SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 30

 

1. Info

To:    indra
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: svarāṭpaṅkti (4, 5); virāṭtrisṭup (1); nicṛttriṣṭup (2); nicṛtpaṅkti (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.030.01   (Mandala. Sukta. Rik)

5.3.14.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ देव॒ शव॑सा याहि शुष्मि॒न्भवा॑ वृ॒ध इं॑द्र रा॒यो अ॒स्य ।

म॒हे नृ॒म्णाय॑ नृपते सुवज्र॒ महि॑ क्ष॒त्राय॒ पौंस्या॑य शूर ॥

Samhita Devanagari Nonaccented

आ नो देव शवसा याहि शुष्मिन्भवा वृध इंद्र रायो अस्य ।

महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौंस्याय शूर ॥

Samhita Transcription Accented

ā́ no deva śávasā yāhi śuṣminbhávā vṛdhá indra rāyó asyá ǀ

mahé nṛmṇā́ya nṛpate suvajra máhi kṣatrā́ya páuṃsyāya śūra ǁ

Samhita Transcription Nonaccented

ā no deva śavasā yāhi śuṣminbhavā vṛdha indra rāyo asya ǀ

mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṃsyāya śūra ǁ

Padapatha Devanagari Accented

आ । नः॒ । दे॒व॒ । शव॑सा । या॒हि॒ । शु॒ष्मि॒न् । भव॑ । वृ॒धः । इ॒न्द्र॒ । रा॒यः । अ॒स्य ।

म॒हे । नृ॒म्णाय॑ । नृ॒ऽप॒ते॒ । सु॒ऽव॒ज्र॒ । महि॑ । क्ष॒त्राय॑ । पौंस्या॑य । शू॒र॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । देव । शवसा । याहि । शुष्मिन् । भव । वृधः । इन्द्र । रायः । अस्य ।

महे । नृम्णाय । नृऽपते । सुऽवज्र । महि । क्षत्राय । पौंस्याय । शूर ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ deva ǀ śávasā ǀ yāhi ǀ śuṣmin ǀ bháva ǀ vṛdháḥ ǀ indra ǀ rāyáḥ ǀ asyá ǀ

mahé ǀ nṛmṇā́ya ǀ nṛ-pate ǀ su-vajra ǀ máhi ǀ kṣatrā́ya ǀ páuṃsyāya ǀ śūra ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ deva ǀ śavasā ǀ yāhi ǀ śuṣmin ǀ bhava ǀ vṛdhaḥ ǀ indra ǀ rāyaḥ ǀ asya ǀ

mahe ǀ nṛmṇāya ǀ nṛ-pate ǀ su-vajra ǀ mahi ǀ kṣatrāya ǀ pauṃsyāya ǀ śūra ǁ

07.030.02   (Mandala. Sukta. Rik)

5.3.14.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हवं॑त उ त्वा॒ हव्यं॒ विवा॑चि त॒नूषु॒ शूराः॒ सूर्य॑स्य सा॒तौ ।

त्वं विश्वे॑षु॒ सेन्यो॒ जने॑षु॒ त्वं वृ॒त्राणि॑ रंधया सु॒हंतु॑ ॥

Samhita Devanagari Nonaccented

हवंत उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ ।

त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रंधया सुहंतु ॥

Samhita Transcription Accented

hávanta u tvā hávyam vívāci tanū́ṣu śū́rāḥ sū́ryasya sātáu ǀ

tvám víśveṣu sényo jáneṣu tvám vṛtrā́ṇi randhayā suhántu ǁ

Samhita Transcription Nonaccented

havanta u tvā havyam vivāci tanūṣu śūrāḥ sūryasya sātau ǀ

tvam viśveṣu senyo janeṣu tvam vṛtrāṇi randhayā suhantu ǁ

Padapatha Devanagari Accented

हव॑न्ते । ऊं॒ इति॑ । त्वा॒ । हव्य॑म् । विऽवा॑चि । त॒नूषु॑ । शूराः॑ । सूर्य॑स्य । सा॒तौ ।

त्वम् । विश्वे॑षु । सेन्यः॑ । जने॑षु । त्वम् । वृ॒त्राणि॑ । र॒न्ध॒य॒ । सु॒ऽहन्तु॑ ॥

