SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 19

 

1. Info

To:    indra
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: virāṭtrisṭup (7, 9, 10); triṣṭup (1, 5); nicṛttriṣṭup (3, 6); bhurikpaṅkti (8, 11); nicṛtpaṅkti (2); paṅktiḥ (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.019.01   (Mandala. Sukta. Rik)

5.2.29.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ति॒ग्मशृं॑गो वृष॒भो न भी॒म एकः॑ कृ॒ष्टीश्च्या॒वय॑ति॒ प्र विश्वाः॑ ।

यः शश्व॑तो॒ अदा॑शुषो॒ गय॑स्य प्रयं॒तासि॒ सुष्वि॑तराय॒ वेदः॑ ॥

Samhita Devanagari Nonaccented

यस्तिग्मशृंगो वृषभो न भीम एकः कृष्टीश्च्यावयति प्र विश्वाः ।

यः शश्वतो अदाशुषो गयस्य प्रयंतासि सुष्वितराय वेदः ॥

Samhita Transcription Accented

yástigmáśṛṅgo vṛṣabhó ná bhīmá ékaḥ kṛṣṭī́ścyāváyati prá víśvāḥ ǀ

yáḥ śáśvato ádāśuṣo gáyasya prayantā́si súṣvitarāya védaḥ ǁ

Samhita Transcription Nonaccented

yastigmaśṛṅgo vṛṣabho na bhīma ekaḥ kṛṣṭīścyāvayati pra viśvāḥ ǀ

yaḥ śaśvato adāśuṣo gayasya prayantāsi suṣvitarāya vedaḥ ǁ

Padapatha Devanagari Accented

यः । ति॒ग्मऽशृ॑ङ्गः । वृ॒ष॒भः । न । भी॒मः । एकः॑ । कृ॒ष्टीः । च्य॒वय॑ति । प्र । विश्वाः॑ ।

यः । शश्व॑तः । अदा॑शुषः । गय॑स्य । प्र॒ऽय॒न्ता । अ॒सि॒ । सु॒स्वि॑ऽतराय । वेदः॑ ॥

Padapatha Devanagari Nonaccented

यः । तिग्मऽशृङ्गः । वृषभः । न । भीमः । एकः । कृष्टीः । च्यवयति । प्र । विश्वाः ।

यः । शश्वतः । अदाशुषः । गयस्य । प्रऽयन्ता । असि । सुस्विऽतराय । वेदः ॥

Padapatha Transcription Accented

yáḥ ǀ tigmá-śṛṅgaḥ ǀ vṛṣabháḥ ǀ ná ǀ bhīmáḥ ǀ ékaḥ ǀ kṛṣṭī́ḥ ǀ cyaváyati ǀ prá ǀ víśvāḥ ǀ

yáḥ ǀ śáśvataḥ ǀ ádāśuṣaḥ ǀ gáyasya ǀ pra-yantā́ ǀ asi ǀ susví-tarāya ǀ védaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ tigma-śṛṅgaḥ ǀ vṛṣabhaḥ ǀ na ǀ bhīmaḥ ǀ ekaḥ ǀ kṛṣṭīḥ ǀ cyavayati ǀ pra ǀ viśvāḥ ǀ

yaḥ ǀ śaśvataḥ ǀ adāśuṣaḥ ǀ gayasya ǀ pra-yantā ǀ asi ǀ susvi-tarāya ǀ vedaḥ ǁ

07.019.02   (Mandala. Sukta. Rik)

5.2.29.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं ह॒ त्यदिं॑द्र॒ कुत्स॑मावः॒ शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये ।

दासं॒ यच्छुष्णं॒ कुय॑वं॒ न्य॑स्मा॒ अरं॑धय आर्जुने॒याय॒ शिक्ष॑न् ॥

Samhita Devanagari Nonaccented

त्वं ह त्यदिंद्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये ।

दासं यच्छुष्णं कुयवं न्यस्मा अरंधय आर्जुनेयाय शिक्षन् ॥

Samhita Transcription Accented

tvám ha tyádindra kútsamāvaḥ śúśrūṣamāṇastanvā́ samaryé ǀ

dā́sam yácchúṣṇam kúyavam nyásmā árandhaya ārjuneyā́ya śíkṣan ǁ

Samhita Transcription Nonaccented

tvam ha tyadindra kutsamāvaḥ śuśrūṣamāṇastanvā samarye ǀ

dāsam yacchuṣṇam kuyavam nyasmā arandhaya ārjuneyāya śikṣan ǁ

Padapatha Devanagari Accented

त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । कुत्स॑म् । आ॒वः॒ । शुश्रू॑षमाणः । त॒न्वा॑ । स॒ऽम॒र्ये ।

