SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 91

 

1. Info

To:    1, 3: vāyu;
2, 4-7: indra, vāyu
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: virāṭtrisṭup (1, 4, 7); ārṣītriṣṭup (2, 5, 6); nicṛttriṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.091.01   (Mandala. Sukta. Rik)

5.6.13.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कु॒विदं॒ग नम॑सा॒ ये वृ॒धासः॑ पु॒रा दे॒वा अ॑नव॒द्यास॒ आस॑न् ।

ते वा॒यवे॒ मन॑वे बाधि॒तायावा॑सयन्नु॒षसं॒ सूर्ये॑ण ॥

Samhita Devanagari Nonaccented

कुविदंग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् ।

ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण ॥

Samhita Transcription Accented

kuvídaṅgá námasā yé vṛdhā́saḥ purā́ devā́ anavadyā́sa ā́san ǀ

té vāyáve mánave bādhitā́yā́vāsayannuṣásam sū́ryeṇa ǁ

Samhita Transcription Nonaccented

kuvidaṅga namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan ǀ

te vāyave manave bādhitāyāvāsayannuṣasam sūryeṇa ǁ

Padapatha Devanagari Accented

कु॒वित् । अ॒ङ्ग । नम॑सा । ये । वृ॒धासः॑ । पु॒रा । दे॒वाः । अ॒न॒व॒द्यासः॑ । आस॑न् ।

ते । वा॒यवे॑ । मन॑वे । बा॒धि॒ताय॑ । अवा॑सयन् । उ॒षस॑म् । सूर्ये॑ण ॥

Padapatha Devanagari Nonaccented

कुवित् । अङ्ग । नमसा । ये । वृधासः । पुरा । देवाः । अनवद्यासः । आसन् ।

ते । वायवे । मनवे । बाधिताय । अवासयन् । उषसम् । सूर्येण ॥

Padapatha Transcription Accented

kuvít ǀ aṅgá ǀ námasā ǀ yé ǀ vṛdhā́saḥ ǀ purā́ ǀ devā́ḥ ǀ anavadyā́saḥ ǀ ā́san ǀ

té ǀ vāyáve ǀ mánave ǀ bādhitā́ya ǀ ávāsayan ǀ uṣásam ǀ sū́ryeṇa ǁ

Padapatha Transcription Nonaccented

kuvit ǀ aṅga ǀ namasā ǀ ye ǀ vṛdhāsaḥ ǀ purā ǀ devāḥ ǀ anavadyāsaḥ ǀ āsan ǀ

te ǀ vāyave ǀ manave ǀ bādhitāya ǀ avāsayan ǀ uṣasam ǀ sūryeṇa ǁ

07.091.02   (Mandala. Sukta. Rik)

5.6.13.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒शंता॑ दू॒ता न दभा॑य गो॒पा मा॒सश्च॑ पा॒थः श॒रद॑श्च पू॒र्वीः ।

इंद्र॑वायू सुष्टु॒तिर्वा॑मिया॒ना मा॑र्डी॒कमी॑ट्टे सुवि॒तं च॒ नव्यं॑ ॥

Samhita Devanagari Nonaccented

उशंता दूता न दभाय गोपा मासश्च पाथः शरदश्च पूर्वीः ।

इंद्रवायू सुष्टुतिर्वामियाना मार्डीकमीट्टे सुवितं च नव्यं ॥

Samhita Transcription Accented

uśántā dūtā́ ná dábhāya gopā́ māsáśca pātháḥ śarádaśca pūrvī́ḥ ǀ

índravāyū suṣṭutírvāmiyānā́ mārḍīkámīṭṭe suvitám ca návyam ǁ

Samhita Transcription Nonaccented

uśantā dūtā na dabhāya gopā māsaśca pāthaḥ śaradaśca pūrvīḥ ǀ

indravāyū suṣṭutirvāmiyānā mārḍīkamīṭṭe suvitam ca navyam ǁ

Padapatha Devanagari Accented

उ॒शन्ता॑ । दू॒ता । न । दभा॑य । गो॒पा । मा॒सः । च॒ । पा॒थः । श॒रदः॑ । च॒ । पू॒र्वीः ।

इन्द्र॑वायू॒ इति॑ । सु॒ऽस्तु॒तिः । वा॒म् । इ॒या॒ना । मा॒र्डी॒कम् । ई॒ट्टे॒ । सु॒वि॒तम् । च॒ । नव्य॑म् ॥

