SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 33

 

1. Info

To:    1-9: vasiṣṭha’s sons;
10-14: vasiṣṭha
From:   1-9: vasiṣṭha maitrāvaruṇi;
10-14: vasiṣṭha maitrāvaruṇi’s sons
Metres:   1st set of styles: nicṛttriṣṭup (3-5, 7, 9, 14); triṣṭup (1, 2, 6, 12, 13); virāṭtrisṭup (8, 11); bhurikpaṅkti (10)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.033.01   (Mandala. Sukta. Rik)

5.3.22.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.148   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्वि॒त्यंचो॑ मा दक्षिण॒तस्क॑पर्दा धियंजि॒न्वासो॑ अ॒भि हि प्र॑मं॒दुः ।

उ॒त्तिष्ठ॑न्वोचे॒ परि॑ ब॒र्हिषो॒ नॄन्न मे॑ दू॒रादवि॑तवे॒ वसि॑ष्ठाः ॥

Samhita Devanagari Nonaccented

श्वित्यंचो मा दक्षिणतस्कपर्दा धियंजिन्वासो अभि हि प्रमंदुः ।

उत्तिष्ठन्वोचे परि बर्हिषो नॄन्न मे दूरादवितवे वसिष्ठाः ॥

Samhita Transcription Accented

śvityáñco mā dakṣiṇatáskapardā dhiyaṃjinvā́so abhí hí pramandúḥ ǀ

uttíṣṭhanvoce pári barhíṣo nṝ́nná me dūrā́dávitave vásiṣṭhāḥ ǁ

Samhita Transcription Nonaccented

śvityañco mā dakṣiṇataskapardā dhiyaṃjinvāso abhi hi pramanduḥ ǀ

uttiṣṭhanvoce pari barhiṣo nṝnna me dūrādavitave vasiṣṭhāḥ ǁ

Padapatha Devanagari Accented

श्वि॒त्यञ्चः॑ । मा॒ । द॒क्षि॒ण॒तःऽक॑पर्दाः । धि॒य॒म्ऽजि॒न्वासः॑ । अ॒भि । हि । प्र॒ऽम॒न्दुः ।

उ॒त्ऽतिष्ठ॑न् । वो॒चे॒ । परि॑ । ब॒र्हिषः॑ । नॄन् । न । मे॒ । दू॒रात् । अवि॑तवे । वसि॑ष्ठाः ॥

Padapatha Devanagari Nonaccented

श्वित्यञ्चः । मा । दक्षिणतःऽकपर्दाः । धियम्ऽजिन्वासः । अभि । हि । प्रऽमन्दुः ।

उत्ऽतिष्ठन् । वोचे । परि । बर्हिषः । नॄन् । न । मे । दूरात् । अवितवे । वसिष्ठाः ॥

Padapatha Transcription Accented

śvityáñcaḥ ǀ mā ǀ dakṣiṇatáḥ-kapardāḥ ǀ dhiyam-jinvā́saḥ ǀ abhí ǀ hí ǀ pra-mandúḥ ǀ

ut-tíṣṭhan ǀ voce ǀ pári ǀ barhíṣaḥ ǀ nṝ́n ǀ ná ǀ me ǀ dūrā́t ǀ ávitave ǀ vásiṣṭhāḥ ǁ

Padapatha Transcription Nonaccented

śvityañcaḥ ǀ mā ǀ dakṣiṇataḥ-kapardāḥ ǀ dhiyam-jinvāsaḥ ǀ abhi ǀ hi ǀ pra-manduḥ ǀ

ut-tiṣṭhan ǀ voce ǀ pari ǀ barhiṣaḥ ǀ nṝn ǀ na ǀ me ǀ dūrāt ǀ avitave ǀ vasiṣṭhāḥ ǁ

07.033.02   (Mandala. Sukta. Rik)

5.3.22.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.149   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दू॒रादिंद्र॑मनय॒न्ना सु॒तेन॑ ति॒रो वै॑शं॒तमति॒ पांत॑मु॒ग्रं ।

पाश॑द्युम्नस्य वाय॒तस्य॒ सोमा॑त्सु॒तादिंद्रो॑ऽवृणीता॒ वसि॑ष्ठान् ॥

Samhita Devanagari Nonaccented

दूरादिंद्रमनयन्ना सुतेन तिरो वैशंतमति पांतमुग्रं ।

पाशद्युम्नस्य वायतस्य सोमात्सुतादिंद्रोऽवृणीता वसिष्ठान् ॥

Samhita Transcription Accented

dūrā́díndramanayannā́ suténa tiró vaiśantámáti pā́ntamugrám ǀ

pā́śadyumnasya vāyatásya sómātsutā́díndro’vṛṇītā vásiṣṭhān ǁ

Samhita Transcription Nonaccented

dūrādindramanayannā sutena tiro vaiśantamati pāntamugram ǀ

pāśadyumnasya vāyatasya somātsutādindro’vṛṇītā vasiṣṭhān ǁ

Padapatha Devanagari Accented

दू॒रात् । इन्द्र॑म् । अ॒न॒य॒न् । आ । सु॒तेन॑ । ति॒रः । वै॒श॒न्तम् । अति॑ । पान्त॑म् । उ॒ग्रम् ।

पाश॑ऽद्युम्नस्य । वा॒य॒तस्य॑ । सोमा॑त् । सु॒तात् । इन्द्रः॑ । अ॒वृ॒णी॒त॒ । वसि॑ष्ठान् ॥