Padapatha Devanagari Nonaccented

हवन्ते । ऊं इति । त्वा । हव्यम् । विऽवाचि । तनूषु । शूराः । सूर्यस्य । सातौ ।

त्वम् । विश्वेषु । सेन्यः । जनेषु । त्वम् । वृत्राणि । रन्धय । सुऽहन्तु ॥

Padapatha Transcription Accented

hávante ǀ ūṃ íti ǀ tvā ǀ hávyam ǀ ví-vāci ǀ tanū́ṣu ǀ śū́rāḥ ǀ sū́ryasya ǀ sātáu ǀ

tvám ǀ víśveṣu ǀ sényaḥ ǀ jáneṣu ǀ tvám ǀ vṛtrā́ṇi ǀ randhaya ǀ su-hántu ǁ

Padapatha Transcription Nonaccented

havante ǀ ūṃ iti ǀ tvā ǀ havyam ǀ vi-vāci ǀ tanūṣu ǀ śūrāḥ ǀ sūryasya ǀ sātau ǀ

tvam ǀ viśveṣu ǀ senyaḥ ǀ janeṣu ǀ tvam ǀ vṛtrāṇi ǀ randhaya ǀ su-hantu ǁ

07.030.03   (Mandala. Sukta. Rik)

5.3.14.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अहा॒ यदिं॑द्र सु॒दिना॑ व्यु॒च्छांदधो॒ यत्के॒तुमु॑प॒मं स॒मत्सु॑ ।

न्य१॒॑ग्निः सी॑द॒दसु॑रो॒ न होता॑ हुवा॒नो अत्र॑ सु॒भगा॑य दे॒वान् ॥

Samhita Devanagari Nonaccented

अहा यदिंद्र सुदिना व्युच्छांदधो यत्केतुमुपमं समत्सु ।

न्यग्निः सीददसुरो न होता हुवानो अत्र सुभगाय देवान् ॥

Samhita Transcription Accented

áhā yádindra sudínā vyucchā́ndádho yátketúmupamám samátsu ǀ

nyágníḥ sīdadásuro ná hótā huvānó átra subhágāya devā́n ǁ

Samhita Transcription Nonaccented

ahā yadindra sudinā vyucchāndadho yatketumupamam samatsu ǀ

nyagniḥ sīdadasuro na hotā huvāno atra subhagāya devān ǁ

Padapatha Devanagari Accented

अहा॑ । यत् । इ॒न्द्र॒ । सु॒ऽदिना॑ । वि॒ऽउ॒च्छान् । दधः॑ । यत् । के॒तुम् । उ॒प॒ऽमम् । स॒मत्ऽसु॑ ।

नि । अ॒ग्निः । सी॒द॒त् । असु॑रः । न । होता॑ । हु॒वा॒नः । अत्र॑ । सु॒ऽभगा॑य । दे॒वान् ॥

Padapatha Devanagari Nonaccented

अहा । यत् । इन्द्र । सुऽदिना । विऽउच्छान् । दधः । यत् । केतुम् । उपऽमम् । समत्ऽसु ।

नि । अग्निः । सीदत् । असुरः । न । होता । हुवानः । अत्र । सुऽभगाय । देवान् ॥

Padapatha Transcription Accented

áhā ǀ yát ǀ indra ǀ su-dínā ǀ vi-ucchā́n ǀ dádhaḥ ǀ yát ǀ ketúm ǀ upa-mám ǀ samát-su ǀ

ní ǀ agníḥ ǀ sīdat ǀ ásuraḥ ǀ ná ǀ hótā ǀ huvānáḥ ǀ átra ǀ su-bhágāya ǀ devā́n ǁ

Padapatha Transcription Nonaccented

ahā ǀ yat ǀ indra ǀ su-dinā ǀ vi-ucchān ǀ dadhaḥ ǀ yat ǀ ketum ǀ upa-mam ǀ samat-su ǀ

ni ǀ agniḥ ǀ sīdat ǀ asuraḥ ǀ na ǀ hotā ǀ huvānaḥ ǀ atra ǀ su-bhagāya ǀ devān ǁ

07.030.04   (Mandala. Sukta. Rik)

5.3.14.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं ते त॑ इंद्र॒ ये च॑ देव॒ स्तवं॑त शूर॒ दद॑तो म॒घानि॑ ।

