SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 18

 

1. Info

To:    indra
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: triṣṭup (6, 10, 15, 18, 23-25); nicṛttriṣṭup (5, 9, 11, 16, 19, 20); bhurikpaṅkti (2, 4, 12, 22); paṅktiḥ (1, 17, 21); svarāṭpaṅkti (8, 13, 14); virāṭtrisṭup (3, 7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.018.01   (Mandala. Sukta. Rik)

5.2.24.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वे ह॒ यत्पि॒तर॑श्चिन्न इंद्र॒ विश्वा॑ वा॒मा ज॑रि॒तारो॒ अस॑न्वन् ।

त्वे गावः॑ सु॒दुघा॒स्त्वे ह्यश्वा॒स्त्वं वसु॑ देवय॒ते वनि॑ष्ठः ॥

Samhita Devanagari Nonaccented

त्वे ह यत्पितरश्चिन्न इंद्र विश्वा वामा जरितारो असन्वन् ।

त्वे गावः सुदुघास्त्वे ह्यश्वास्त्वं वसु देवयते वनिष्ठः ॥

Samhita Transcription Accented

tvé ha yátpitáraścinna indra víśvā vāmā́ jaritā́ro ásanvan ǀ

tvé gā́vaḥ sudúghāstvé hyáśvāstvám vásu devayaté vániṣṭhaḥ ǁ

Samhita Transcription Nonaccented

tve ha yatpitaraścinna indra viśvā vāmā jaritāro asanvan ǀ

tve gāvaḥ sudughāstve hyaśvāstvam vasu devayate vaniṣṭhaḥ ǁ

Padapatha Devanagari Accented

त्वे इति॑ । ह॒ । यत् । पि॒तरः॑ । चि॒त् । नः॒ । इ॒न्द्र॒ । विश्वा॑ । वा॒मा । ज॒रि॒तारः॑ । अस॑न्वन् ।

त्वे इति॑ । गावः॑ । सु॒ऽदुघाः॑ । त्वे इति॑ । हि । अश्वाः॑ । त्वम् । वसु॑ । दे॒व॒ऽय॒ते । वनि॑ष्ठः ॥

Padapatha Devanagari Nonaccented

त्वे इति । ह । यत् । पितरः । चित् । नः । इन्द्र । विश्वा । वामा । जरितारः । असन्वन् ।

त्वे इति । गावः । सुऽदुघाः । त्वे इति । हि । अश्वाः । त्वम् । वसु । देवऽयते । वनिष्ठः ॥

Padapatha Transcription Accented

tvé íti ǀ ha ǀ yát ǀ pitáraḥ ǀ cit ǀ naḥ ǀ indra ǀ víśvā ǀ vāmā́ ǀ jaritā́raḥ ǀ ásanvan ǀ

tvé íti ǀ gā́vaḥ ǀ su-dúghāḥ ǀ tvé íti ǀ hí ǀ áśvāḥ ǀ tvám ǀ vásu ǀ deva-yaté ǀ vániṣṭhaḥ ǁ

Padapatha Transcription Nonaccented

tve iti ǀ ha ǀ yat ǀ pitaraḥ ǀ cit ǀ naḥ ǀ indra ǀ viśvā ǀ vāmā ǀ jaritāraḥ ǀ asanvan ǀ

tve iti ǀ gāvaḥ ǀ su-dughāḥ ǀ tve iti ǀ hi ǀ aśvāḥ ǀ tvam ǀ vasu ǀ deva-yate ǀ vaniṣṭhaḥ ǁ

07.018.02   (Mandala. Sukta. Rik)

5.2.24.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

राजे॑व॒ हि जनि॑भिः॒ क्षेष्ये॒वाव॒ द्युभि॑र॒भि वि॒दुष्क॒विः सन् ।

पि॒शा गिरो॑ मघव॒न्गोभि॒रश्वै॑स्त्वाय॒तः शि॑शीहि रा॒ये अ॒स्मान् ॥

Samhita Devanagari Nonaccented

राजेव हि जनिभिः क्षेष्येवाव द्युभिरभि विदुष्कविः सन् ।

पिशा गिरो मघवन्गोभिरश्वैस्त्वायतः शिशीहि राये अस्मान् ॥

Samhita Transcription Accented

rā́jeva hí jánibhiḥ kṣéṣyevā́va dyúbhirabhí vidúṣkavíḥ sán ǀ

piśā́ gíro maghavangóbhiráśvaistvāyatáḥ śiśīhi rāyé asmā́n ǁ

Samhita Transcription Nonaccented

rājeva hi janibhiḥ kṣeṣyevāva dyubhirabhi viduṣkaviḥ san ǀ

piśā giro maghavangobhiraśvaistvāyataḥ śiśīhi rāye asmān ǁ

Padapatha Devanagari Accented

राजा॑ऽइव । हि । जनि॑ऽभिः । क्षेषि॑ । ए॒व । अव॑ । द्युऽभिः॑ । अ॒भि । वि॒दुः । क॒विः । सन् ।

पि॒शा । गिरः॑ । म॒घ॒ऽव॒न् । गोभिः॑ । अश्वैः॑ । त्वा॒ऽय॒तः । शि॒शी॒हि॒ । रा॒ये । अ॒स्मान् ॥

Padapatha Devanagari Nonaccented

राजाऽइव । हि । जनिऽभिः । क्षेषि । एव । अव । द्युऽभिः । अभि । विदुः । कविः । सन् ।

पिशा । गिरः । मघऽवन् । गोभिः । अश्वैः । त्वाऽयतः । शिशीहि । राये । अस्मान् ॥

Padapatha Transcription Accented

rā́jā-iva ǀ hí ǀ jáni-bhiḥ ǀ kṣéṣi ǀ evá ǀ áva ǀ dyú-bhiḥ ǀ abhí ǀ vidúḥ ǀ kavíḥ ǀ sán ǀ

piśā́ ǀ gíraḥ ǀ magha-van ǀ góbhiḥ ǀ áśvaiḥ ǀ tvā-yatáḥ ǀ śiśīhi ǀ rāyé ǀ asmā́n ǁ

Padapatha Transcription Nonaccented

rājā-iva ǀ hi ǀ jani-bhiḥ ǀ kṣeṣi ǀ eva ǀ ava ǀ dyu-bhiḥ ǀ abhi ǀ viduḥ ǀ kaviḥ ǀ san ǀ

piśā ǀ giraḥ ǀ magha-van ǀ gobhiḥ ǀ aśvaiḥ ǀ tvā-yataḥ ǀ śiśīhi ǀ rāye ǀ asmān ǁ

07.018.03   (Mandala. Sukta. Rik)

5.2.24.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा उ॑ त्वा पस्पृधा॒नासो॒ अत्र॑ मं॒द्रा गिरो॑ देव॒यंती॒रुप॑ स्थुः ।

अ॒र्वाची॑ ते प॒थ्या॑ रा॒य ए॑तु॒ स्याम॑ ते सुम॒ताविं॑द्र॒ शर्म॑न् ॥

Samhita Devanagari Nonaccented

इमा उ त्वा पस्पृधानासो अत्र मंद्रा गिरो देवयंतीरुप स्थुः ।

अर्वाची ते पथ्या राय एतु स्याम ते सुमताविंद्र शर्मन् ॥

Samhita Transcription Accented

imā́ u tvā paspṛdhānā́so átra mandrā́ gíro devayántīrúpa sthuḥ ǀ

arvā́cī te pathyā́ rāyá etu syā́ma te sumatā́vindra śárman ǁ

Samhita Transcription Nonaccented

imā u tvā paspṛdhānāso atra mandrā giro devayantīrupa sthuḥ ǀ

arvācī te pathyā rāya etu syāma te sumatāvindra śarman ǁ

Padapatha Devanagari Accented

इ॒माः । ऊं॒ इति॑ । त्वा॒ । प॒स्पृ॒धा॒नासः॑ । अत्र॑ । म॒न्द्राः । गिरः॑ । दे॒व॒ऽयन्तीः॑ । उप॑ । स्थुः॒ ।

अ॒र्वाची॑ । ते॒ । प॒थ्या॑ । रा॒यः । ए॒तु॒ । स्याम॑ । ते॒ । सु॒ऽम॒तौ । इ॒न्द्र॒ । शर्म॑न् ॥

Padapatha Devanagari Nonaccented

इमाः । ऊं इति । त्वा । पस्पृधानासः । अत्र । मन्द्राः । गिरः । देवऽयन्तीः । उप । स्थुः ।

अर्वाची । ते । पथ्या । रायः । एतु । स्याम । ते । सुऽमतौ । इन्द्र । शर्मन् ॥

Padapatha Transcription Accented

imā́ḥ ǀ ūṃ íti ǀ tvā ǀ paspṛdhānā́saḥ ǀ átra ǀ mandrā́ḥ ǀ gíraḥ ǀ deva-yántīḥ ǀ úpa ǀ sthuḥ ǀ

arvā́cī ǀ te ǀ pathyā́ ǀ rāyáḥ ǀ etu ǀ syā́ma ǀ te ǀ su-matáu ǀ indra ǀ śárman ǁ

Padapatha Transcription Nonaccented

imāḥ ǀ ūṃ iti ǀ tvā ǀ paspṛdhānāsaḥ ǀ atra ǀ mandrāḥ ǀ giraḥ ǀ deva-yantīḥ ǀ upa ǀ sthuḥ ǀ

arvācī ǀ te ǀ pathyā ǀ rāyaḥ ǀ etu ǀ syāma ǀ te ǀ su-matau ǀ indra ǀ śarman ǁ

07.018.04   (Mandala. Sukta. Rik)

