SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 87

 

1. Info

To:    varuṇa
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: ārṣītriṣṭup (2, 3, 5); triṣṭup (4, 6, 7); virāṭtrisṭup (1)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.087.01   (Mandala. Sukta. Rik)

5.6.09.01    (Ashtaka. Adhyaya. Varga. Rik)

07.05.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रद॑त्प॒थो वरु॑णः॒ सूर्या॑य॒ प्रार्णां॑सि समु॒द्रिया॑ न॒दीनां॑ ।

सर्गो॒ न सृ॒ष्टो अर्व॑तीर्ऋता॒यंच॒कार॑ म॒हीर॒वनी॒रह॑भ्यः ॥

Samhita Devanagari Nonaccented

रदत्पथो वरुणः सूर्याय प्रार्णांसि समुद्रिया नदीनां ।

सर्गो न सृष्टो अर्वतीर्ऋतायंचकार महीरवनीरहभ्यः ॥

Samhita Transcription Accented

rádatpathó váruṇaḥ sū́ryāya prā́rṇāṃsi samudríyā nadī́nām ǀ

sárgo ná sṛṣṭó árvatīrṛtāyáñcakā́ra mahī́ravánīráhabhyaḥ ǁ

Samhita Transcription Nonaccented

radatpatho varuṇaḥ sūryāya prārṇāṃsi samudriyā nadīnām ǀ

sargo na sṛṣṭo arvatīrṛtāyañcakāra mahīravanīrahabhyaḥ ǁ

Padapatha Devanagari Accented

रद॑त् । प॒थः । वरु॑णः । सूर्या॑य । प्र । अर्णां॑सि । स॒मु॒द्रिया॑ । न॒दीना॑म् ।

सर्गः॑ । न । सृ॒ष्टः । अर्व॑तीः । ऋ॒त॒ऽयन् । च॒कार॑ । म॒हीः । अ॒वनीः॑ । अह॑ऽभ्यः ॥

Padapatha Devanagari Nonaccented

रदत् । पथः । वरुणः । सूर्याय । प्र । अर्णांसि । समुद्रिया । नदीनाम् ।

सर्गः । न । सृष्टः । अर्वतीः । ऋतऽयन् । चकार । महीः । अवनीः । अहऽभ्यः ॥

Padapatha Transcription Accented

rádat ǀ patháḥ ǀ váruṇaḥ ǀ sū́ryāya ǀ prá ǀ árṇāṃsi ǀ samudríyā ǀ nadī́nām ǀ

sárgaḥ ǀ ná ǀ sṛṣṭáḥ ǀ árvatīḥ ǀ ṛta-yán ǀ cakā́ra ǀ mahī́ḥ ǀ avánīḥ ǀ áha-bhyaḥ ǁ

Padapatha Transcription Nonaccented

radat ǀ pathaḥ ǀ varuṇaḥ ǀ sūryāya ǀ pra ǀ arṇāṃsi ǀ samudriyā ǀ nadīnām ǀ

sargaḥ ǀ na ǀ sṛṣṭaḥ ǀ arvatīḥ ǀ ṛta-yan ǀ cakāra ǀ mahīḥ ǀ avanīḥ ǀ aha-bhyaḥ ǁ

07.087.02   (Mandala. Sukta. Rik)

5.6.09.02    (Ashtaka. Adhyaya. Varga. Rik)

07.05.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒त्मा ते॒ वातो॒ रज॒ आ न॑वीनोत्प॒शुर्न भूर्णि॒र्यव॑से सस॒वान् ।