यच्छा॑ सू॒रिभ्य॑ उप॒मं वरू॑थं स्वा॒भुवो॑ जर॒णाम॑श्नवंत ॥

Samhita Devanagari Nonaccented

वयं ते त इंद्र ये च देव स्तवंत शूर ददतो मघानि ।

यच्छा सूरिभ्य उपमं वरूथं स्वाभुवो जरणामश्नवंत ॥

Samhita Transcription Accented

vayám té ta indra yé ca deva stávanta śūra dádato maghā́ni ǀ

yácchā sūríbhya upamám várūtham svābhúvo jaraṇā́maśnavanta ǁ

Samhita Transcription Nonaccented

vayam te ta indra ye ca deva stavanta śūra dadato maghāni ǀ

yacchā sūribhya upamam varūtham svābhuvo jaraṇāmaśnavanta ǁ

Padapatha Devanagari Accented

व॒यम् । ते । ते॒ । इ॒न्द्र॒ । ये । च॒ । दे॒व॒ । स्तव॑न्त । शू॒र॒ । दद॑तः । म॒घानि॑ ।

यच्छ॑ । सू॒रिऽभ्यः॑ । उ॒प॒ऽमम् । वरू॑थम् । सु॒ऽआ॒भुवः॑ । ज॒र॒णाम् । अ॒श्न॒व॒न्त॒ ॥

Padapatha Devanagari Nonaccented

वयम् । ते । ते । इन्द्र । ये । च । देव । स्तवन्त । शूर । ददतः । मघानि ।

यच्छ । सूरिऽभ्यः । उपऽमम् । वरूथम् । सुऽआभुवः । जरणाम् । अश्नवन्त ॥

Padapatha Transcription Accented

vayám ǀ té ǀ te ǀ indra ǀ yé ǀ ca ǀ deva ǀ stávanta ǀ śūra ǀ dádataḥ ǀ maghā́ni ǀ

yáccha ǀ sūrí-bhyaḥ ǀ upa-mám ǀ várūtham ǀ su-ābhúvaḥ ǀ jaraṇā́m ǀ aśnavanta ǁ

Padapatha Transcription Nonaccented

vayam ǀ te ǀ te ǀ indra ǀ ye ǀ ca ǀ deva ǀ stavanta ǀ śūra ǀ dadataḥ ǀ maghāni ǀ

yaccha ǀ sūri-bhyaḥ ǀ upa-mam ǀ varūtham ǀ su-ābhuvaḥ ǀ jaraṇām ǀ aśnavanta ǁ

07.030.05   (Mandala. Sukta. Rik)

5.3.14.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वो॒चेमेदिंद्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः ।

यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

वोचेमेदिंद्रं मघवानमेनं महो रायो राधसो यद्ददन्नः ।

यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

vocémédíndram maghávānamenam mahó rāyó rā́dhaso yáddádannaḥ ǀ

yó árcato bráhmakṛtimáviṣṭho yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

vocemedindram maghavānamenam maho rāyo rādhaso yaddadannaḥ ǀ

yo arcato brahmakṛtimaviṣṭho yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

वो॒चेम॑ । इत् । इन्द्र॑म् । म॒घऽवा॑नम् । ए॒न॒म् । म॒हः । रा॒यः । राध॑सः । यत् । दद॑त् । नः॒ ।

यः । अर्च॑तः । ब्रह्म॑ऽकृतिम् । अवि॑ष्ठः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

वोचेम । इत् । इन्द्रम् । मघऽवानम् । एनम् । महः । रायः । राधसः । यत् । ददत् । नः ।

यः । अर्चतः । ब्रह्मऽकृतिम् । अविष्ठः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

vocéma ǀ ít ǀ índram ǀ maghá-vānam ǀ enam ǀ maháḥ ǀ rāyáḥ ǀ rā́dhasaḥ ǀ yát ǀ dádat ǀ naḥ ǀ

yáḥ ǀ árcataḥ ǀ bráhma-kṛtim ǀ áviṣṭhaḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

vocema ǀ it ǀ indram ǀ magha-vānam ǀ enam ǀ mahaḥ ǀ rāyaḥ ǀ rādhasaḥ ǀ yat ǀ dadat ǀ naḥ ǀ

yaḥ ǀ arcataḥ ǀ brahma-kṛtim ǀ aviṣṭhaḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