दास॑म् । यत् । शुष्ण॑म् । कुय॑वम् । नि । अ॒स्मै॒ । अर॑न्धयः । आ॒र्जु॒ने॒याय॑ । शिक्ष॑न् ॥

Padapatha Devanagari Nonaccented

त्वम् । ह । त्यत् । इन्द्र । कुत्सम् । आवः । शुश्रूषमाणः । तन्वा । सऽमर्ये ।

दासम् । यत् । शुष्णम् । कुयवम् । नि । अस्मै । अरन्धयः । आर्जुनेयाय । शिक्षन् ॥

Padapatha Transcription Accented

tvám ǀ ha ǀ tyát ǀ indra ǀ kútsam ǀ āvaḥ ǀ śúśrūṣamāṇaḥ ǀ tanvā́ ǀ sa-maryé ǀ

dā́sam ǀ yát ǀ śúṣṇam ǀ kúyavam ǀ ní ǀ asmai ǀ árandhayaḥ ǀ ārjuneyā́ya ǀ śíkṣan ǁ

Padapatha Transcription Nonaccented

tvam ǀ ha ǀ tyat ǀ indra ǀ kutsam ǀ āvaḥ ǀ śuśrūṣamāṇaḥ ǀ tanvā ǀ sa-marye ǀ

dāsam ǀ yat ǀ śuṣṇam ǀ kuyavam ǀ ni ǀ asmai ǀ arandhayaḥ ǀ ārjuneyāya ǀ śikṣan ǁ

07.019.03   (Mandala. Sukta. Rik)

5.2.29.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं धृ॑ष्णो धृष॒ता वी॒तह॑व्यं॒ प्रावो॒ विश्वा॑भिरू॒तिभिः॑ सु॒दासं॑ ।

प्र पौरु॑कुत्सिं त्र॒सद॑स्युमावः॒ क्षेत्र॑साता वृत्र॒हत्ये॑षु पू॒रुं ॥

Samhita Devanagari Nonaccented

त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासं ।

प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुं ॥

Samhita Transcription Accented

tvám dhṛṣṇo dhṛṣatā́ vītáhavyam prā́vo víśvābhirūtíbhiḥ sudā́sam ǀ

prá páurukutsim trasádasyumāvaḥ kṣétrasātā vṛtrahátyeṣu pūrúm ǁ

Samhita Transcription Nonaccented

tvam dhṛṣṇo dhṛṣatā vītahavyam prāvo viśvābhirūtibhiḥ sudāsam ǀ

pra paurukutsim trasadasyumāvaḥ kṣetrasātā vṛtrahatyeṣu pūrum ǁ

Padapatha Devanagari Accented

त्वम् । धृ॒ष्णो॒ इति॑ । धृ॒ष॒ता । वी॒तऽह॑व्यम् । प्र । आ॒वः॒ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । सु॒ऽदास॑म् ।

प्र । पौरु॑ऽकुत्सिम् । त्र॒सद॑स्युम् । आ॒वः॒ । क्षेत्र॑ऽसाता । वृ॒त्र॒ऽहत्ये॑षु । पू॒रुम् ॥

Padapatha Devanagari Nonaccented

त्वम् । धृष्णो इति । धृषता । वीतऽहव्यम् । प्र । आवः । विश्वाभिः । ऊतिऽभिः । सुऽदासम् ।

प्र । पौरुऽकुत्सिम् । त्रसदस्युम् । आवः । क्षेत्रऽसाता । वृत्रऽहत्येषु । पूरुम् ॥