5.2.24.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धे॒नुं न त्वा॑ सू॒यव॑से॒ दुदु॑क्ष॒न्नुप॒ ब्रह्मा॑णि ससृजे॒ वसि॑ष्ठः ।

त्वामिन्मे॒ गोप॑तिं॒ विश्व॑ आ॒हा न॒ इंद्रः॑ सुम॒तिं गं॒त्वच्छ॑ ॥

Samhita Devanagari Nonaccented

धेनुं न त्वा सूयवसे दुदुक्षन्नुप ब्रह्माणि ससृजे वसिष्ठः ।

त्वामिन्मे गोपतिं विश्व आहा न इंद्रः सुमतिं गंत्वच्छ ॥

Samhita Transcription Accented

dhenúm ná tvā sūyávase dúdukṣannúpa bráhmāṇi sasṛje vásiṣṭhaḥ ǀ

tvā́mínme gópatim víśva āhā́ na índraḥ sumatím gantváccha ǁ

Samhita Transcription Nonaccented

dhenum na tvā sūyavase dudukṣannupa brahmāṇi sasṛje vasiṣṭhaḥ ǀ

tvāminme gopatim viśva āhā na indraḥ sumatim gantvaccha ǁ

Padapatha Devanagari Accented

धे॒नुम् । न । त्वा॒ । सु॒ऽयव॑से । दुधु॑क्षन् । उप॑ । ब्रह्मा॑णि । स॒सृ॒जे॒ । वसि॑ष्ठः ।

त्वाम् । इत् । मे॒ । गोऽप॑तिम् । विश्वः॑ । आ॒ह॒ । आ । नः॒ । इन्द्रः॑ । सु॒ऽम॒तिम् । ग॒न्तु॒ । अच्छ॑ ॥

Padapatha Devanagari Nonaccented

धेनुम् । न । त्वा । सुऽयवसे । दुधुक्षन् । उप । ब्रह्माणि । ससृजे । वसिष्ठः ।

त्वाम् । इत् । मे । गोऽपतिम् । विश्वः । आह । आ । नः । इन्द्रः । सुऽमतिम् । गन्तु । अच्छ ॥

Padapatha Transcription Accented

dhenúm ǀ ná ǀ tvā ǀ su-yávase ǀ dúdhukṣan ǀ úpa ǀ bráhmāṇi ǀ sasṛje ǀ vásiṣṭhaḥ ǀ

tvā́m ǀ ít ǀ me ǀ gó-patim ǀ víśvaḥ ǀ āha ǀ ā́ ǀ naḥ ǀ índraḥ ǀ su-matím ǀ gantu ǀ áccha ǁ

Padapatha Transcription Nonaccented

dhenum ǀ na ǀ tvā ǀ su-yavase ǀ dudhukṣan ǀ upa ǀ brahmāṇi ǀ sasṛje ǀ vasiṣṭhaḥ ǀ

tvām ǀ it ǀ me ǀ go-patim ǀ viśvaḥ ǀ āha ǀ ā ǀ naḥ ǀ indraḥ ǀ su-matim ǀ gantu ǀ accha ǁ

07.018.05   (Mandala. Sukta. Rik)

5.2.24.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अर्णां॑सि चित्पप्रथा॒ना सु॒दास॒ इंद्रो॑ गा॒धान्य॑कृणोत्सुपा॒रा ।

शर्धं॑तं शि॒म्युमु॒चथ॑स्य॒ नव्यः॒ शापं॒ सिंधू॑नामकृणो॒दश॑स्तीः ॥

Samhita Devanagari Nonaccented

अर्णांसि चित्पप्रथाना सुदास इंद्रो गाधान्यकृणोत्सुपारा ।

शर्धंतं शिम्युमुचथस्य नव्यः शापं सिंधूनामकृणोदशस्तीः ॥

Samhita Transcription Accented

árṇāṃsi citpaprathānā́ sudā́sa índro gādhā́nyakṛṇotsupārā́ ǀ

śárdhantam śimyúmucáthasya návyaḥ śā́pam síndhūnāmakṛṇodáśastīḥ ǁ

Samhita Transcription Nonaccented

arṇāṃsi citpaprathānā sudāsa indro gādhānyakṛṇotsupārā ǀ

śardhantam śimyumucathasya navyaḥ śāpam sindhūnāmakṛṇodaśastīḥ ǁ

Padapatha Devanagari Accented

अर्णां॑सि । चि॒त् । प॒प्र॒था॒ना । सु॒ऽदासे॑ । इन्द्रः॑ । गा॒धानि॑ । अ॒कृ॒णो॒त् । सु॒ऽपा॒रा ।

शर्ध॑न्तम् । शि॒म्युम् । उ॒चथ॑स्य । नव्यः॑ । शाप॑म् । सिन्धू॑नाम् । अ॒कृ॒णो॒त् । अश॑स्तीः ॥

Padapatha Devanagari Nonaccented

अर्णांसि । चित् । पप्रथाना । सुऽदासे । इन्द्रः । गाधानि । अकृणोत् । सुऽपारा ।

शर्धन्तम् । शिम्युम् । उचथस्य । नव्यः । शापम् । सिन्धूनाम् । अकृणोत् । अशस्तीः ॥

Padapatha Transcription Accented

árṇāṃsi ǀ cit ǀ paprathānā́ ǀ su-dā́se ǀ índraḥ ǀ gādhā́ni ǀ akṛṇot ǀ su-pārā́ ǀ

śárdhantam ǀ śimyúm ǀ ucáthasya ǀ návyaḥ ǀ śā́pam ǀ síndhūnām ǀ akṛṇot ǀ áśastīḥ ǁ

Padapatha Transcription Nonaccented

arṇāṃsi ǀ cit ǀ paprathānā ǀ su-dāse ǀ indraḥ ǀ gādhāni ǀ akṛṇot ǀ su-pārā ǀ

śardhantam ǀ śimyum ǀ ucathasya ǀ navyaḥ ǀ śāpam ǀ sindhūnām ǀ akṛṇot ǀ aśastīḥ ǁ

07.018.06   (Mandala. Sukta. Rik)

5.2.25.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रो॒ळा इत्तु॒र्वशो॒ यक्षु॑रासीद्रा॒ये मत्स्या॑सो॒ निशि॑ता॒ अपी॑व ।

श्रु॒ष्टिं च॑क्रु॒र्भृग॑वो द्रु॒ह्यव॑श्च॒ सखा॒ सखा॑यमतर॒द्विषू॑चोः ॥

Samhita Devanagari Nonaccented

पुरोळा इत्तुर्वशो यक्षुरासीद्राये मत्स्यासो निशिता अपीव ।

श्रुष्टिं चक्रुर्भृगवो द्रुह्यवश्च सखा सखायमतरद्विषूचोः ॥

Samhita Transcription Accented

puroḷā́ ítturváśo yákṣurāsīdrāyé mátsyāso níśitā ápīva ǀ

śruṣṭím cakrurbhṛ́gavo druhyávaśca sákhā sákhāyamataradvíṣūcoḥ ǁ

Samhita Transcription Nonaccented

puroḷā itturvaśo yakṣurāsīdrāye matsyāso niśitā apīva ǀ

śruṣṭim cakrurbhṛgavo druhyavaśca sakhā sakhāyamataradviṣūcoḥ ǁ

Padapatha Devanagari Accented

पु॒रो॒ळाः । इत् । तु॒र्वशः॑ । यक्षुः॑ । आ॒सी॒त् । रा॒ये । मत्स्या॑सः । निऽशि॑ताः । अपि॑ऽइव ।

श्रु॒ष्टिम् । च॒क्रुः॒ । भृग॑वः । द्रु॒ह्यवः॑ । च॒ । सखा॑ । सखा॑यम् । अ॒त॒र॒त् । विषू॑चोः ॥

Padapatha Devanagari Nonaccented

पुरोळाः । इत् । तुर्वशः । यक्षुः । आसीत् । राये । मत्स्यासः । निऽशिताः । अपिऽइव ।

श्रुष्टिम् । चक्रुः । भृगवः । द्रुह्यवः । च । सखा । सखायम् । अतरत् । विषूचोः ॥

Padapatha Transcription Accented

puroḷā́ḥ ǀ ít ǀ turváśaḥ ǀ yákṣuḥ ǀ āsīt ǀ rāyé ǀ mátsyāsaḥ ǀ ní-śitāḥ ǀ ápi-iva ǀ

śruṣṭím ǀ cakruḥ ǀ bhṛ́gavaḥ ǀ druhyávaḥ ǀ ca ǀ sákhā ǀ sákhāyam ǀ atarat ǀ víṣūcoḥ ǁ

Padapatha Transcription Nonaccented

puroḷāḥ ǀ it ǀ turvaśaḥ ǀ yakṣuḥ ǀ āsīt ǀ rāye ǀ matsyāsaḥ ǀ ni-śitāḥ ǀ api-iva ǀ

śruṣṭim ǀ cakruḥ ǀ bhṛgavaḥ ǀ druhyavaḥ ǀ ca ǀ sakhā ǀ sakhāyam ǀ atarat ǀ viṣūcoḥ ǁ

07.018.07   (Mandala. Sukta. Rik)

5.2.25.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ प॒क्थासो॑ भला॒नसो॑ भनं॒तालि॑नासो विषा॒णिनः॑ शि॒वासः॑ ।

