SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 15

 

1. Info

To:    agni
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: virāḍgāyatrī (1, 3, 7, 10, 12, 14); gāyatrī (2, 4-6, 9, 13); ārcyuṣṇik (11, 15); nicṛdgāyatrī (8)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.015.01   (Mandala. Sukta. Rik)

5.2.18.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒प॒सद्या॑य मी॒ळ्हुष॑ आ॒स्ये॑ जुहुता ह॒विः ।

यो नो॒ नेदि॑ष्ठ॒माप्यं॑ ॥

Samhita Devanagari Nonaccented

उपसद्याय मीळ्हुष आस्ये जुहुता हविः ।

यो नो नेदिष्ठमाप्यं ॥

Samhita Transcription Accented

upasádyāya mīḷhúṣa āsyé juhutā havíḥ ǀ

yó no nédiṣṭhamā́pyam ǁ

Samhita Transcription Nonaccented

upasadyāya mīḷhuṣa āsye juhutā haviḥ ǀ

yo no nediṣṭhamāpyam ǁ

Padapatha Devanagari Accented

उ॒प॒ऽसद्या॑य । मी॒ळ्हुषे॑ । आ॒स्ये॑ । जु॒हु॒त॒ । ह॒विः ।

यः । नः॒ । नेदि॑ष्ठम् । आप्य॑म् ॥

Padapatha Devanagari Nonaccented

उपऽसद्याय । मीळ्हुषे । आस्ये । जुहुत । हविः ।

यः । नः । नेदिष्ठम् । आप्यम् ॥

Padapatha Transcription Accented

upa-sádyāya ǀ mīḷhúṣe ǀ āsyé ǀ juhuta ǀ havíḥ ǀ

yáḥ ǀ naḥ ǀ nédiṣṭham ǀ ā́pyam ǁ

Padapatha Transcription Nonaccented

upa-sadyāya ǀ mīḷhuṣe ǀ āsye ǀ juhuta ǀ haviḥ ǀ

yaḥ ǀ naḥ ǀ nediṣṭham ǀ āpyam ǁ

07.015.02   (Mandala. Sukta. Rik)

5.2.18.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः पंच॑ चर्ष॒णीर॒भि नि॑ष॒साद॒ दमे॑दमे ।

क॒विर्गृ॒हप॑ति॒र्युवा॑ ॥

Samhita Devanagari Nonaccented

यः पंच चर्षणीरभि निषसाद दमेदमे ।

कविर्गृहपतिर्युवा ॥

Samhita Transcription Accented

yáḥ páñca carṣaṇī́rabhí niṣasā́da dámedame ǀ

kavírgṛhápatiryúvā ǁ

Samhita Transcription Nonaccented

yaḥ pañca carṣaṇīrabhi niṣasāda damedame ǀ

kavirgṛhapatiryuvā ǁ

Padapatha Devanagari Accented

यः । पञ्च॑ । च॒र्ष॒णीः । अ॒भि । नि॒ऽस॒साद॑ । दमे॑ऽदमे ।

क॒विः । गृ॒हऽप॑तिः । युवा॑ ॥

Padapatha Devanagari Nonaccented

यः । पञ्च । चर्षणीः । अभि । निऽससाद । दमेऽदमे ।

कविः । गृहऽपतिः । युवा ॥

Padapatha Transcription Accented

yáḥ ǀ páñca ǀ carṣaṇī́ḥ ǀ abhí ǀ ni-sasā́da ǀ dáme-dame ǀ

kavíḥ ǀ gṛhá-patiḥ ǀ yúvā ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ pañca ǀ carṣaṇīḥ ǀ abhi ǀ ni-sasāda ǀ dame-dame ǀ

kaviḥ ǀ gṛha-patiḥ ǀ yuvā ǁ

07.015.03   (Mandala. Sukta. Rik)

5.2.18.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॒ वेदो॑ अ॒मात्य॑म॒ग्नी र॑क्षतु वि॒श्वतः॑ ।

