SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 29

 

1. Info

To:    indra
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (4, 5); svarāṭpaṅkti (1); virāṭtrisṭup (2); paṅktiḥ (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.029.01   (Mandala. Sukta. Rik)

5.3.13.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं सोम॑ इंद्र॒ तुभ्यं॑ सुन्व॒ आ तु प्र या॑हि हरिव॒स्तदो॑काः ।

पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारो॒र्ददो॑ म॒घानि॑ मघवन्निया॒नः ॥

Samhita Devanagari Nonaccented

अयं सोम इंद्र तुभ्यं सुन्व आ तु प्र याहि हरिवस्तदोकाः ।

पिबा त्वस्य सुषुतस्य चारोर्ददो मघानि मघवन्नियानः ॥

Samhita Transcription Accented

ayám sóma indra túbhyam sunva ā́ tú prá yāhi harivastádokāḥ ǀ

píbā tvásyá súṣutasya cā́rordádo maghā́ni maghavanniyānáḥ ǁ

Samhita Transcription Nonaccented

ayam soma indra tubhyam sunva ā tu pra yāhi harivastadokāḥ ǀ

pibā tvasya suṣutasya cārordado maghāni maghavanniyānaḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । सोमः॑ । इ॒न्द्र॒ । तुभ्य॑म् । सु॒न्वे॒ । आ । तु । प्र । या॒हि॒ । ह॒रि॒ऽवः॒ । तत्ऽओ॑काः ।

पिब॑ । तु । अ॒स्य । सुऽसु॑तस्य । चारोः॑ । ददः॑ । म॒घानि॑ । म॒घ॒ऽव॒न् । इ॒या॒नः ॥

Padapatha Devanagari Nonaccented

अयम् । सोमः । इन्द्र । तुभ्यम् । सुन्वे । आ । तु । प्र । याहि । हरिऽवः । तत्ऽओकाः ।

पिब । तु । अस्य । सुऽसुतस्य । चारोः । ददः । मघानि । मघऽवन् । इयानः ॥

Padapatha Transcription Accented

ayám ǀ sómaḥ ǀ indra ǀ túbhyam ǀ sunve ǀ ā́ ǀ tú ǀ prá ǀ yāhi ǀ hari-vaḥ ǀ tát-okāḥ ǀ

píba ǀ tú ǀ asyá ǀ sú-sutasya ǀ cā́roḥ ǀ dádaḥ ǀ maghā́ni ǀ magha-van ǀ iyānáḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ somaḥ ǀ indra ǀ tubhyam ǀ sunve ǀ ā ǀ tu ǀ pra ǀ yāhi ǀ hari-vaḥ ǀ tat-okāḥ ǀ

piba ǀ tu ǀ asya ǀ su-sutasya ǀ cāroḥ ǀ dadaḥ ǀ maghāni ǀ magha-van ǀ iyānaḥ ǁ

07.029.02   (Mandala. Sukta. Rik)

5.3.13.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्रह्म॑न्वीर॒ ब्रह्म॑कृतिं जुषा॒णो॑ऽर्वाची॒नो हरि॑भिर्याहि॒ तूयं॑ ।

अ॒स्मिन्नू॒ षु सव॑ने मादय॒स्वोप॒ ब्रह्मा॑णि शृणव इ॒मा नः॑ ॥

Samhita Devanagari Nonaccented

ब्रह्मन्वीर ब्रह्मकृतिं जुषाणोऽर्वाचीनो हरिभिर्याहि तूयं ।

अस्मिन्नू षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः ॥

Samhita Transcription Accented

bráhmanvīra bráhmakṛtim juṣāṇo’rvācīnó háribhiryāhi tū́yam ǀ

asmínnū ṣú sávane mādayasvópa bráhmāṇi śṛṇava imā́ naḥ ǁ

Samhita Transcription Nonaccented

brahmanvīra brahmakṛtim juṣāṇo’rvācīno haribhiryāhi tūyam ǀ

asminnū ṣu savane mādayasvopa brahmāṇi śṛṇava imā naḥ ǁ

Padapatha Devanagari Accented

ब्रह्म॑न् । वी॒र॒ । ब्रह्म॑ऽकृतिम् । जु॒षा॒णः । अ॒र्वा॒ची॒नः । हरि॑ऽभिः । या॒हि॒ । तूय॑म् ।

अ॒स्मिन् । ऊं॒ इति॑ । सु । सव॑ने । मा॒द॒य॒स्व॒ । उप॑ । ब्रह्मा॑णि । शृ॒ण॒वः॒ । इ॒मा । नः॒ ॥