अं॒तर्म॒ही बृ॑ह॒ती रोद॑सी॒मे विश्वा॑ ते॒ धाम॑ वरुण प्रि॒याणि॑ ॥

Samhita Devanagari Nonaccented

आत्मा ते वातो रज आ नवीनोत्पशुर्न भूर्णिर्यवसे ससवान् ।

अंतर्मही बृहती रोदसीमे विश्वा ते धाम वरुण प्रियाणि ॥

Samhita Transcription Accented

ātmā́ te vā́to rája ā́ navīnotpaśúrná bhū́rṇiryávase sasavā́n ǀ

antármahī́ bṛhatī́ ródasīmé víśvā te dhā́ma varuṇa priyā́ṇi ǁ

Samhita Transcription Nonaccented

ātmā te vāto raja ā navīnotpaśurna bhūrṇiryavase sasavān ǀ

antarmahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi ǁ

Padapatha Devanagari Accented

आ॒त्मा । ते॒ । वातः॑ । रजः॑ । आ । न॒वी॒नो॒त् । प॒शुः । न । भूर्णिः॑ । यव॑से । स॒स॒ऽवान् ।

अ॒न्तः । म॒ही इति॑ । बृ॒ह॒ती इति॑ । रोद॑सी॒ इति॑ । इ॒मे इति॑ । विश्वा॑ । ते॒ । धाम॑ । व॒रु॒ण॒ । प्रि॒याणि॑ ॥

Padapatha Devanagari Nonaccented

आत्मा । ते । वातः । रजः । आ । नवीनोत् । पशुः । न । भूर्णिः । यवसे । ससऽवान् ।

अन्तः । मही इति । बृहती इति । रोदसी इति । इमे इति । विश्वा । ते । धाम । वरुण । प्रियाणि ॥

Padapatha Transcription Accented

ātmā́ ǀ te ǀ vā́taḥ ǀ rájaḥ ǀ ā́ ǀ navīnot ǀ paśúḥ ǀ ná ǀ bhū́rṇiḥ ǀ yávase ǀ sasa-vā́n ǀ

antáḥ ǀ mahī́ íti ǀ bṛhatī́ íti ǀ ródasī íti ǀ imé íti ǀ víśvā ǀ te ǀ dhā́ma ǀ varuṇa ǀ priyā́ṇi ǁ

Padapatha Transcription Nonaccented

ātmā ǀ te ǀ vātaḥ ǀ rajaḥ ǀ ā ǀ navīnot ǀ paśuḥ ǀ na ǀ bhūrṇiḥ ǀ yavase ǀ sasa-vān ǀ

antaḥ ǀ mahī iti ǀ bṛhatī iti ǀ rodasī iti ǀ ime iti ǀ viśvā ǀ te ǀ dhāma ǀ varuṇa ǀ priyāṇi ǁ

07.087.03   (Mandala. Sukta. Rik)

5.6.09.03    (Ashtaka. Adhyaya. Varga. Rik)

07.05.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ स्पशो॒ वरु॑णस्य॒ स्मदि॑ष्टा उ॒भे प॑श्यंति॒ रोद॑सी सु॒मेके॑ ।

ऋ॒तावा॑नः क॒वयो॑ य॒ज्ञधी॑राः॒ प्रचे॑तसो॒ य इ॒षयं॑त॒ मन्म॑ ॥

Samhita Devanagari Nonaccented

परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यंति रोदसी सुमेके ।

ऋतावानः कवयो यज्ञधीराः प्रचेतसो य इषयंत मन्म ॥

Samhita Transcription Accented

pári spáśo váruṇasya smádiṣṭā ubhé paśyanti ródasī suméke ǀ

ṛtā́vānaḥ kaváyo yajñádhīrāḥ prácetaso yá iṣáyanta mánma ǁ

Samhita Transcription Nonaccented

pari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke ǀ

ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma ǁ

Padapatha Devanagari Accented

परि॑ । स्पशः॑ । वरु॑णस्य । स्मत्ऽइ॑ष्टाः । उ॒भे इति॑ । प॒श्य॒न्ति॒ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।

ऋ॒तऽवा॑नः । क॒वयः॑ । य॒ज्ञऽधी॑राः । प्रऽचे॑तसः । ये । इ॒षय॑न्त । मन्म॑ ॥

Padapatha Devanagari Nonaccented

परि । स्पशः । वरुणस्य । स्मत्ऽइष्टाः । उभे इति । पश्यन्ति । रोदसी इति । सुमेके इति सुऽमेके ।