Padapatha Transcription Accented

tvám ǀ dhṛṣṇo íti ǀ dhṛṣatā́ ǀ vītá-havyam ǀ prá ǀ āvaḥ ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ su-dā́sam ǀ

prá ǀ páuru-kutsim ǀ trasádasyum ǀ āvaḥ ǀ kṣétra-sātā ǀ vṛtra-hátyeṣu ǀ pūrúm ǁ

Padapatha Transcription Nonaccented

tvam ǀ dhṛṣṇo iti ǀ dhṛṣatā ǀ vīta-havyam ǀ pra ǀ āvaḥ ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ su-dāsam ǀ

pra ǀ pauru-kutsim ǀ trasadasyum ǀ āvaḥ ǀ kṣetra-sātā ǀ vṛtra-hatyeṣu ǀ pūrum ǁ

07.019.04   (Mandala. Sukta. Rik)

5.2.29.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नृभि॑र्नृमणो दे॒ववी॑तौ॒ भूरी॑णि वृ॒त्रा ह॑र्यश्व हंसि ।

त्वं नि दस्युं॒ चुमु॑रिं॒ धुनिं॒ चास्वा॑पयो द॒भीत॑ये सु॒हंतु॑ ॥

Samhita Devanagari Nonaccented

त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि ।

त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहंतु ॥

Samhita Transcription Accented

tvám nṛ́bhirnṛmaṇo devávītau bhū́rīṇi vṛtrā́ haryaśva haṃsi ǀ

tvám ní dásyum cúmurim dhúnim cā́svāpayo dabhī́taye suhántu ǁ

Samhita Transcription Nonaccented

tvam nṛbhirnṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi ǀ

tvam ni dasyum cumurim dhunim cāsvāpayo dabhītaye suhantu ǁ

Padapatha Devanagari Accented

त्वम् । नृऽभिः॑ । नृ॒ऽम॒नः॒ । दे॒वऽवी॑तौ । भूरी॑णि । वृ॒त्रा । ह॒रि॒ऽअ॒श्व॒ । हं॒सि॒ ।

त्वम् । नि । दस्यु॑म् । चुमु॑रिम् । धुनि॑म् । च॒ । अस्वा॑पयः । द॒भीत॑ये । सु॒ऽहन्तु॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । नृऽभिः । नृऽमनः । देवऽवीतौ । भूरीणि । वृत्रा । हरिऽअश्व । हंसि ।

त्वम् । नि । दस्युम् । चुमुरिम् । धुनिम् । च । अस्वापयः । दभीतये । सुऽहन्तु ॥

Padapatha Transcription Accented

tvám ǀ nṛ́-bhiḥ ǀ nṛ-manaḥ ǀ devá-vītau ǀ bhū́rīṇi ǀ vṛtrā́ ǀ hari-aśva ǀ haṃsi ǀ

tvám ǀ ní ǀ dásyum ǀ cúmurim ǀ dhúnim ǀ ca ǀ ásvāpayaḥ ǀ dabhī́taye ǀ su-hántu ǁ

Padapatha Transcription Nonaccented

tvam ǀ nṛ-bhiḥ ǀ nṛ-manaḥ ǀ deva-vītau ǀ bhūrīṇi ǀ vṛtrā ǀ hari-aśva ǀ haṃsi ǀ

tvam ǀ ni ǀ dasyum ǀ cumurim ǀ dhunim ǀ ca ǀ asvāpayaḥ ǀ dabhītaye ǀ su-hantu ǁ

07.019.05   (Mandala. Sukta. Rik)

5.2.29.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो॑ नव॒तिं च॑ स॒द्यः ।

नि॒वेश॑ने शतत॒मावि॑वेषी॒रहं॑च वृ॒त्रं नमु॑चिमु॒ताह॑न् ॥

Samhita Devanagari Nonaccented

तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः ।

निवेशने शततमाविवेषीरहंच वृत्रं नमुचिमुताहन् ॥

Samhita Transcription Accented

táva cyautnā́ni vajrahasta tā́ni náva yátpúro navatím ca sadyáḥ ǀ

nivéśane śatatamā́viveṣīráhañca vṛtrám námucimutā́han ǁ

Samhita Transcription Nonaccented

tava cyautnāni vajrahasta tāni nava yatpuro navatim ca sadyaḥ ǀ

niveśane śatatamāviveṣīrahañca vṛtram namucimutāhan ǁ

Padapatha Devanagari Accented

तव॑ । च्यौ॒त्नानि॑ । व॒ज्र॒ऽह॒स्त॒ । तानि॑ । नव॑ । यत् । पुरः॑ । न॒व॒तिम् । च॒ । स॒द्यः ।