Padapatha Devanagari Nonaccented

दूरात् । इन्द्रम् । अनयन् । आ । सुतेन । तिरः । वैशन्तम् । अति । पान्तम् । उग्रम् ।

पाशऽद्युम्नस्य । वायतस्य । सोमात् । सुतात् । इन्द्रः । अवृणीत । वसिष्ठान् ॥

Padapatha Transcription Accented

dūrā́t ǀ índram ǀ anayan ǀ ā́ ǀ suténa ǀ tiráḥ ǀ vaiśantám ǀ áti ǀ pā́ntam ǀ ugrám ǀ

pā́śa-dyumnasya ǀ vāyatásya ǀ sómāt ǀ sutā́t ǀ índraḥ ǀ avṛṇīta ǀ vásiṣṭhān ǁ

Padapatha Transcription Nonaccented

dūrāt ǀ indram ǀ anayan ǀ ā ǀ sutena ǀ tiraḥ ǀ vaiśantam ǀ ati ǀ pāntam ǀ ugram ǀ

pāśa-dyumnasya ǀ vāyatasya ǀ somāt ǀ sutāt ǀ indraḥ ǀ avṛṇīta ǀ vasiṣṭhān ǁ

07.033.03   (Mandala. Sukta. Rik)

5.3.22.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.150   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वेन्नु कं॒ सिंधु॑मेभिस्ततारे॒वेन्नु कं॑ भे॒दमे॑भिर्जघान ।

ए॒वेन्नु कं॑ दाशरा॒ज्ञे सु॒दासं॒ प्राव॒दिंद्रो॒ ब्रह्म॑णा वो वसिष्ठाः ॥

Samhita Devanagari Nonaccented

एवेन्नु कं सिंधुमेभिस्ततारेवेन्नु कं भेदमेभिर्जघान ।

एवेन्नु कं दाशराज्ञे सुदासं प्रावदिंद्रो ब्रह्मणा वो वसिष्ठाः ॥

Samhita Transcription Accented

evénnú kam síndhumebhistatārevénnú kam bhedámebhirjaghāna ǀ

evénnú kam dāśarājñé sudā́sam prā́vadíndro bráhmaṇā vo vasiṣṭhāḥ ǁ

Samhita Transcription Nonaccented

evennu kam sindhumebhistatārevennu kam bhedamebhirjaghāna ǀ

evennu kam dāśarājñe sudāsam prāvadindro brahmaṇā vo vasiṣṭhāḥ ǁ

Padapatha Devanagari Accented

ए॒व । इत् । नु । क॒म् । सिन्धु॑म् । ए॒भिः॒ । त॒ता॒र॒ । ए॒व । इत् । नु । क॒म् । भे॒दम् । ए॒भिः॒ । ज॒घा॒न॒ ।

ए॒व । इत् । नु । क॒म् । दा॒श॒ऽरा॒ज्ञे । सु॒ऽदास॑म् । प्र । आ॒व॒त् । इन्द्रः॑ । ब्रह्म॑णा । वः॒ । व॒सि॒ष्ठाः॒ ॥

Padapatha Devanagari Nonaccented

एव । इत् । नु । कम् । सिन्धुम् । एभिः । ततार । एव । इत् । नु । कम् । भेदम् । एभिः । जघान ।

एव । इत् । नु । कम् । दाशऽराज्ञे । सुऽदासम् । प्र । आवत् । इन्द्रः । ब्रह्मणा । वः । वसिष्ठाः ॥

Padapatha Transcription Accented

evá ǀ ít ǀ nú ǀ kam ǀ síndhum ǀ ebhiḥ ǀ tatāra ǀ evá ǀ ít ǀ nú ǀ kam ǀ bhedám ǀ ebhiḥ ǀ jaghāna ǀ

evá ǀ ít ǀ nú ǀ kam ǀ dāśa-rājñé ǀ su-dā́sam ǀ prá ǀ āvat ǀ índraḥ ǀ bráhmaṇā ǀ vaḥ ǀ vasiṣṭhāḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ it ǀ nu ǀ kam ǀ sindhum ǀ ebhiḥ ǀ tatāra ǀ eva ǀ it ǀ nu ǀ kam ǀ bhedam ǀ ebhiḥ ǀ jaghāna ǀ

eva ǀ it ǀ nu ǀ kam ǀ dāśa-rājñe ǀ su-dāsam ǀ pra ǀ āvat ǀ indraḥ ǀ brahmaṇā ǀ vaḥ ǀ vasiṣṭhāḥ ǁ

07.033.04   (Mandala. Sukta. Rik)

5.3.22.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.151   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जुष्टी॑ नरो॒ ब्रह्म॑णा वः पितॄ॒णामक्ष॑मव्ययं॒ न किला॑ रिषाथ ।