ऋतऽवानः । कवयः । यज्ञऽधीराः । प्रऽचेतसः । ये । इषयन्त । मन्म ॥

Padapatha Transcription Accented

pári ǀ spáśaḥ ǀ váruṇasya ǀ smát-iṣṭāḥ ǀ ubhé íti ǀ paśyanti ǀ ródasī íti ǀ suméke íti su-méke ǀ

ṛtá-vānaḥ ǀ kaváyaḥ ǀ yajñá-dhīrāḥ ǀ prá-cetasaḥ ǀ yé ǀ iṣáyanta ǀ mánma ǁ

Padapatha Transcription Nonaccented

pari ǀ spaśaḥ ǀ varuṇasya ǀ smat-iṣṭāḥ ǀ ubhe iti ǀ paśyanti ǀ rodasī iti ǀ sumeke iti su-meke ǀ

ṛta-vānaḥ ǀ kavayaḥ ǀ yajña-dhīrāḥ ǀ pra-cetasaḥ ǀ ye ǀ iṣayanta ǀ manma ǁ

07.087.04   (Mandala. Sukta. Rik)

5.6.09.04    (Ashtaka. Adhyaya. Varga. Rik)

07.05.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒वाच॑ मे॒ वरु॑णो॒ मेधि॑राय॒ त्रिः स॒प्त नामाघ्न्या॑ बिभर्ति ।

वि॒द्वान्प॒दस्य॒ गुह्या॒ न वो॑चद्यु॒गाय॒ विप्र॒ उप॑राय॒ शिक्ष॑न् ॥

Samhita Devanagari Nonaccented

उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति ।

विद्वान्पदस्य गुह्या न वोचद्युगाय विप्र उपराय शिक्षन् ॥

Samhita Transcription Accented

uvā́ca me váruṇo médhirāya tríḥ saptá nā́mā́ghnyā bibharti ǀ

vidvā́npadásya gúhyā ná vocadyugā́ya vípra úparāya śíkṣan ǁ

Samhita Transcription Nonaccented

uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti ǀ

vidvānpadasya guhyā na vocadyugāya vipra uparāya śikṣan ǁ

Padapatha Devanagari Accented

उ॒वाच॑ । मे॒ । वरु॑णः । मेधि॑राय । त्रिः । स॒प्त । नाम॑ । अघ्न्या॑ । बि॒भ॒र्ति॒ ।

वि॒द्वान् । प॒दस्य॑ । गुह्या॑ । न । वो॒च॒त् । यु॒गाय॑ । विप्रः॑ । उप॑राय । शिक्ष॑न् ॥

Padapatha Devanagari Nonaccented

उवाच । मे । वरुणः । मेधिराय । त्रिः । सप्त । नाम । अघ्न्या । बिभर्ति ।

विद्वान् । पदस्य । गुह्या । न । वोचत् । युगाय । विप्रः । उपराय । शिक्षन् ॥

Padapatha Transcription Accented

uvā́ca ǀ me ǀ váruṇaḥ ǀ médhirāya ǀ tríḥ ǀ saptá ǀ nā́ma ǀ ághnyā ǀ bibharti ǀ

vidvā́n ǀ padásya ǀ gúhyā ǀ ná ǀ vocat ǀ yugā́ya ǀ vípraḥ ǀ úparāya ǀ śíkṣan ǁ

Padapatha Transcription Nonaccented

uvāca ǀ me ǀ varuṇaḥ ǀ medhirāya ǀ triḥ ǀ sapta ǀ nāma ǀ aghnyā ǀ bibharti ǀ

vidvān ǀ padasya ǀ guhyā ǀ na ǀ vocat ǀ yugāya ǀ vipraḥ ǀ uparāya ǀ śikṣan ǁ

07.087.05   (Mandala. Sukta. Rik)

5.6.09.05    (Ashtaka. Adhyaya. Varga. Rik)

07.05.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ति॒स्रो द्यावो॒ निहि॑ता अं॒तर॑स्मिंति॒स्रो भूमी॒रुप॑राः॒ षड्वि॑धानाः ।

