SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 88

 

1. Info

To:    varuṇa
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (1-3, 6); virāṭtrisṭup (4, 5, 7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.088.01   (Mandala. Sukta. Rik)

5.6.10.01    (Ashtaka. Adhyaya. Varga. Rik)

07.05.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र शुं॒ध्युवं॒ वरु॑णाय॒ प्रेष्ठां॑ म॒तिं व॑सिष्ठ मी॒ळ्हुषे॑ भरस्व ।

य ई॑म॒र्वांचं॒ कर॑ते॒ यज॑त्रं स॒हस्रा॑मघं॒ वृष॑णं बृ॒हंतं॑ ॥

Samhita Devanagari Nonaccented

प्र शुंध्युवं वरुणाय प्रेष्ठां मतिं वसिष्ठ मीळ्हुषे भरस्व ।

य ईमर्वांचं करते यजत्रं सहस्रामघं वृषणं बृहंतं ॥

Samhita Transcription Accented

prá śundhyúvam váruṇāya préṣṭhām matím vasiṣṭha mīḷhúṣe bharasva ǀ

yá īmarvā́ñcam kárate yájatram sahásrāmagham vṛ́ṣaṇam bṛhántam ǁ

Samhita Transcription Nonaccented

pra śundhyuvam varuṇāya preṣṭhām matim vasiṣṭha mīḷhuṣe bharasva ǀ

ya īmarvāñcam karate yajatram sahasrāmagham vṛṣaṇam bṛhantam ǁ

Padapatha Devanagari Accented

प्र । शु॒न्ध्युव॑म् । वरु॑णाय । प्रेष्ठा॑म् । म॒तिम् । व॒सि॒ष्ठ॒ । मी॒ळ्हुषे॑ । भ॒र॒स्व॒ ।

यः । ई॒म् । अ॒र्वाञ्च॑म् । कर॑ते । यज॑त्रम् । स॒हस्र॑ऽमघम् । वृष॑णम् । बृ॒हन्त॑म् ॥

Padapatha Devanagari Nonaccented

प्र । शुन्ध्युवम् । वरुणाय । प्रेष्ठाम् । मतिम् । वसिष्ठ । मीळ्हुषे । भरस्व ।

यः । ईम् । अर्वाञ्चम् । करते । यजत्रम् । सहस्रऽमघम् । वृषणम् । बृहन्तम् ॥

Padapatha Transcription Accented

prá ǀ śundhyúvam ǀ váruṇāya ǀ préṣṭhām ǀ matím ǀ vasiṣṭha ǀ mīḷhúṣe ǀ bharasva ǀ

yáḥ ǀ īm ǀ arvā́ñcam ǀ kárate ǀ yájatram ǀ sahásra-magham ǀ vṛ́ṣaṇam ǀ bṛhántam ǁ

Padapatha Transcription Nonaccented

pra ǀ śundhyuvam ǀ varuṇāya ǀ preṣṭhām ǀ matim ǀ vasiṣṭha ǀ mīḷhuṣe ǀ bharasva ǀ

yaḥ ǀ īm ǀ arvāñcam ǀ karate ǀ yajatram ǀ sahasra-magham ǀ vṛṣaṇam ǀ bṛhantam ǁ

07.088.02   (Mandala. Sukta. Rik)

5.6.10.02    (Ashtaka. Adhyaya. Varga. Rik)

07.05.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॒ न्व॑स्य सं॒दृशं॑ जग॒न्वान॒ग्नेरनी॑कं॒ वरु॑णस्य मंसि ।

स्व१॒॑र्यदश्म॑न्नधि॒पा उ॒ अंधो॒ऽभि मा॒ वपु॑र्दृ॒शये॑ निनीयात् ॥

Samhita Devanagari Nonaccented

अधा न्वस्य संदृशं जगन्वानग्नेरनीकं वरुणस्य मंसि ।

स्वर्यदश्मन्नधिपा उ अंधोऽभि मा वपुर्दृशये निनीयात् ॥

Samhita Transcription Accented

ádhā nvásya saṃdṛ́śam jaganvā́nagnéránīkam váruṇasya maṃsi ǀ

sváryádáśmannadhipā́ u ándho’bhí mā vápurdṛśáye ninīyāt ǁ

Samhita Transcription Nonaccented

adhā nvasya saṃdṛśam jaganvānagneranīkam varuṇasya maṃsi ǀ

svaryadaśmannadhipā u andho’bhi mā vapurdṛśaye ninīyāt ǁ

Padapatha Devanagari Accented

अध॑ । नु । अ॒स्य॒ । स॒म्ऽदृश॑म् । ज॒ग॒न्वान् । अ॒ग्नेः । अनी॑कम् । वरु॑णस्य । मं॒सि॒ ।