Padapatha Devanagari Nonaccented

उशन्ता । दूता । न । दभाय । गोपा । मासः । च । पाथः । शरदः । च । पूर्वीः ।

इन्द्रवायू इति । सुऽस्तुतिः । वाम् । इयाना । मार्डीकम् । ईट्टे । सुवितम् । च । नव्यम् ॥

Padapatha Transcription Accented

uśántā ǀ dūtā́ ǀ ná ǀ dábhāya ǀ gopā́ ǀ māsáḥ ǀ ca ǀ pātháḥ ǀ śarádaḥ ǀ ca ǀ pūrvī́ḥ ǀ

índravāyū íti ǀ su-stutíḥ ǀ vām ǀ iyānā́ ǀ mārḍīkám ǀ īṭṭe ǀ suvitám ǀ ca ǀ návyam ǁ

Padapatha Transcription Nonaccented

uśantā ǀ dūtā ǀ na ǀ dabhāya ǀ gopā ǀ māsaḥ ǀ ca ǀ pāthaḥ ǀ śaradaḥ ǀ ca ǀ pūrvīḥ ǀ

indravāyū iti ǀ su-stutiḥ ǀ vām ǀ iyānā ǀ mārḍīkam ǀ īṭṭe ǀ suvitam ǀ ca ǀ navyam ǁ

07.091.03   (Mandala. Sukta. Rik)

5.6.13.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पीवो॑अन्नान्रयि॒वृधः॑ सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः ।

ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नरः॑ स्वप॒त्यानि॑ चक्रुः ॥

Samhita Devanagari Nonaccented

पीवोअन्नान्रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः ।

ते वायवे समनसो वि तस्थुर्विश्वेन्नरः स्वपत्यानि चक्रुः ॥

Samhita Transcription Accented

pī́voannānrayivṛ́dhaḥ sumedhā́ḥ śvetáḥ siṣakti niyútāmabhiśrī́ḥ ǀ

té vāyáve sámanaso ví tasthurvíśvénnáraḥ svapatyā́ni cakruḥ ǁ

Samhita Transcription Nonaccented

pīvoannānrayivṛdhaḥ sumedhāḥ śvetaḥ siṣakti niyutāmabhiśrīḥ ǀ

te vāyave samanaso vi tasthurviśvennaraḥ svapatyāni cakruḥ ǁ

Padapatha Devanagari Accented

पीवः॑ऽअन्नान् । र॒यि॒ऽवृधः॑ । सु॒ऽमे॒धाः । श्वे॒तः । सि॒स॒क्ति॒ । नि॒ऽयुता॑म् । अ॒भि॒ऽश्रीः ।

ते । वा॒यवे॑ । सऽम॑नसः । वि । त॒स्थुः॒ । विश्वा॑ । इत् । नरः॑ । सु॒ऽअ॒प॒त्यानि॑ । च॒क्रुः॒ ॥

Padapatha Devanagari Nonaccented

पीवःऽअन्नान् । रयिऽवृधः । सुऽमेधाः । श्वेतः । सिसक्ति । निऽयुताम् । अभिऽश्रीः ।

ते । वायवे । सऽमनसः । वि । तस्थुः । विश्वा । इत् । नरः । सुऽअपत्यानि । चक्रुः ॥

Padapatha Transcription Accented

pī́vaḥ-annān ǀ rayi-vṛ́dhaḥ ǀ su-medhā́ḥ ǀ śvetáḥ ǀ sisakti ǀ ni-yútām ǀ abhi-śrī́ḥ ǀ

té ǀ vāyáve ǀ sá-manasaḥ ǀ ví ǀ tasthuḥ ǀ víśvā ǀ ít ǀ náraḥ ǀ su-apatyā́ni ǀ cakruḥ ǁ

Padapatha Transcription Nonaccented

pīvaḥ-annān ǀ rayi-vṛdhaḥ ǀ su-medhāḥ ǀ śvetaḥ ǀ sisakti ǀ ni-yutām ǀ abhi-śrīḥ ǀ

te ǀ vāyave ǀ sa-manasaḥ ǀ vi ǀ tasthuḥ ǀ viśvā ǀ it ǀ naraḥ ǀ su-apatyāni ǀ cakruḥ ǁ

07.091.04   (Mandala. Sukta. Rik)