गृत्सो॒ राजा॒ वरु॑णश्चक्र ए॒तं दि॒वि प्रें॒खं हि॑र॒ण्ययं॑ शु॒भे कं ॥

Samhita Devanagari Nonaccented

तिस्रो द्यावो निहिता अंतरस्मिंतिस्रो भूमीरुपराः षड्विधानाः ।

गृत्सो राजा वरुणश्चक्र एतं दिवि प्रेंखं हिरण्ययं शुभे कं ॥

Samhita Transcription Accented

tisró dyā́vo níhitā antárasmintisró bhū́mīrúparāḥ ṣáḍvidhānāḥ ǀ

gṛ́tso rā́jā váruṇaścakra etám diví preṅkhám hiraṇyáyam śubhé kám ǁ

Samhita Transcription Nonaccented

tisro dyāvo nihitā antarasmintisro bhūmīruparāḥ ṣaḍvidhānāḥ ǀ

gṛtso rājā varuṇaścakra etam divi preṅkham hiraṇyayam śubhe kam ǁ

Padapatha Devanagari Accented

ति॒स्रः । द्यावः॑ । निऽहि॑ताः । अ॒न्तः । अ॒स्मि॒न् । ति॒स्रः । भूमिः॑ । उप॑राः । षट्ऽवि॑धानाः ।

गृत्सः॑ । राजा॑ । वरु॑णः । च॒क्रे॒ । ए॒तम् । दि॒वि । प्र॒ऽई॒ङ्खम् । हि॒र॒ण्यय॑म् । शु॒भे । कम् ॥

Padapatha Devanagari Nonaccented

तिस्रः । द्यावः । निऽहिताः । अन्तः । अस्मिन् । तिस्रः । भूमिः । उपराः । षट्ऽविधानाः ।

गृत्सः । राजा । वरुणः । चक्रे । एतम् । दिवि । प्रऽईङ्खम् । हिरण्ययम् । शुभे । कम् ॥

Padapatha Transcription Accented

tisráḥ ǀ dyā́vaḥ ǀ ní-hitāḥ ǀ antáḥ ǀ asmin ǀ tisráḥ ǀ bhū́miḥ ǀ úparāḥ ǀ ṣáṭ-vidhānāḥ ǀ

gṛ́tsaḥ ǀ rā́jā ǀ váruṇaḥ ǀ cakre ǀ etám ǀ diví ǀ pra-īṅkhám ǀ hiraṇyáyam ǀ śubhé ǀ kám ǁ

Padapatha Transcription Nonaccented

tisraḥ ǀ dyāvaḥ ǀ ni-hitāḥ ǀ antaḥ ǀ asmin ǀ tisraḥ ǀ bhūmiḥ ǀ uparāḥ ǀ ṣaṭ-vidhānāḥ ǀ

gṛtsaḥ ǀ rājā ǀ varuṇaḥ ǀ cakre ǀ etam ǀ divi ǀ pra-īṅkham ǀ hiraṇyayam ǀ śubhe ǀ kam ǁ

07.087.06   (Mandala. Sukta. Rik)

5.6.09.06    (Ashtaka. Adhyaya. Varga. Rik)

07.05.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॒ सिंधुं॒ वरु॑णो॒ द्यौरि॑व स्थाद्द्र॒प्सो न श्वे॒तो मृ॒गस्तुवि॑ष्मान् ।

गं॒भी॒रशं॑सो॒ रज॑सो वि॒मानः॑ सुपा॒रक्ष॑त्रः स॒तो अ॒स्य राजा॑ ॥

Samhita Devanagari Nonaccented

अव सिंधुं वरुणो द्यौरिव स्थाद्द्रप्सो न श्वेतो मृगस्तुविष्मान् ।

गंभीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा ॥

Samhita Transcription Accented

áva síndhum váruṇo dyáuriva sthāddrapsó ná śvetó mṛgástúviṣmān ǀ

gambhīráśaṃso rájaso vimā́naḥ supārákṣatraḥ sató asyá rā́jā ǁ

Samhita Transcription Nonaccented

ava sindhum varuṇo dyauriva sthāddrapso na śveto mṛgastuviṣmān ǀ

gambhīraśaṃso rajaso vimānaḥ supārakṣatraḥ sato asya rājā ǁ

Padapatha Devanagari Accented

अव॑ । सिन्धु॑म् । वरु॑णः । द्यौःऽइ॑व । स्था॒त् । द्र॒प्सः । न । श्वे॒तः । मृ॒गः । तुवि॑ष्मान् ।

