SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 32

 

1. Info

To:    indra
From:   1-25, 27: vasiṣṭha maitrāvaruṇi;
26: śakti vāsiṣṭha (a); vasiṣṭha maitrāvaruṇi or śakti vāsiṣṭha (b)
Metres:   1st set of styles: nicṛdbṛhatī (6, 8, 12, 16, 18, 26); nicṛtpaṅkti (5, 13, 15, 19, 23); virāḍabṛhatī (1, 4, 24); paṅktiḥ (2, 9); bhuriganuṣṭup (10, 14); bṛhatī (11, 27); bhurigbṛhatī (17, 25); svarāḍanuṣṭup (20, 22); sāmnīpaṅkti (3); virāṭpaṅkti (7); svarāḍbṛhatī (21)

2nd set of styles: satobṛhatī (1, 5, 7, 9, 11, 13, 15, 17, 19, 21, 23, 25, 27); bṛhatī (2, 4, 6, 8, 10, 12, 14, 16, 18, 20, 22, 24, 26); dvipadā virāj (3)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.032.01   (Mandala. Sukta. Rik)

5.3.17.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मो षु त्वा॑ वा॒घत॑श्च॒नारे अ॒स्मन्नि री॑रमन् ।

आ॒रात्ता॑च्चित्सध॒मादं॑ न॒ आ ग॑ही॒ह वा॒ सन्नुप॑ श्रुधि ॥

Samhita Devanagari Nonaccented

मो षु त्वा वाघतश्चनारे अस्मन्नि रीरमन् ।

आरात्ताच्चित्सधमादं न आ गहीह वा सन्नुप श्रुधि ॥

Samhita Transcription Accented

mó ṣú tvā vāghátaścanā́ré asmánní rīraman ǀ

ārā́ttāccitsadhamā́dam na ā́ gahīhá vā sánnúpa śrudhi ǁ

Samhita Transcription Nonaccented

mo ṣu tvā vāghataścanāre asmanni rīraman ǀ

ārāttāccitsadhamādam na ā gahīha vā sannupa śrudhi ǁ

Padapatha Devanagari Accented

मो इति॑ । सु । त्वा॒ । वा॒घतः॑ । च॒न । आ॒रे । अ॒स्मत् । नि । री॒र॒म॒न् ।

आ॒रात्ता॑त् । चि॒त् । स॒ध॒ऽमाद॑म् । नः॒ । आ । ग॒हि॒ । इ॒ह । वा॒ । सन् । उप॑ । श्रु॒धि॒ ॥

Padapatha Devanagari Nonaccented

मो इति । सु । त्वा । वाघतः । चन । आरे । अस्मत् । नि । रीरमन् ।

आरात्तात् । चित् । सधऽमादम् । नः । आ । गहि । इह । वा । सन् । उप । श्रुधि ॥

Padapatha Transcription Accented

mó íti ǀ sú ǀ tvā ǀ vāghátaḥ ǀ caná ǀ āré ǀ asmát ǀ ní ǀ rīraman ǀ

ārā́ttāt ǀ cit ǀ sadha-mā́dam ǀ naḥ ǀ ā́ ǀ gahi ǀ ihá ǀ vā ǀ sán ǀ úpa ǀ śrudhi ǁ

Padapatha Transcription Nonaccented

mo iti ǀ su ǀ tvā ǀ vāghataḥ ǀ cana ǀ āre ǀ asmat ǀ ni ǀ rīraman ǀ

ārāttāt ǀ cit ǀ sadha-mādam ǀ naḥ ǀ ā ǀ gahi ǀ iha ǀ vā ǀ san ǀ upa ǀ śrudhi ǁ

07.032.02   (Mandala. Sukta. Rik)

5.3.17.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मे हि ते॑ ब्रह्म॒कृतः॑ सु॒ते सचा॒ मधौ॒ न मक्ष॒ आस॑ते ।

इंद्रे॒ कामं॑ जरि॒तारो॑ वसू॒यवो॒ रथे॒ न पाद॒मा द॑धुः ॥

Samhita Devanagari Nonaccented

इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते ।

इंद्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥

Samhita Transcription Accented

imé hí te brahmakṛ́taḥ suté sácā mádhau ná mákṣa ā́sate ǀ

índre kā́mam jaritā́ro vasūyávo ráthe ná pā́damā́ dadhuḥ ǁ

Samhita Transcription Nonaccented

ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate ǀ

indre kāmam jaritāro vasūyavo rathe na pādamā dadhuḥ ǁ

Padapatha Devanagari Accented

इ॒मे । हि । ते॒ । ब्र॒ह्म॒ऽकृतः॑ । सु॒ते । सचा॑ । मधौ॑ । न । मक्षः॑ । आस॑ते ।

इन्द्रे॑ । काम॑म् । ज॒रि॒तारः॑ । व॒सु॒ऽयवः॑ । रथे॑ । न । पाद॑म् । आ । द॒धुः॒ ॥

Padapatha Devanagari Nonaccented

इमे । हि । ते । ब्रह्मऽकृतः । सुते । सचा । मधौ । न । मक्षः । आसते ।

इन्द्रे । कामम् । जरितारः । वसुऽयवः । रथे । न । पादम् । आ । दधुः ॥

Padapatha Transcription Accented

imé ǀ hí ǀ te ǀ brahma-kṛ́taḥ ǀ suté ǀ sácā ǀ mádhau ǀ ná ǀ mákṣaḥ ǀ ā́sate ǀ

índre ǀ kā́mam ǀ jaritā́raḥ ǀ vasu-yávaḥ ǀ ráthe ǀ ná ǀ pā́dam ǀ ā́ ǀ dadhuḥ ǁ

Padapatha Transcription Nonaccented

ime ǀ hi ǀ te ǀ brahma-kṛtaḥ ǀ sute ǀ sacā ǀ madhau ǀ na ǀ makṣaḥ ǀ āsate ǀ

indre ǀ kāmam ǀ jaritāraḥ ǀ vasu-yavaḥ ǀ rathe ǀ na ǀ pādam ǀ ā ǀ dadhuḥ ǁ

07.032.03   (Mandala. Sukta. Rik)

5.3.17.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रा॒यस्का॑मो॒ वज्र॑हस्तं सु॒दक्षि॑णं पु॒त्रो न पि॒तरं॑ हुवे ॥

Samhita Devanagari Nonaccented

रायस्कामो वज्रहस्तं सुदक्षिणं पुत्रो न पितरं हुवे ॥

Samhita Transcription Accented

rāyáskāmo vájrahastam sudákṣiṇam putró ná pitáram huve ǁ

Samhita Transcription Nonaccented

rāyaskāmo vajrahastam sudakṣiṇam putro na pitaram huve ǁ

Padapatha Devanagari Accented

रा॒यःऽका॑मः । वज्र॑ऽहस्तम् । सु॒ऽदक्षि॑णम् । पु॒त्रः । न । पि॒तर॑म् । हु॒वे॒ ॥

Padapatha Devanagari Nonaccented

रायःऽकामः । वज्रऽहस्तम् । सुऽदक्षिणम् । पुत्रः । न । पितरम् । हुवे ॥

Padapatha Transcription Accented

rāyáḥ-kāmaḥ ǀ vájra-hastam ǀ su-dákṣiṇam ǀ putráḥ ǀ ná ǀ pitáram ǀ huve ǁ

Padapatha Transcription Nonaccented

rāyaḥ-kāmaḥ ǀ vajra-hastam ǀ su-dakṣiṇam ǀ putraḥ ǀ na ǀ pitaram ǀ huve ǁ

07.032.04   (Mandala. Sukta. Rik)

5.3.17.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒म इंद्रा॑य सुन्विरे॒ सोमा॑सो॒ दध्या॑शिरः ।