आ योऽन॑यत्सध॒मा आर्य॑स्य ग॒व्या तृत्सु॑भ्यो अजगन्यु॒धा नॄन् ॥

Samhita Devanagari Nonaccented

आ पक्थासो भलानसो भनंतालिनासो विषाणिनः शिवासः ।

आ योऽनयत्सधमा आर्यस्य गव्या तृत्सुभ्यो अजगन्युधा नॄन् ॥

Samhita Transcription Accented

ā́ pakthā́so bhalānáso bhanantā́lināso viṣāṇínaḥ śivā́saḥ ǀ

ā́ yó’nayatsadhamā́ ā́ryasya gavyā́ tṛ́tsubhyo ajaganyudhā́ nṝ́n ǁ

Samhita Transcription Nonaccented

ā pakthāso bhalānaso bhanantālināso viṣāṇinaḥ śivāsaḥ ǀ

ā yo’nayatsadhamā āryasya gavyā tṛtsubhyo ajaganyudhā nṝn ǁ

Padapatha Devanagari Accented

आ । प॒क्थासः॑ । भ॒ला॒नसः॑ । भ॒न॒न्त॒ । आ । अलि॑नासः । वि॒षा॒णिनः॑ । शि॒वासः॑ ।

आ । यः । अन॑यत् । स॒ध॒ऽमाः । आर्य॑स्य । ग॒व्या । तृत्सु॑ऽभ्यः । अ॒ज॒ग॒न् । यु॒धा । नॄन् ॥

Padapatha Devanagari Nonaccented

आ । पक्थासः । भलानसः । भनन्त । आ । अलिनासः । विषाणिनः । शिवासः ।

आ । यः । अनयत् । सधऽमाः । आर्यस्य । गव्या । तृत्सुऽभ्यः । अजगन् । युधा । नॄन् ॥

Padapatha Transcription Accented

ā́ ǀ pakthā́saḥ ǀ bhalānásaḥ ǀ bhananta ǀ ā́ ǀ álināsaḥ ǀ viṣāṇínaḥ ǀ śivā́saḥ ǀ

ā́ ǀ yáḥ ǀ ánayat ǀ sadha-mā́ḥ ǀ ā́ryasya ǀ gavyā́ ǀ tṛ́tsu-bhyaḥ ǀ ajagan ǀ yudhā́ ǀ nṝ́n ǁ

Padapatha Transcription Nonaccented

ā ǀ pakthāsaḥ ǀ bhalānasaḥ ǀ bhananta ǀ ā ǀ alināsaḥ ǀ viṣāṇinaḥ ǀ śivāsaḥ ǀ

ā ǀ yaḥ ǀ anayat ǀ sadha-māḥ ǀ āryasya ǀ gavyā ǀ tṛtsu-bhyaḥ ǀ ajagan ǀ yudhā ǀ nṝn ǁ

07.018.08   (Mandala. Sukta. Rik)

5.2.25.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दु॒रा॒ध्यो॒३॒॑ अदि॑तिं स्रे॒वयं॑तोऽचे॒तसो॒ वि ज॑गृभ्रे॒ परु॑ष्णीं ।

म॒ह्नावि॑व्यक्पृथि॒वीं पत्य॑मानः प॒शुष्क॒विर॑शय॒च्चाय॑मानः ॥

Samhita Devanagari Nonaccented

दुराध्यो अदितिं स्रेवयंतोऽचेतसो वि जगृभ्रे परुष्णीं ।

मह्नाविव्यक्पृथिवीं पत्यमानः पशुष्कविरशयच्चायमानः ॥

Samhita Transcription Accented

durādhyo áditim sreváyanto’cetáso ví jagṛbhre páruṣṇīm ǀ

mahnā́vivyakpṛthivī́m pátyamānaḥ paśúṣkavíraśayaccā́yamānaḥ ǁ

Samhita Transcription Nonaccented

durādhyo aditim srevayanto’cetaso vi jagṛbhre paruṣṇīm ǀ

mahnāvivyakpṛthivīm patyamānaḥ paśuṣkaviraśayaccāyamānaḥ ǁ

Padapatha Devanagari Accented

दुः॒ऽआ॒ध्यः॑ । अदि॑तिम् । स्रे॒वय॑न्तः । अ॒चे॒तसः॑ । वि । ज॒गृ॒भ्रे॒ । परु॑ष्णीम् ।

म॒ह्ना । अ॒वि॒व्य॒क् । पृ॒थि॒वीम् । पत्य॑मानः । प॒शुः । क॒विः । अ॒श॒य॒त् । चाय॑मानः ॥

Padapatha Devanagari Nonaccented

दुःऽआध्यः । अदितिम् । स्रेवयन्तः । अचेतसः । वि । जगृभ्रे । परुष्णीम् ।

मह्ना । अविव्यक् । पृथिवीम् । पत्यमानः । पशुः । कविः । अशयत् । चायमानः ॥

Padapatha Transcription Accented

duḥ-ādhyáḥ ǀ áditim ǀ sreváyantaḥ ǀ acetásaḥ ǀ ví ǀ jagṛbhre ǀ páruṣṇīm ǀ

mahnā́ ǀ avivyak ǀ pṛthivī́m ǀ pátyamānaḥ ǀ paśúḥ ǀ kavíḥ ǀ aśayat ǀ cā́yamānaḥ ǁ

Padapatha Transcription Nonaccented

duḥ-ādhyaḥ ǀ aditim ǀ srevayantaḥ ǀ acetasaḥ ǀ vi ǀ jagṛbhre ǀ paruṣṇīm ǀ

mahnā ǀ avivyak ǀ pṛthivīm ǀ patyamānaḥ ǀ paśuḥ ǀ kaviḥ ǀ aśayat ǀ cāyamānaḥ ǁ

07.018.09   (Mandala. Sukta. Rik)

5.2.25.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ई॒युरर्थं॒ न न्य॒र्थं परु॑ष्णीमा॒शुश्च॒नेद॑भिपि॒त्वं ज॑गाम ।

सु॒दास॒ इंद्रः॑ सु॒तुकाँ॑ अ॒मित्रा॒नरं॑धय॒न्मानु॑षे॒ वध्रि॑वाचः ॥

Samhita Devanagari Nonaccented

ईयुरर्थं न न्यर्थं परुष्णीमाशुश्चनेदभिपित्वं जगाम ।

सुदास इंद्रः सुतुकाँ अमित्रानरंधयन्मानुषे वध्रिवाचः ॥

Samhita Transcription Accented

īyúrártham ná nyarthám páruṣṇīmāśúścanédabhipitvám jagāma ǀ

sudā́sa índraḥ sutúkām̐ amítrānárandhayanmā́nuṣe vádhrivācaḥ ǁ

Samhita Transcription Nonaccented

īyurartham na nyartham paruṣṇīmāśuścanedabhipitvam jagāma ǀ

sudāsa indraḥ sutukām̐ amitrānarandhayanmānuṣe vadhrivācaḥ ǁ

Padapatha Devanagari Accented

ई॒युः । अर्थ॑म् । न । नि॒ऽअ॒र्थम् । परु॑ष्णीम् । आ॒शुः । च॒न । इत् । अ॒भि॒ऽपि॒त्वम् । ज॒गा॒म॒ ।

सु॒ऽदासे॑ । इन्द्रः॑ । सु॒ऽतुका॑न् । अ॒मित्रा॑न् । अर॑न्धयत् । मानु॑षे । वध्रि॑ऽवाचः ॥

Padapatha Devanagari Nonaccented

ईयुः । अर्थम् । न । निऽअर्थम् । परुष्णीम् । आशुः । चन । इत् । अभिऽपित्वम् । जगाम ।

सुऽदासे । इन्द्रः । सुऽतुकान् । अमित्रान् । अरन्धयत् । मानुषे । वध्रिऽवाचः ॥

Padapatha Transcription Accented

īyúḥ ǀ ártham ǀ ná ǀ ni-arthám ǀ páruṣṇīm ǀ āśúḥ ǀ caná ǀ ít ǀ abhi-pitvám ǀ jagāma ǀ

su-dā́se ǀ índraḥ ǀ su-túkān ǀ amítrān ǀ árandhayat ǀ mā́nuṣe ǀ vádhri-vācaḥ ǁ

Padapatha Transcription Nonaccented

īyuḥ ǀ artham ǀ na ǀ ni-artham ǀ paruṣṇīm ǀ āśuḥ ǀ cana ǀ it ǀ abhi-pitvam ǀ jagāma ǀ

su-dāse ǀ indraḥ ǀ su-tukān ǀ amitrān ǀ arandhayat ǀ mānuṣe ǀ vadhri-vācaḥ ǁ

07.018.10   (Mandala. Sukta. Rik)

5.2.25.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ई॒युर्गावो॒ न यव॑सा॒दगो॑पा यथाकृ॒तम॒भि मि॒त्रं चि॒तासः॑ ।