Padapatha Devanagari Nonaccented

ब्रह्मन् । वीर । ब्रह्मऽकृतिम् । जुषाणः । अर्वाचीनः । हरिऽभिः । याहि । तूयम् ।

अस्मिन् । ऊं इति । सु । सवने । मादयस्व । उप । ब्रह्माणि । शृणवः । इमा । नः ॥

Padapatha Transcription Accented

bráhman ǀ vīra ǀ bráhma-kṛtim ǀ juṣāṇáḥ ǀ arvācīnáḥ ǀ hári-bhiḥ ǀ yāhi ǀ tū́yam ǀ

asmín ǀ ūṃ íti ǀ sú ǀ sávane ǀ mādayasva ǀ úpa ǀ bráhmāṇi ǀ śṛṇavaḥ ǀ imā́ ǀ naḥ ǁ

Padapatha Transcription Nonaccented

brahman ǀ vīra ǀ brahma-kṛtim ǀ juṣāṇaḥ ǀ arvācīnaḥ ǀ hari-bhiḥ ǀ yāhi ǀ tūyam ǀ

asmin ǀ ūṃ iti ǀ su ǀ savane ǀ mādayasva ǀ upa ǀ brahmāṇi ǀ śṛṇavaḥ ǀ imā ǀ naḥ ǁ

07.029.03   (Mandala. Sukta. Rik)

5.3.13.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

का ते॑ अ॒स्त्यरं॑कृतिः सू॒क्तैः क॒दा नू॒नं ते॑ मघवंदाशेम ।

विश्वा॑ म॒तीरा त॑तने त्वा॒याधा॑ म इंद्र शृणवो॒ हवे॒मा ॥

Samhita Devanagari Nonaccented

का ते अस्त्यरंकृतिः सूक्तैः कदा नूनं ते मघवंदाशेम ।

विश्वा मतीरा ततने त्वायाधा म इंद्र शृणवो हवेमा ॥

Samhita Transcription Accented

kā́ te astyáraṃkṛtiḥ sūktáiḥ kadā́ nūnám te maghavandāśema ǀ

víśvā matī́rā́ tatane tvāyā́dhā ma indra śṛṇavo hávemā́ ǁ

Samhita Transcription Nonaccented

kā te astyaraṃkṛtiḥ sūktaiḥ kadā nūnam te maghavandāśema ǀ

viśvā matīrā tatane tvāyādhā ma indra śṛṇavo havemā ǁ

Padapatha Devanagari Accented

का । ते॒ । अ॒स्ति॒ । अर॑म्ऽकृतिः । सु॒ऽउ॒क्तैः । क॒दा । नू॒नम् । ते॒ । म॒घ॒ऽव॒न् । दा॒शे॒म॒ ।

विश्वाः॑ । म॒तीः । आ । त॒त॒ने॒ । त्वा॒ऽया । अध॑ । मे॒ । इ॒न्द्र॒ । शृ॒ण॒वः॒ । हवा॑ । इ॒मा ॥

Padapatha Devanagari Nonaccented

का । ते । अस्ति । अरम्ऽकृतिः । सुऽउक्तैः । कदा । नूनम् । ते । मघऽवन् । दाशेम ।

विश्वाः । मतीः । आ । ततने । त्वाऽया । अध । मे । इन्द्र । शृणवः । हवा । इमा ॥

Padapatha Transcription Accented

kā́ ǀ te ǀ asti ǀ áram-kṛtiḥ ǀ su-uktáiḥ ǀ kadā́ ǀ nūnám ǀ te ǀ magha-van ǀ dāśema ǀ

víśvāḥ ǀ matī́ḥ ǀ ā́ ǀ tatane ǀ tvā-yā́ ǀ ádha ǀ me ǀ indra ǀ śṛṇavaḥ ǀ hávā ǀ imā́ ǁ

Padapatha Transcription Nonaccented

kā ǀ te ǀ asti ǀ aram-kṛtiḥ ǀ su-uktaiḥ ǀ kadā ǀ nūnam ǀ te ǀ magha-van ǀ dāśema ǀ

viśvāḥ ǀ matīḥ ǀ ā ǀ tatane ǀ tvā-yā ǀ adha ǀ me ǀ indra ǀ śṛṇavaḥ ǀ havā ǀ imā ǁ

07.029.04   (Mandala. Sukta. Rik)

5.3.13.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒तो घा॒ ते पु॑रु॒ष्या॒३॒॑ इदा॑स॒न्येषां॒ पूर्वे॑षा॒मशृ॑णो॒र्ऋषी॑णां ।