ताँ आ मदा॑य वज्रहस्त पी॒तये॒ हरि॑भ्यां या॒ह्योक॒ आ ॥

Samhita Devanagari Nonaccented

इम इंद्राय सुन्विरे सोमासो दध्याशिरः ।

ताँ आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ ॥

Samhita Transcription Accented

imá índrāya sunvire sómāso dádhyāśiraḥ ǀ

tā́m̐ ā́ mádāya vajrahasta pītáye háribhyām yāhyóka ā́ ǁ

Samhita Transcription Nonaccented

ima indrāya sunvire somāso dadhyāśiraḥ ǀ

tām̐ ā madāya vajrahasta pītaye haribhyām yāhyoka ā ǁ

Padapatha Devanagari Accented

इ॒मे । इन्द्रा॑य । सु॒न्वि॒रे॒ । सोमा॑सः । दधि॑ऽआशिरः ।

तान् । आ । मदा॑य । व॒ज्र॒ऽह॒स्त॒ । पी॒तये॑ । हरि॑ऽभ्याम् । या॒हि॒ । ओकः॑ । आ ॥

Padapatha Devanagari Nonaccented

इमे । इन्द्राय । सुन्विरे । सोमासः । दधिऽआशिरः ।

तान् । आ । मदाय । वज्रऽहस्त । पीतये । हरिऽभ्याम् । याहि । ओकः । आ ॥

Padapatha Transcription Accented

imé ǀ índrāya ǀ sunvire ǀ sómāsaḥ ǀ dádhi-āśiraḥ ǀ

tā́n ǀ ā́ ǀ mádāya ǀ vajra-hasta ǀ pītáye ǀ hári-bhyām ǀ yāhi ǀ ókaḥ ǀ ā́ ǁ

Padapatha Transcription Nonaccented

ime ǀ indrāya ǀ sunvire ǀ somāsaḥ ǀ dadhi-āśiraḥ ǀ

tān ǀ ā ǀ madāya ǀ vajra-hasta ǀ pītaye ǀ hari-bhyām ǀ yāhi ǀ okaḥ ǀ ā ǁ

07.032.05   (Mandala. Sukta. Rik)

5.3.17.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रव॒च्छ्रुत्क॑र्ण ईयते॒ वसू॑नां॒ नू चि॑न्नो मर्धिष॒द्गिरः॑ ।

स॒द्यश्चि॒द्यः स॒हस्रा॑णि श॒ता दद॒न्नकि॒र्दित्सं॑त॒मा मि॑नत् ॥

Samhita Devanagari Nonaccented

श्रवच्छ्रुत्कर्ण ईयते वसूनां नू चिन्नो मर्धिषद्गिरः ।

सद्यश्चिद्यः सहस्राणि शता ददन्नकिर्दित्संतमा मिनत् ॥

Samhita Transcription Accented

śrávacchrútkarṇa īyate vásūnām nū́ cinno mardhiṣadgíraḥ ǀ

sadyáścidyáḥ sahásrāṇi śatā́ dádannákirdítsantamā́ minat ǁ

Samhita Transcription Nonaccented

śravacchrutkarṇa īyate vasūnām nū cinno mardhiṣadgiraḥ ǀ

sadyaścidyaḥ sahasrāṇi śatā dadannakirditsantamā minat ǁ

Padapatha Devanagari Accented

श्रव॑त् । श्रुत्ऽक॑र्णः । ई॒य॒ते॒ । वसू॑नाम् । नु । चि॒त् । नः॒ । म॒र्धि॒ष॒त् । गिरः॑ ।

स॒द्यः । चि॒त् । यः । स॒हस्रा॑णि । स॒ता । दद॑त् । नकिः॑ । दित्स॑न्तम् । आ । मि॒न॒त् ॥

Padapatha Devanagari Nonaccented

श्रवत् । श्रुत्ऽकर्णः । ईयते । वसूनाम् । नु । चित् । नः । मर्धिषत् । गिरः ।

सद्यः । चित् । यः । सहस्राणि । सता । ददत् । नकिः । दित्सन्तम् । आ । मिनत् ॥

Padapatha Transcription Accented

śrávat ǀ śrút-karṇaḥ ǀ īyate ǀ vásūnām ǀ nú ǀ cit ǀ naḥ ǀ mardhiṣat ǀ gíraḥ ǀ

sadyáḥ ǀ cit ǀ yáḥ ǀ sahásrāṇi ǀ satā́ ǀ dádat ǀ nákiḥ ǀ dítsantam ǀ ā́ ǀ minat ǁ

Padapatha Transcription Nonaccented

śravat ǀ śrut-karṇaḥ ǀ īyate ǀ vasūnām ǀ nu ǀ cit ǀ naḥ ǀ mardhiṣat ǀ giraḥ ǀ

sadyaḥ ǀ cit ǀ yaḥ ǀ sahasrāṇi ǀ satā ǀ dadat ǀ nakiḥ ǀ ditsantam ǀ ā ǀ minat ǁ

07.032.06   (Mandala. Sukta. Rik)

5.3.18.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वी॒रो अप्र॑तिष्कुत॒ इंद्रे॑ण शूशुवे॒ नृभिः॑ ।

यस्ते॑ गभी॒रा सव॑नानि वृत्रहन्त्सु॒नोत्या च॒ धाव॑ति ॥

Samhita Devanagari Nonaccented

स वीरो अप्रतिष्कुत इंद्रेण शूशुवे नृभिः ।

यस्ते गभीरा सवनानि वृत्रहन्त्सुनोत्या च धावति ॥

Samhita Transcription Accented

sá vīró ápratiṣkuta índreṇa śūśuve nṛ́bhiḥ ǀ

yáste gabhīrā́ sávanāni vṛtrahantsunótyā́ ca dhā́vati ǁ

Samhita Transcription Nonaccented

sa vīro apratiṣkuta indreṇa śūśuve nṛbhiḥ ǀ

yaste gabhīrā savanāni vṛtrahantsunotyā ca dhāvati ǁ

Padapatha Devanagari Accented

सः । वी॒रः । अप्र॑तिऽस्कुतः । इन्द्रे॑ण । शू॒शु॒वे॒ । नृऽभिः॑ ।

यः । ते॒ । ग॒भी॒रा । सव॑नानि । वृ॒त्र॒ऽह॒न् । सु॒नोति॑ । आ । च॒ । धाव॑ति ॥

Padapatha Devanagari Nonaccented

सः । वीरः । अप्रतिऽस्कुतः । इन्द्रेण । शूशुवे । नृऽभिः ।

यः । ते । गभीरा । सवनानि । वृत्रऽहन् । सुनोति । आ । च । धावति ॥

Padapatha Transcription Accented

sáḥ ǀ vīráḥ ǀ áprati-skutaḥ ǀ índreṇa ǀ śūśuve ǀ nṛ́-bhiḥ ǀ

yáḥ ǀ te ǀ gabhīrā́ ǀ sávanāni ǀ vṛtra-han ǀ sunóti ǀ ā́ ǀ ca ǀ dhā́vati ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vīraḥ ǀ aprati-skutaḥ ǀ indreṇa ǀ śūśuve ǀ nṛ-bhiḥ ǀ

yaḥ ǀ te ǀ gabhīrā ǀ savanāni ǀ vṛtra-han ǀ sunoti ǀ ā ǀ ca ǀ dhāvati ǁ

07.032.07   (Mandala. Sukta. Rik)

5.3.18.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भवा॒ वरू॑थं मघवन्म॒घोनां॒ यत्स॒मजा॑सि॒ शर्ध॑तः ।