पृश्नि॑गावः॒ पृश्नि॑निप्रेषितासः श्रु॒ष्टिं च॑क्रुर्नि॒युतो॒ रंत॑यश्च ॥

Samhita Devanagari Nonaccented

ईयुर्गावो न यवसादगोपा यथाकृतमभि मित्रं चितासः ।

पृश्निगावः पृश्निनिप्रेषितासः श्रुष्टिं चक्रुर्नियुतो रंतयश्च ॥

Samhita Transcription Accented

īyúrgā́vo ná yávasādágopā yathākṛtámabhí mitrám citā́saḥ ǀ

pṛ́śnigāvaḥ pṛ́śninipreṣitāsaḥ śruṣṭím cakrurniyúto rántayaśca ǁ

Samhita Transcription Nonaccented

īyurgāvo na yavasādagopā yathākṛtamabhi mitram citāsaḥ ǀ

pṛśnigāvaḥ pṛśninipreṣitāsaḥ śruṣṭim cakrurniyuto rantayaśca ǁ

Padapatha Devanagari Accented

ई॒युः । गावः॑ । न । यव॑सात् । अगो॑पाः । य॒था॒ऽकृ॒तम् । अ॒भि । मि॒त्रम् । चि॒तासः॑ ।

पृश्नि॑ऽगावः । पृश्नि॑ऽनिप्रेषितासः । श्रु॒ष्टिम् । च॒क्रुः॒ । नि॒ऽयुतः॑ । रन्त॑यः । च॒ ॥

Padapatha Devanagari Nonaccented

ईयुः । गावः । न । यवसात् । अगोपाः । यथाऽकृतम् । अभि । मित्रम् । चितासः ।

पृश्निऽगावः । पृश्निऽनिप्रेषितासः । श्रुष्टिम् । चक्रुः । निऽयुतः । रन्तयः । च ॥

Padapatha Transcription Accented

īyúḥ ǀ gā́vaḥ ǀ ná ǀ yávasāt ǀ ágopāḥ ǀ yathā-kṛtám ǀ abhí ǀ mitrám ǀ citā́saḥ ǀ

pṛ́śni-gāvaḥ ǀ pṛ́śni-nipreṣitāsaḥ ǀ śruṣṭím ǀ cakruḥ ǀ ni-yútaḥ ǀ rántayaḥ ǀ ca ǁ

Padapatha Transcription Nonaccented

īyuḥ ǀ gāvaḥ ǀ na ǀ yavasāt ǀ agopāḥ ǀ yathā-kṛtam ǀ abhi ǀ mitram ǀ citāsaḥ ǀ

pṛśni-gāvaḥ ǀ pṛśni-nipreṣitāsaḥ ǀ śruṣṭim ǀ cakruḥ ǀ ni-yutaḥ ǀ rantayaḥ ǀ ca ǁ

07.018.11   (Mandala. Sukta. Rik)

5.2.26.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एकं॑ च॒ यो विं॑श॒तिं च॑ श्रव॒स्या वै॑क॒र्णयो॒र्जना॒न्राजा॒ न्यस्तः॑ ।

द॒स्मो न सद्म॒न्नि शि॑शाति ब॒र्हिः शूरः॒ सर्ग॑मकृणो॒दिंद्र॑ एषां ॥

Samhita Devanagari Nonaccented

एकं च यो विंशतिं च श्रवस्या वैकर्णयोर्जनान्राजा न्यस्तः ।

दस्मो न सद्मन्नि शिशाति बर्हिः शूरः सर्गमकृणोदिंद्र एषां ॥

Samhita Transcription Accented

ékam ca yó viṃśatím ca śravasyā́ vaikarṇáyorjánānrā́jā nyástaḥ ǀ

dasmó ná sádmanní śiśāti barhíḥ śū́raḥ sárgamakṛṇodíndra eṣām ǁ

Samhita Transcription Nonaccented

ekam ca yo viṃśatim ca śravasyā vaikarṇayorjanānrājā nyastaḥ ǀ

dasmo na sadmanni śiśāti barhiḥ śūraḥ sargamakṛṇodindra eṣām ǁ

Padapatha Devanagari Accented

एक॑म् । च॒ । यः । विं॒श॒तिम् । च॒ । श्र॒व॒स्या । वै॒क॒र्णयोः॑ । जना॑न् । राजा॑ । नि । अस्त॒रित्यस्तः॑ ।

द॒स्मः । न । सद्म॑न् । नि । शि॒शा॒ति॒ । ब॒र्हिः । शूरः॑ । सर्ग॑म् । अ॒कृ॒णो॒त् । इन्द्रः॑ । ए॒षा॒म् ॥

Padapatha Devanagari Nonaccented

एकम् । च । यः । विंशतिम् । च । श्रवस्या । वैकर्णयोः । जनान् । राजा । नि । अस्तरित्यस्तः ।

दस्मः । न । सद्मन् । नि । शिशाति । बर्हिः । शूरः । सर्गम् । अकृणोत् । इन्द्रः । एषाम् ॥

Padapatha Transcription Accented

ékam ǀ ca ǀ yáḥ ǀ viṃśatím ǀ ca ǀ śravasyā́ ǀ vaikarṇáyoḥ ǀ jánān ǀ rā́jā ǀ ní ǀ ástarityástaḥ ǀ

dasmáḥ ǀ ná ǀ sádman ǀ ní ǀ śiśāti ǀ barhíḥ ǀ śū́raḥ ǀ sárgam ǀ akṛṇot ǀ índraḥ ǀ eṣām ǁ

Padapatha Transcription Nonaccented

ekam ǀ ca ǀ yaḥ ǀ viṃśatim ǀ ca ǀ śravasyā ǀ vaikarṇayoḥ ǀ janān ǀ rājā ǀ ni ǀ astarityastaḥ ǀ

dasmaḥ ǀ na ǀ sadman ǀ ni ǀ śiśāti ǀ barhiḥ ǀ śūraḥ ǀ sargam ǀ akṛṇot ǀ indraḥ ǀ eṣām ǁ

07.018.12   (Mandala. Sukta. Rik)

5.2.26.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॑ श्रु॒तं क॒वषं॑ वृ॒द्धम॒प्स्वनु॑ द्रु॒ह्युं नि वृ॑ण॒ग्वज्र॑बाहुः ।

वृ॒णा॒ना अत्र॑ स॒ख्याय॑ स॒ख्यं त्वा॒यंतो॒ ये अम॑द॒न्ननु॑ त्वा ॥

Samhita Devanagari Nonaccented

अध श्रुतं कवषं वृद्धमप्स्वनु द्रुह्युं नि वृणग्वज्रबाहुः ।

वृणाना अत्र सख्याय सख्यं त्वायंतो ये अमदन्ननु त्वा ॥

Samhita Transcription Accented

ádha śrutám kaváṣam vṛddhámapsvánu druhyúm ní vṛṇagvájrabāhuḥ ǀ

vṛṇānā́ átra sakhyā́ya sakhyám tvāyánto yé ámadannánu tvā ǁ

Samhita Transcription Nonaccented

adha śrutam kavaṣam vṛddhamapsvanu druhyum ni vṛṇagvajrabāhuḥ ǀ

vṛṇānā atra sakhyāya sakhyam tvāyanto ye amadannanu tvā ǁ

Padapatha Devanagari Accented

अध॑ । श्रु॒तम् । क॒वष॑म् । वृ॒द्धम् । अ॒प्ऽसु । अनु॑ । द्रु॒ह्युम् । नि । वृ॒ण॒क् । वज्र॑ऽबाहुः ।

वृ॒णा॒नाः । अत्र॑ । स॒ख्याय॑ । स॒ख्यम् । त्वा॒ऽयन्तः॑ । ये । अम॑दन् । अनु॑ । त्वा॒ ॥

Padapatha Devanagari Nonaccented

अध । श्रुतम् । कवषम् । वृद्धम् । अप्ऽसु । अनु । द्रुह्युम् । नि । वृणक् । वज्रऽबाहुः ।

वृणानाः । अत्र । सख्याय । सख्यम् । त्वाऽयन्तः । ये । अमदन् । अनु । त्वा ॥

Padapatha Transcription Accented

ádha ǀ śrutám ǀ kaváṣam ǀ vṛddhám ǀ ap-sú ǀ ánu ǀ druhyúm ǀ ní ǀ vṛṇak ǀ vájra-bāhuḥ ǀ

vṛṇānā́ḥ ǀ átra ǀ sakhyā́ya ǀ sakhyám ǀ tvā-yántaḥ ǀ yé ǀ ámadan ǀ ánu ǀ tvā ǁ

Padapatha Transcription Nonaccented

adha ǀ śrutam ǀ kavaṣam ǀ vṛddham ǀ ap-su ǀ anu ǀ druhyum ǀ ni ǀ vṛṇak ǀ vajra-bāhuḥ ǀ

vṛṇānāḥ ǀ atra ǀ sakhyāya ǀ sakhyam ǀ tvā-yantaḥ ǀ ye ǀ amadan ǀ anu ǀ tvā ǁ

07.018.13   (Mandala. Sukta. Rik)

5.2.26.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि स॒द्यो विश्वा॑ दृंहि॒तान्ये॑षा॒मिंद्रः॒ पुरः॒ सह॑सा स॒प्त द॑र्दः ।

व्यान॑वस्य॒ तृत्स॑वे॒ गयं॑ भा॒ग्जेष्म॑ पू॒रुं वि॒दथे॑ मृ॒ध्रवा॑चं ॥

Samhita Devanagari Nonaccented

वि सद्यो विश्वा दृंहितान्येषामिंद्रः पुरः सहसा सप्त दर्दः ।

व्यानवस्य तृत्सवे गयं भाग्जेष्म पूरुं विदथे मृध्रवाचं ॥

Samhita Transcription Accented

ví sadyó víśvā dṛṃhitā́nyeṣāmíndraḥ púraḥ sáhasā saptá dardaḥ ǀ

vyā́navasya tṛ́tsave gáyam bhāgjéṣma pūrúm vidáthe mṛdhrávācam ǁ

Samhita Transcription Nonaccented

vi sadyo viśvā dṛṃhitānyeṣāmindraḥ puraḥ sahasā sapta dardaḥ ǀ

vyānavasya tṛtsave gayam bhāgjeṣma pūrum vidathe mṛdhravācam ǁ

Padapatha Devanagari Accented

वि । स॒द्यः । विश्वा॑ । दृं॒हि॒तानि॑ । ए॒षा॒म् । इन्द्रः॑ । पुरः॑ । सह॑सा । स॒प्त । द॒र्द॒रिति॑ दर्दः ।