यच्छक्व॑रीषु बृह॒ता रवे॒णेंद्रे॒ शुष्म॒मद॑धाता वसिष्ठाः ॥

Samhita Devanagari Nonaccented

जुष्टी नरो ब्रह्मणा वः पितॄणामक्षमव्ययं न किला रिषाथ ।

यच्छक्वरीषु बृहता रवेणेंद्रे शुष्ममदधाता वसिष्ठाः ॥

Samhita Transcription Accented

júṣṭī naro bráhmaṇā vaḥ pitṝṇā́mákṣamavyayam ná kílā riṣātha ǀ

yácchákvarīṣu bṛhatā́ ráveṇéndre śúṣmamádadhātā vasiṣṭhāḥ ǁ

Samhita Transcription Nonaccented

juṣṭī naro brahmaṇā vaḥ pitṝṇāmakṣamavyayam na kilā riṣātha ǀ

yacchakvarīṣu bṛhatā raveṇendre śuṣmamadadhātā vasiṣṭhāḥ ǁ

Padapatha Devanagari Accented

जुष्टी॑ । न॒रः॒ । ब्रह्म॑णा । वः॒ । पि॒तॄ॒णाम् । अक्ष॑म् । अ॒व्य॒य॒म् । न । किल॑ । रि॒षा॒थ॒ ।

यत् । शक्व॑रीषु । बृ॒ह॒ता । रवे॑ण । इन्द्रे॑ । शुष्म॑म् । अद॑धात । व॒सि॒ष्ठाः॒ ॥

Padapatha Devanagari Nonaccented

जुष्टी । नरः । ब्रह्मणा । वः । पितॄणाम् । अक्षम् । अव्ययम् । न । किल । रिषाथ ।

यत् । शक्वरीषु । बृहता । रवेण । इन्द्रे । शुष्मम् । अदधात । वसिष्ठाः ॥

Padapatha Transcription Accented

júṣṭī ǀ naraḥ ǀ bráhmaṇā ǀ vaḥ ǀ pitṝṇā́m ǀ ákṣam ǀ avyayam ǀ ná ǀ kíla ǀ riṣātha ǀ

yát ǀ śákvarīṣu ǀ bṛhatā́ ǀ ráveṇa ǀ índre ǀ śúṣmam ǀ ádadhāta ǀ vasiṣṭhāḥ ǁ

Padapatha Transcription Nonaccented

juṣṭī ǀ naraḥ ǀ brahmaṇā ǀ vaḥ ǀ pitṝṇām ǀ akṣam ǀ avyayam ǀ na ǀ kila ǀ riṣātha ǀ

yat ǀ śakvarīṣu ǀ bṛhatā ǀ raveṇa ǀ indre ǀ śuṣmam ǀ adadhāta ǀ vasiṣṭhāḥ ǁ

07.033.05   (Mandala. Sukta. Rik)

5.3.22.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.152   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद्द्यामि॒वेत्तृ॒ष्णजो॑ नाथि॒तासोऽदी॑धयुर्दाशरा॒ज्ञे वृ॒तासः॑ ।

वसि॑ष्ठस्य स्तुव॒त इंद्रो॑ अश्रोदु॒रुं तृत्सु॑भ्यो अकृणोदु लो॒कं ॥

Samhita Devanagari Nonaccented

उद्द्यामिवेत्तृष्णजो नाथितासोऽदीधयुर्दाशराज्ञे वृतासः ।

वसिष्ठस्य स्तुवत इंद्रो अश्रोदुरुं तृत्सुभ्यो अकृणोदु लोकं ॥

Samhita Transcription Accented

úddyā́mivéttṛṣṇájo nāthitā́só’dīdhayurdāśarājñé vṛtā́saḥ ǀ

vásiṣṭhasya stuvatá índro aśrodurúm tṛ́tsubhyo akṛṇodu lokám ǁ

Samhita Transcription Nonaccented

uddyāmivettṛṣṇajo nāthitāso’dīdhayurdāśarājñe vṛtāsaḥ ǀ

vasiṣṭhasya stuvata indro aśrodurum tṛtsubhyo akṛṇodu lokam ǁ

Padapatha Devanagari Accented

उत् । द्याम्ऽइ॑व । इत् । तृ॒ष्णऽजः॑ । ना॒थि॒तासः॑ । अदी॑धयुः । दा॒श॒ऽरा॒ज्ञे । वृ॒तासः॑ ।

वसि॑ष्ठस्य । स्तु॒व॒तः । इन्द्रः॑ । अ॒श्रो॒त् । उ॒रुम् । तृत्सु॑ऽभ्यः । अ॒कृ॒णो॒त् । ऊं॒ इति॑ । लो॒कम् ॥

Padapatha Devanagari Nonaccented

उत् । द्याम्ऽइव । इत् । तृष्णऽजः । नाथितासः । अदीधयुः । दाशऽराज्ञे । वृतासः ।

वसिष्ठस्य । स्तुवतः । इन्द्रः । अश्रोत् । उरुम् । तृत्सुऽभ्यः । अकृणोत् । ऊं इति । लोकम् ॥

Padapatha Transcription Accented

út ǀ dyā́m-iva ǀ ít ǀ tṛṣṇá-jaḥ ǀ nāthitā́saḥ ǀ ádīdhayuḥ ǀ dāśa-rājñé ǀ vṛtā́saḥ ǀ

vásiṣṭhasya ǀ stuvatáḥ ǀ índraḥ ǀ aśrot ǀ urúm ǀ tṛ́tsu-bhyaḥ ǀ akṛṇot ǀ ūṃ íti ǀ lokám ǁ

Padapatha Transcription Nonaccented

ut ǀ dyām-iva ǀ it ǀ tṛṣṇa-jaḥ ǀ nāthitāsaḥ ǀ adīdhayuḥ ǀ dāśa-rājñe ǀ vṛtāsaḥ ǀ

vasiṣṭhasya ǀ stuvataḥ ǀ indraḥ ǀ aśrot ǀ urum ǀ tṛtsu-bhyaḥ ǀ akṛṇot ǀ ūṃ iti ǀ lokam ǁ

