SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 90

 

1. Info

To:    1-4: vāyu;
5-7: indra, vāyu
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: virāṭtrisṭup (1, 2, 7); nicṛttriṣṭup (4-6); triṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.090.01   (Mandala. Sukta. Rik)

5.6.12.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मंतः सु॒तासः॑ ।

वह॑ वायो नि॒युतो॑ या॒ह्यच्छा॒ पिबा॑ सु॒तस्यांध॑सो॒ मदा॑य ॥

Samhita Devanagari Nonaccented

प्र वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमंतः सुतासः ।

वह वायो नियुतो याह्यच्छा पिबा सुतस्यांधसो मदाय ॥

Samhita Transcription Accented

prá vīrayā́ śúcayo dadrire vāmadhvaryúbhirmádhumantaḥ sutā́saḥ ǀ

váha vāyo niyúto yāhyácchā píbā sutásyā́ndhaso mádāya ǁ

Samhita Transcription Nonaccented

pra vīrayā śucayo dadrire vāmadhvaryubhirmadhumantaḥ sutāsaḥ ǀ

vaha vāyo niyuto yāhyacchā pibā sutasyāndhaso madāya ǁ

Padapatha Devanagari Accented

प्र । वी॒र॒ऽया । शुच॑यः । द॒द्रि॒रे॒ । वा॒म् । अ॒ध्व॒र्युऽभिः॑ । मधु॑ऽमन्तः । सु॒तासः॑ ।

वह॑ । वा॒यो॒ इति॑ । नि॒ऽयुतः॑ । या॒हि॒ । अच्छ॑ । पिब॑ । सु॒तस्य॑ । अन्ध॑सः । मदा॑य ॥

Padapatha Devanagari Nonaccented

प्र । वीरऽया । शुचयः । दद्रिरे । वाम् । अध्वर्युऽभिः । मधुऽमन्तः । सुतासः ।

वह । वायो इति । निऽयुतः । याहि । अच्छ । पिब । सुतस्य । अन्धसः । मदाय ॥

Padapatha Transcription Accented

prá ǀ vīra-yā́ ǀ śúcayaḥ ǀ dadrire ǀ vām ǀ adhvaryú-bhiḥ ǀ mádhu-mantaḥ ǀ sutā́saḥ ǀ

váha ǀ vāyo íti ǀ ni-yútaḥ ǀ yāhi ǀ áccha ǀ píba ǀ sutásya ǀ ándhasaḥ ǀ mádāya ǁ

Padapatha Transcription Nonaccented

pra ǀ vīra-yā ǀ śucayaḥ ǀ dadrire ǀ vām ǀ adhvaryu-bhiḥ ǀ madhu-mantaḥ ǀ sutāsaḥ ǀ

vaha ǀ vāyo iti ǀ ni-yutaḥ ǀ yāhi ǀ accha ǀ piba ǀ sutasya ǀ andhasaḥ ǀ madāya ǁ

07.090.02   (Mandala. Sukta. Rik)

5.6.12.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ई॒शा॒नाय॒ प्रहु॑तिं॒ यस्त॒ आन॒ट् छुचिं॒ सोमं॑ शुचिपा॒स्तुभ्यं॑ वायो ।

कृ॒णोषि॒ तं मर्त्ये॑षु प्रश॒स्तं जा॒तोजा॑तो जायते वा॒ज्य॑स्य ॥

Samhita Devanagari Nonaccented

ईशानाय प्रहुतिं यस्त आनट् छुचिं सोमं शुचिपास्तुभ्यं वायो ।

कृणोषि तं मर्त्येषु प्रशस्तं जातोजातो जायते वाज्यस्य ॥

Samhita Transcription Accented

īśānā́ya práhutim yásta ā́naṭ chúcim sómam śucipāstúbhyam vāyo ǀ

kṛṇóṣi tám mártyeṣu praśastám jātójāto jāyate vājyásya ǁ

Samhita Transcription Nonaccented

īśānāya prahutim yasta ānaṭ chucim somam śucipāstubhyam vāyo ǀ

kṛṇoṣi tam martyeṣu praśastam jātojāto jāyate vājyasya ǁ

Padapatha Devanagari Accented

ई॒शा॒नाय॑ । प्रऽहु॑तिम् । यः । ते॒ । आन॑ट् । शुचि॑म् । सोम॑म् । शु॒चि॒ऽपाः॒ । तुभ्य॑म् । वा॒यो॒ इति॑ ।