स्वः॑ । यत् । अश्म॑न् । अ॒धि॒ऽपाः । ऊं॒ इति॑ । अन्धः॑ । अ॒भि । मा॒ । वपुः॑ । दृ॒शये॑ । नि॒नी॒या॒त् ॥

Padapatha Devanagari Nonaccented

अध । नु । अस्य । सम्ऽदृशम् । जगन्वान् । अग्नेः । अनीकम् । वरुणस्य । मंसि ।

स्वः । यत् । अश्मन् । अधिऽपाः । ऊं इति । अन्धः । अभि । मा । वपुः । दृशये । निनीयात् ॥

Padapatha Transcription Accented

ádha ǀ nú ǀ asya ǀ sam-dṛ́śam ǀ jaganvā́n ǀ agnéḥ ǀ ánīkam ǀ váruṇasya ǀ maṃsi ǀ

sváḥ ǀ yát ǀ áśman ǀ adhi-pā́ḥ ǀ ūṃ íti ǀ ándhaḥ ǀ abhí ǀ mā ǀ vápuḥ ǀ dṛśáye ǀ ninīyāt ǁ

Padapatha Transcription Nonaccented

adha ǀ nu ǀ asya ǀ sam-dṛśam ǀ jaganvān ǀ agneḥ ǀ anīkam ǀ varuṇasya ǀ maṃsi ǀ

svaḥ ǀ yat ǀ aśman ǀ adhi-pāḥ ǀ ūṃ iti ǀ andhaḥ ǀ abhi ǀ mā ǀ vapuḥ ǀ dṛśaye ǀ ninīyāt ǁ

07.088.03   (Mandala. Sukta. Rik)

5.6.10.03    (Ashtaka. Adhyaya. Varga. Rik)

07.05.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यद्रु॒हाव॒ वरु॑णश्च॒ नावं॒ प्र यत्स॑मु॒द्रमी॒रया॑व॒ मध्यं॑ ।

अधि॒ यद॒पां स्नुभि॒श्चरा॑व॒ प्र प्रें॒ख ईं॑खयावहै शु॒भे कं ॥

Samhita Devanagari Nonaccented

आ यद्रुहाव वरुणश्च नावं प्र यत्समुद्रमीरयाव मध्यं ।

अधि यदपां स्नुभिश्चराव प्र प्रेंख ईंखयावहै शुभे कं ॥

Samhita Transcription Accented

ā́ yádruhā́va váruṇaśca nā́vam prá yátsamudrámīráyāva mádhyam ǀ

ádhi yádapā́m snúbhiścárāva prá preṅkhá īṅkhayāvahai śubhé kám ǁ

Samhita Transcription Nonaccented

ā yadruhāva varuṇaśca nāvam pra yatsamudramīrayāva madhyam ǀ

adhi yadapām snubhiścarāva pra preṅkha īṅkhayāvahai śubhe kam ǁ

Padapatha Devanagari Accented

आ । यत् । रु॒हाव॑ । वरु॑णः । च॒ । नाव॑म् । प्र । यत् । स॒मु॒द्रम् । ई॒रया॑व । मध्य॑म् ।

अधि॑ । यत् । अ॒पाम् । स्नुऽभिः॑ । चरा॑व । प्र । प्र॒ऽई॒ङ्खे । ई॒ङ्ख॒या॒व॒है॒ । शु॒भे । कम् ॥