उ॒तास्मान्पा॒त्वंह॑सः ॥

Samhita Devanagari Nonaccented

स नो वेदो अमात्यमग्नी रक्षतु विश्वतः ।

उतास्मान्पात्वंहसः ॥

Samhita Transcription Accented

sá no védo amā́tyamagnī́ rakṣatu viśvátaḥ ǀ

utā́smā́npātváṃhasaḥ ǁ

Samhita Transcription Nonaccented

sa no vedo amātyamagnī rakṣatu viśvataḥ ǀ

utāsmānpātvaṃhasaḥ ǁ

Padapatha Devanagari Accented

सः । नः॒ । वेदः॑ । अ॒मात्य॑म् । अ॒ग्निः । र॒क्ष॒तु॒ । वि॒श्वतः॑ ।

उ॒त । अ॒स्मान् । पा॒तु॒ । अंह॑सः ॥

Padapatha Devanagari Nonaccented

सः । नः । वेदः । अमात्यम् । अग्निः । रक्षतु । विश्वतः ।

उत । अस्मान् । पातु । अंहसः ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ védaḥ ǀ amā́tyam ǀ agníḥ ǀ rakṣatu ǀ viśvátaḥ ǀ

utá ǀ asmā́n ǀ pātu ǀ áṃhasaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ vedaḥ ǀ amātyam ǀ agniḥ ǀ rakṣatu ǀ viśvataḥ ǀ

uta ǀ asmān ǀ pātu ǀ aṃhasaḥ ǁ

07.015.04   (Mandala. Sukta. Rik)

5.2.18.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नवं॒ नु स्तोम॑म॒ग्नये॑ दि॒वः श्ये॒नाय॑ जीजनं ।

वस्वः॑ कु॒विद्व॒नाति॑ नः ॥

Samhita Devanagari Nonaccented

नवं नु स्तोममग्नये दिवः श्येनाय जीजनं ।

वस्वः कुविद्वनाति नः ॥

Samhita Transcription Accented

návam nú stómamagnáye diváḥ śyenā́ya jījanam ǀ

vásvaḥ kuvídvanā́ti naḥ ǁ

Samhita Transcription Nonaccented

navam nu stomamagnaye divaḥ śyenāya jījanam ǀ

vasvaḥ kuvidvanāti naḥ ǁ

Padapatha Devanagari Accented

नव॑म् । नु । स्तोम॑म् । अ॒ग्नये॑ । दि॒वः । श्ये॒नाय॑ । जी॒ज॒न॒म् ।

वस्वः॑ । कु॒वित् । व॒नाति॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

नवम् । नु । स्तोमम् । अग्नये । दिवः । श्येनाय । जीजनम् ।

वस्वः । कुवित् । वनाति । नः ॥

Padapatha Transcription Accented

návam ǀ nú ǀ stómam ǀ agnáye ǀ diváḥ ǀ śyenā́ya ǀ jījanam ǀ

vásvaḥ ǀ kuvít ǀ vanā́ti ǀ naḥ ǁ

Padapatha Transcription Nonaccented

navam ǀ nu ǀ stomam ǀ agnaye ǀ divaḥ ǀ śyenāya ǀ jījanam ǀ

vasvaḥ ǀ kuvit ǀ vanāti ǀ naḥ ǁ

07.015.05   (Mandala. Sukta. Rik)

5.2.18.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्पा॒र्हा यस्य॒ श्रियो॑ दृ॒शे र॒यिर्वी॒रव॑तो यथा ।

अग्रे॑ य॒ज्ञस्य॒ शोच॑तः ॥

Samhita Devanagari Nonaccented

स्पार्हा यस्य श्रियो दृशे रयिर्वीरवतो यथा ।

अग्रे यज्ञस्य शोचतः ॥

Samhita Transcription Accented

spārhā́ yásya śríyo dṛśé rayírvīrávato yathā ǀ

ágre yajñásya śócataḥ ǁ

Samhita Transcription Nonaccented

spārhā yasya śriyo dṛśe rayirvīravato yathā ǀ

agre yajñasya śocataḥ ǁ

Padapatha Devanagari Accented

स्पा॒र्हाः । यस्य॑ । श्रियः॑ । दृ॒शे । र॒यिः । वी॒रऽव॑तः । य॒था॒ ।

अग्रे॑ । य॒ज्ञस्य॑ । शोच॑तः ॥

Padapatha Devanagari Nonaccented

स्पार्हाः । यस्य । श्रियः । दृशे । रयिः । वीरऽवतः । यथा ।

अग्रे । यज्ञस्य । शोचतः ॥

Padapatha Transcription Accented

spārhā́ḥ ǀ yásya ǀ śríyaḥ ǀ dṛśé ǀ rayíḥ ǀ vīrá-vataḥ ǀ yathā ǀ

ágre ǀ yajñásya ǀ śócataḥ ǁ

Padapatha Transcription Nonaccented

spārhāḥ ǀ yasya ǀ śriyaḥ ǀ dṛśe ǀ rayiḥ ǀ vīra-vataḥ ǀ yathā ǀ

agre ǀ yajñasya ǀ śocataḥ ǁ

07.015.06   (Mandala. Sukta. Rik)