कृ॒णोषि॑ । तम् । मर्त्ये॑षु । प्र॒ऽश॒स्तम् । जा॒तःऽजा॑तः । जा॒य॒ते॒ । वा॒जी । अ॒स्य॒ ॥

Padapatha Devanagari Nonaccented

ईशानाय । प्रऽहुतिम् । यः । ते । आनट् । शुचिम् । सोमम् । शुचिऽपाः । तुभ्यम् । वायो इति ।

कृणोषि । तम् । मर्त्येषु । प्रऽशस्तम् । जातःऽजातः । जायते । वाजी । अस्य ॥

Padapatha Transcription Accented

īśānā́ya ǀ prá-hutim ǀ yáḥ ǀ te ǀ ā́naṭ ǀ śúcim ǀ sómam ǀ śuci-pāḥ ǀ túbhyam ǀ vāyo íti ǀ

kṛṇóṣi ǀ tám ǀ mártyeṣu ǀ pra-śastám ǀ jātáḥ-jātaḥ ǀ jāyate ǀ vājī́ ǀ asya ǁ

Padapatha Transcription Nonaccented

īśānāya ǀ pra-hutim ǀ yaḥ ǀ te ǀ ānaṭ ǀ śucim ǀ somam ǀ śuci-pāḥ ǀ tubhyam ǀ vāyo iti ǀ

kṛṇoṣi ǀ tam ǀ martyeṣu ǀ pra-śastam ǀ jātaḥ-jātaḥ ǀ jāyate ǀ vājī ǀ asya ǁ

07.090.03   (Mandala. Sukta. Rik)

5.6.12.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वं ।

अध॑ वा॒युं नि॒युतः॑ सश्चत॒ स्वा उ॒त श्वे॒तं वसु॑धितिं निरे॒के ॥

Samhita Devanagari Nonaccented

राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवं ।

अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ॥

Samhita Transcription Accented

rāyé nú yám jajñátū ródasīmé rāyé devī́ dhiṣáṇā dhāti devám ǀ

ádha vāyúm niyútaḥ saścata svā́ utá śvetám vásudhitim nireké ǁ

Samhita Transcription Nonaccented

rāye nu yam jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam ǀ

adha vāyum niyutaḥ saścata svā uta śvetam vasudhitim nireke ǁ

Padapatha Devanagari Accented

रा॒ये । नु । यम् । ज॒ज्ञतुः॑ । रोद॑सी॒ इति॑ । इ॒मे इति॑ । रा॒ये । दे॒वी । धि॒षणा॑ । धा॒ति॒ । दे॒वम् ।

अध॑ । वा॒युम् । नि॒ऽयुतः॑ । स॒श्च॒त॒ । स्वाः । उ॒त । श्वे॒तम् । वसु॑ऽधितिम् । नि॒रे॒के ॥

Padapatha Devanagari Nonaccented

राये । नु । यम् । जज्ञतुः । रोदसी इति । इमे इति । राये । देवी । धिषणा । धाति । देवम् ।

अध । वायुम् । निऽयुतः । सश्चत । स्वाः । उत । श्वेतम् । वसुऽधितिम् । निरेके ॥

Padapatha Transcription Accented

rāyé ǀ nú ǀ yám ǀ jajñátuḥ ǀ ródasī íti ǀ imé íti ǀ rāyé ǀ devī́ ǀ dhiṣáṇā ǀ dhāti ǀ devám ǀ