नि॒ऽवेश॑ने । श॒त॒ऽत॒मा । अ॒वि॒वे॒षीः॒ । अह॑न् । च॒ । वृ॒त्रम् । नमु॑चिम् । उ॒त । अ॒ह॒न् ॥

Padapatha Devanagari Nonaccented

तव । च्यौत्नानि । वज्रऽहस्त । तानि । नव । यत् । पुरः । नवतिम् । च । सद्यः ।

निऽवेशने । शतऽतमा । अविवेषीः । अहन् । च । वृत्रम् । नमुचिम् । उत । अहन् ॥

Padapatha Transcription Accented

táva ǀ cyautnā́ni ǀ vajra-hasta ǀ tā́ni ǀ náva ǀ yát ǀ púraḥ ǀ navatím ǀ ca ǀ sadyáḥ ǀ

ni-véśane ǀ śata-tamā́ ǀ aviveṣīḥ ǀ áhan ǀ ca ǀ vṛtrám ǀ námucim ǀ utá ǀ ahan ǁ

Padapatha Transcription Nonaccented

tava ǀ cyautnāni ǀ vajra-hasta ǀ tāni ǀ nava ǀ yat ǀ puraḥ ǀ navatim ǀ ca ǀ sadyaḥ ǀ

ni-veśane ǀ śata-tamā ǀ aviveṣīḥ ǀ ahan ǀ ca ǀ vṛtram ǀ namucim ǀ uta ǀ ahan ǁ

07.019.06   (Mandala. Sukta. Rik)

5.2.30.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सना॒ ता त॑ इंद्र॒ भोज॑नानि रा॒तह॑व्याय दा॒शुषे॑ सु॒दासे॑ ।

वृष्णे॑ ते॒ हरी॒ वृष॑णा युनज्मि॒ व्यंतु॒ ब्रह्मा॑णि पुरुशाक॒ वाजं॑ ॥

Samhita Devanagari Nonaccented

सना ता त इंद्र भोजनानि रातहव्याय दाशुषे सुदासे ।

वृष्णे ते हरी वृषणा युनज्मि व्यंतु ब्रह्माणि पुरुशाक वाजं ॥

Samhita Transcription Accented

sánā tā́ ta indra bhójanāni rātáhavyāya dāśúṣe sudā́se ǀ

vṛ́ṣṇe te hárī vṛ́ṣaṇā yunajmi vyántu bráhmāṇi puruśāka vā́jam ǁ

Samhita Transcription Nonaccented

sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse ǀ

vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam ǁ

Padapatha Devanagari Accented

सना॑ । ता । ते॒ । इ॒न्द्र॒ । भोज॑नानि । रा॒तऽह॑व्याय । दा॒शुषे॑ । सु॒ऽदासे॑ ।

वृष्णे॑ । ते॒ । हरी॒ इति॑ । वृष॑णा । यु॒न॒ज्मि॒ । व्यन्तु॑ । ब्रह्मा॑णि । पु॒रु॒ऽशा॒क॒ । वाज॑म् ॥

Padapatha Devanagari Nonaccented

सना । ता । ते । इन्द्र । भोजनानि । रातऽहव्याय । दाशुषे । सुऽदासे ।

वृष्णे । ते । हरी इति । वृषणा । युनज्मि । व्यन्तु । ब्रह्माणि । पुरुऽशाक । वाजम् ॥

Padapatha Transcription Accented

sánā ǀ tā́ ǀ te ǀ indra ǀ bhójanāni ǀ rātá-havyāya ǀ dāśúṣe ǀ su-dā́se ǀ

vṛ́ṣṇe ǀ te ǀ hárī íti ǀ vṛ́ṣaṇā ǀ yunajmi ǀ vyántu ǀ bráhmāṇi ǀ puru-śāka ǀ vā́jam ǁ

Padapatha Transcription Nonaccented

sanā ǀ tā ǀ te ǀ indra ǀ bhojanāni ǀ rāta-havyāya ǀ dāśuṣe ǀ su-dāse ǀ

vṛṣṇe ǀ te ǀ harī iti ǀ vṛṣaṇā ǀ yunajmi ǀ vyantu ǀ brahmāṇi ǀ puru-śāka ǀ vājam ǁ

07.019.07   (Mandala. Sukta. Rik)

5.2.30.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा ते॑ अ॒स्यां स॑हसाव॒न्परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै ।