Padapatha Devanagari Nonaccented

आ । यत् । रुहाव । वरुणः । च । नावम् । प्र । यत् । समुद्रम् । ईरयाव । मध्यम् ।

अधि । यत् । अपाम् । स्नुऽभिः । चराव । प्र । प्रऽईङ्खे । ईङ्खयावहै । शुभे । कम् ॥

Padapatha Transcription Accented

ā́ ǀ yát ǀ ruhā́va ǀ váruṇaḥ ǀ ca ǀ nā́vam ǀ prá ǀ yát ǀ samudrám ǀ īráyāva ǀ mádhyam ǀ

ádhi ǀ yát ǀ apā́m ǀ snú-bhiḥ ǀ cárāva ǀ prá ǀ pra-īṅkhé ǀ īṅkhayāvahai ǀ śubhé ǀ kám ǁ

Padapatha Transcription Nonaccented

ā ǀ yat ǀ ruhāva ǀ varuṇaḥ ǀ ca ǀ nāvam ǀ pra ǀ yat ǀ samudram ǀ īrayāva ǀ madhyam ǀ

adhi ǀ yat ǀ apām ǀ snu-bhiḥ ǀ carāva ǀ pra ǀ pra-īṅkhe ǀ īṅkhayāvahai ǀ śubhe ǀ kam ǁ

07.088.04   (Mandala. Sukta. Rik)

5.6.10.04    (Ashtaka. Adhyaya. Varga. Rik)

07.05.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वसि॑ष्ठं ह॒ वरु॑णो ना॒व्याधा॒दृषिं॑ चकार॒ स्वपा॒ महो॑भिः ।

स्तो॒तारं॒ विप्रः॑ सुदिन॒त्वे अह्नां॒ यान्नु द्याव॑स्त॒तन॒न्यादु॒षासः॑ ॥

Samhita Devanagari Nonaccented

वसिष्ठं ह वरुणो नाव्याधादृषिं चकार स्वपा महोभिः ।

स्तोतारं विप्रः सुदिनत्वे अह्नां यान्नु द्यावस्ततनन्यादुषासः ॥

Samhita Transcription Accented

vásiṣṭham ha váruṇo nāvyā́dhādṛ́ṣim cakāra svápā máhobhiḥ ǀ

stotā́ram vípraḥ sudinatvé áhnām yā́nnú dyā́vastatánanyā́duṣā́saḥ ǁ

Samhita Transcription Nonaccented

vasiṣṭham ha varuṇo nāvyādhādṛṣim cakāra svapā mahobhiḥ ǀ

stotāram vipraḥ sudinatve ahnām yānnu dyāvastatananyāduṣāsaḥ ǁ

Padapatha Devanagari Accented

वसि॑ष्ठम् । ह॒ । वरु॑णः । ना॒वि । आ । अ॒धा॒त् । ऋषि॑म् । च॒का॒र॒ । सु॒ऽअपाः॑ । महः॑ऽभिः ।

स्तो॒तार॑म् । विप्रः॑ । सु॒दि॒न॒ऽत्वे । अह्ना॑म् । यात् । नु । द्यावः॑ । त॒तन॑न् । यात् । उ॒षसः॑ ॥

Padapatha Devanagari Nonaccented

वसिष्ठम् । ह । वरुणः । नावि । आ । अधात् । ऋषिम् । चकार । सुऽअपाः । महःऽभिः ।

स्तोतारम् । विप्रः । सुदिनऽत्वे । अह्नाम् । यात् । नु । द्यावः । ततनन् । यात् । उषसः ॥

Padapatha Transcription Accented

vásiṣṭham ǀ ha ǀ váruṇaḥ ǀ nāví ǀ ā́ ǀ adhāt ǀ ṛ́ṣim ǀ cakāra ǀ su-ápāḥ ǀ máhaḥ-bhiḥ ǀ

stotā́ram ǀ vípraḥ ǀ sudina-tvé ǀ áhnām ǀ yā́t ǀ nú ǀ dyā́vaḥ ǀ tatánan ǀ yā́t ǀ uṣásaḥ ǁ

Padapatha Transcription Nonaccented

vasiṣṭham ǀ ha ǀ varuṇaḥ ǀ nāvi ǀ ā ǀ adhāt ǀ ṛṣim ǀ cakāra ǀ su-apāḥ ǀ mahaḥ-bhiḥ ǀ

stotāram ǀ vipraḥ ǀ sudina-tve ǀ ahnām ǀ yāt ǀ nu ǀ dyāvaḥ ǀ tatanan ǀ yāt ǀ uṣasaḥ ǁ