वि । आन॑वस्य । तृत्स॑वे । गय॑म् । भा॒क् । जेष्म॑ । पू॒रुम् । वि॒दथे॑ । मृ॒ध्रऽवा॑चम् ॥

Padapatha Devanagari Nonaccented

वि । सद्यः । विश्वा । दृंहितानि । एषाम् । इन्द्रः । पुरः । सहसा । सप्त । दर्दरिति दर्दः ।

वि । आनवस्य । तृत्सवे । गयम् । भाक् । जेष्म । पूरुम् । विदथे । मृध्रऽवाचम् ॥

Padapatha Transcription Accented

ví ǀ sadyáḥ ǀ víśvā ǀ dṛṃhitā́ni ǀ eṣām ǀ índraḥ ǀ púraḥ ǀ sáhasā ǀ saptá ǀ dardaríti dardaḥ ǀ

ví ǀ ā́navasya ǀ tṛ́tsave ǀ gáyam ǀ bhāk ǀ jéṣma ǀ pūrúm ǀ vidáthe ǀ mṛdhrá-vācam ǁ

Padapatha Transcription Nonaccented

vi ǀ sadyaḥ ǀ viśvā ǀ dṛṃhitāni ǀ eṣām ǀ indraḥ ǀ puraḥ ǀ sahasā ǀ sapta ǀ dardariti dardaḥ ǀ

vi ǀ ānavasya ǀ tṛtsave ǀ gayam ǀ bhāk ǀ jeṣma ǀ pūrum ǀ vidathe ǀ mṛdhra-vācam ǁ

07.018.14   (Mandala. Sukta. Rik)

5.2.26.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि ग॒व्यवोऽन॑वो द्रु॒ह्यव॑श्च ष॒ष्टिः श॒ता सु॑षुपुः॒ षट् स॒हस्रा॑ ।

ष॒ष्टिर्वी॒रासो॒ अधि॒ षड्दु॑वो॒यु विश्वेदिंद्र॑स्य वी॒र्या॑ कृ॒तानि॑ ॥

Samhita Devanagari Nonaccented

नि गव्यवोऽनवो द्रुह्यवश्च षष्टिः शता सुषुपुः षट् सहस्रा ।

षष्टिर्वीरासो अधि षड्दुवोयु विश्वेदिंद्रस्य वीर्या कृतानि ॥

Samhita Transcription Accented

ní gavyávó’navo druhyávaśca ṣaṣṭíḥ śatā́ suṣupuḥ ṣáṭ sahásrā ǀ

ṣaṣṭírvīrā́so ádhi ṣáḍduvoyú víśvédíndrasya vīryā́ kṛtā́ni ǁ

Samhita Transcription Nonaccented

ni gavyavo’navo druhyavaśca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā ǀ

ṣaṣṭirvīrāso adhi ṣaḍduvoyu viśvedindrasya vīryā kṛtāni ǁ

Padapatha Devanagari Accented

नि । ग॒व्यवः॑ । अन॑वः । द्रु॒ह्यवः॑ । च॒ । ष॒ष्टिः । श॒ता । सु॒सु॒पुः॒ । षट् । स॒हस्रा॑ ।

ष॒ष्टिः । वी॒रासः॑ । अधि॑ । षट् । दु॒वः॒ऽयु । विश्वा॑ । इत् । इन्द्र॑स्य । वी॒र्या॑ । कृ॒तानि॑ ॥

Padapatha Devanagari Nonaccented

नि । गव्यवः । अनवः । द्रुह्यवः । च । षष्टिः । शता । सुसुपुः । षट् । सहस्रा ।

षष्टिः । वीरासः । अधि । षट् । दुवःऽयु । विश्वा । इत् । इन्द्रस्य । वीर्या । कृतानि ॥

Padapatha Transcription Accented

ní ǀ gavyávaḥ ǀ ánavaḥ ǀ druhyávaḥ ǀ ca ǀ ṣaṣṭíḥ ǀ śatā́ ǀ susupuḥ ǀ ṣáṭ ǀ sahásrā ǀ

ṣaṣṭíḥ ǀ vīrā́saḥ ǀ ádhi ǀ ṣáṭ ǀ duvaḥ-yú ǀ víśvā ǀ ít ǀ índrasya ǀ vīryā́ ǀ kṛtā́ni ǁ

Padapatha Transcription Nonaccented

ni ǀ gavyavaḥ ǀ anavaḥ ǀ druhyavaḥ ǀ ca ǀ ṣaṣṭiḥ ǀ śatā ǀ susupuḥ ǀ ṣaṭ ǀ sahasrā ǀ

ṣaṣṭiḥ ǀ vīrāsaḥ ǀ adhi ǀ ṣaṭ ǀ duvaḥ-yu ǀ viśvā ǀ it ǀ indrasya ǀ vīryā ǀ kṛtāni ǁ

07.018.15   (Mandala. Sukta. Rik)

5.2.26.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रे॑णै॒ते तृत्स॑वो॒ वेवि॑षाणा॒ आपो॒ न सृ॒ष्टा अ॑धवंत॒ नीचीः॑ ।

दु॒र्मि॒त्रासः॑ प्रकल॒विन्मिमा॑ना ज॒हुर्विश्वा॑नि॒ भोज॑ना सु॒दासे॑ ॥

Samhita Devanagari Nonaccented

इंद्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवंत नीचीः ।

दुर्मित्रासः प्रकलविन्मिमाना जहुर्विश्वानि भोजना सुदासे ॥

Samhita Transcription Accented

índreṇaité tṛ́tsavo véviṣāṇā ā́po ná sṛṣṭā́ adhavanta nī́cīḥ ǀ

durmitrā́saḥ prakalavínmímānā jahúrvíśvāni bhójanā sudā́se ǁ

Samhita Transcription Nonaccented

indreṇaite tṛtsavo veviṣāṇā āpo na sṛṣṭā adhavanta nīcīḥ ǀ

durmitrāsaḥ prakalavinmimānā jahurviśvāni bhojanā sudāse ǁ

Padapatha Devanagari Accented

इन्द्रे॑ण । ए॒ते । तृत्स॑वः । वेवि॑षाणाः । आपः॑ । न । सृ॒ष्टाः । अ॒ध॒व॒न्त॒ । नीचीः॑ ।

दुः॒ऽमि॒त्रासः॑ । प्र॒क॒ल॒ऽवित् । मिमा॑नाः । ज॒हुः । विश्वा॑नि । भोज॑ना । सु॒ऽदासे॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रेण । एते । तृत्सवः । वेविषाणाः । आपः । न । सृष्टाः । अधवन्त । नीचीः ।

दुःऽमित्रासः । प्रकलऽवित् । मिमानाः । जहुः । विश्वानि । भोजना । सुऽदासे ॥

Padapatha Transcription Accented

índreṇa ǀ eté ǀ tṛ́tsavaḥ ǀ véviṣāṇāḥ ǀ ā́paḥ ǀ ná ǀ sṛṣṭā́ḥ ǀ adhavanta ǀ nī́cīḥ ǀ

duḥ-mitrā́saḥ ǀ prakala-vít ǀ mímānāḥ ǀ jahúḥ ǀ víśvāni ǀ bhójanā ǀ su-dā́se ǁ

Padapatha Transcription Nonaccented

indreṇa ǀ ete ǀ tṛtsavaḥ ǀ veviṣāṇāḥ ǀ āpaḥ ǀ na ǀ sṛṣṭāḥ ǀ adhavanta ǀ nīcīḥ ǀ

duḥ-mitrāsaḥ ǀ prakala-vit ǀ mimānāḥ ǀ jahuḥ ǀ viśvāni ǀ bhojanā ǀ su-dāse ǁ

07.018.16   (Mandala. Sukta. Rik)

5.2.27.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒र्धं वी॒रस्य॑ शृत॒पाम॑निं॒द्रं परा॒ शर्धं॑तं नुनुदे अ॒भि क्षां ।

इंद्रो॑ म॒न्युं म॑न्यु॒म्यो॑ मिमाय भे॒जे प॒थो व॑र्त॒निं पत्य॑मानः ॥

Samhita Devanagari Nonaccented

अर्धं वीरस्य शृतपामनिंद्रं परा शर्धंतं नुनुदे अभि क्षां ।

इंद्रो मन्युं मन्युम्यो मिमाय भेजे पथो वर्तनिं पत्यमानः ॥

Samhita Transcription Accented

ardhám vīrásya śṛtapā́manindrám párā śárdhantam nunude abhí kṣā́m ǀ

índro manyúm manyumyo mimāya bhejé pathó vartaním pátyamānaḥ ǁ

Samhita Transcription Nonaccented

ardham vīrasya śṛtapāmanindram parā śardhantam nunude abhi kṣām ǀ

indro manyum manyumyo mimāya bheje patho vartanim patyamānaḥ ǁ

Padapatha Devanagari Accented

अ॒र्धम् । वी॒रस्य॑ । शृ॒त॒ऽपाम् । अ॒नि॒न्द्रम् । परा॑ । शर्ध॑न्तम् । नु॒नु॒दे॒ । अ॒भि । क्षाम् ।