ग॒म्भी॒रऽशं॑सः । रज॑सः । वि॒ऽमानः॑ । सु॒पा॒रऽक्ष॑त्रः । स॒तः । अ॒स्य । राजा॑ ॥

Padapatha Devanagari Nonaccented

अव । सिन्धुम् । वरुणः । द्यौःऽइव । स्थात् । द्रप्सः । न । श्वेतः । मृगः । तुविष्मान् ।

गम्भीरऽशंसः । रजसः । विऽमानः । सुपारऽक्षत्रः । सतः । अस्य । राजा ॥

Padapatha Transcription Accented

áva ǀ síndhum ǀ váruṇaḥ ǀ dyáuḥ-iva ǀ sthāt ǀ drapsáḥ ǀ ná ǀ śvetáḥ ǀ mṛgáḥ ǀ túviṣmān ǀ

gambhīrá-śaṃsaḥ ǀ rájasaḥ ǀ vi-mā́naḥ ǀ supārá-kṣatraḥ ǀ satáḥ ǀ asyá ǀ rā́jā ǁ

Padapatha Transcription Nonaccented

ava ǀ sindhum ǀ varuṇaḥ ǀ dyauḥ-iva ǀ sthāt ǀ drapsaḥ ǀ na ǀ śvetaḥ ǀ mṛgaḥ ǀ tuviṣmān ǀ

gambhīra-śaṃsaḥ ǀ rajasaḥ ǀ vi-mānaḥ ǀ supāra-kṣatraḥ ǀ sataḥ ǀ asya ǀ rājā ǁ

07.087.07   (Mandala. Sukta. Rik)

5.6.09.07    (Ashtaka. Adhyaya. Varga. Rik)

07.05.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो मृ॒ळया॑ति च॒क्रुषे॑ चि॒दागो॑ व॒यं स्या॑म॒ वरु॑णे॒ अना॑गाः ।

अनु॑ व्र॒तान्यदि॑तेर्ऋ॒धंतो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

यो मृळयाति चक्रुषे चिदागो वयं स्याम वरुणे अनागाः ।

अनु व्रतान्यदितेर्ऋधंतो यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

yó mṛḷáyāti cakrúṣe cidā́go vayám syāma váruṇe ánāgāḥ ǀ

ánu vratā́nyáditerṛdhánto yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

yo mṛḷayāti cakruṣe cidāgo vayam syāma varuṇe anāgāḥ ǀ

anu vratānyaditerṛdhanto yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

यः । मृ॒ळया॑ति । च॒क्रुषे॑ । चि॒त् । आगः॑ । व॒यम् । स्या॒म॒ । वरु॑णे । अना॑गाः ।

अनु॑ । व्र॒तानि॑ । अदि॑तेः । ऋ॒धन्तः॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

यः । मृळयाति । चक्रुषे । चित् । आगः । वयम् । स्याम । वरुणे । अनागाः ।

अनु । व्रतानि । अदितेः । ऋधन्तः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

yáḥ ǀ mṛḷáyāti ǀ cakrúṣe ǀ cit ǀ ā́gaḥ ǀ vayám ǀ syāma ǀ váruṇe ǀ ánāgāḥ ǀ

ánu ǀ vratā́ni ǀ áditeḥ ǀ ṛdhántaḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ mṛḷayāti ǀ cakruṣe ǀ cit ǀ āgaḥ ǀ vayam ǀ syāma ǀ varuṇe ǀ anāgāḥ ǀ

anu ǀ vratāni ǀ aditeḥ ǀ ṛdhantaḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