वि त्वाह॑तस्य॒ वेद॑नं भजेम॒ह्या दू॒णाशो॑ भरा॒ गयं॑ ॥

Samhita Devanagari Nonaccented

भवा वरूथं मघवन्मघोनां यत्समजासि शर्धतः ।

वि त्वाहतस्य वेदनं भजेमह्या दूणाशो भरा गयं ॥

Samhita Transcription Accented

bhávā várūtham maghavanmaghónām yátsamájāsi śárdhataḥ ǀ

ví tvā́hatasya védanam bhajemahyā́ dūṇā́śo bharā gáyam ǁ

Samhita Transcription Nonaccented

bhavā varūtham maghavanmaghonām yatsamajāsi śardhataḥ ǀ

vi tvāhatasya vedanam bhajemahyā dūṇāśo bharā gayam ǁ

Padapatha Devanagari Accented

भव॑ । वरू॑थम् । म॒घ॒ऽव॒न् । म॒घोना॑म् । यत् । स॒म्ऽअजा॑सि । शर्ध॑तः ।

वि । त्वाऽह॑तस्य । वेद॑नम् । भ॒जे॒म॒हि॒ । आ । दुः॒ऽनशः॑ । भ॒र॒ । गय॑म् ॥

Padapatha Devanagari Nonaccented

भव । वरूथम् । मघऽवन् । मघोनाम् । यत् । सम्ऽअजासि । शर्धतः ।

वि । त्वाऽहतस्य । वेदनम् । भजेमहि । आ । दुःऽनशः । भर । गयम् ॥

Padapatha Transcription Accented

bháva ǀ várūtham ǀ magha-van ǀ maghónām ǀ yát ǀ sam-ájāsi ǀ śárdhataḥ ǀ

ví ǀ tvā́-hatasya ǀ védanam ǀ bhajemahi ǀ ā́ ǀ duḥ-náśaḥ ǀ bhara ǀ gáyam ǁ

Padapatha Transcription Nonaccented

bhava ǀ varūtham ǀ magha-van ǀ maghonām ǀ yat ǀ sam-ajāsi ǀ śardhataḥ ǀ

vi ǀ tvā-hatasya ǀ vedanam ǀ bhajemahi ǀ ā ǀ duḥ-naśaḥ ǀ bhara ǀ gayam ǁ

07.032.08   (Mandala. Sukta. Rik)

5.3.18.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒नोता॑ सोम॒पाव्ने॒ सोम॒मिंद्रा॑य व॒ज्रिणे॑ ।

पच॑ता प॒क्तीरव॑से कृणु॒ध्वमित्पृ॒णन्नित्पृ॑ण॒ते मयः॑ ॥

Samhita Devanagari Nonaccented

सुनोता सोमपाव्ने सोममिंद्राय वज्रिणे ।

पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः ॥

Samhita Transcription Accented

sunótā somapā́vne sómamíndrāya vajríṇe ǀ

pácatā paktī́rávase kṛṇudhvámítpṛṇánnítpṛṇaté máyaḥ ǁ

Samhita Transcription Nonaccented

sunotā somapāvne somamindrāya vajriṇe ǀ

pacatā paktīravase kṛṇudhvamitpṛṇannitpṛṇate mayaḥ ǁ

Padapatha Devanagari Accented

सु॒नोत॑ । सो॒म॒ऽपाव्ने॑ । सोम॑म् । इन्द्रा॑य । व॒ज्रिणे॑ ।

पच॑त । प॒क्तीः । अव॑से । कृ॒णु॒ध्वम् । इत् । पृ॒णन् । इत् । पृ॒ण॒ते । मयः॑ ॥

Padapatha Devanagari Nonaccented

सुनोत । सोमऽपाव्ने । सोमम् । इन्द्राय । वज्रिणे ।

पचत । पक्तीः । अवसे । कृणुध्वम् । इत् । पृणन् । इत् । पृणते । मयः ॥

Padapatha Transcription Accented

sunóta ǀ soma-pā́vne ǀ sómam ǀ índrāya ǀ vajríṇe ǀ

pácata ǀ paktī́ḥ ǀ ávase ǀ kṛṇudhvám ǀ ít ǀ pṛṇán ǀ ít ǀ pṛṇaté ǀ máyaḥ ǁ

Padapatha Transcription Nonaccented

sunota ǀ soma-pāvne ǀ somam ǀ indrāya ǀ vajriṇe ǀ

pacata ǀ paktīḥ ǀ avase ǀ kṛṇudhvam ǀ it ǀ pṛṇan ǀ it ǀ pṛṇate ǀ mayaḥ ǁ

07.032.09   (Mandala. Sukta. Rik)

5.3.18.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा स्रे॑धत सोमिनो॒ दक्ष॑ता म॒हे कृ॑णु॒ध्वं रा॒य आ॒तुजे॑ ।

त॒रणि॒रिज्ज॑यति॒ क्षेति॒ पुष्य॑ति॒ न दे॒वासः॑ कव॒त्नवे॑ ॥

Samhita Devanagari Nonaccented

मा स्रेधत सोमिनो दक्षता महे कृणुध्वं राय आतुजे ।

तरणिरिज्जयति क्षेति पुष्यति न देवासः कवत्नवे ॥

Samhita Transcription Accented

mā́ sredhata somino dákṣatā mahé kṛṇudhvám rāyá ātúje ǀ

taráṇiríjjayati kṣéti púṣyati ná devā́saḥ kavatnáve ǁ

Samhita Transcription Nonaccented

mā sredhata somino dakṣatā mahe kṛṇudhvam rāya ātuje ǀ

taraṇirijjayati kṣeti puṣyati na devāsaḥ kavatnave ǁ

Padapatha Devanagari Accented

मा । स्रे॒ध॒त॒ । सो॒मि॒नः॒ । दक्ष॑त । म॒हे । कृ॒णु॒ध्वम् । रा॒ये । आ॒ऽतुजे॑ ।

त॒रणिः॑ । इत् । ज॒य॒ति॒ । क्षेति॑ । पुष्य॑ति । न । दे॒वासः॑ । क॒व॒त्नवे॑ ॥

Padapatha Devanagari Nonaccented

मा । स्रेधत । सोमिनः । दक्षत । महे । कृणुध्वम् । राये । आऽतुजे ।

तरणिः । इत् । जयति । क्षेति । पुष्यति । न । देवासः । कवत्नवे ॥

Padapatha Transcription Accented

mā́ ǀ sredhata ǀ sominaḥ ǀ dákṣata ǀ mahé ǀ kṛṇudhvám ǀ rāyé ǀ ā-túje ǀ

taráṇiḥ ǀ ít ǀ jayati ǀ kṣéti ǀ púṣyati ǀ ná ǀ devā́saḥ ǀ kavatnáve ǁ

Padapatha Transcription Nonaccented

mā ǀ sredhata ǀ sominaḥ ǀ dakṣata ǀ mahe ǀ kṛṇudhvam ǀ rāye ǀ ā-tuje ǀ

taraṇiḥ ǀ it ǀ jayati ǀ kṣeti ǀ puṣyati ǀ na ǀ devāsaḥ ǀ kavatnave ǁ

07.032.10   (Mandala. Sukta. Rik)

5.3.18.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नकिः॑ सु॒दासो॒ रथं॒ पर्या॑स॒ न री॑रमत् ।

इंद्रो॒ यस्या॑वि॒ता यस्य॑ म॒रुतो॒ गम॒त्स गोम॑ति व्र॒जे ॥

Samhita Devanagari Nonaccented

नकिः सुदासो रथं पर्यास न रीरमत् ।

इंद्रो यस्याविता यस्य मरुतो गमत्स गोमति व्रजे ॥

Samhita Transcription Accented

nákiḥ sudā́so rátham páryāsa ná rīramat ǀ

índro yásyāvitā́ yásya marúto gámatsá gómati vrajé ǁ

Samhita Transcription Nonaccented

nakiḥ sudāso ratham paryāsa na rīramat ǀ

indro yasyāvitā yasya maruto gamatsa gomati vraje ǁ

Padapatha Devanagari Accented

नकिः॑ । सु॒ऽदासः॑ । रथ॑म् । परि॑ । आ॒स॒ । न । री॒र॒म॒त् ।

इन्द्रः॑ । यस्य॑ । अ॒वि॒ता । यस्य॑ । म॒रुतः॑ । गम॑त् । सः । गोऽम॑ति । व्र॒जे ॥

Padapatha Devanagari Nonaccented

नकिः । सुऽदासः । रथम् । परि । आस । न । रीरमत् ।

इन्द्रः । यस्य । अविता । यस्य । मरुतः । गमत् । सः । गोऽमति । व्रजे ॥

Padapatha Transcription Accented

nákiḥ ǀ su-dā́saḥ ǀ rátham ǀ pári ǀ āsa ǀ ná ǀ rīramat ǀ

índraḥ ǀ yásya ǀ avitā́ ǀ yásya ǀ marútaḥ ǀ gámat ǀ sáḥ ǀ gó-mati ǀ vrajé ǁ

Padapatha Transcription Nonaccented

nakiḥ ǀ su-dāsaḥ ǀ ratham ǀ pari ǀ āsa ǀ na ǀ rīramat ǀ

indraḥ ǀ yasya ǀ avitā ǀ yasya ǀ marutaḥ ǀ gamat ǀ saḥ ǀ go-mati ǀ vraje ǁ

07.032.11   (Mandala. Sukta. Rik)