इन्द्रः॑ । म॒न्युम् । म॒न्यु॒ऽभ्यः॑ । मि॒मा॒य॒ । भे॒जे । प॒थः । व॒र्त॒निम् । पत्य॑मानः ॥

Padapatha Devanagari Nonaccented

अर्धम् । वीरस्य । शृतऽपाम् । अनिन्द्रम् । परा । शर्धन्तम् । नुनुदे । अभि । क्षाम् ।

इन्द्रः । मन्युम् । मन्युऽभ्यः । मिमाय । भेजे । पथः । वर्तनिम् । पत्यमानः ॥

Padapatha Transcription Accented

ardhám ǀ vīrásya ǀ śṛta-pā́m ǀ anindrám ǀ párā ǀ śárdhantam ǀ nunude ǀ abhí ǀ kṣā́m ǀ

índraḥ ǀ manyúm ǀ manyu-bhyáḥ ǀ mimāya ǀ bhejé ǀ patháḥ ǀ vartaním ǀ pátyamānaḥ ǁ

Padapatha Transcription Nonaccented

ardham ǀ vīrasya ǀ śṛta-pām ǀ anindram ǀ parā ǀ śardhantam ǀ nunude ǀ abhi ǀ kṣām ǀ

indraḥ ǀ manyum ǀ manyu-bhyaḥ ǀ mimāya ǀ bheje ǀ pathaḥ ǀ vartanim ǀ patyamānaḥ ǁ

07.018.17   (Mandala. Sukta. Rik)

5.2.27.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒ध्रेण॑ चि॒त्तद्वेकं॑ चकार सिं॒ह्यं॑ चि॒त्पेत्वे॑ना जघान ।

अव॑ स्र॒क्तीर्वे॒श्या॑वृश्च॒दिंद्रः॒ प्राय॑च्छ॒द्विश्वा॒ भोज॑ना सु॒दासे॑ ॥

Samhita Devanagari Nonaccented

आध्रेण चित्तद्वेकं चकार सिंह्यं चित्पेत्वेना जघान ।

अव स्रक्तीर्वेश्यावृश्चदिंद्रः प्रायच्छद्विश्वा भोजना सुदासे ॥

Samhita Transcription Accented

ādhréṇa cittádvékam cakāra siṃhyám citpétvenā jaghāna ǀ

áva sraktī́rveśyā́vṛścadíndraḥ prā́yacchadvíśvā bhójanā sudā́se ǁ

Samhita Transcription Nonaccented

ādhreṇa cittadvekam cakāra siṃhyam citpetvenā jaghāna ǀ

ava sraktīrveśyāvṛścadindraḥ prāyacchadviśvā bhojanā sudāse ǁ

Padapatha Devanagari Accented

आ॒ध्रेण॑ । चि॒त् । तत् । ऊं॒ इति॑ । एक॑म् । च॒का॒र॒ । सिं॒ह्य॑म् । चि॒त् । पेत्वे॑न । ज॒घा॒न॒ ।

अव॑ । स्र॒क्तीः । वे॒श्या॑ । अ॒वृ॒श्च॒त् । इन्द्रः॑ । प्र । अ॒य॒च्छ॒त् । विश्वा॑ । भोज॑ना । सु॒ऽदासे॑ ॥

Padapatha Devanagari Nonaccented

आध्रेण । चित् । तत् । ऊं इति । एकम् । चकार । सिंह्यम् । चित् । पेत्वेन । जघान ।

अव । स्रक्तीः । वेश्या । अवृश्चत् । इन्द्रः । प्र । अयच्छत् । विश्वा । भोजना । सुऽदासे ॥

Padapatha Transcription Accented

ādhréṇa ǀ cit ǀ tát ǀ ūṃ íti ǀ ékam ǀ cakāra ǀ siṃhyám ǀ cit ǀ pétvena ǀ jaghāna ǀ

áva ǀ sraktī́ḥ ǀ veśyā́ ǀ avṛścat ǀ índraḥ ǀ prá ǀ ayacchat ǀ víśvā ǀ bhójanā ǀ su-dā́se ǁ

Padapatha Transcription Nonaccented

ādhreṇa ǀ cit ǀ tat ǀ ūṃ iti ǀ ekam ǀ cakāra ǀ siṃhyam ǀ cit ǀ petvena ǀ jaghāna ǀ

ava ǀ sraktīḥ ǀ veśyā ǀ avṛścat ǀ indraḥ ǀ pra ǀ ayacchat ǀ viśvā ǀ bhojanā ǀ su-dāse ǁ

07.018.18   (Mandala. Sukta. Rik)

5.2.27.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शश्वं॑तो॒ हि शत्र॑वो रार॒धुष्टे॑ भे॒दस्य॑ चि॒च्छर्ध॑तो विंद॒ रंधिं॑ ।

मर्ताँ॒ एनः॑ स्तुव॒तो यः कृ॒णोति॑ ति॒ग्मं तस्मि॒न्नि ज॑हि॒ वज्र॑मिंद्र ॥

Samhita Devanagari Nonaccented

शश्वंतो हि शत्रवो रारधुष्टे भेदस्य चिच्छर्धतो विंद रंधिं ।

मर्ताँ एनः स्तुवतो यः कृणोति तिग्मं तस्मिन्नि जहि वज्रमिंद्र ॥

Samhita Transcription Accented

śáśvanto hí śátravo rāradhúṣṭe bhedásya cicchárdhato vinda rándhim ǀ

mártām̐ énaḥ stuvató yáḥ kṛṇóti tigmám tásminní jahi vájramindra ǁ

Samhita Transcription Nonaccented

śaśvanto hi śatravo rāradhuṣṭe bhedasya cicchardhato vinda randhim ǀ

martām̐ enaḥ stuvato yaḥ kṛṇoti tigmam tasminni jahi vajramindra ǁ

Padapatha Devanagari Accented

शश्व॑न्तः । हि । शत्र॑वः । र॒र॒धुः । ते॒ । भे॒दस्य॑ । चि॒त् । शर्ध॑तः । वि॒न्द॒ । रन्धि॑म् ।

मर्ता॑न् । एनः॑ । स्तु॒व॒तः । यः । कृ॒णोति॑ । ति॒ग्मम् । तस्मि॑न् । नि । ज॒हि॒ । वज्र॑म् । इ॒न्द्र॒ ॥

Padapatha Devanagari Nonaccented

शश्वन्तः । हि । शत्रवः । ररधुः । ते । भेदस्य । चित् । शर्धतः । विन्द । रन्धिम् ।

मर्तान् । एनः । स्तुवतः । यः । कृणोति । तिग्मम् । तस्मिन् । नि । जहि । वज्रम् । इन्द्र ॥

Padapatha Transcription Accented

śáśvantaḥ ǀ hí ǀ śátravaḥ ǀ raradhúḥ ǀ te ǀ bhedásya ǀ cit ǀ śárdhataḥ ǀ vinda ǀ rándhim ǀ

mártān ǀ énaḥ ǀ stuvatáḥ ǀ yáḥ ǀ kṛṇóti ǀ tigmám ǀ tásmin ǀ ní ǀ jahi ǀ vájram ǀ indra ǁ

Padapatha Transcription Nonaccented

śaśvantaḥ ǀ hi ǀ śatravaḥ ǀ raradhuḥ ǀ te ǀ bhedasya ǀ cit ǀ śardhataḥ ǀ vinda ǀ randhim ǀ

martān ǀ enaḥ ǀ stuvataḥ ǀ yaḥ ǀ kṛṇoti ǀ tigmam ǀ tasmin ǀ ni ǀ jahi ǀ vajram ǀ indra ǁ

07.018.19   (Mandala. Sukta. Rik)

5.2.27.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आव॒दिंद्रं॑ य॒मुना॒ तृत्स॑वश्च॒ प्रात्र॑ भे॒दं स॒र्वता॑ता मुषायत् ।

अ॒जास॑श्च॒ शिग्र॑वो॒ यक्ष॑वश्च ब॒लिं शी॒र्षाणि॑ जभ्रु॒रश्व्या॑नि ॥

Samhita Devanagari Nonaccented

आवदिंद्रं यमुना तृत्सवश्च प्रात्र भेदं सर्वताता मुषायत् ।

अजासश्च शिग्रवो यक्षवश्च बलिं शीर्षाणि जभ्रुरश्व्यानि ॥

Samhita Transcription Accented

ā́vadíndram yamúnā tṛ́tsavaśca prā́tra bhedám sarvátātā muṣāyat ǀ

ajā́saśca śígravo yákṣavaśca balím śīrṣā́ṇi jabhruráśvyāni ǁ

Samhita Transcription Nonaccented

āvadindram yamunā tṛtsavaśca prātra bhedam sarvatātā muṣāyat ǀ

ajāsaśca śigravo yakṣavaśca balim śīrṣāṇi jabhruraśvyāni ǁ

Padapatha Devanagari Accented

आव॑त् । इन्द्र॑म् । य॒मुना॑ । तृत्स॑वः । च॒ । प्र । अत्र॑ । भे॒दम् । स॒र्वऽता॑ता । मु॒षा॒य॒त् ।