07.088.05   (Mandala. Sukta. Rik)

5.6.10.05    (Ashtaka. Adhyaya. Varga. Rik)

07.05.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्व१॒॑ त्यानि॑ नौ स॒ख्या ब॑भूवुः॒ सचा॑वहे॒ यद॑वृ॒कं पु॒रा चि॑त् ।

बृ॒हंतं॒ मानं॑ वरुण स्वधावः स॒हस्र॑द्वारं जगमा गृ॒हं ते॑ ॥

Samhita Devanagari Nonaccented

क्व त्यानि नौ सख्या बभूवुः सचावहे यदवृकं पुरा चित् ।

बृहंतं मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते ॥

Samhita Transcription Accented

kvá tyā́ni nau sakhyā́ babhūvuḥ sácāvahe yádavṛkám purā́ cit ǀ

bṛhántam mā́nam varuṇa svadhāvaḥ sahásradvāram jagamā gṛhám te ǁ

Samhita Transcription Nonaccented

kva tyāni nau sakhyā babhūvuḥ sacāvahe yadavṛkam purā cit ǀ

bṛhantam mānam varuṇa svadhāvaḥ sahasradvāram jagamā gṛham te ǁ

Padapatha Devanagari Accented

क्व॑ । त्यानि॑ । नौ॒ । स॒ख्या । ब॒भू॒वुः॒ । सचा॑वहे॒ इति॑ । यत् । अ॒वृ॒कम् । पु॒रा । चि॒त् ।

बृ॒हन्त॑म् । मान॑म् । व॒रु॒ण॒ । स्व॒धा॒ऽवः॒ । स॒हस्र॑ऽद्वारम् । ज॒ग॒म॒ । गृ॒हम् । ते॒ ॥

Padapatha Devanagari Nonaccented

क्व । त्यानि । नौ । सख्या । बभूवुः । सचावहे इति । यत् । अवृकम् । पुरा । चित् ।

बृहन्तम् । मानम् । वरुण । स्वधाऽवः । सहस्रऽद्वारम् । जगम । गृहम् । ते ॥

Padapatha Transcription Accented

kvá ǀ tyā́ni ǀ nau ǀ sakhyā́ ǀ babhūvuḥ ǀ sácāvahe íti ǀ yát ǀ avṛkám ǀ purā́ ǀ cit ǀ

bṛhántam ǀ mā́nam ǀ varuṇa ǀ svadhā-vaḥ ǀ sahásra-dvāram ǀ jagama ǀ gṛhám ǀ te ǁ

Padapatha Transcription Nonaccented

kva ǀ tyāni ǀ nau ǀ sakhyā ǀ babhūvuḥ ǀ sacāvahe iti ǀ yat ǀ avṛkam ǀ purā ǀ cit ǀ

bṛhantam ǀ mānam ǀ varuṇa ǀ svadhā-vaḥ ǀ sahasra-dvāram ǀ jagama ǀ gṛham ǀ te ǁ

07.088.06   (Mandala. Sukta. Rik)

5.6.10.06    (Ashtaka. Adhyaya. Varga. Rik)

07.05.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य आ॒पिर्नित्यो॑ वरुण प्रि॒यः संत्वामागां॑सि कृ॒णव॒त्सखा॑ ते ।

मा त॒ एन॑स्वंतो यक्षिन्भुजेम यं॒धि ष्मा॒ विप्रः॑ स्तुव॒ते वरू॑थं ॥

Samhita Devanagari Nonaccented

य आपिर्नित्यो वरुण प्रियः संत्वामागांसि कृणवत्सखा ते ।

मा त एनस्वंतो यक्षिन्भुजेम यंधि ष्मा विप्रः स्तुवते वरूथं ॥

Samhita Transcription Accented

yá āpírnítyo varuṇa priyáḥ sántvā́mā́gāṃsi kṛṇávatsákhā te ǀ

mā́ ta énasvanto yakṣinbhujema yandhí ṣmā vípraḥ stuvaté várūtham ǁ

Samhita Transcription Nonaccented

ya āpirnityo varuṇa priyaḥ santvāmāgāṃsi kṛṇavatsakhā te ǀ

mā ta enasvanto yakṣinbhujema yandhi ṣmā vipraḥ stuvate varūtham ǁ

Padapatha Devanagari Accented

यः । आ॒पिः । नित्यः॑ । व॒रु॒ण॒ । प्रि॒यः । सन् । त्वाम् । आगां॑सि । कृ॒णव॑त् । सखा॑ । ते॒ ।