5.3.19.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गम॒द्वाजं॑ वा॒जय॑न्निंद्र॒ मर्त्यो॒ यस्य॒ त्वम॑वि॒ता भुवः॑ ।

अ॒स्माकं॑ बोध्यवि॒ता रथा॑नाम॒स्माकं॑ शूर नृ॒णां ॥

Samhita Devanagari Nonaccented

गमद्वाजं वाजयन्निंद्र मर्त्यो यस्य त्वमविता भुवः ।

अस्माकं बोध्यविता रथानामस्माकं शूर नृणां ॥

Samhita Transcription Accented

gámadvā́jam vājáyannindra mártyo yásya tvámavitā́ bhúvaḥ ǀ

asmā́kam bodhyavitā́ ráthānāmasmā́kam śūra nṛṇā́m ǁ

Samhita Transcription Nonaccented

gamadvājam vājayannindra martyo yasya tvamavitā bhuvaḥ ǀ

asmākam bodhyavitā rathānāmasmākam śūra nṛṇām ǁ

Padapatha Devanagari Accented

गम॑त् । वाज॑म् । वा॒जय॑न् । इ॒न्द्र॒ । मर्त्यः॑ । यस्य॑ । त्वम् । अ॒वि॒ता । भुवः॑ ।

अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । रथा॑नाम् । अ॒स्माक॑म् । शू॒र॒ । नृ॒णाम् ॥

Padapatha Devanagari Nonaccented

गमत् । वाजम् । वाजयन् । इन्द्र । मर्त्यः । यस्य । त्वम् । अविता । भुवः ।

अस्माकम् । बोधि । अविता । रथानाम् । अस्माकम् । शूर । नृणाम् ॥

Padapatha Transcription Accented

gámat ǀ vā́jam ǀ vājáyan ǀ indra ǀ mártyaḥ ǀ yásya ǀ tvám ǀ avitā́ ǀ bhúvaḥ ǀ

asmā́kam ǀ bodhi ǀ avitā́ ǀ ráthānām ǀ asmā́kam ǀ śūra ǀ nṛṇā́m ǁ

Padapatha Transcription Nonaccented

gamat ǀ vājam ǀ vājayan ǀ indra ǀ martyaḥ ǀ yasya ǀ tvam ǀ avitā ǀ bhuvaḥ ǀ

asmākam ǀ bodhi ǀ avitā ǀ rathānām ǀ asmākam ǀ śūra ǀ nṛṇām ǁ

07.032.12   (Mandala. Sukta. Rik)

5.3.19.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदिन्न्व॑स्य रिच्य॒तेऽंशो॒ धनं॒ न जि॒ग्युषः॑ ।

य इंद्रो॒ हरि॑वा॒न्न द॑भंति॒ तं रिपो॒ दक्षं॑ दधाति सो॒मिनि॑ ॥

Samhita Devanagari Nonaccented

उदिन्न्वस्य रिच्यतेऽंशो धनं न जिग्युषः ।

य इंद्रो हरिवान्न दभंति तं रिपो दक्षं दधाति सोमिनि ॥

Samhita Transcription Accented

údínnvásya ricyaté’ṃśo dhánam ná jigyúṣaḥ ǀ

yá índro hárivānná dabhanti tám rípo dákṣam dadhāti somíni ǁ

Samhita Transcription Nonaccented

udinnvasya ricyate’ṃśo dhanam na jigyuṣaḥ ǀ

ya indro harivānna dabhanti tam ripo dakṣam dadhāti somini ǁ

Padapatha Devanagari Accented

उत् । इत् । नु । अ॒स्य॒ । रि॒च्य॒ते॒ । अंशः॑ । धन॑म् । न । जि॒ग्युषः॑ ।

यः । इन्द्रः॑ । हरि॑ऽवान् । न । द॒भ॒न्ति॒ । तम् । रिपः॑ । दक्ष॑म् । द॒धा॒ति॒ । सो॒मिनि॑ ॥

Padapatha Devanagari Nonaccented

उत् । इत् । नु । अस्य । रिच्यते । अंशः । धनम् । न । जिग्युषः ।

यः । इन्द्रः । हरिऽवान् । न । दभन्ति । तम् । रिपः । दक्षम् । दधाति । सोमिनि ॥

Padapatha Transcription Accented

út ǀ ít ǀ nú ǀ asya ǀ ricyate ǀ áṃśaḥ ǀ dhánam ǀ ná ǀ jigyúṣaḥ ǀ

yáḥ ǀ índraḥ ǀ hári-vān ǀ ná ǀ dabhanti ǀ tám ǀ rípaḥ ǀ dákṣam ǀ dadhāti ǀ somíni ǁ

Padapatha Transcription Nonaccented

ut ǀ it ǀ nu ǀ asya ǀ ricyate ǀ aṃśaḥ ǀ dhanam ǀ na ǀ jigyuṣaḥ ǀ

yaḥ ǀ indraḥ ǀ hari-vān ǀ na ǀ dabhanti ǀ tam ǀ ripaḥ ǀ dakṣam ǀ dadhāti ǀ somini ǁ

07.032.13   (Mandala. Sukta. Rik)

5.3.19.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मंत्र॒मख॑र्वं॒ सुधि॑तं सु॒पेश॑सं॒ दधा॑त य॒ज्ञिये॒ष्वा ।

पू॒र्वीश्च॒न प्रसि॑तयस्तरंति॒ तं य इंद्रे॒ कर्म॑णा॒ भुव॑त् ॥

Samhita Devanagari Nonaccented

मंत्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा ।

पूर्वीश्चन प्रसितयस्तरंति तं य इंद्रे कर्मणा भुवत् ॥

Samhita Transcription Accented

mántramákharvam súdhitam supéśasam dádhāta yajñíyeṣvā́ ǀ

pūrvī́ścaná prásitayastaranti tám yá índre kármaṇā bhúvat ǁ

Samhita Transcription Nonaccented

mantramakharvam sudhitam supeśasam dadhāta yajñiyeṣvā ǀ

pūrvīścana prasitayastaranti tam ya indre karmaṇā bhuvat ǁ

Padapatha Devanagari Accented

मन्त्र॑म् । अख॑र्वम् । सुऽधि॑तम् । सु॒ऽपेश॑सम् । दधा॑त । य॒ज्ञिये॑षु । आ ।

पू॒र्वीः । च॒न । प्रऽसि॑तयः । त॒र॒न्ति॒ । तम् । यः । इन्द्रे॑ । कर्म॑णा । भुव॑त् ॥

Padapatha Devanagari Nonaccented

मन्त्रम् । अखर्वम् । सुऽधितम् । सुऽपेशसम् । दधात । यज्ञियेषु । आ ।

पूर्वीः । चन । प्रऽसितयः । तरन्ति । तम् । यः । इन्द्रे । कर्मणा । भुवत् ॥

Padapatha Transcription Accented

mántram ǀ ákharvam ǀ sú-dhitam ǀ su-péśasam ǀ dádhāta ǀ yajñíyeṣu ǀ ā́ ǀ

pūrvī́ḥ ǀ caná ǀ prá-sitayaḥ ǀ taranti ǀ tám ǀ yáḥ ǀ índre ǀ kármaṇā ǀ bhúvat ǁ

Padapatha Transcription Nonaccented

mantram ǀ akharvam ǀ su-dhitam ǀ su-peśasam ǀ dadhāta ǀ yajñiyeṣu ǀ ā ǀ

pūrvīḥ ǀ cana ǀ pra-sitayaḥ ǀ taranti ǀ tam ǀ yaḥ ǀ indre ǀ karmaṇā ǀ bhuvat ǁ

07.032.14   (Mandala. Sukta. Rik)

5.3.19.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कस्तमिं॑द्र॒ त्वाव॑सु॒मा मर्त्यो॑ दधर्षति ।