5.2.19.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सेमां वे॑तु॒ वष॑ट्कृतिम॒ग्निर्जु॑षत नो॒ गिरः॑ ।

यजि॑ष्ठो हव्य॒वाह॑नः ॥

Samhita Devanagari Nonaccented

सेमां वेतु वषट्कृतिमग्निर्जुषत नो गिरः ।

यजिष्ठो हव्यवाहनः ॥

Samhita Transcription Accented

sémā́m vetu váṣaṭkṛtimagnírjuṣata no gíraḥ ǀ

yájiṣṭho havyavā́hanaḥ ǁ

Samhita Transcription Nonaccented

semām vetu vaṣaṭkṛtimagnirjuṣata no giraḥ ǀ

yajiṣṭho havyavāhanaḥ ǁ

Padapatha Devanagari Accented

सः । इ॒माम् । वे॒तु॒ । वष॑ट्ऽकृतिम् । अ॒ग्निः । जु॒ष॒त॒ । नः॒ । गिरः॑ ।

यजि॑ष्ठः । ह॒व्य॒ऽवाह॑नः ॥

Padapatha Devanagari Nonaccented

सः । इमाम् । वेतु । वषट्ऽकृतिम् । अग्निः । जुषत । नः । गिरः ।

यजिष्ठः । हव्यऽवाहनः ॥

Padapatha Transcription Accented

sáḥ ǀ imā́m ǀ vetu ǀ váṣaṭ-kṛtim ǀ agníḥ ǀ juṣata ǀ naḥ ǀ gíraḥ ǀ

yájiṣṭhaḥ ǀ havya-vā́hanaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ imām ǀ vetu ǀ vaṣaṭ-kṛtim ǀ agniḥ ǀ juṣata ǀ naḥ ǀ giraḥ ǀ

yajiṣṭhaḥ ǀ havya-vāhanaḥ ǁ

07.015.07   (Mandala. Sukta. Rik)

5.2.19.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि त्वा॑ नक्ष्य विश्पते द्यु॒मंतं॑ देव धीमहि ।

सु॒वीर॑मग्न आहुत ॥

Samhita Devanagari Nonaccented

नि त्वा नक्ष्य विश्पते द्युमंतं देव धीमहि ।

सुवीरमग्न आहुत ॥

Samhita Transcription Accented

ní tvā nakṣya viśpate dyumántam deva dhīmahi ǀ

suvī́ramagna āhuta ǁ

Samhita Transcription Nonaccented

ni tvā nakṣya viśpate dyumantam deva dhīmahi ǀ

suvīramagna āhuta ǁ

Padapatha Devanagari Accented

नि । त्वा॒ । न॒क्ष्य॒ । वि॒श्प॒ते॒ । द्यु॒ऽमन्त॑म् । दे॒व॒ । धी॒म॒हि॒ ।

सु॒ऽवीर॑म् । अ॒ग्ने॒ । आ॒ऽहु॒त॒ ॥

Padapatha Devanagari Nonaccented

नि । त्वा । नक्ष्य । विश्पते । द्युऽमन्तम् । देव । धीमहि ।

सुऽवीरम् । अग्ने । आऽहुत ॥

Padapatha Transcription Accented

ní ǀ tvā ǀ nakṣya ǀ viśpate ǀ dyu-mántam ǀ deva ǀ dhīmahi ǀ

su-vī́ram ǀ agne ǀ ā-huta ǁ

Padapatha Transcription Nonaccented

ni ǀ tvā ǀ nakṣya ǀ viśpate ǀ dyu-mantam ǀ deva ǀ dhīmahi ǀ

su-vīram ǀ agne ǀ ā-huta ǁ

07.015.08   (Mandala. Sukta. Rik)

5.2.19.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्षप॑ उ॒स्रश्च॑ दीदिहि स्व॒ग्नय॒स्त्वया॑ व॒यं ।