07.033.06   (Mandala. Sukta. Rik)

5.3.23.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.153   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दं॒डा इ॒वेद्गो॒अज॑नास आस॒न्परि॑च्छिन्ना भर॒ता अ॑र्भ॒कासः॑ ।

अभ॑वच्च पुरए॒ता वसि॑ष्ठ॒ आदित्तृत्सू॑नां॒ विशो॑ अप्रथंत ॥

Samhita Devanagari Nonaccented

दंडा इवेद्गोअजनास आसन्परिच्छिन्ना भरता अर्भकासः ।

अभवच्च पुरएता वसिष्ठ आदित्तृत्सूनां विशो अप्रथंत ॥

Samhita Transcription Accented

daṇḍā́ ivédgoájanāsa āsanpáricchinnā bharatā́ arbhakā́saḥ ǀ

ábhavacca puraetā́ vásiṣṭha ā́díttṛ́tsūnām víśo aprathanta ǁ

Samhita Transcription Nonaccented

daṇḍā ivedgoajanāsa āsanparicchinnā bharatā arbhakāsaḥ ǀ

abhavacca puraetā vasiṣṭha ādittṛtsūnām viśo aprathanta ǁ

Padapatha Devanagari Accented

द॒ण्डाःऽइ॑व । इत् । गो॒ऽअज॑नासः । आ॒स॒न् । परि॑ऽछिन्नाः । भ॒र॒ताः । अ॒र्भ॒कासः॑ ।

अभ॑वत् । च॒ । पु॒रः॒ऽए॒ता । वसि॑ष्ठः । आत् । इत् । तृत्सू॑नाम् । विशः॑ । अ॒प्र॒थ॒न्त॒ ॥

Padapatha Devanagari Nonaccented

दण्डाःऽइव । इत् । गोऽअजनासः । आसन् । परिऽछिन्नाः । भरताः । अर्भकासः ।

अभवत् । च । पुरःऽएता । वसिष्ठः । आत् । इत् । तृत्सूनाम् । विशः । अप्रथन्त ॥

Padapatha Transcription Accented

daṇḍā́ḥ-iva ǀ ít ǀ go-ájanāsaḥ ǀ āsan ǀ pári-chinnāḥ ǀ bharatā́ḥ ǀ arbhakā́saḥ ǀ

ábhavat ǀ ca ǀ puraḥ-etā́ ǀ vásiṣṭhaḥ ǀ ā́t ǀ ít ǀ tṛ́tsūnām ǀ víśaḥ ǀ aprathanta ǁ

Padapatha Transcription Nonaccented

daṇḍāḥ-iva ǀ it ǀ go-ajanāsaḥ ǀ āsan ǀ pari-chinnāḥ ǀ bharatāḥ ǀ arbhakāsaḥ ǀ

abhavat ǀ ca ǀ puraḥ-etā ǀ vasiṣṭhaḥ ǀ āt ǀ it ǀ tṛtsūnām ǀ viśaḥ ǀ aprathanta ǁ

07.033.07   (Mandala. Sukta. Rik)

5.3.23.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.154   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रयः॑ कृण्वंति॒ भुव॑नेषु॒ रेत॑स्ति॒स्रः प्र॒जा आर्या॒ ज्योति॑रग्राः ।

त्रयो॑ घ॒र्मास॑ उ॒षसं॑ सचंते॒ सर्वाँ॒ इत्ताँ अनु॑ विदु॒र्वसि॑ष्ठाः ॥

Samhita Devanagari Nonaccented

त्रयः कृण्वंति भुवनेषु रेतस्तिस्रः प्रजा आर्या ज्योतिरग्राः ।

त्रयो घर्मास उषसं सचंते सर्वाँ इत्ताँ अनु विदुर्वसिष्ठाः ॥

Samhita Transcription Accented

tráyaḥ kṛṇvanti bhúvaneṣu rétastisráḥ prajā́ ā́ryā jyótiragrāḥ ǀ

tráyo gharmā́sa uṣásam sacante sárvām̐ íttā́m̐ ánu vidurvásiṣṭhāḥ ǁ

Samhita Transcription Nonaccented

trayaḥ kṛṇvanti bhuvaneṣu retastisraḥ prajā āryā jyotiragrāḥ ǀ

trayo gharmāsa uṣasam sacante sarvām̐ ittām̐ anu vidurvasiṣṭhāḥ ǁ

Padapatha Devanagari Accented

त्रयः॑ । कृ॒ण्व॒न्ति॒ । भुव॑नेषु । रेतः॑ । ति॒स्रः । प्र॒ऽजाः । आर्याः॑ । ज्योतिः॑ऽअग्राः ।

त्रयः॑ । घ॒र्मासः॑ । उ॒षस॑म् । स॒च॒न्ते॒ । सर्वा॑न् । इत् । तान् । अनु॑ । वि॒दुः॒ । वसि॑ष्ठाः ॥

Padapatha Devanagari Nonaccented

त्रयः । कृण्वन्ति । भुवनेषु । रेतः । तिस्रः । प्रऽजाः । आर्याः । ज्योतिःऽअग्राः ।

त्रयः । घर्मासः । उषसम् । सचन्ते । सर्वान् । इत् । तान् । अनु । विदुः । वसिष्ठाः ॥