अ॒जासः॑ । च॒ । शिग्र॑वः । यक्ष॑वः । च॒ । ब॒लिम् । शी॒र्षाणि॑ । ज॒भ्रुः॒ । अश्व्या॑नि ॥

Padapatha Devanagari Nonaccented

आवत् । इन्द्रम् । यमुना । तृत्सवः । च । प्र । अत्र । भेदम् । सर्वऽताता । मुषायत् ।

अजासः । च । शिग्रवः । यक्षवः । च । बलिम् । शीर्षाणि । जभ्रुः । अश्व्यानि ॥

Padapatha Transcription Accented

ā́vat ǀ índram ǀ yamúnā ǀ tṛ́tsavaḥ ǀ ca ǀ prá ǀ átra ǀ bhedám ǀ sarvá-tātā ǀ muṣāyat ǀ

ajā́saḥ ǀ ca ǀ śígravaḥ ǀ yákṣavaḥ ǀ ca ǀ balím ǀ śīrṣā́ṇi ǀ jabhruḥ ǀ áśvyāni ǁ

Padapatha Transcription Nonaccented

āvat ǀ indram ǀ yamunā ǀ tṛtsavaḥ ǀ ca ǀ pra ǀ atra ǀ bhedam ǀ sarva-tātā ǀ muṣāyat ǀ

ajāsaḥ ǀ ca ǀ śigravaḥ ǀ yakṣavaḥ ǀ ca ǀ balim ǀ śīrṣāṇi ǀ jabhruḥ ǀ aśvyāni ǁ

07.018.20   (Mandala. Sukta. Rik)

5.2.27.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न त॑ इंद्र सुम॒तयो॒ न रायः॑ सं॒चक्षे॒ पूर्वा॑ उ॒षसो॒ न नूत्नाः॑ ।

देव॑कं चिन्मान्यमा॒नं ज॑घं॒थाव॒ त्मना॑ बृह॒तः शंब॑रं भेत् ॥

Samhita Devanagari Nonaccented

न त इंद्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः ।

देवकं चिन्मान्यमानं जघंथाव त्मना बृहतः शंबरं भेत् ॥

Samhita Transcription Accented

ná ta indra sumatáyo ná rā́yaḥ saṃcákṣe pū́rvā uṣáso ná nū́tnāḥ ǀ

dévakam cinmānyamānám jaghanthā́va tmánā bṛhatáḥ śámbaram bhet ǁ

Samhita Transcription Nonaccented

na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ ǀ

devakam cinmānyamānam jaghanthāva tmanā bṛhataḥ śambaram bhet ǁ

Padapatha Devanagari Accented

न । ते॒ । इ॒न्द्र॒ । सु॒ऽम॒तयः॑ । न । रायः॑ । स॒म्ऽचक्षे॑ । पूर्वाः॑ । उ॒षसः॑ । न । नूत्नाः॑ ।

देव॑कम् । चि॒त् । मा॒न्य॒मा॒नम् । ज॒घ॒न्थ॒ । अव॑ । त्मना॑ । बृ॒ह॒तः । शम्ब॑रम् । भे॒त् ॥

Padapatha Devanagari Nonaccented

न । ते । इन्द्र । सुऽमतयः । न । रायः । सम्ऽचक्षे । पूर्वाः । उषसः । न । नूत्नाः ।

देवकम् । चित् । मान्यमानम् । जघन्थ । अव । त्मना । बृहतः । शम्बरम् । भेत् ॥

Padapatha Transcription Accented

ná ǀ te ǀ indra ǀ su-matáyaḥ ǀ ná ǀ rā́yaḥ ǀ sam-cákṣe ǀ pū́rvāḥ ǀ uṣásaḥ ǀ ná ǀ nū́tnāḥ ǀ

dévakam ǀ cit ǀ mānyamānám ǀ jaghantha ǀ áva ǀ tmánā ǀ bṛhatáḥ ǀ śámbaram ǀ bhet ǁ

Padapatha Transcription Nonaccented

na ǀ te ǀ indra ǀ su-matayaḥ ǀ na ǀ rāyaḥ ǀ sam-cakṣe ǀ pūrvāḥ ǀ uṣasaḥ ǀ na ǀ nūtnāḥ ǀ

devakam ǀ cit ǀ mānyamānam ǀ jaghantha ǀ ava ǀ tmanā ǀ bṛhataḥ ǀ śambaram ǀ bhet ǁ

07.018.21   (Mandala. Sukta. Rik)

5.2.28.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ये गृ॒हादम॑मदुस्त्वा॒या प॑राश॒रः श॒तया॑तु॒र्वसि॑ष्ठः ।

न ते॑ भो॒जस्य॑ स॒ख्यं मृ॑षं॒ताधा॑ सू॒रिभ्यः॑ सु॒दिना॒ व्यु॑च्छान् ॥

Samhita Devanagari Nonaccented

प्र ये गृहादममदुस्त्वाया पराशरः शतयातुर्वसिष्ठः ।

न ते भोजस्य सख्यं मृषंताधा सूरिभ्यः सुदिना व्युच्छान् ॥

Samhita Transcription Accented

prá yé gṛhā́dámamadustvāyā́ parāśaráḥ śatáyāturvásiṣṭhaḥ ǀ

ná te bhojásya sakhyám mṛṣantā́dhā sūríbhyaḥ sudínā vyúcchān ǁ

Samhita Transcription Nonaccented

pra ye gṛhādamamadustvāyā parāśaraḥ śatayāturvasiṣṭhaḥ ǀ

na te bhojasya sakhyam mṛṣantādhā sūribhyaḥ sudinā vyucchān ǁ

Padapatha Devanagari Accented

प्र । ये । गृ॒हात् । अम॑मदुः । त्वा॒ऽया । प॒रा॒ऽश॒रः । श॒तऽया॑तुः । वसि॑ष्ठः ।

न । ते॒ । भो॒जस्य॑ । स॒ख्यम् । मृ॒ष॒न्त॒ । अध॑ । सू॒रिऽभ्यः॑ । सु॒ऽदिना॑ । वि । उ॒च्छा॒न् ॥

Padapatha Devanagari Nonaccented

प्र । ये । गृहात् । अममदुः । त्वाऽया । पराऽशरः । शतऽयातुः । वसिष्ठः ।

न । ते । भोजस्य । सख्यम् । मृषन्त । अध । सूरिऽभ्यः । सुऽदिना । वि । उच्छान् ॥

Padapatha Transcription Accented

prá ǀ yé ǀ gṛhā́t ǀ ámamaduḥ ǀ tvā-yā́ ǀ parā-śaráḥ ǀ śatá-yātuḥ ǀ vásiṣṭhaḥ ǀ

ná ǀ te ǀ bhojásya ǀ sakhyám ǀ mṛṣanta ǀ ádha ǀ sūrí-bhyaḥ ǀ su-dínā ǀ ví ǀ ucchān ǁ

Padapatha Transcription Nonaccented

pra ǀ ye ǀ gṛhāt ǀ amamaduḥ ǀ tvā-yā ǀ parā-śaraḥ ǀ śata-yātuḥ ǀ vasiṣṭhaḥ ǀ

na ǀ te ǀ bhojasya ǀ sakhyam ǀ mṛṣanta ǀ adha ǀ sūri-bhyaḥ ǀ su-dinā ǀ vi ǀ ucchān ǁ

07.018.22   (Mandala. Sukta. Rik)

5.2.28.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्वे नप्तु॑र्दे॒वव॑तः श॒ते गोर्द्वा रथा॑ व॒धूमं॑ता सु॒दासः॑ ।

अर्ह॑न्नग्ने पैजव॒नस्य॒ दानं॒ होते॑व॒ सद्म॒ पर्ये॑मि॒ रेभ॑न् ॥

Samhita Devanagari Nonaccented

द्वे नप्तुर्देववतः शते गोर्द्वा रथा वधूमंता सुदासः ।

अर्हन्नग्ने पैजवनस्य दानं होतेव सद्म पर्येमि रेभन् ॥

Samhita Transcription Accented

dvé nápturdevávataḥ śaté górdvā́ ráthā vadhū́mantā sudā́saḥ ǀ

árhannagne paijavanásya dā́nam hóteva sádma páryemi rébhan ǁ

Samhita Transcription Nonaccented

dve napturdevavataḥ śate gordvā rathā vadhūmantā sudāsaḥ ǀ

arhannagne paijavanasya dānam hoteva sadma paryemi rebhan ǁ

Padapatha Devanagari Accented

द्वे इति॑ । नप्तुः॑ । दे॒वऽव॑तः । श॒ते इति॑ । गोः । द्वा । रथा॑ । व॒धूऽम॑न्ता । सु॒ऽदासः॑ ।

अर्ह॑न् । अ॒ग्ने॒ । पै॒ज॒ऽव॒नस्य॑ । दान॑म् । होता॑ऽइव । सद्म॑ । परि॑ । ए॒मि॒ । रेभ॑न् ॥

Padapatha Devanagari Nonaccented

द्वे इति । नप्तुः । देवऽवतः । शते इति । गोः । द्वा । रथा । वधूऽमन्ता । सुऽदासः ।

अर्हन् । अग्ने । पैजऽवनस्य । दानम् । होताऽइव । सद्म । परि । एमि । रेभन् ॥

Padapatha Transcription Accented

dvé íti ǀ náptuḥ ǀ devá-vataḥ ǀ śaté íti ǀ góḥ ǀ dvā́ ǀ ráthā ǀ vadhū́-mantā ǀ su-dā́saḥ ǀ