श्र॒द्धा इत्ते॑ मघव॒न्पार्ये॑ दि॒वि वा॒जी वाजं॑ सिषासति ॥

Samhita Devanagari Nonaccented

कस्तमिंद्र त्वावसुमा मर्त्यो दधर्षति ।

श्रद्धा इत्ते मघवन्पार्ये दिवि वाजी वाजं सिषासति ॥

Samhita Transcription Accented

kástámindra tvā́vasumā́ mártyo dadharṣati ǀ

śraddhā́ ítte maghavanpā́rye diví vājī́ vā́jam siṣāsati ǁ

Samhita Transcription Nonaccented

kastamindra tvāvasumā martyo dadharṣati ǀ

śraddhā itte maghavanpārye divi vājī vājam siṣāsati ǁ

Padapatha Devanagari Accented

कः । तम् । इ॒न्द्र॒ । त्वाऽव॑सुम् । आ । मर्त्यः॑ । द॒ध॒र्ष॒ति॒ ।

श्र॒द्धा । इत् । ते॒ । म॒घ॒ऽव॒न् । पार्ये॑ । दि॒वि । वा॒जी । वाज॑म् । सि॒सा॒स॒ति॒ ॥

Padapatha Devanagari Nonaccented

कः । तम् । इन्द्र । त्वाऽवसुम् । आ । मर्त्यः । दधर्षति ।

श्रद्धा । इत् । ते । मघऽवन् । पार्ये । दिवि । वाजी । वाजम् । सिसासति ॥

Padapatha Transcription Accented

káḥ ǀ tám ǀ indra ǀ tvā́-vasum ǀ ā́ ǀ mártyaḥ ǀ dadharṣati ǀ

śraddhā́ ǀ ít ǀ te ǀ magha-van ǀ pā́rye ǀ diví ǀ vājī́ ǀ vā́jam ǀ sisāsati ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ tam ǀ indra ǀ tvā-vasum ǀ ā ǀ martyaḥ ǀ dadharṣati ǀ

śraddhā ǀ it ǀ te ǀ magha-van ǀ pārye ǀ divi ǀ vājī ǀ vājam ǀ sisāsati ǁ

07.032.15   (Mandala. Sukta. Rik)

5.3.19.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒घोनः॑ स्म वृत्र॒हत्ये॑षु चोदय॒ ये दद॑ति प्रि॒या वसु॑ ।

तव॒ प्रणी॑ती हर्यश्व सू॒रिभि॒र्विश्वा॑ तरेम दुरि॒ता ॥

Samhita Devanagari Nonaccented

मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु ।

तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥

Samhita Transcription Accented

maghónaḥ sma vṛtrahátyeṣu codaya yé dádati priyā́ vásu ǀ

táva práṇītī haryaśva sūríbhirvíśvā tarema duritā́ ǁ

Samhita Transcription Nonaccented

maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu ǀ

tava praṇītī haryaśva sūribhirviśvā tarema duritā ǁ

Padapatha Devanagari Accented

म॒घोनः॑ । स्म॒ । वृ॒त्र॒ऽहत्ये॑षु । चो॒द॒य॒ । ये । दद॑ति । प्रि॒या । वसु॑ ।

तव॑ । प्रऽनी॑ती । ह॒रि॒ऽअ॒श्व॒ । सू॒रिऽभिः॑ । विश्वा॑ । त॒रे॒म॒ । दुः॒ऽइ॒ता ॥

Padapatha Devanagari Nonaccented

मघोनः । स्म । वृत्रऽहत्येषु । चोदय । ये । ददति । प्रिया । वसु ।

तव । प्रऽनीती । हरिऽअश्व । सूरिऽभिः । विश्वा । तरेम । दुःऽइता ॥

Padapatha Transcription Accented

maghónaḥ ǀ sma ǀ vṛtra-hátyeṣu ǀ codaya ǀ yé ǀ dádati ǀ priyā́ ǀ vásu ǀ

táva ǀ prá-nītī ǀ hari-aśva ǀ sūrí-bhiḥ ǀ víśvā ǀ tarema ǀ duḥ-itā́ ǁ

Padapatha Transcription Nonaccented

maghonaḥ ǀ sma ǀ vṛtra-hatyeṣu ǀ codaya ǀ ye ǀ dadati ǀ priyā ǀ vasu ǀ

tava ǀ pra-nītī ǀ hari-aśva ǀ sūri-bhiḥ ǀ viśvā ǀ tarema ǀ duḥ-itā ǁ

07.032.16   (Mandala. Sukta. Rik)

5.3.20.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तवेदिं॑द्राव॒मं वसु॒ त्वं पु॑ष्यसि मध्य॒मं ।

स॒त्रा विश्व॑स्य पर॒मस्य॑ राजसि॒ नकि॑ष्ट्वा॒ गोषु॑ वृण्वते ॥

Samhita Devanagari Nonaccented

तवेदिंद्रावमं वसु त्वं पुष्यसि मध्यमं ।

सत्रा विश्वस्य परमस्य राजसि नकिष्ट्वा गोषु वृण्वते ॥

Samhita Transcription Accented

távédindrāvamám vásu tvám puṣyasi madhyamám ǀ

satrā́ víśvasya paramásya rājasi nákiṣṭvā góṣu vṛṇvate ǁ

Samhita Transcription Nonaccented

tavedindrāvamam vasu tvam puṣyasi madhyamam ǀ

satrā viśvasya paramasya rājasi nakiṣṭvā goṣu vṛṇvate ǁ

Padapatha Devanagari Accented

तव॑ । इत् । इ॒न्द्र॒ । अ॒व॒मम् । वसु॑ । त्वम् । पु॒ष्य॒सि॒ । म॒ध्य॒मम् ।

स॒त्रा । विश्व॑स्य । प॒र॒मस्य॑ । रा॒ज॒सि॒ । नकिः॑ । त्वा॒ । गोषु॑ । वृ॒ण्व॒ते॒ ॥

Padapatha Devanagari Nonaccented

तव । इत् । इन्द्र । अवमम् । वसु । त्वम् । पुष्यसि । मध्यमम् ।

सत्रा । विश्वस्य । परमस्य । राजसि । नकिः । त्वा । गोषु । वृण्वते ॥

Padapatha Transcription Accented

táva ǀ ít ǀ indra ǀ avamám ǀ vásu ǀ tvám ǀ puṣyasi ǀ madhyamám ǀ

satrā́ ǀ víśvasya ǀ paramásya ǀ rājasi ǀ nákiḥ ǀ tvā ǀ góṣu ǀ vṛṇvate ǁ

Padapatha Transcription Nonaccented

tava ǀ it ǀ indra ǀ avamam ǀ vasu ǀ tvam ǀ puṣyasi ǀ madhyamam ǀ

satrā ǀ viśvasya ǀ paramasya ǀ rājasi ǀ nakiḥ ǀ tvā ǀ goṣu ǀ vṛṇvate ǁ

07.032.17   (Mandala. Sukta. Rik)

5.3.20.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं विश्व॑स्य धन॒दा अ॑सि श्रु॒तो य ईं॒ भवं॑त्या॒जयः॑ ।

तवा॒यं विश्वः॑ पुरुहूत॒ पार्थि॑वोऽव॒स्युर्नाम॑ भिक्षते ॥

Samhita Devanagari Nonaccented

त्वं विश्वस्य धनदा असि श्रुतो य ईं भवंत्याजयः ।

तवायं विश्वः पुरुहूत पार्थिवोऽवस्युर्नाम भिक्षते ॥

Samhita Transcription Accented

tvám víśvasya dhanadā́ asi śrutó yá īm bhávantyājáyaḥ ǀ

távāyám víśvaḥ puruhūta pā́rthivo’vasyúrnā́ma bhikṣate ǁ

Samhita Transcription Nonaccented

tvam viśvasya dhanadā asi śruto ya īm bhavantyājayaḥ ǀ

tavāyam viśvaḥ puruhūta pārthivo’vasyurnāma bhikṣate ǁ

Padapatha Devanagari Accented

त्वम् । विश्व॑स्य । ध॒न॒ऽदाः । अ॒सि॒ । श्रु॒तः । ये । ई॒म् । भव॑न्ति । आ॒जयः॑ ।

तव॑ । अ॒यम् । विश्वः॑ । पु॒रु॒ऽहू॒त॒ । पार्थि॑वः । अ॒व॒स्युः । नाम॑ । भि॒क्ष॒ते॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । विश्वस्य । धनऽदाः । असि । श्रुतः । ये । ईम् । भवन्ति । आजयः ।