सु॒वीर॒स्त्वम॑स्म॒युः ॥

Samhita Devanagari Nonaccented

क्षप उस्रश्च दीदिहि स्वग्नयस्त्वया वयं ।

सुवीरस्त्वमस्मयुः ॥

Samhita Transcription Accented

kṣápa usráśca dīdihi svagnáyastváyā vayám ǀ

suvī́rastvámasmayúḥ ǁ

Samhita Transcription Nonaccented

kṣapa usraśca dīdihi svagnayastvayā vayam ǀ

suvīrastvamasmayuḥ ǁ

Padapatha Devanagari Accented

क्षपः॑ । उ॒स्रः । च॒ । दी॒दि॒हि॒ । सु॒ऽअ॒ग्नयः॑ । त्वया॑ । व॒यम् ।

सु॒ऽवीरः॑ । त्वम् । अ॒स्म॒ऽयुः ॥

Padapatha Devanagari Nonaccented

क्षपः । उस्रः । च । दीदिहि । सुऽअग्नयः । त्वया । वयम् ।

सुऽवीरः । त्वम् । अस्मऽयुः ॥

Padapatha Transcription Accented

kṣápaḥ ǀ usráḥ ǀ ca ǀ dīdihi ǀ su-agnáyaḥ ǀ tváyā ǀ vayám ǀ

su-vī́raḥ ǀ tvám ǀ asma-yúḥ ǁ

Padapatha Transcription Nonaccented

kṣapaḥ ǀ usraḥ ǀ ca ǀ dīdihi ǀ su-agnayaḥ ǀ tvayā ǀ vayam ǀ

su-vīraḥ ǀ tvam ǀ asma-yuḥ ǁ

07.015.09   (Mandala. Sukta. Rik)

5.2.19.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ त्वा सा॒तये॒ नरो॒ विप्रा॑सो यंति धी॒तिभिः॑ ।

उपाक्ष॑रा सह॒स्रिणी॑ ॥

Samhita Devanagari Nonaccented

उप त्वा सातये नरो विप्रासो यंति धीतिभिः ।

उपाक्षरा सहस्रिणी ॥

Samhita Transcription Accented

úpa tvā sātáye náro víprāso yanti dhītíbhiḥ ǀ

úpā́kṣarā sahasríṇī ǁ

Samhita Transcription Nonaccented

upa tvā sātaye naro viprāso yanti dhītibhiḥ ǀ

upākṣarā sahasriṇī ǁ

Padapatha Devanagari Accented

उप॑ । त्वा॒ । सा॒तये॑ । नरः॑ । विप्रा॑सः । य॒न्ति॒ । धी॒तिऽभिः॑ ।

उप॑ । अक्ष॑रा । स॒ह॒स्रिणी॑ ॥

Padapatha Devanagari Nonaccented

उप । त्वा । सातये । नरः । विप्रासः । यन्ति । धीतिऽभिः ।

उप । अक्षरा । सहस्रिणी ॥

Padapatha Transcription Accented

úpa ǀ tvā ǀ sātáye ǀ náraḥ ǀ víprāsaḥ ǀ yanti ǀ dhītí-bhiḥ ǀ

úpa ǀ ákṣarā ǀ sahasríṇī ǁ

Padapatha Transcription Nonaccented

upa ǀ tvā ǀ sātaye ǀ naraḥ ǀ viprāsaḥ ǀ yanti ǀ dhīti-bhiḥ ǀ

upa ǀ akṣarā ǀ sahasriṇī ǁ

07.015.10   (Mandala. Sukta. Rik)

5.2.19.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्नी रक्षां॑सि सेधति शु॒क्रशो॑चि॒रम॑र्त्यः ।

शुचिः॑ पाव॒क ईड्यः॑ ॥

Samhita Devanagari Nonaccented

अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः ।

शुचिः पावक ईड्यः ॥

Samhita Transcription Accented

agnī́ rákṣāṃsi sedhati śukráśocirámartyaḥ ǀ

śúciḥ pāvaká ī́ḍyaḥ ǁ

Samhita Transcription Nonaccented

agnī rakṣāṃsi sedhati śukraśociramartyaḥ ǀ

śuciḥ pāvaka īḍyaḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निः । रक्षां॑सि । से॒ध॒ति॒ । शु॒क्रऽशो॑चिः । अम॑र्त्यः ।