त्राय॑स्व नोऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ॥

Samhita Devanagari Nonaccented

मा ते अस्यां सहसावन्परिष्टावघाय भूम हरिवः परादै ।

त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥

Samhita Transcription Accented

mā́ te asyā́m sahasāvanpáriṣṭāvaghā́ya bhūma harivaḥ parādái ǀ

trā́yasva no’vṛkébhirvárūthaistáva priyā́saḥ sūríṣu syāma ǁ

Samhita Transcription Nonaccented

mā te asyām sahasāvanpariṣṭāvaghāya bhūma harivaḥ parādai ǀ

trāyasva no’vṛkebhirvarūthaistava priyāsaḥ sūriṣu syāma ǁ

Padapatha Devanagari Accented

मा । ते॒ । अ॒स्याम् । स॒ह॒सा॒ऽव॒न् । परि॑ष्टौ । अ॒घाय॑ । भू॒म॒ । ह॒रि॒ऽवः॒ । प॒रा॒ऽदै ।

त्राय॑स्व । नः॒ । अ॒वृ॒केभिः॑ । वरू॑थैः । तव॑ । प्रि॒यासः॑ । सू॒रिषु॑ । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

मा । ते । अस्याम् । सहसाऽवन् । परिष्टौ । अघाय । भूम । हरिऽवः । पराऽदै ।

त्रायस्व । नः । अवृकेभिः । वरूथैः । तव । प्रियासः । सूरिषु । स्याम ॥

Padapatha Transcription Accented

mā́ ǀ te ǀ asyā́m ǀ sahasā-van ǀ páriṣṭau ǀ aghā́ya ǀ bhūma ǀ hari-vaḥ ǀ parā-dái ǀ

trā́yasva ǀ naḥ ǀ avṛkébhiḥ ǀ várūthaiḥ ǀ táva ǀ priyā́saḥ ǀ sūríṣu ǀ syāma ǁ

Padapatha Transcription Nonaccented

mā ǀ te ǀ asyām ǀ sahasā-van ǀ pariṣṭau ǀ aghāya ǀ bhūma ǀ hari-vaḥ ǀ parā-dai ǀ

trāyasva ǀ naḥ ǀ avṛkebhiḥ ǀ varūthaiḥ ǀ tava ǀ priyāsaḥ ǀ sūriṣu ǀ syāma ǁ

07.019.08   (Mandala. Sukta. Rik)

5.2.30.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रि॒यास॒ इत्ते॑ मघवन्न॒भिष्टौ॒ नरो॑ मदेम शर॒णे सखा॑यः ।

नि तु॒र्वशं॒ नि याद्वं॑ शिशीह्यतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥

Samhita Devanagari Nonaccented

प्रियास इत्ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः ।

नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् ॥

Samhita Transcription Accented

priyā́sa ítte maghavannabhíṣṭau náro madema śaraṇé sákhāyaḥ ǀ

ní turváśam ní yā́dvam śiśīhyatithigvā́ya śáṃsyam kariṣyán ǁ

Samhita Transcription Nonaccented

priyāsa itte maghavannabhiṣṭau naro madema śaraṇe sakhāyaḥ ǀ

ni turvaśam ni yādvam śiśīhyatithigvāya śaṃsyam kariṣyan ǁ

Padapatha Devanagari Accented

प्रि॒यासः॑ । इत् । ते॒ । म॒घ॒ऽव॒न् । अ॒भिष्टौ॑ । नरः॑ । म॒दे॒म॒ । श॒र॒णे । सखा॑यः ।

नि । तु॒र्वश॑म् । नि । याद्व॑म् । शि॒शी॒हि॒ । अ॒ति॒थि॒ऽग्वाय॑ । शंस्य॑म् । क॒रि॒ष्यन् ॥