árhan ǀ agne ǀ paija-vanásya ǀ dā́nam ǀ hótā-iva ǀ sádma ǀ pári ǀ emi ǀ rébhan ǁ

Padapatha Transcription Nonaccented

dve iti ǀ naptuḥ ǀ deva-vataḥ ǀ śate iti ǀ goḥ ǀ dvā ǀ rathā ǀ vadhū-mantā ǀ su-dāsaḥ ǀ

arhan ǀ agne ǀ paija-vanasya ǀ dānam ǀ hotā-iva ǀ sadma ǀ pari ǀ emi ǀ rebhan ǁ

07.018.23   (Mandala. Sukta. Rik)

5.2.28.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

च॒त्वारो॑ मा पैजव॒नस्य॒ दानाः॒ स्मद्दि॑ष्टयः कृश॒निनो॑ निरे॒के ।

ऋ॒ज्रासो॑ मा पृथिवि॒ष्ठाः सु॒दास॑स्तो॒कं तो॒काय॒ श्रव॑से वहंति ॥

Samhita Devanagari Nonaccented

चत्वारो मा पैजवनस्य दानाः स्मद्दिष्टयः कृशनिनो निरेके ।

ऋज्रासो मा पृथिविष्ठाः सुदासस्तोकं तोकाय श्रवसे वहंति ॥

Samhita Transcription Accented

catvā́ro mā paijavanásya dā́nāḥ smáddiṣṭayaḥ kṛśaníno nireké ǀ

ṛjrā́so mā pṛthiviṣṭhā́ḥ sudā́sastokám tokā́ya śrávase vahanti ǁ

Samhita Transcription Nonaccented

catvāro mā paijavanasya dānāḥ smaddiṣṭayaḥ kṛśanino nireke ǀ

ṛjrāso mā pṛthiviṣṭhāḥ sudāsastokam tokāya śravase vahanti ǁ

Padapatha Devanagari Accented

च॒त्वारः॑ । मा॒ । पै॒ज॒ऽव॒नस्य॑ । दानाः॑ । स्मत्ऽदि॑ष्टयः । कृ॒श॒निनः॑ । नि॒रे॒के ।

ऋ॒ज्रासः॑ । मा॒ । पृ॒थि॒वि॒ऽस्थाः । सु॒ऽदासः॑ । तो॒कम् । तो॒काय॑ । श्रव॑से । व॒ह॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

चत्वारः । मा । पैजऽवनस्य । दानाः । स्मत्ऽदिष्टयः । कृशनिनः । निरेके ।

ऋज्रासः । मा । पृथिविऽस्थाः । सुऽदासः । तोकम् । तोकाय । श्रवसे । वहन्ति ॥

Padapatha Transcription Accented

catvā́raḥ ǀ mā ǀ paija-vanásya ǀ dā́nāḥ ǀ smát-diṣṭayaḥ ǀ kṛśanínaḥ ǀ nireké ǀ

ṛjrā́saḥ ǀ mā ǀ pṛthivi-sthā́ḥ ǀ su-dā́saḥ ǀ tokám ǀ tokā́ya ǀ śrávase ǀ vahanti ǁ

Padapatha Transcription Nonaccented

catvāraḥ ǀ mā ǀ paija-vanasya ǀ dānāḥ ǀ smat-diṣṭayaḥ ǀ kṛśaninaḥ ǀ nireke ǀ

ṛjrāsaḥ ǀ mā ǀ pṛthivi-sthāḥ ǀ su-dāsaḥ ǀ tokam ǀ tokāya ǀ śravase ǀ vahanti ǁ

07.018.24   (Mandala. Sukta. Rik)

5.2.28.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॒ श्रवो॒ रोद॑सी अं॒तरु॒र्वी शी॒र्ष्णेशी॑र्ष्णे विब॒भाजा॑ विभ॒क्ता ।

स॒प्तेदिंद्रं॒ न स्र॒वतो॑ गृणंति॒ नि यु॑ध्याम॒धिम॑शिशाद॒भीके॑ ॥

Samhita Devanagari Nonaccented

यस्य श्रवो रोदसी अंतरुर्वी शीर्ष्णेशीर्ष्णे विबभाजा विभक्ता ।

सप्तेदिंद्रं न स्रवतो गृणंति नि युध्यामधिमशिशादभीके ॥

Samhita Transcription Accented

yásya śrávo ródasī antárurvī́ śīrṣṇéśīrṣṇe vibabhā́jā vibhaktā́ ǀ

saptédíndram ná sraváto gṛṇanti ní yudhyāmadhímaśiśādabhī́ke ǁ

Samhita Transcription Nonaccented

yasya śravo rodasī antarurvī śīrṣṇeśīrṣṇe vibabhājā vibhaktā ǀ

saptedindram na sravato gṛṇanti ni yudhyāmadhimaśiśādabhīke ǁ

Padapatha Devanagari Accented

यस्य॑ । श्रवः॑ । रोद॑सी॒ इति॑ । अ॒न्तः । उ॒र्वी इति॑ । शी॒र्ष्णेऽशी॑र्ष्णे । वि॒ऽब॒भाज॑ । वि॒ऽभ॒क्ता ।

स॒प्त । इत् । इन्द्र॑म् । न । स्र॒वतः॑ । गृ॒ण॒न्ति॒ । नि । यु॒ध्या॒म॒धिम् । अ॒शि॒शा॒त् । अ॒भीके॑ ॥

Padapatha Devanagari Nonaccented

यस्य । श्रवः । रोदसी इति । अन्तः । उर्वी इति । शीर्ष्णेऽशीर्ष्णे । विऽबभाज । विऽभक्ता ।

सप्त । इत् । इन्द्रम् । न । स्रवतः । गृणन्ति । नि । युध्यामधिम् । अशिशात् । अभीके ॥

Padapatha Transcription Accented

yásya ǀ śrávaḥ ǀ ródasī íti ǀ antáḥ ǀ urvī́ íti ǀ śīrṣṇé-śīrṣṇe ǀ vi-babhā́ja ǀ vi-bhaktā́ ǀ

saptá ǀ ít ǀ índram ǀ ná ǀ sravátaḥ ǀ gṛṇanti ǀ ní ǀ yudhyāmadhím ǀ aśiśāt ǀ abhī́ke ǁ

Padapatha Transcription Nonaccented

yasya ǀ śravaḥ ǀ rodasī iti ǀ antaḥ ǀ urvī iti ǀ śīrṣṇe-śīrṣṇe ǀ vi-babhāja ǀ vi-bhaktā ǀ

sapta ǀ it ǀ indram ǀ na ǀ sravataḥ ǀ gṛṇanti ǀ ni ǀ yudhyāmadhim ǀ aśiśāt ǀ abhīke ǁ

07.018.25   (Mandala. Sukta. Rik)

5.2.28.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं न॑रो मरुतः सश्च॒तानु॒ दिवो॑दासं॒ न पि॒तरं॑ सु॒दासः॑ ।

अ॒वि॒ष्टना॑ पैजव॒नस्य॒ केतं॑ दू॒णाशं॑ क्ष॒त्रम॒जरं॑ दुवो॒यु ॥

Samhita Devanagari Nonaccented

इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः ।

अविष्टना पैजवनस्य केतं दूणाशं क्षत्रमजरं दुवोयु ॥

Samhita Transcription Accented

imám naro marutaḥ saścatā́nu dívodāsam ná pitáram sudā́saḥ ǀ

aviṣṭánā paijavanásya kétam dūṇā́śam kṣatrámajáram duvoyú ǁ

Samhita Transcription Nonaccented

imam naro marutaḥ saścatānu divodāsam na pitaram sudāsaḥ ǀ

aviṣṭanā paijavanasya ketam dūṇāśam kṣatramajaram duvoyu ǁ

Padapatha Devanagari Accented

इ॒मम् । न॒रः॒ । म॒रु॒तः॒ । स॒श्च॒त॒ । अनु॑ । दिवः॑ऽदासम् । न । पि॒तर॑म् । सु॒ऽदासः॑ ।

अ॒वि॒ष्टन॑ । पै॒ज॒ऽव॒नस्य॑ । केत॑म् । दुः॒ऽनश॑म् । क्ष॒त्रम् । अ॒जर॑म् । दु॒वः॒ऽयु ॥

Padapatha Devanagari Nonaccented

इमम् । नरः । मरुतः । सश्चत । अनु । दिवःऽदासम् । न । पितरम् । सुऽदासः ।

अविष्टन । पैजऽवनस्य । केतम् । दुःऽनशम् । क्षत्रम् । अजरम् । दुवःऽयु ॥

Padapatha Transcription Accented

imám ǀ naraḥ ǀ marutaḥ ǀ saścata ǀ ánu ǀ dívaḥ-dāsam ǀ ná ǀ pitáram ǀ su-dā́saḥ ǀ

aviṣṭána ǀ paija-vanásya ǀ kétam ǀ duḥ-náśam ǀ kṣatrám ǀ ajáram ǀ duvaḥ-yú ǁ

Padapatha Transcription Nonaccented

imam ǀ naraḥ ǀ marutaḥ ǀ saścata ǀ anu ǀ divaḥ-dāsam ǀ na ǀ pitaram ǀ su-dāsaḥ ǀ

aviṣṭana ǀ paija-vanasya ǀ ketam ǀ duḥ-naśam ǀ kṣatram ǀ ajaram ǀ duvaḥ-yu ǁ