Padapatha Transcription Accented

tráyaḥ ǀ kṛṇvanti ǀ bhúvaneṣu ǀ rétaḥ ǀ tisráḥ ǀ pra-jā́ḥ ǀ ā́ryāḥ ǀ jyótiḥ-agrāḥ ǀ

tráyaḥ ǀ gharmā́saḥ ǀ uṣásam ǀ sacante ǀ sárvān ǀ ít ǀ tā́n ǀ ánu ǀ viduḥ ǀ vásiṣṭhāḥ ǁ

Padapatha Transcription Nonaccented

trayaḥ ǀ kṛṇvanti ǀ bhuvaneṣu ǀ retaḥ ǀ tisraḥ ǀ pra-jāḥ ǀ āryāḥ ǀ jyotiḥ-agrāḥ ǀ

trayaḥ ǀ gharmāsaḥ ǀ uṣasam ǀ sacante ǀ sarvān ǀ it ǀ tān ǀ anu ǀ viduḥ ǀ vasiṣṭhāḥ ǁ

07.033.08   (Mandala. Sukta. Rik)

5.3.23.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.155   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सूर्य॑स्येव व॒क्षथो॒ ज्योति॑रेषां समु॒द्रस्ये॑व महि॒मा ग॑भी॒रः ।

वात॑स्येव प्रज॒वो नान्येन॒ स्तोमो॑ वसिष्ठा॒ अन्वे॑तवे वः ॥

Samhita Devanagari Nonaccented

सूर्यस्येव वक्षथो ज्योतिरेषां समुद्रस्येव महिमा गभीरः ।

वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ॥

Samhita Transcription Accented

sū́ryasyeva vakṣátho jyótireṣām samudrásyeva mahimā́ gabhīráḥ ǀ

vā́tasyeva prajavó nā́nyéna stómo vasiṣṭhā ánvetave vaḥ ǁ

Samhita Transcription Nonaccented

sūryasyeva vakṣatho jyotireṣām samudrasyeva mahimā gabhīraḥ ǀ

vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ ǁ

Padapatha Devanagari Accented

सूर्य॑स्यऽइव । व॒क्षथः॑ । ज्योतिः॑ । ए॒षा॒म् । स॒मु॒द्रस्य॑ऽइव । म॒हि॒मा । ग॒भी॒रः ।

वात॑स्यऽइव । प्र॒ऽज॒वः । न । अ॒न्येन॑ । स्तोमः॑ । व॒सि॒ष्ठाः॒ । अनु॑ऽएतवे । वः॒ ॥

Padapatha Devanagari Nonaccented

सूर्यस्यऽइव । वक्षथः । ज्योतिः । एषाम् । समुद्रस्यऽइव । महिमा । गभीरः ।

वातस्यऽइव । प्रऽजवः । न । अन्येन । स्तोमः । वसिष्ठाः । अनुऽएतवे । वः ॥

Padapatha Transcription Accented

sū́ryasya-iva ǀ vakṣáthaḥ ǀ jyótiḥ ǀ eṣām ǀ samudrásya-iva ǀ mahimā́ ǀ gabhīráḥ ǀ

vā́tasya-iva ǀ pra-javáḥ ǀ ná ǀ anyéna ǀ stómaḥ ǀ vasiṣṭhāḥ ǀ ánu-etave ǀ vaḥ ǁ

Padapatha Transcription Nonaccented

sūryasya-iva ǀ vakṣathaḥ ǀ jyotiḥ ǀ eṣām ǀ samudrasya-iva ǀ mahimā ǀ gabhīraḥ ǀ

vātasya-iva ǀ pra-javaḥ ǀ na ǀ anyena ǀ stomaḥ ǀ vasiṣṭhāḥ ǀ anu-etave ǀ vaḥ ǁ

07.033.09   (Mandala. Sukta. Rik)

5.3.23.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.156   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त इन्नि॒ण्यं हृद॑यस्य प्रके॒तैः स॒हस्र॑वल्शम॒भि सं च॑रंति ।

य॒मेन॑ त॒तं प॑रि॒धिं वयं॑तोऽप्स॒रस॒ उप॑ सेदु॒र्वसि॑ष्ठाः ॥

Samhita Devanagari Nonaccented

त इन्निण्यं हृदयस्य प्रकेतैः सहस्रवल्शमभि सं चरंति ।

यमेन ततं परिधिं वयंतोऽप्सरस उप सेदुर्वसिष्ठाः ॥

Samhita Transcription Accented

tá ínniṇyám hṛ́dayasya praketáiḥ sahásravalśamabhí sám caranti ǀ

yaména tatám paridhím váyanto’psarása úpa sedurvásiṣṭhāḥ ǁ

Samhita Transcription Nonaccented

ta inniṇyam hṛdayasya praketaiḥ sahasravalśamabhi sam caranti ǀ

yamena tatam paridhim vayanto’psarasa upa sedurvasiṣṭhāḥ ǁ

Padapatha Devanagari Accented

ते । इत् । नि॒ण्यम् । हृद॑यस्य । प्र॒ऽके॒तैः । स॒हस्र॑ऽवल्शम् । अ॒भि । सम् । च॒र॒न्ति॒ ।