ádha ǀ vāyúm ǀ ni-yútaḥ ǀ saścata ǀ svā́ḥ ǀ utá ǀ śvetám ǀ vásu-dhitim ǀ nireké ǁ

Padapatha Transcription Nonaccented

rāye ǀ nu ǀ yam ǀ jajñatuḥ ǀ rodasī iti ǀ ime iti ǀ rāye ǀ devī ǀ dhiṣaṇā ǀ dhāti ǀ devam ǀ

adha ǀ vāyum ǀ ni-yutaḥ ǀ saścata ǀ svāḥ ǀ uta ǀ śvetam ǀ vasu-dhitim ǀ nireke ǁ

07.090.04   (Mandala. Sukta. Rik)

5.6.12.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒च्छन्नु॒षसः॑ सु॒दिना॑ अरि॒प्रा उ॒रु ज्योति॑र्विविदु॒र्दीध्या॑नाः ।

गव्यं॑ चिदू॒र्वमु॒शिजो॒ वि व॑व्रु॒स्तेषा॒मनु॑ प्र॒दिवः॑ सस्रु॒रापः॑ ॥

Samhita Devanagari Nonaccented

उच्छन्नुषसः सुदिना अरिप्रा उरु ज्योतिर्विविदुर्दीध्यानाः ।

गव्यं चिदूर्वमुशिजो वि वव्रुस्तेषामनु प्रदिवः सस्रुरापः ॥

Samhita Transcription Accented

ucchánnuṣásaḥ sudínā ariprā́ urú jyótirvividurdī́dhyānāḥ ǀ

gávyam cidūrvámuśíjo ví vavrustéṣāmánu pradívaḥ sasrurā́paḥ ǁ

Samhita Transcription Nonaccented

ucchannuṣasaḥ sudinā ariprā uru jyotirvividurdīdhyānāḥ ǀ

gavyam cidūrvamuśijo vi vavrusteṣāmanu pradivaḥ sasrurāpaḥ ǁ

Padapatha Devanagari Accented

उ॒च्छन् । उ॒षसः॑ । सु॒ऽदिनाः॑ । अ॒रि॒प्राः । उ॒रु । ज्योतिः॑ । वि॒वि॒दुः॒ । दीध्या॑नाः ।

गव्य॑म् । चि॒त् । ऊ॒र्वम् । उ॒शिजः॑ । वि । व॒व्रुः॒ । तेषा॑म् । अनु॑ । प्र॒ऽदिवः॑ । स॒स्रुः॒ । आपः॑ ॥

Padapatha Devanagari Nonaccented

उच्छन् । उषसः । सुऽदिनाः । अरिप्राः । उरु । ज्योतिः । विविदुः । दीध्यानाः ।

गव्यम् । चित् । ऊर्वम् । उशिजः । वि । वव्रुः । तेषाम् । अनु । प्रऽदिवः । सस्रुः । आपः ॥

Padapatha Transcription Accented

ucchán ǀ uṣásaḥ ǀ su-dínāḥ ǀ ariprā́ḥ ǀ urú ǀ jyótiḥ ǀ vividuḥ ǀ dī́dhyānāḥ ǀ

gávyam ǀ cit ǀ ūrvám ǀ uśíjaḥ ǀ ví ǀ vavruḥ ǀ téṣām ǀ ánu ǀ pra-dívaḥ ǀ sasruḥ ǀ ā́paḥ ǁ

Padapatha Transcription Nonaccented

ucchan ǀ uṣasaḥ ǀ su-dināḥ ǀ ariprāḥ ǀ uru ǀ jyotiḥ ǀ vividuḥ ǀ dīdhyānāḥ ǀ

gavyam ǀ cit ǀ ūrvam ǀ uśijaḥ ǀ vi ǀ vavruḥ ǀ teṣām ǀ anu ǀ pra-divaḥ ǀ sasruḥ ǀ āpaḥ ǁ