तव । अयम् । विश्वः । पुरुऽहूत । पार्थिवः । अवस्युः । नाम । भिक्षते ॥

Padapatha Transcription Accented

tvám ǀ víśvasya ǀ dhana-dā́ḥ ǀ asi ǀ śrutáḥ ǀ yé ǀ īm ǀ bhávanti ǀ ājáyaḥ ǀ

táva ǀ ayám ǀ víśvaḥ ǀ puru-hūta ǀ pā́rthivaḥ ǀ avasyúḥ ǀ nā́ma ǀ bhikṣate ǁ

Padapatha Transcription Nonaccented

tvam ǀ viśvasya ǀ dhana-dāḥ ǀ asi ǀ śrutaḥ ǀ ye ǀ īm ǀ bhavanti ǀ ājayaḥ ǀ

tava ǀ ayam ǀ viśvaḥ ǀ puru-hūta ǀ pārthivaḥ ǀ avasyuḥ ǀ nāma ǀ bhikṣate ǁ

07.032.18   (Mandala. Sukta. Rik)

5.3.20.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदिं॑द्र॒ याव॑त॒स्त्वमे॒ताव॑द॒हमीशी॑य ।

स्तो॒तार॒मिद्दि॑धिषेय रदावसो॒ न पा॑प॒त्वाय॑ रासीय ॥

Samhita Devanagari Nonaccented

यदिंद्र यावतस्त्वमेतावदहमीशीय ।

स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय ॥

Samhita Transcription Accented

yádindra yā́vatastvámetā́vadahámī́śīya ǀ

stotā́ramíddidhiṣeya radāvaso ná pāpatvā́ya rāsīya ǁ

Samhita Transcription Nonaccented

yadindra yāvatastvametāvadahamīśīya ǀ

stotāramiddidhiṣeya radāvaso na pāpatvāya rāsīya ǁ

Padapatha Devanagari Accented

यत् । इ॒न्द्र॒ । याव॑तः । त्वम् । ए॒ताव॑त् । अ॒हम् । ईशी॑य ।

स्तो॒तार॑म् । इत् । दि॒धि॒षे॒य॒ । र॒द॒व॒सो॒ इति॑ रदऽवसो । न । पा॒प॒ऽत्वाय॑ । रा॒सी॒य॒ ॥

Padapatha Devanagari Nonaccented

यत् । इन्द्र । यावतः । त्वम् । एतावत् । अहम् । ईशीय ।

स्तोतारम् । इत् । दिधिषेय । रदवसो इति रदऽवसो । न । पापऽत्वाय । रासीय ॥

Padapatha Transcription Accented

yát ǀ indra ǀ yā́vataḥ ǀ tvám ǀ etā́vat ǀ ahám ǀ ī́śīya ǀ

stotā́ram ǀ ít ǀ didhiṣeya ǀ radavaso íti rada-vaso ǀ ná ǀ pāpa-tvā́ya ǀ rāsīya ǁ

Padapatha Transcription Nonaccented

yat ǀ indra ǀ yāvataḥ ǀ tvam ǀ etāvat ǀ aham ǀ īśīya ǀ

stotāram ǀ it ǀ didhiṣeya ǀ radavaso iti rada-vaso ǀ na ǀ pāpa-tvāya ǀ rāsīya ǁ

07.032.19   (Mandala. Sukta. Rik)

5.3.20.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शिक्षे॑य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे॑ ।

न॒हि त्वद॒न्यन्म॑घवन्न॒ आप्यं॒ वस्यो॒ अस्ति॑ पि॒ता च॒न ॥

Samhita Devanagari Nonaccented

शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे ।

नहि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता चन ॥

Samhita Transcription Accented

śíkṣeyamínmahayaté divédive rāyá ā́ kuhacidvíde ǀ

nahí tvádanyánmaghavanna ā́pyam vásyo ásti pitā́ caná ǁ

Samhita Transcription Nonaccented

śikṣeyaminmahayate divedive rāya ā kuhacidvide ǀ

nahi tvadanyanmaghavanna āpyam vasyo asti pitā cana ǁ

Padapatha Devanagari Accented

शिक्षे॑यम् । इत् । म॒ह॒ऽय॒ते । दि॒वेऽदि॑वे । रा॒यः । आ । कु॒ह॒चि॒त्ऽविदे॑ ।

नहि । त्वत् । अ॒न्यत् । म॒घ॒ऽव॒न् । नः॒ । आप्य॑म् । वस्यः॑ । अस्ति॑ । पि॒ता । च॒न ॥

Padapatha Devanagari Nonaccented

शिक्षेयम् । इत् । महऽयते । दिवेऽदिवे । रायः । आ । कुहचित्ऽविदे ।

नहि । त्वत् । अन्यत् । मघऽवन् । नः । आप्यम् । वस्यः । अस्ति । पिता । चन ॥

Padapatha Transcription Accented

śíkṣeyam ǀ ít ǀ maha-yaté ǀ divé-dive ǀ rāyáḥ ǀ ā́ ǀ kuhacit-víde ǀ

náhí ǀ tvát ǀ anyát ǀ magha-van ǀ naḥ ǀ ā́pyam ǀ vásyaḥ ǀ ásti ǀ pitā́ ǀ caná ǁ

Padapatha Transcription Nonaccented

śikṣeyam ǀ it ǀ maha-yate ǀ dive-dive ǀ rāyaḥ ǀ ā ǀ kuhacit-vide ǀ

nahi ǀ tvat ǀ anyat ǀ magha-van ǀ naḥ ǀ āpyam ǀ vasyaḥ ǀ asti ǀ pitā ǀ cana ǁ

07.032.20   (Mandala. Sukta. Rik)

5.3.20.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त॒रणि॒रित्सि॑षासति॒ वाजं॒ पुरं॑ध्या यु॒जा ।

आ व॒ इंद्रं॑ पुरुहू॒तं न॑मे गि॒रा ने॒मिं तष्टे॑व सु॒द्र्वं॑ ॥

Samhita Devanagari Nonaccented

तरणिरित्सिषासति वाजं पुरंध्या युजा ।

आ व इंद्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वं ॥

Samhita Transcription Accented

taráṇirítsiṣāsati vā́jam púraṃdhyā yujā́ ǀ

ā́ va índram puruhūtám name girā́ nemím táṣṭeva sudrvám ǁ

Samhita Transcription Nonaccented

taraṇiritsiṣāsati vājam puraṃdhyā yujā ǀ

ā va indram puruhūtam name girā nemim taṣṭeva sudrvam ǁ

Padapatha Devanagari Accented

त॒रणिः॑ । इत् । सि॒सा॒स॒ति॒ । वाज॑म् । पुर॑म्ऽध्या । यु॒जा ।

आ । वः॒ । इन्द्र॑म् । पु॒रु॒ऽहू॒तम् । न॒मे॒ । गि॒रा । ने॒मिम् । तष्टा॑ऽइव । सु॒ऽद्र्व॑म् ॥

Padapatha Devanagari Nonaccented

तरणिः । इत् । सिसासति । वाजम् । पुरम्ऽध्या । युजा ।

आ । वः । इन्द्रम् । पुरुऽहूतम् । नमे । गिरा । नेमिम् । तष्टाऽइव । सुऽद्र्वम् ॥

Padapatha Transcription Accented

taráṇiḥ ǀ ít ǀ sisāsati ǀ vā́jam ǀ púram-dhyā ǀ yujā́ ǀ

ā́ ǀ vaḥ ǀ índram ǀ puru-hūtám ǀ name ǀ girā́ ǀ nemím ǀ táṣṭā-iva ǀ su-drvám ǁ

Padapatha Transcription Nonaccented

taraṇiḥ ǀ it ǀ sisāsati ǀ vājam ǀ puram-dhyā ǀ yujā ǀ

ā ǀ vaḥ ǀ indram ǀ puru-hūtam ǀ name ǀ girā ǀ nemim ǀ taṣṭā-iva ǀ su-drvam ǁ

07.032.21   (Mandala. Sukta. Rik)