य॒मेन॑ । त॒तम् । प॒रि॒ऽधिम् । वय॑न्तः । अ॒प्स॒रसः॑ । उप॑ । से॒दुः॒ । वसि॑ष्ठाः ॥

Padapatha Devanagari Nonaccented

ते । इत् । निण्यम् । हृदयस्य । प्रऽकेतैः । सहस्रऽवल्शम् । अभि । सम् । चरन्ति ।

यमेन । ततम् । परिऽधिम् । वयन्तः । अप्सरसः । उप । सेदुः । वसिष्ठाः ॥

Padapatha Transcription Accented

té ǀ ít ǀ niṇyám ǀ hṛ́dayasya ǀ pra-ketáiḥ ǀ sahásra-valśam ǀ abhí ǀ sám ǀ caranti ǀ

yaména ǀ tatám ǀ pari-dhím ǀ váyantaḥ ǀ apsarásaḥ ǀ úpa ǀ seduḥ ǀ vásiṣṭhāḥ ǁ

Padapatha Transcription Nonaccented

te ǀ it ǀ niṇyam ǀ hṛdayasya ǀ pra-ketaiḥ ǀ sahasra-valśam ǀ abhi ǀ sam ǀ caranti ǀ

yamena ǀ tatam ǀ pari-dhim ǀ vayantaḥ ǀ apsarasaḥ ǀ upa ǀ seduḥ ǀ vasiṣṭhāḥ ǁ

07.033.10   (Mandala. Sukta. Rik)

5.3.23.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.157   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒द्युतो॒ ज्योतिः॒ परि॑ सं॒जिहा॑नं मि॒त्रावरु॑णा॒ यदप॑श्यतां त्वा ।

तत्ते॒ जन्मो॒तैकं॑ वसिष्ठा॒गस्त्यो॒ यत्त्वा॑ वि॒श आ॑ज॒भार॑ ॥

Samhita Devanagari Nonaccented

विद्युतो ज्योतिः परि संजिहानं मित्रावरुणा यदपश्यतां त्वा ।

तत्ते जन्मोतैकं वसिष्ठागस्त्यो यत्त्वा विश आजभार ॥

Samhita Transcription Accented

vidyúto jyótiḥ pári saṃjíhānam mitrā́váruṇā yádápaśyatām tvā ǀ

tátte jánmotáikam vasiṣṭhāgástyo yáttvā viśá ājabhā́ra ǁ

Samhita Transcription Nonaccented

vidyuto jyotiḥ pari saṃjihānam mitrāvaruṇā yadapaśyatām tvā ǀ

tatte janmotaikam vasiṣṭhāgastyo yattvā viśa ājabhāra ǁ

Padapatha Devanagari Accented

वि॒ऽद्युतः॑ । ज्योतिः॑ । परि॑ । स॒म्ऽजिहा॑नम् । मि॒त्रावरु॑णा । यत् । अप॑श्यताम् । त्वा॒ ।

तत् । ते॒ । जन्म॑ । उ॒त । एक॑म् । व॒सि॒ष्ठ॒ । अ॒गस्त्यः॑ । यत् । त्वा॒ । वि॒शः । आ॒ऽज॒भार॑ ॥

Padapatha Devanagari Nonaccented

विऽद्युतः । ज्योतिः । परि । सम्ऽजिहानम् । मित्रावरुणा । यत् । अपश्यताम् । त्वा ।

तत् । ते । जन्म । उत । एकम् । वसिष्ठ । अगस्त्यः । यत् । त्वा । विशः । आऽजभार ॥

Padapatha Transcription Accented

vi-dyútaḥ ǀ jyótiḥ ǀ pári ǀ sam-jíhānam ǀ mitrā́váruṇā ǀ yát ǀ ápaśyatām ǀ tvā ǀ

tát ǀ te ǀ jánma ǀ utá ǀ ékam ǀ vasiṣṭha ǀ agástyaḥ ǀ yát ǀ tvā ǀ viśáḥ ǀ ā-jabhā́ra ǁ

Padapatha Transcription Nonaccented

vi-dyutaḥ ǀ jyotiḥ ǀ pari ǀ sam-jihānam ǀ mitrāvaruṇā ǀ yat ǀ apaśyatām ǀ tvā ǀ

tat ǀ te ǀ janma ǀ uta ǀ ekam ǀ vasiṣṭha ǀ agastyaḥ ǀ yat ǀ tvā ǀ viśaḥ ǀ ā-jabhāra ǁ

07.033.11   (Mandala. Sukta. Rik)

5.3.24.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.158   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒तासि॑ मैत्रावरु॒णो व॑सिष्ठो॒र्वश्या॑ ब्रह्म॒न्मन॒सोऽधि॑ जा॒तः ।

द्र॒प्सं स्क॒न्नं ब्रह्म॑णा॒ दैव्ये॑न॒ विश्वे॑ दे॒वाः पुष्क॑रे त्वाददंत ॥

Samhita Devanagari Nonaccented

उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन्मनसोऽधि जातः ।

द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददंत ॥

Samhita Transcription Accented

utā́si maitrāvaruṇó vasiṣṭhorváśyā brahmanmánasó’dhi jātáḥ ǀ

drapsám skannám bráhmaṇā dáivyena víśve devā́ḥ púṣkare tvādadanta ǁ

Samhita Transcription Nonaccented

utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahmanmanaso’dhi jātaḥ ǀ

drapsam skannam brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta ǁ

Padapatha Devanagari Accented

उ॒त । अ॒सि॒ । मै॒त्रा॒व॒रु॒णः । व॒सि॒ष्ठ॒ । उ॒र्वश्याः॑ । ब्र॒ह्म॒न् । मन॑सः । अधि॑ । जा॒तः ।