शुचिः॑ । पा॒व॒कः । ईड्यः॑ ॥

Padapatha Devanagari Nonaccented

अग्निः । रक्षांसि । सेधति । शुक्रऽशोचिः । अमर्त्यः ।

शुचिः । पावकः । ईड्यः ॥

Padapatha Transcription Accented

agníḥ ǀ rákṣāṃsi ǀ sedhati ǀ śukrá-śociḥ ǀ ámartyaḥ ǀ

śúciḥ ǀ pāvakáḥ ǀ ī́ḍyaḥ ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ rakṣāṃsi ǀ sedhati ǀ śukra-śociḥ ǀ amartyaḥ ǀ

śuciḥ ǀ pāvakaḥ ǀ īḍyaḥ ǁ

07.015.11   (Mandala. Sukta. Rik)

5.2.20.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॒ राधां॒स्या भ॒रेशा॑नः सहसो यहो ।

भग॑श्च दातु॒ वार्यं॑ ॥

Samhita Devanagari Nonaccented

स नो राधांस्या भरेशानः सहसो यहो ।

भगश्च दातु वार्यं ॥

Samhita Transcription Accented

sá no rā́dhāṃsyā́ bharéśānaḥ sahaso yaho ǀ

bhágaśca dātu vā́ryam ǁ

Samhita Transcription Nonaccented

sa no rādhāṃsyā bhareśānaḥ sahaso yaho ǀ

bhagaśca dātu vāryam ǁ

Padapatha Devanagari Accented

सः । नः॒ । राधां॑सि । आ । भ॒र॒ । ईशा॑नः । स॒ह॒सः॒ । य॒हो॒ इति॑ ।

भगः॑ । च॒ । दा॒तु॒ । वार्य॑म् ॥

Padapatha Devanagari Nonaccented

सः । नः । राधांसि । आ । भर । ईशानः । सहसः । यहो इति ।

भगः । च । दातु । वार्यम् ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ rā́dhāṃsi ǀ ā́ ǀ bhara ǀ ī́śānaḥ ǀ sahasaḥ ǀ yaho íti ǀ

bhágaḥ ǀ ca ǀ dātu ǀ vā́ryam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ rādhāṃsi ǀ ā ǀ bhara ǀ īśānaḥ ǀ sahasaḥ ǀ yaho iti ǀ

bhagaḥ ǀ ca ǀ dātu ǀ vāryam ǁ

07.015.12   (Mandala. Sukta. Rik)

5.2.20.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने वी॒रव॒द्यशो॑ दे॒वश्च॑ सवि॒ता भगः॑ ।

दिति॑श्च दाति॒ वार्यं॑ ॥

Samhita Devanagari Nonaccented

त्वमग्ने वीरवद्यशो देवश्च सविता भगः ।

दितिश्च दाति वार्यं ॥

Samhita Transcription Accented

tvámagne vīrávadyáśo deváśca savitā́ bhágaḥ ǀ

dítiśca dāti vā́ryam ǁ

Samhita Transcription Nonaccented

tvamagne vīravadyaśo devaśca savitā bhagaḥ ǀ

ditiśca dāti vāryam ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । वी॒रऽव॑त् । यशः॑ । दे॒वः । च॒ । स॒वि॒ता । भगः॑ ।

दितिः॑ । च॒ । दा॒ति॒ । वार्य॑म् ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । वीरऽवत् । यशः । देवः । च । सविता । भगः ।

दितिः । च । दाति । वार्यम् ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ vīrá-vat ǀ yáśaḥ ǀ deváḥ ǀ ca ǀ savitā́ ǀ bhágaḥ ǀ

dítiḥ ǀ ca ǀ dāti ǀ vā́ryam ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ vīra-vat ǀ yaśaḥ ǀ devaḥ ǀ ca ǀ savitā ǀ bhagaḥ ǀ

ditiḥ ǀ ca ǀ dāti ǀ vāryam ǁ

07.015.13   (Mandala. Sukta. Rik)

5.2.20.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ रक्षा॑ णो॒ अंह॑सः॒ प्रति॑ ष्म देव॒ रीष॑तः ।