5.3.21.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न दु॑ष्टु॒ती मर्त्यो॑ विंदते॒ वसु॒ न स्रेधं॑तं र॒यिर्न॑शत् ।

सु॒शक्ति॒रिन्म॑घवं॒तुभ्यं॒ माव॑ते दे॒ष्णं यत्पार्ये॑ दि॒वि ॥

Samhita Devanagari Nonaccented

न दुष्टुती मर्त्यो विंदते वसु न स्रेधंतं रयिर्नशत् ।

सुशक्तिरिन्मघवंतुभ्यं मावते देष्णं यत्पार्ये दिवि ॥

Samhita Transcription Accented

ná duṣṭutī́ mártyo vindate vásu ná srédhantam rayírnaśat ǀ

suśáktirínmaghavantúbhyam mā́vate deṣṇám yátpā́rye diví ǁ

Samhita Transcription Nonaccented

na duṣṭutī martyo vindate vasu na sredhantam rayirnaśat ǀ

suśaktirinmaghavantubhyam māvate deṣṇam yatpārye divi ǁ

Padapatha Devanagari Accented

न । दुः॒ऽस्तु॒ती । मर्त्यः॑ । वि॒न्द॒ते॒ । वसु॑ । न । स्रेध॑न्तम् । र॒यिः । न॒श॒त् ।

सु॒ऽशक्तिः॑ । इत् । म॒घ॒ऽव॒न् । तुभ्य॑म् । माऽव॑ते । दे॒ष्णम् । यत् । पार्ये॑ । दि॒वि ॥

Padapatha Devanagari Nonaccented

न । दुःऽस्तुती । मर्त्यः । विन्दते । वसु । न । स्रेधन्तम् । रयिः । नशत् ।

सुऽशक्तिः । इत् । मघऽवन् । तुभ्यम् । माऽवते । देष्णम् । यत् । पार्ये । दिवि ॥

Padapatha Transcription Accented

ná ǀ duḥ-stutī́ ǀ mártyaḥ ǀ vindate ǀ vásu ǀ ná ǀ srédhantam ǀ rayíḥ ǀ naśat ǀ

su-śáktiḥ ǀ ít ǀ magha-van ǀ túbhyam ǀ mā́-vate ǀ deṣṇám ǀ yát ǀ pā́rye ǀ diví ǁ

Padapatha Transcription Nonaccented

na ǀ duḥ-stutī ǀ martyaḥ ǀ vindate ǀ vasu ǀ na ǀ sredhantam ǀ rayiḥ ǀ naśat ǀ

su-śaktiḥ ǀ it ǀ magha-van ǀ tubhyam ǀ mā-vate ǀ deṣṇam ǀ yat ǀ pārye ǀ divi ǁ

07.032.22   (Mandala. Sukta. Rik)

5.3.21.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नवः॑ ।

ईशा॑नम॒स्य जग॑तः स्व॒र्दृश॒मीशा॑नमिंद्र त॒स्थुषः॑ ॥

Samhita Devanagari Nonaccented

अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।

ईशानमस्य जगतः स्वर्दृशमीशानमिंद्र तस्थुषः ॥

Samhita Transcription Accented

abhí tvā śūra nonumó’dugdhā iva dhenávaḥ ǀ

ī́śānamasyá jágataḥ svardṛ́śamī́śānamindra tasthúṣaḥ ǁ

Samhita Transcription Nonaccented

abhi tvā śūra nonumo’dugdhā iva dhenavaḥ ǀ

īśānamasya jagataḥ svardṛśamīśānamindra tasthuṣaḥ ǁ

Padapatha Devanagari Accented

अ॒भि । त्वा॒ । शू॒र॒ । नो॒नु॒मः॒ । अदु॑ग्धाःऽइव । धे॒नवः॑ ।

ईशा॑नम् । अ॒स्य । जग॑तः । स्वः॒ऽदृश॑म् । ईशा॑नम् । इ॒न्द्र॒ । त॒स्थुषः॑ ॥

Padapatha Devanagari Nonaccented

अभि । त्वा । शूर । नोनुमः । अदुग्धाःऽइव । धेनवः ।

ईशानम् । अस्य । जगतः । स्वःऽदृशम् । ईशानम् । इन्द्र । तस्थुषः ॥

Padapatha Transcription Accented

abhí ǀ tvā ǀ śūra ǀ nonumaḥ ǀ ádugdhāḥ-iva ǀ dhenávaḥ ǀ

ī́śānam ǀ asyá ǀ jágataḥ ǀ svaḥ-dṛ́śam ǀ ī́śānam ǀ indra ǀ tasthúṣaḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ tvā ǀ śūra ǀ nonumaḥ ǀ adugdhāḥ-iva ǀ dhenavaḥ ǀ

īśānam ǀ asya ǀ jagataḥ ǀ svaḥ-dṛśam ǀ īśānam ǀ indra ǀ tasthuṣaḥ ǁ

07.032.23   (Mandala. Sukta. Rik)

5.3.21.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते ।

अ॒श्वा॒यंतो॑ मघवन्निंद्र वा॒जिनो॑ ग॒व्यंत॑स्त्वा हवामहे ॥

Samhita Devanagari Nonaccented

न त्वावाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।

अश्वायंतो मघवन्निंद्र वाजिनो गव्यंतस्त्वा हवामहे ॥

Samhita Transcription Accented

ná tvā́vām̐ anyó divyó ná pā́rthivo ná jātó ná janiṣyate ǀ

aśvāyánto maghavannindra vājíno gavyántastvā havāmahe ǁ

Samhita Transcription Nonaccented

na tvāvām̐ anyo divyo na pārthivo na jāto na janiṣyate ǀ

aśvāyanto maghavannindra vājino gavyantastvā havāmahe ǁ

Padapatha Devanagari Accented

न । त्वाऽवा॑न् । अ॒न्यः । दि॒व्यः । न । पार्थि॑वः । न । जा॒तः । न । ज॒नि॒ष्य॒ते॒ ।

अ॒श्व॒ऽयन्तः॑ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । वा॒जिनः॑ । ग॒व्यन्तः॑ । त्वा॒ । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

न । त्वाऽवान् । अन्यः । दिव्यः । न । पार्थिवः । न । जातः । न । जनिष्यते ।

अश्वऽयन्तः । मघऽवन् । इन्द्र । वाजिनः । गव्यन्तः । त्वा । हवामहे ॥

Padapatha Transcription Accented

ná ǀ tvā́-vān ǀ anyáḥ ǀ divyáḥ ǀ ná ǀ pā́rthivaḥ ǀ ná ǀ jātáḥ ǀ ná ǀ janiṣyate ǀ

aśva-yántaḥ ǀ magha-van ǀ indra ǀ vājínaḥ ǀ gavyántaḥ ǀ tvā ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

na ǀ tvā-vān ǀ anyaḥ ǀ divyaḥ ǀ na ǀ pārthivaḥ ǀ na ǀ jātaḥ ǀ na ǀ janiṣyate ǀ

aśva-yantaḥ ǀ magha-van ǀ indra ǀ vājinaḥ ǀ gavyantaḥ ǀ tvā ǀ havāmahe ǁ

07.032.24   (Mandala. Sukta. Rik)

5.3.21.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भी ष॒तस्तदा भ॒रेंद्र॒ ज्यायः॒ कनी॑यसः ।