अधा॒हं त्वा॑ मघवंजोहवीमि॒ त्वं न॑ इंद्रासि॒ प्रम॑तिः पि॒तेव॑ ॥

Samhita Devanagari Nonaccented

उतो घा ते पुरुष्या इदासन्येषां पूर्वेषामशृणोर्ऋषीणां ।

अधाहं त्वा मघवंजोहवीमि त्वं न इंद्रासि प्रमतिः पितेव ॥

Samhita Transcription Accented

utó ghā té puruṣyā́ ídāsanyéṣām pū́rveṣāmáśṛṇorṛ́ṣīṇām ǀ

ádhāhám tvā maghavañjohavīmi tvám na indrāsi prámatiḥ pitéva ǁ

Samhita Transcription Nonaccented

uto ghā te puruṣyā idāsanyeṣām pūrveṣāmaśṛṇorṛṣīṇām ǀ

adhāham tvā maghavañjohavīmi tvam na indrāsi pramatiḥ piteva ǁ

Padapatha Devanagari Accented

उ॒तो इति॑ । घ॒ । ते । पु॒रु॒ष्याः॑ । इत् । आ॒स॒न् । येषा॑म् । पूर्वे॑षाम् । अशृ॑णोः । ऋषी॑णाम् ।

अध॑ । अ॒हम् । त्वा॒ । म॒घ॒ऽव॒न् । जो॒ह॒वी॒मि॒ । त्वम् । नः॒ । इ॒न्द्र॒ । अ॒सि॒ । प्रऽम॑तिः । पि॒ताऽइ॑व ॥

Padapatha Devanagari Nonaccented

उतो इति । घ । ते । पुरुष्याः । इत् । आसन् । येषाम् । पूर्वेषाम् । अशृणोः । ऋषीणाम् ।

अध । अहम् । त्वा । मघऽवन् । जोहवीमि । त्वम् । नः । इन्द्र । असि । प्रऽमतिः । पिताऽइव ॥

Padapatha Transcription Accented

utó íti ǀ gha ǀ té ǀ puruṣyā́ḥ ǀ ít ǀ āsan ǀ yéṣām ǀ pū́rveṣām ǀ áśṛṇoḥ ǀ ṛ́ṣīṇām ǀ

ádha ǀ ahám ǀ tvā ǀ magha-van ǀ johavīmi ǀ tvám ǀ naḥ ǀ indra ǀ asi ǀ prá-matiḥ ǀ pitā́-iva ǁ

Padapatha Transcription Nonaccented

uto iti ǀ gha ǀ te ǀ puruṣyāḥ ǀ it ǀ āsan ǀ yeṣām ǀ pūrveṣām ǀ aśṛṇoḥ ǀ ṛṣīṇām ǀ

adha ǀ aham ǀ tvā ǀ magha-van ǀ johavīmi ǀ tvam ǀ naḥ ǀ indra ǀ asi ǀ pra-matiḥ ǀ pitā-iva ǁ

07.029.05   (Mandala. Sukta. Rik)

5.3.13.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वो॒चेमेदिंद्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः ।

यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

वोचेमेदिंद्रं मघवानमेनं महो रायो राधसो यद्ददन्नः ।

यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

vocémédíndram maghávānamenam mahó rāyó rā́dhaso yáddádannaḥ ǀ

yó árcato bráhmakṛtimáviṣṭho yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

vocemedindram maghavānamenam maho rāyo rādhaso yaddadannaḥ ǀ

yo arcato brahmakṛtimaviṣṭho yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

वो॒चेम॑ । इत् । इन्द्र॑म् । म॒घऽवा॑नम् । ए॒न॒म् । म॒हः । रा॒यः । राध॑सः । यत् । दद॑त् । नः॒ ।

यः । अर्च॑तः । ब्रह्म॑ऽकृतिम् । अवि॑ष्ठः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

वोचेम । इत् । इन्द्रम् । मघऽवानम् । एनम् । महः । रायः । राधसः । यत् । ददत् । नः ।

यः । अर्चतः । ब्रह्मऽकृतिम् । अविष्ठः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

vocéma ǀ ít ǀ índram ǀ maghá-vānam ǀ enam ǀ maháḥ ǀ rāyáḥ ǀ rā́dhasaḥ ǀ yát ǀ dádat ǀ naḥ ǀ

yáḥ ǀ árcataḥ ǀ bráhma-kṛtim ǀ áviṣṭhaḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

vocema ǀ it ǀ indram ǀ magha-vānam ǀ enam ǀ mahaḥ ǀ rāyaḥ ǀ rādhasaḥ ǀ yat ǀ dadat ǀ naḥ ǀ

yaḥ ǀ arcataḥ ǀ brahma-kṛtim ǀ aviṣṭhaḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