07.090.05   (Mandala. Sukta. Rik)

5.6.12.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते स॒त्येन॒ मन॑सा॒ दीध्या॑नाः॒ स्वेन॑ यु॒क्तासः॒ क्रतु॑ना वहंति ।

इंद्र॑वायू वीर॒वाहं॒ रथं॑ वामीशा॒नयो॑र॒भि पृक्षः॑ सचंते ॥

Samhita Devanagari Nonaccented

ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः क्रतुना वहंति ।

इंद्रवायू वीरवाहं रथं वामीशानयोरभि पृक्षः सचंते ॥

Samhita Transcription Accented

té satyéna mánasā dī́dhyānāḥ svéna yuktā́saḥ krátunā vahanti ǀ

índravāyū vīravā́ham rátham vāmīśānáyorabhí pṛ́kṣaḥ sacante ǁ

Samhita Transcription Nonaccented

te satyena manasā dīdhyānāḥ svena yuktāsaḥ kratunā vahanti ǀ

indravāyū vīravāham ratham vāmīśānayorabhi pṛkṣaḥ sacante ǁ

Padapatha Devanagari Accented

ते । स॒त्येन॑ । मन॑सा । दीध्या॑नाः । स्वेन॑ । यु॒क्तासः॑ । क्रतु॑ना । व॒ह॒न्ति॒ ।

इन्द्र॑वायू॒ इति॑ । वी॒र॒ऽवाह॑म् । रथ॑म् । वा॒म् । ई॒शा॒नयोः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

ते । सत्येन । मनसा । दीध्यानाः । स्वेन । युक्तासः । क्रतुना । वहन्ति ।

इन्द्रवायू इति । वीरऽवाहम् । रथम् । वाम् । ईशानयोः । अभि । पृक्षः । सचन्ते ॥

Padapatha Transcription Accented

té ǀ satyéna ǀ mánasā ǀ dī́dhyānāḥ ǀ svéna ǀ yuktā́saḥ ǀ krátunā ǀ vahanti ǀ

índravāyū íti ǀ vīra-vā́ham ǀ rátham ǀ vām ǀ īśānáyoḥ ǀ abhí ǀ pṛ́kṣaḥ ǀ sacante ǁ

Padapatha Transcription Nonaccented

te ǀ satyena ǀ manasā ǀ dīdhyānāḥ ǀ svena ǀ yuktāsaḥ ǀ kratunā ǀ vahanti ǀ

indravāyū iti ǀ vīra-vāham ǀ ratham ǀ vām ǀ īśānayoḥ ǀ abhi ǀ pṛkṣaḥ ǀ sacante ǁ

07.090.06   (Mandala. Sukta. Rik)

5.6.12.06    (Ashtaka. Adhyaya. Varga. Rik)

07.06.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ई॒शा॒नासो॒ ये दध॑ते॒ स्व॑र्णो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्हिर॑ण्यैः ।

इंद्र॑वायू सू॒रयो॒ विश्व॒मायु॒रर्व॑द्भिर्वी॒रैः पृत॑नासु सह्युः ॥

Samhita Devanagari Nonaccented

ईशानासो ये दधते स्वर्णो गोभिरश्वेभिर्वसुभिर्हिरण्यैः ।

इंद्रवायू सूरयो विश्वमायुरर्वद्भिर्वीरैः पृतनासु सह्युः ॥

Samhita Transcription Accented

īśānā́so yé dádhate svárṇo góbhiráśvebhirvásubhirhíraṇyaiḥ ǀ

índravāyū sūráyo víśvamā́yurárvadbhirvīráiḥ pṛ́tanāsu sahyuḥ ǁ

Samhita Transcription Nonaccented

īśānāso ye dadhate svarṇo gobhiraśvebhirvasubhirhiraṇyaiḥ ǀ

indravāyū sūrayo viśvamāyurarvadbhirvīraiḥ pṛtanāsu sahyuḥ ǁ

Padapatha Devanagari Accented

ई॒शा॒नासः॑ । ये । दध॑ते । स्वः॑ । नः॒ । गोभिः॑ । अश्वे॑भिः । वसु॑ऽभिः । हिर॑ण्यैः ।