पु॒रू॒वसु॒र्हि म॑घवन्त्स॒नादसि॒ भरे॑भरे च॒ हव्यः॑ ॥

Samhita Devanagari Nonaccented

अभी षतस्तदा भरेंद्र ज्यायः कनीयसः ।

पुरूवसुर्हि मघवन्त्सनादसि भरेभरे च हव्यः ॥

Samhita Transcription Accented

abhī́ ṣatástádā́ bharéndra jyā́yaḥ kánīyasaḥ ǀ

purūvásurhí maghavantsanā́dási bhárebhare ca hávyaḥ ǁ

Samhita Transcription Nonaccented

abhī ṣatastadā bharendra jyāyaḥ kanīyasaḥ ǀ

purūvasurhi maghavantsanādasi bharebhare ca havyaḥ ǁ

Padapatha Devanagari Accented

अ॒भि । स॒तः । तत् । आ । भ॒र॒ । इन्द्र॑ । ज्यायः॑ । कनी॑यसः ।

पु॒रु॒ऽवसुः॑ । हि । म॒घ॒ऽव॒न् । स॒नात् । असि॑ । भरे॑ऽभरे । च॒ । हव्यः॑ ॥

Padapatha Devanagari Nonaccented

अभि । सतः । तत् । आ । भर । इन्द्र । ज्यायः । कनीयसः ।

पुरुऽवसुः । हि । मघऽवन् । सनात् । असि । भरेऽभरे । च । हव्यः ॥

Padapatha Transcription Accented

abhí ǀ satáḥ ǀ tát ǀ ā́ ǀ bhara ǀ índra ǀ jyā́yaḥ ǀ kánīyasaḥ ǀ

puru-vásuḥ ǀ hí ǀ magha-van ǀ sanā́t ǀ ási ǀ bháre-bhare ǀ ca ǀ hávyaḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ sataḥ ǀ tat ǀ ā ǀ bhara ǀ indra ǀ jyāyaḥ ǀ kanīyasaḥ ǀ

puru-vasuḥ ǀ hi ǀ magha-van ǀ sanāt ǀ asi ǀ bhare-bhare ǀ ca ǀ havyaḥ ǁ

07.032.25   (Mandala. Sukta. Rik)

5.3.21.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परा॑ णुदस्व मघवन्न॒मित्रा॑न्त्सु॒वेदा॑ नो॒ वसू॑ कृधि ।

अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने भवा॑ वृ॒धः सखी॑नां ॥

Samhita Devanagari Nonaccented

परा णुदस्व मघवन्नमित्रान्त्सुवेदा नो वसू कृधि ।

अस्माकं बोध्यविता महाधने भवा वृधः सखीनां ॥

Samhita Transcription Accented

párā ṇudasva maghavannamítrāntsuvédā no vásū kṛdhi ǀ

asmā́kam bodhyavitā́ mahādhané bhávā vṛdháḥ sákhīnām ǁ

Samhita Transcription Nonaccented

parā ṇudasva maghavannamitrāntsuvedā no vasū kṛdhi ǀ

asmākam bodhyavitā mahādhane bhavā vṛdhaḥ sakhīnām ǁ

Padapatha Devanagari Accented

परा॑ । नु॒द॒स्व॒ । म॒घ॒ऽव॒न् । अ॒मित्रा॑न् । सु॒ऽवेदा॑ । नः॒ । वसु॑ । कृ॒धि॒ ।

अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । म॒हा॒ऽध॒ने । भव॑ । वृ॒धः । सखी॑नाम् ॥

Padapatha Devanagari Nonaccented

परा । नुदस्व । मघऽवन् । अमित्रान् । सुऽवेदा । नः । वसु । कृधि ।

अस्माकम् । बोधि । अविता । महाऽधने । भव । वृधः । सखीनाम् ॥

Padapatha Transcription Accented

párā ǀ nudasva ǀ magha-van ǀ amítrān ǀ su-védā ǀ naḥ ǀ vásu ǀ kṛdhi ǀ

asmā́kam ǀ bodhi ǀ avitā́ ǀ mahā-dhané ǀ bháva ǀ vṛdháḥ ǀ sákhīnām ǁ

Padapatha Transcription Nonaccented

parā ǀ nudasva ǀ magha-van ǀ amitrān ǀ su-vedā ǀ naḥ ǀ vasu ǀ kṛdhi ǀ

asmākam ǀ bodhi ǀ avitā ǀ mahā-dhane ǀ bhava ǀ vṛdhaḥ ǀ sakhīnām ǁ

07.032.26   (Mandala. Sukta. Rik)

5.3.21.06    (Ashtaka. Adhyaya. Varga. Rik)

07.02.146   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑ ।

शिक्षा॑ णो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीमहि ॥

Samhita Devanagari Nonaccented

इंद्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।

शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥

Samhita Transcription Accented

índra krátum na ā́ bhara pitā́ putrébhyo yáthā ǀ

śíkṣā ṇo asmínpuruhūta yā́mani jīvā́ jyótiraśīmahi ǁ

Samhita Transcription Nonaccented

indra kratum na ā bhara pitā putrebhyo yathā ǀ

śikṣā ṇo asminpuruhūta yāmani jīvā jyotiraśīmahi ǁ

Padapatha Devanagari Accented

इन्द्र॑ । क्रतु॑म् । नः॒ । आ । भ॒र॒ । पि॒ता । पु॒त्रेभ्यः॑ । यथा॑ ।

शिक्ष॑ । नः॒ । अ॒स्मिन् । पु॒रु॒ऽहू॒त॒ । याम॑नि । जी॒वाः । ज्योतिः॑ । अ॒शी॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

इन्द्र । क्रतुम् । नः । आ । भर । पिता । पुत्रेभ्यः । यथा ।

शिक्ष । नः । अस्मिन् । पुरुऽहूत । यामनि । जीवाः । ज्योतिः । अशीमहि ॥

Padapatha Transcription Accented

índra ǀ krátum ǀ naḥ ǀ ā́ ǀ bhara ǀ pitā́ ǀ putrébhyaḥ ǀ yáthā ǀ

śíkṣa ǀ naḥ ǀ asmín ǀ puru-hūta ǀ yā́mani ǀ jīvā́ḥ ǀ jyótiḥ ǀ aśīmahi ǁ

Padapatha Transcription Nonaccented

indra ǀ kratum ǀ naḥ ǀ ā ǀ bhara ǀ pitā ǀ putrebhyaḥ ǀ yathā ǀ

śikṣa ǀ naḥ ǀ asmin ǀ puru-hūta ǀ yāmani ǀ jīvāḥ ǀ jyotiḥ ǀ aśīmahi ǁ

07.032.27   (Mandala. Sukta. Rik)

5.3.21.07    (Ashtaka. Adhyaya. Varga. Rik)

07.02.147   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॒ अज्ञा॑ता वृ॒जना॑ दुरा॒ध्यो॒३॒॑ माशि॑वासो॒ अव॑ क्रमुः ।

त्वया॑ व॒यं प्र॒वतः॒ शश्व॑तीर॒पोऽति॑ शूर तरामसि ॥

Samhita Devanagari Nonaccented

मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः ।

त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥

Samhita Transcription Accented

mā́ no ájñātā vṛjánā durādhyo mā́śivāso áva kramuḥ ǀ

tváyā vayám pravátaḥ śáśvatīrapó’ti śūra tarāmasi ǁ

Samhita Transcription Nonaccented

mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ ǀ

tvayā vayam pravataḥ śaśvatīrapo’ti śūra tarāmasi ǁ

Padapatha Devanagari Accented

मा । नः॒ । अज्ञा॑ताः । वृ॒जनाः॑ । दुः॒ऽआ॒ध्यः॑ । मा । अशि॑वासः । अव॑ । क्र॒मुः॒ ।

त्वया॑ । व॒यम् । प्र॒ऽवतः॑ । शश्व॑तीः । अ॒पः । अति॑ । शू॒र॒ । त॒रा॒म॒सि॒ ॥

Padapatha Devanagari Nonaccented

मा । नः । अज्ञाताः । वृजनाः । दुःऽआध्यः । मा । अशिवासः । अव । क्रमुः ।

त्वया । वयम् । प्रऽवतः । शश्वतीः । अपः । अति । शूर । तरामसि ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ ájñātāḥ ǀ vṛjánāḥ ǀ duḥ-ādhyáḥ ǀ mā́ ǀ áśivāsaḥ ǀ áva ǀ kramuḥ ǀ

tváyā ǀ vayám ǀ pra-vátaḥ ǀ śáśvatīḥ ǀ apáḥ ǀ áti ǀ śūra ǀ tarāmasi ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ ajñātāḥ ǀ vṛjanāḥ ǀ duḥ-ādhyaḥ ǀ mā ǀ aśivāsaḥ ǀ ava ǀ kramuḥ ǀ

tvayā ǀ vayam ǀ pra-vataḥ ǀ śaśvatīḥ ǀ apaḥ ǀ ati ǀ śūra ǀ tarāmasi ǁ