तपि॑ष्ठैर॒जरो॑ दह ॥

Samhita Devanagari Nonaccented

अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः ।

तपिष्ठैरजरो दह ॥

Samhita Transcription Accented

ágne rákṣā ṇo áṃhasaḥ práti ṣma deva rī́ṣataḥ ǀ

tápiṣṭhairajáro daha ǁ

Samhita Transcription Nonaccented

agne rakṣā ṇo aṃhasaḥ prati ṣma deva rīṣataḥ ǀ

tapiṣṭhairajaro daha ǁ

Padapatha Devanagari Accented

अग्ने॑ । रक्ष॑ । नः॒ । अंह॑सः । प्रति॑ । स्म॒ । दे॒व॒ । रिष॑तः ।

तपि॑ष्ठैः । अ॒जरः॑ । द॒ह॒ ॥

Padapatha Devanagari Nonaccented

अग्ने । रक्ष । नः । अंहसः । प्रति । स्म । देव । रिषतः ।

तपिष्ठैः । अजरः । दह ॥

Padapatha Transcription Accented

ágne ǀ rákṣa ǀ naḥ ǀ áṃhasaḥ ǀ práti ǀ sma ǀ deva ǀ ríṣataḥ ǀ

tápiṣṭhaiḥ ǀ ajáraḥ ǀ daha ǁ

Padapatha Transcription Nonaccented

agne ǀ rakṣa ǀ naḥ ǀ aṃhasaḥ ǀ prati ǀ sma ǀ deva ǀ riṣataḥ ǀ

tapiṣṭhaiḥ ǀ ajaraḥ ǀ daha ǁ

07.015.14   (Mandala. Sukta. Rik)

5.2.20.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॑ म॒ही न॒ आय॒स्यना॑धृष्टो॒ नृपी॑तये ।

पूर्भ॑वा श॒तभु॑जिः ॥

Samhita Devanagari Nonaccented

अधा मही न आयस्यनाधृष्टो नृपीतये ।

पूर्भवा शतभुजिः ॥

Samhita Transcription Accented

ádhā mahī́ na ā́yasyánādhṛṣṭo nṛ́pītaye ǀ

pū́rbhavā śatábhujiḥ ǁ

Samhita Transcription Nonaccented

adhā mahī na āyasyanādhṛṣṭo nṛpītaye ǀ

pūrbhavā śatabhujiḥ ǁ

Padapatha Devanagari Accented

अग्ने॑ । म॒ही । नः॒ । आय॑सी । अना॑धृष्टः । नृऽपी॑तये ।

पूः । भ॒व॒ । श॒तऽभु॑जिः ॥

Padapatha Devanagari Nonaccented

अग्ने । मही । नः । आयसी । अनाधृष्टः । नृऽपीतये ।

पूः । भव । शतऽभुजिः ॥

Padapatha Transcription Accented

ágne ǀ mahī́ ǀ naḥ ǀ ā́yasī ǀ ánādhṛṣṭaḥ ǀ nṛ́-pītaye ǀ

pū́ḥ ǀ bhava ǀ śatá-bhujiḥ ǁ

Padapatha Transcription Nonaccented

agne ǀ mahī ǀ naḥ ǀ āyasī ǀ anādhṛṣṭaḥ ǀ nṛ-pītaye ǀ

pūḥ ǀ bhava ǀ śata-bhujiḥ ǁ

07.015.15   (Mandala. Sukta. Rik)

5.2.20.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नः॑ पा॒ह्यंह॑सो॒ दोषा॑वस्तरघाय॒तः ।

दिवा॒ नक्त॑मदाभ्य ॥

Samhita Devanagari Nonaccented

त्वं नः पाह्यंहसो दोषावस्तरघायतः ।

दिवा नक्तमदाभ्य ॥

Samhita Transcription Accented

tvám naḥ pāhyáṃhaso dóṣāvastaraghāyatáḥ ǀ

dívā náktamadābhya ǁ

Samhita Transcription Nonaccented

tvam naḥ pāhyaṃhaso doṣāvastaraghāyataḥ ǀ

divā naktamadābhya ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । पा॒हि॒ । अंह॑सः । दोषा॑ऽवस्तः । अ॒घ॒ऽय॒तः ।

दिवा॑ । नक्त॑म् । अ॒दा॒भ्य॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । पाहि । अंहसः । दोषाऽवस्तः । अघऽयतः ।

दिवा । नक्तम् । अदाभ्य ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ pāhi ǀ áṃhasaḥ ǀ dóṣā-vastaḥ ǀ agha-yatáḥ ǀ

dívā ǀ náktam ǀ adābhya ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ pāhi ǀ aṃhasaḥ ǀ doṣā-vastaḥ ǀ agha-yataḥ ǀ

divā ǀ naktam ǀ adābhya ǁ