द्र॒प्सम् । स्क॒न्नम् । ब्रह्म॑णा । दैव्ये॑न । विश्वे॑ । दे॒वाः । पुष्क॑रे । त्वा॒ । अ॒द॒द॒न्त॒ ॥

Padapatha Devanagari Nonaccented

उत । असि । मैत्रावरुणः । वसिष्ठ । उर्वश्याः । ब्रह्मन् । मनसः । अधि । जातः ।

द्रप्सम् । स्कन्नम् । ब्रह्मणा । दैव्येन । विश्वे । देवाः । पुष्करे । त्वा । अददन्त ॥

Padapatha Transcription Accented

utá ǀ asi ǀ maitrāvaruṇáḥ ǀ vasiṣṭha ǀ urváśyāḥ ǀ brahman ǀ mánasaḥ ǀ ádhi ǀ jātáḥ ǀ

drapsám ǀ skannám ǀ bráhmaṇā ǀ dáivyena ǀ víśve ǀ devā́ḥ ǀ púṣkare ǀ tvā ǀ adadanta ǁ

Padapatha Transcription Nonaccented

uta ǀ asi ǀ maitrāvaruṇaḥ ǀ vasiṣṭha ǀ urvaśyāḥ ǀ brahman ǀ manasaḥ ǀ adhi ǀ jātaḥ ǀ

drapsam ǀ skannam ǀ brahmaṇā ǀ daivyena ǀ viśve ǀ devāḥ ǀ puṣkare ǀ tvā ǀ adadanta ǁ

07.033.12   (Mandala. Sukta. Rik)

5.3.24.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.159   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स प्र॑के॒त उ॒भय॑स्य प्रवि॒द्वान्त्स॒हस्र॑दान उ॒त वा॒ सदा॑नः ।

य॒मेन॑ त॒तं प॑रि॒धिं व॑यि॒ष्यन्न॑प्स॒रसः॒ परि॑ जज्ञे॒ वसि॑ष्ठः ॥

Samhita Devanagari Nonaccented

स प्रकेत उभयस्य प्रविद्वान्त्सहस्रदान उत वा सदानः ।

यमेन ततं परिधिं वयिष्यन्नप्सरसः परि जज्ञे वसिष्ठः ॥

Samhita Transcription Accented

sá praketá ubháyasya pravidvā́ntsahásradāna utá vā sádānaḥ ǀ

yaména tatám paridhím vayiṣyánnapsarásaḥ pári jajñe vásiṣṭhaḥ ǁ

Samhita Transcription Nonaccented

sa praketa ubhayasya pravidvāntsahasradāna uta vā sadānaḥ ǀ

yamena tatam paridhim vayiṣyannapsarasaḥ pari jajñe vasiṣṭhaḥ ǁ

Padapatha Devanagari Accented

सः । प्र॒ऽके॒तः । उ॒भय॑स्य । प्र॒ऽवि॒द्वान् । स॒हस्र॑ऽदानः । उ॒त । वा॒ । सऽदा॑नः ।

य॒मेन॑ । त॒तम् । प॒रि॒ऽधिम् । व॒यि॒ष्यन् । अ॒प्स॒रसः॑ । परि॑ । ज॒ज्ञे॒ । वसि॑ष्ठः ॥

Padapatha Devanagari Nonaccented

सः । प्रऽकेतः । उभयस्य । प्रऽविद्वान् । सहस्रऽदानः । उत । वा । सऽदानः ।

यमेन । ततम् । परिऽधिम् । वयिष्यन् । अप्सरसः । परि । जज्ञे । वसिष्ठः ॥

Padapatha Transcription Accented

sáḥ ǀ pra-ketáḥ ǀ ubháyasya ǀ pra-vidvā́n ǀ sahásra-dānaḥ ǀ utá ǀ vā ǀ sá-dānaḥ ǀ

yaména ǀ tatám ǀ pari-dhím ǀ vayiṣyán ǀ apsarásaḥ ǀ pári ǀ jajñe ǀ vásiṣṭhaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ pra-ketaḥ ǀ ubhayasya ǀ pra-vidvān ǀ sahasra-dānaḥ ǀ uta ǀ vā ǀ sa-dānaḥ ǀ

yamena ǀ tatam ǀ pari-dhim ǀ vayiṣyan ǀ apsarasaḥ ǀ pari ǀ jajñe ǀ vasiṣṭhaḥ ǁ

07.033.13   (Mandala. Sukta. Rik)

5.3.24.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.160   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्रे ह॑ जा॒तावि॑षि॒ता नमो॑भिः कुं॒भे रेतः॑ सिषिचतुः समा॒नं ।