इन्द्र॑वायू॒ इति॑ । सू॒रयः॑ । विश्व॑म् । आयुः॑ । अर्व॑त्ऽभिः । वी॒रैः । पृत॑नासु । स॒ह्युः॒ ॥

Padapatha Devanagari Nonaccented

ईशानासः । ये । दधते । स्वः । नः । गोभिः । अश्वेभिः । वसुऽभिः । हिरण्यैः ।

इन्द्रवायू इति । सूरयः । विश्वम् । आयुः । अर्वत्ऽभिः । वीरैः । पृतनासु । सह्युः ॥

Padapatha Transcription Accented

īśānā́saḥ ǀ yé ǀ dádhate ǀ sváḥ ǀ naḥ ǀ góbhiḥ ǀ áśvebhiḥ ǀ vásu-bhiḥ ǀ híraṇyaiḥ ǀ

índravāyū íti ǀ sūráyaḥ ǀ víśvam ǀ ā́yuḥ ǀ árvat-bhiḥ ǀ vīráiḥ ǀ pṛ́tanāsu ǀ sahyuḥ ǁ

Padapatha Transcription Nonaccented

īśānāsaḥ ǀ ye ǀ dadhate ǀ svaḥ ǀ naḥ ǀ gobhiḥ ǀ aśvebhiḥ ǀ vasu-bhiḥ ǀ hiraṇyaiḥ ǀ

indravāyū iti ǀ sūrayaḥ ǀ viśvam ǀ āyuḥ ǀ arvat-bhiḥ ǀ vīraiḥ ǀ pṛtanāsu ǀ sahyuḥ ǁ

07.090.07   (Mandala. Sukta. Rik)

5.6.12.07    (Ashtaka. Adhyaya. Varga. Rik)

07.06.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अर्वं॑तो॒ न श्रव॑सो॒ भिक्ष॑माणा इंद्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः ।

वा॒ज॒यंतः॒ स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

अर्वंतो न श्रवसो भिक्षमाणा इंद्रवायू सुष्टुतिभिर्वसिष्ठाः ।

वाजयंतः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

árvanto ná śrávaso bhíkṣamāṇā indravāyū́ suṣṭutíbhirvásiṣṭhāḥ ǀ

vājayántaḥ svávase huvema yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhirvasiṣṭhāḥ ǀ

vājayantaḥ svavase huvema yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

अर्व॑न्तः । न । श्रव॑सः । भिक्ष॑माणाः । इ॒न्द्र॒वा॒यू इति॑ । सु॒स्तु॒तिऽभिः॑ । वसि॑ष्ठाः ।

वा॒ज॒ऽयन्तः॑ । सु । अव॑से । हु॒वे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

अर्वन्तः । न । श्रवसः । भिक्षमाणाः । इन्द्रवायू इति । सुस्तुतिऽभिः । वसिष्ठाः ।

वाजऽयन्तः । सु । अवसे । हुवेम । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

árvantaḥ ǀ ná ǀ śrávasaḥ ǀ bhíkṣamāṇāḥ ǀ indravāyū́ íti ǀ sustutí-bhiḥ ǀ vásiṣṭhāḥ ǀ

vāja-yántaḥ ǀ sú ǀ ávase ǀ huvema ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

arvantaḥ ǀ na ǀ śravasaḥ ǀ bhikṣamāṇāḥ ǀ indravāyū iti ǀ sustuti-bhiḥ ǀ vasiṣṭhāḥ ǀ

vāja-yantaḥ ǀ su ǀ avase ǀ huvema ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