मा । ते॒ । एन॑स्वन्तः । य॒क्षि॒न् । भु॒जे॒म॒ । य॒न्धि । स्म॒ । विप्रः॑ । स्तु॒व॒ते । वरू॑थम् ॥

Padapatha Devanagari Nonaccented

यः । आपिः । नित्यः । वरुण । प्रियः । सन् । त्वाम् । आगांसि । कृणवत् । सखा । ते ।

मा । ते । एनस्वन्तः । यक्षिन् । भुजेम । यन्धि । स्म । विप्रः । स्तुवते । वरूथम् ॥

Padapatha Transcription Accented

yáḥ ǀ āpíḥ ǀ nítyaḥ ǀ varuṇa ǀ priyáḥ ǀ sán ǀ tvā́m ǀ ā́gāṃsi ǀ kṛṇávat ǀ sákhā ǀ te ǀ

mā́ ǀ te ǀ énasvantaḥ ǀ yakṣin ǀ bhujema ǀ yandhí ǀ sma ǀ vípraḥ ǀ stuvaté ǀ várūtham ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ āpiḥ ǀ nityaḥ ǀ varuṇa ǀ priyaḥ ǀ san ǀ tvām ǀ āgāṃsi ǀ kṛṇavat ǀ sakhā ǀ te ǀ

mā ǀ te ǀ enasvantaḥ ǀ yakṣin ǀ bhujema ǀ yandhi ǀ sma ǀ vipraḥ ǀ stuvate ǀ varūtham ǁ

07.088.07   (Mandala. Sukta. Rik)

5.6.10.07    (Ashtaka. Adhyaya. Varga. Rik)

07.05.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ध्रु॒वासु॑ त्वा॒सु क्षि॒तिषु॑ क्षि॒यंतो॒ व्य१॒॑स्मत्पाशं॒ वरु॑णो मुमोचत् ।

अवो॑ वन्वा॒ना अदि॑तेरु॒पस्था॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

ध्रुवासु त्वासु क्षितिषु क्षियंतो व्यस्मत्पाशं वरुणो मुमोचत् ।

अवो वन्वाना अदितेरुपस्थाद्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

dhruvā́su tvāsú kṣitíṣu kṣiyánto vyásmátpā́śam váruṇo mumocat ǀ

ávo vanvānā́ áditerupásthādyūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

dhruvāsu tvāsu kṣitiṣu kṣiyanto vyasmatpāśam varuṇo mumocat ǀ

avo vanvānā aditerupasthādyūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

ध्रु॒वासु॑ । त्वा॒ । आ॒सु । क्षि॒तिषु॑ । क्षि॒यन्तः॑ । वि । अ॒स्मत् । पाश॑म् । वरु॑णः । मु॒मो॒च॒त् ।

अवः॑ । व॒न्वा॒नाः । अदि॑तेः । उ॒पऽस्था॑त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

ध्रुवासु । त्वा । आसु । क्षितिषु । क्षियन्तः । वि । अस्मत् । पाशम् । वरुणः । मुमोचत् ।

अवः । वन्वानाः । अदितेः । उपऽस्थात् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

dhruvā́su ǀ tvā ǀ āsú ǀ kṣitíṣu ǀ kṣiyántaḥ ǀ ví ǀ asmát ǀ pā́śam ǀ váruṇaḥ ǀ mumocat ǀ

ávaḥ ǀ vanvānā́ḥ ǀ áditeḥ ǀ upá-sthāt ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

dhruvāsu ǀ tvā ǀ āsu ǀ kṣitiṣu ǀ kṣiyantaḥ ǀ vi ǀ asmat ǀ pāśam ǀ varuṇaḥ ǀ mumocat ǀ

avaḥ ǀ vanvānāḥ ǀ aditeḥ ǀ upa-sthāt ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