (Mandala. Sukta. Rik)

5.2.22.06    (Ashtaka. Adhyaya. Varga. Rik)

07.01.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं होता॑रमध्व॒रस्य॒ प्रचे॑तसं॒ वह्निं॑ दे॒वा अ॑कृण्वत ।

दधा॑ति॒ रत्नं॑ विध॒ते सु॒वीर्य॑म॒ग्निर्जना॑य दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत ।

दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥

Samhita Transcription Accented

tám hótāramadhvarásya prácetasam váhnim devā́ akṛṇvata ǀ

dádhāti rátnam vidhaté suvī́ryamagnírjánāya dāśúṣe ǁ

Samhita Transcription Nonaccented

tam hotāramadhvarasya pracetasam vahnim devā akṛṇvata ǀ

dadhāti ratnam vidhate suvīryamagnirjanāya dāśuṣe ǁ

Padapatha Devanagari Accented

तम् । होता॑रम् । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसम् । वह्नि॑म् । दे॒वाः । अ॒कृ॒ण्व॒त॒ ।

दधा॑ति । रत्न॑म् । वि॒ध॒ते । सु॒ऽवीर्य॑म् । अ॒ग्निः । जना॑य । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

तम् । होतारम् । अध्वरस्य । प्रऽचेतसम् । वह्निम् । देवाः । अकृण्वत ।

दधाति । रत्नम् । विधते । सुऽवीर्यम् । अग्निः । जनाय । दाशुषे ॥

Padapatha Transcription Accented

tám ǀ hótāram ǀ adhvarásya ǀ prá-cetasam ǀ váhnim ǀ devā́ḥ ǀ akṛṇvata ǀ

dádhāti ǀ rátnam ǀ vidhaté ǀ su-vī́ryam ǀ agníḥ ǀ jánāya ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

tam ǀ hotāram ǀ adhvarasya ǀ pra-cetasam ǀ vahnim ǀ devāḥ ǀ akṛṇvata ǀ

dadhāti ǀ ratnam ǀ vidhate ǀ su-vīryam ǀ agniḥ ǀ janāya ǀ dāśuṣe ǁ