Padapatha Devanagari Nonaccented

प्रियासः । इत् । ते । मघऽवन् । अभिष्टौ । नरः । मदेम । शरणे । सखायः ।

नि । तुर्वशम् । नि । याद्वम् । शिशीहि । अतिथिऽग्वाय । शंस्यम् । करिष्यन् ॥

Padapatha Transcription Accented

priyā́saḥ ǀ ít ǀ te ǀ magha-van ǀ abhíṣṭau ǀ náraḥ ǀ madema ǀ śaraṇé ǀ sákhāyaḥ ǀ

ní ǀ turváśam ǀ ní ǀ yā́dvam ǀ śiśīhi ǀ atithi-gvā́ya ǀ śáṃsyam ǀ kariṣyán ǁ

Padapatha Transcription Nonaccented

priyāsaḥ ǀ it ǀ te ǀ magha-van ǀ abhiṣṭau ǀ naraḥ ǀ madema ǀ śaraṇe ǀ sakhāyaḥ ǀ

ni ǀ turvaśam ǀ ni ǀ yādvam ǀ śiśīhi ǀ atithi-gvāya ǀ śaṃsyam ǀ kariṣyan ǁ

07.019.09   (Mandala. Sukta. Rik)

5.2.30.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒द्यश्चि॒न्नु ते मघवन्न॒भिष्टौ॒ नरः॑ शंसंत्युक्थ॒शास॑ उ॒क्था ।

ये ते॒ हवे॑भि॒र्वि प॒णीँरदा॑शन्न॒स्मान्वृ॑णीष्व॒ युज्या॑य॒ तस्मै॑ ॥

Samhita Devanagari Nonaccented

सद्यश्चिन्नु ते मघवन्नभिष्टौ नरः शंसंत्युक्थशास उक्था ।

ये ते हवेभिर्वि पणीँरदाशन्नस्मान्वृणीष्व युज्याय तस्मै ॥

Samhita Transcription Accented

sadyáścinnú te maghavannabhíṣṭau náraḥ śaṃsantyukthaśā́sa ukthā́ ǀ

yé te hávebhirví paṇī́m̐rádāśannasmā́nvṛṇīṣva yújyāya tásmai ǁ

Samhita Transcription Nonaccented

sadyaścinnu te maghavannabhiṣṭau naraḥ śaṃsantyukthaśāsa ukthā ǀ

ye te havebhirvi paṇīm̐radāśannasmānvṛṇīṣva yujyāya tasmai ǁ

Padapatha Devanagari Accented

स॒द्यः । चि॒त् । नु । ते॒ । म॒घ॒ऽव॒न् । अ॒भिष्टौ॑ । नरः॑ । शं॒स॒न्ति॒ । उ॒क्थ॒ऽशासः॑ । उ॒क्था ।

ये । ते॒ । हवे॑भिः । वि । प॒णीन् । अदा॑शन् । अ॒स्मान् । वृ॒णी॒ष्व॒ । युज्या॑य । तस्मै॑ ॥

Padapatha Devanagari Nonaccented

सद्यः । चित् । नु । ते । मघऽवन् । अभिष्टौ । नरः । शंसन्ति । उक्थऽशासः । उक्था ।

ये । ते । हवेभिः । वि । पणीन् । अदाशन् । अस्मान् । वृणीष्व । युज्याय । तस्मै ॥

Padapatha Transcription Accented

sadyáḥ ǀ cit ǀ nú ǀ te ǀ magha-van ǀ abhíṣṭau ǀ náraḥ ǀ śaṃsanti ǀ uktha-śā́saḥ ǀ ukthā́ ǀ

yé ǀ te ǀ hávebhiḥ ǀ ví ǀ paṇī́n ǀ ádāśan ǀ asmā́n ǀ vṛṇīṣva ǀ yújyāya ǀ tásmai ǁ

Padapatha Transcription Nonaccented

sadyaḥ ǀ cit ǀ nu ǀ te ǀ magha-van ǀ abhiṣṭau ǀ naraḥ ǀ śaṃsanti ǀ uktha-śāsaḥ ǀ ukthā ǀ

ye ǀ te ǀ havebhiḥ ǀ vi ǀ paṇīn ǀ adāśan ǀ asmān ǀ vṛṇīṣva ǀ yujyāya ǀ tasmai ǁ

07.019.10   (Mandala. Sukta. Rik)

5.2.30.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते स्तोमा॑ न॒रां नृ॑तम॒ तुभ्य॑मस्म॒द्र्यं॑चो॒ दद॑तो म॒घानि॑ ।