ततो॑ ह॒ मान॒ उदि॑याय॒ मध्या॒त्ततो॑ जा॒तमृषि॑माहु॒र्वसि॑ष्ठं ॥

Samhita Devanagari Nonaccented

सत्रे ह जाताविषिता नमोभिः कुंभे रेतः सिषिचतुः समानं ।

ततो ह मान उदियाय मध्यात्ततो जातमृषिमाहुर्वसिष्ठं ॥

Samhita Transcription Accented

satré ha jātā́viṣitā́ námobhiḥ kumbhé rétaḥ siṣicatuḥ samānám ǀ

táto ha mā́na údiyāya mádhyāttáto jātámṛ́ṣimāhurvásiṣṭham ǁ

Samhita Transcription Nonaccented

satre ha jātāviṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam ǀ

tato ha māna udiyāya madhyāttato jātamṛṣimāhurvasiṣṭham ǁ

Padapatha Devanagari Accented

स॒त्रे । ह॒ । जा॒तौ । इ॒षि॒ता । नमः॑ऽभिः । कु॒म्भे । रेतः॑ । सि॒सि॒च॒तुः॒ । स॒मा॒नम् ।

ततः॑ । ह॒ । मानः॑ । उत् । इ॒या॒य॒ । मध्या॑त् । ततः॑ । जा॒तम् । ऋषि॑म् । आ॒हुः॒ । वसि॑ष्ठम् ॥

Padapatha Devanagari Nonaccented

सत्रे । ह । जातौ । इषिता । नमःऽभिः । कुम्भे । रेतः । सिसिचतुः । समानम् ।

ततः । ह । मानः । उत् । इयाय । मध्यात् । ततः । जातम् । ऋषिम् । आहुः । वसिष्ठम् ॥

Padapatha Transcription Accented

satré ǀ ha ǀ jātáu ǀ iṣitā́ ǀ námaḥ-bhiḥ ǀ kumbhé ǀ rétaḥ ǀ sisicatuḥ ǀ samānám ǀ

tátaḥ ǀ ha ǀ mā́naḥ ǀ út ǀ iyāya ǀ mádhyāt ǀ tátaḥ ǀ jātám ǀ ṛ́ṣim ǀ āhuḥ ǀ vásiṣṭham ǁ

Padapatha Transcription Nonaccented

satre ǀ ha ǀ jātau ǀ iṣitā ǀ namaḥ-bhiḥ ǀ kumbhe ǀ retaḥ ǀ sisicatuḥ ǀ samānam ǀ

tataḥ ǀ ha ǀ mānaḥ ǀ ut ǀ iyāya ǀ madhyāt ǀ tataḥ ǀ jātam ǀ ṛṣim ǀ āhuḥ ǀ vasiṣṭham ǁ

07.033.14   (Mandala. Sukta. Rik)

5.3.24.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.161   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒क्थ॒भृतं॑ साम॒भृतं॑ बिभर्ति॒ ग्रावा॑णं॒ बिभ्र॒त्प्र व॑दा॒त्यग्रे॑ ।

उपै॑नमाध्वं सुमन॒स्यमा॑ना॒ आ वो॑ गच्छाति प्रतृदो॒ वसि॑ष्ठः ॥

Samhita Devanagari Nonaccented

उक्थभृतं सामभृतं बिभर्ति ग्रावाणं बिभ्रत्प्र वदात्यग्रे ।

उपैनमाध्वं सुमनस्यमाना आ वो गच्छाति प्रतृदो वसिष्ठः ॥

Samhita Transcription Accented

ukthabhṛ́tam sāmabhṛ́tam bibharti grā́vāṇam bíbhratprá vadātyágre ǀ

úpainamādhvam sumanasyámānā ā́ vo gacchāti pratṛdo vásiṣṭhaḥ ǁ

Samhita Transcription Nonaccented

ukthabhṛtam sāmabhṛtam bibharti grāvāṇam bibhratpra vadātyagre ǀ

upainamādhvam sumanasyamānā ā vo gacchāti pratṛdo vasiṣṭhaḥ ǁ

Padapatha Devanagari Accented

उ॒क्थ॒ऽभृत॑म् । सा॒म॒ऽभृत॑म् । बि॒भ॒र्ति॒ । ग्रावा॑णम् । बिभ्र॑त् । प्र । व॒दा॒ति॒ । अग्रे॑ ।

उप॑ । ए॒न॒म् । आ॒ध्व॒म् । सु॒ऽम॒न॒स्यमा॑नाः । आ । वः॒ । ग॒च्छा॒ति॒ । प्र॒ऽतृ॒दः॒ । वसि॑ष्ठः ॥

Padapatha Devanagari Nonaccented

उक्थऽभृतम् । सामऽभृतम् । बिभर्ति । ग्रावाणम् । बिभ्रत् । प्र । वदाति । अग्रे ।

उप । एनम् । आध्वम् । सुऽमनस्यमानाः । आ । वः । गच्छाति । प्रऽतृदः । वसिष्ठः ॥

Padapatha Transcription Accented

uktha-bhṛ́tam ǀ sāma-bhṛ́tam ǀ bibharti ǀ grā́vāṇam ǀ bíbhrat ǀ prá ǀ vadāti ǀ ágre ǀ

úpa ǀ enam ǀ ādhvam ǀ su-manasyámānāḥ ǀ ā́ ǀ vaḥ ǀ gacchāti ǀ pra-tṛdaḥ ǀ vásiṣṭhaḥ ǁ

Padapatha Transcription Nonaccented

uktha-bhṛtam ǀ sāma-bhṛtam ǀ bibharti ǀ grāvāṇam ǀ bibhrat ǀ pra ǀ vadāti ǀ agre ǀ

upa ǀ enam ǀ ādhvam ǀ su-manasyamānāḥ ǀ ā ǀ vaḥ ǀ gacchāti ǀ pra-tṛdaḥ ǀ vasiṣṭhaḥ ǁ