तेषा॑मिंद्र वृत्र॒हत्ये॑ शि॒वो भूः॒ सखा॑ च॒ शूरो॑ऽवि॒ता च॑ नृ॒णां ॥

Samhita Devanagari Nonaccented

एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यंचो ददतो मघानि ।

तेषामिंद्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणां ॥

Samhita Transcription Accented

eté stómā narā́m nṛtama túbhyamasmadryáñco dádato maghā́ni ǀ

téṣāmindra vṛtrahátye śivó bhūḥ sákhā ca śū́ro’vitā́ ca nṛṇā́m ǁ

Samhita Transcription Nonaccented

ete stomā narām nṛtama tubhyamasmadryañco dadato maghāni ǀ

teṣāmindra vṛtrahatye śivo bhūḥ sakhā ca śūro’vitā ca nṛṇām ǁ

Padapatha Devanagari Accented

ए॒ते । स्तोमाः॑ । न॒राम् । नृ॒ऽत॒म॒ । तुभ्य॑म् । अ॒स्म॒द्र्य॑ञ्चः । दद॑तः । म॒घानि॑ ।

तेषा॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहत्ये॑ । शि॒वः । भूः॒ । सखा॑ । च॒ । शूरः॑ । अ॒वि॒ता । च॒ । नृ॒णाम् ॥

Padapatha Devanagari Nonaccented

एते । स्तोमाः । नराम् । नृऽतम । तुभ्यम् । अस्मद्र्यञ्चः । ददतः । मघानि ।

तेषाम् । इन्द्र । वृत्रऽहत्ये । शिवः । भूः । सखा । च । शूरः । अविता । च । नृणाम् ॥

Padapatha Transcription Accented

eté ǀ stómāḥ ǀ narā́m ǀ nṛ-tama ǀ túbhyam ǀ asmadryáñcaḥ ǀ dádataḥ ǀ maghā́ni ǀ

téṣām ǀ indra ǀ vṛtra-hátye ǀ śiváḥ ǀ bhūḥ ǀ sákhā ǀ ca ǀ śū́raḥ ǀ avitā́ ǀ ca ǀ nṛṇā́m ǁ

Padapatha Transcription Nonaccented

ete ǀ stomāḥ ǀ narām ǀ nṛ-tama ǀ tubhyam ǀ asmadryañcaḥ ǀ dadataḥ ǀ maghāni ǀ

teṣām ǀ indra ǀ vṛtra-hatye ǀ śivaḥ ǀ bhūḥ ǀ sakhā ǀ ca ǀ śūraḥ ǀ avitā ǀ ca ǀ nṛṇām ǁ

07.019.11   (Mandala. Sukta. Rik)

5.2.30.06    (Ashtaka. Adhyaya. Varga. Rik)

07.02.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू इं॑द्र शूर॒ स्तव॑मान ऊ॒ती ब्रह्म॑जूतस्त॒न्वा॑ वावृधस्व ।

उप॑ नो॒ वाजा॑न्मिमी॒ह्युप॒ स्तीन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

नू इंद्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व ।

उप नो वाजान्मिमीह्युप स्तीन्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

nū́ indra śūra stávamāna ūtī́ bráhmajūtastanvā́ vāvṛdhasva ǀ

úpa no vā́jānmimīhyúpa stī́nyūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

nū indra śūra stavamāna ūtī brahmajūtastanvā vāvṛdhasva ǀ

upa no vājānmimīhyupa stīnyūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

नु । इ॒न्द्र॒ । शू॒र॒ । स्तव॑मानः । ऊ॒ती । ब्रह्म॑ऽजूतः । त॒न्वा॑ । व॒वृ॒ध॒स्व॒ ।

उप॑ । नः॒ । वाजा॑न् । मि॒मी॒हि॒ । उप॑ । स्तीन् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

नु । इन्द्र । शूर । स्तवमानः । ऊती । ब्रह्मऽजूतः । तन्वा । ववृधस्व ।

उप । नः । वाजान् । मिमीहि । उप । स्तीन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

nú ǀ indra ǀ śūra ǀ stávamānaḥ ǀ ūtī́ ǀ bráhma-jūtaḥ ǀ tanvā́ ǀ vavṛdhasva ǀ

úpa ǀ naḥ ǀ vā́jān ǀ mimīhi ǀ úpa ǀ stī́n ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ indra ǀ śūra ǀ stavamānaḥ ǀ ūtī ǀ brahma-jūtaḥ ǀ tanvā ǀ vavṛdhasva ǀ

upa ǀ naḥ ǀ vājān ǀ mimīhi ǀ upa ǀ stīn ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