5.6.13.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

याव॒त्तर॑स्त॒न्वो॒३॒॑ याव॒दोजो॒ याव॒न्नर॒श्चक्ष॑सा॒ दीध्या॑नाः ।

शुचिं॒ सोमं॑ शुचिपा पातम॒स्मे इंद्र॑वायू॒ सद॑तं ब॒र्हिरेदं ॥

Samhita Devanagari Nonaccented

यावत्तरस्तन्वो यावदोजो यावन्नरश्चक्षसा दीध्यानाः ।

शुचिं सोमं शुचिपा पातमस्मे इंद्रवायू सदतं बर्हिरेदं ॥

Samhita Transcription Accented

yā́vattárastanvo yā́vadójo yā́vannáraścákṣasā dī́dhyānāḥ ǀ

śúcim sómam śucipā pātamasmé índravāyū sádatam barhírédám ǁ

Samhita Transcription Nonaccented

yāvattarastanvo yāvadojo yāvannaraścakṣasā dīdhyānāḥ ǀ

śucim somam śucipā pātamasme indravāyū sadatam barhiredam ǁ

Padapatha Devanagari Accented

याव॑त् । तरः॑ । त॒न्वः॑ । याव॑त् । ओजः॑ । याव॑त् । नरः॑ । चक्ष॑सा । दीध्या॑नाः ।

शुचि॑म् । सोम॑म् । शु॒चि॒ऽपा॒ । पा॒त॒म् । अ॒स्मे इति॑ । इन्द्र॑वायू॒ इति॑ । सद॑तम् । ब॒र्हिः । आ । इ॒दम् ॥

Padapatha Devanagari Nonaccented

यावत् । तरः । तन्वः । यावत् । ओजः । यावत् । नरः । चक्षसा । दीध्यानाः ।

शुचिम् । सोमम् । शुचिऽपा । पातम् । अस्मे इति । इन्द्रवायू इति । सदतम् । बर्हिः । आ । इदम् ॥

Padapatha Transcription Accented

yā́vat ǀ táraḥ ǀ tanváḥ ǀ yā́vat ǀ ójaḥ ǀ yā́vat ǀ náraḥ ǀ cákṣasā ǀ dī́dhyānāḥ ǀ

śúcim ǀ sómam ǀ śuci-pā ǀ pātam ǀ asmé íti ǀ índravāyū íti ǀ sádatam ǀ barhíḥ ǀ ā́ ǀ idám ǁ

Padapatha Transcription Nonaccented

yāvat ǀ taraḥ ǀ tanvaḥ ǀ yāvat ǀ ojaḥ ǀ yāvat ǀ naraḥ ǀ cakṣasā ǀ dīdhyānāḥ ǀ

śucim ǀ somam ǀ śuci-pā ǀ pātam ǀ asme iti ǀ indravāyū iti ǀ sadatam ǀ barhiḥ ǀ ā ǀ idam ǁ

07.091.05   (Mandala. Sukta. Rik)

5.6.13.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि॒यु॒वा॒ना नि॒युतः॑ स्पा॒र्हवी॑रा॒ इंद्र॑वायू स॒रथं॑ यातम॒र्वाक् ।

इ॒दं हि वां॒ प्रभृ॑तं॒ मध्वो॒ अग्र॒मध॑ प्रीणा॒ना वि मु॑मुक्तम॒स्मे ॥

Samhita Devanagari Nonaccented

नियुवाना नियुतः स्पार्हवीरा इंद्रवायू सरथं यातमर्वाक् ।

इदं हि वां प्रभृतं मध्वो अग्रमध प्रीणाना वि मुमुक्तमस्मे ॥

Samhita Transcription Accented

niyuvānā́ niyútaḥ spārhávīrā índravāyū sarátham yātamarvā́k ǀ

idám hí vām prábhṛtam mádhvo ágramádha prīṇānā́ ví mumuktamasmé ǁ

Samhita Transcription Nonaccented

niyuvānā niyutaḥ spārhavīrā indravāyū saratham yātamarvāk ǀ

idam hi vām prabhṛtam madhvo agramadha prīṇānā vi mumuktamasme ǁ

Padapatha Devanagari Accented

नि॒ऽयु॒वा॒ना । नि॒ऽयुतः॑ । स्पा॒र्हऽवी॑राः । इन्द्र॑वायू॒ इति॑ । स॒ऽरथ॑म् । या॒त॒म् । अ॒र्वाक् ।

इ॒दम् । हि । वा॒म् । प्रऽभृ॑तम् । मध्वः॑ । अग्र॑म् । अध॑ । प्री॒णा॒ना । वि । मु॒मु॒क्त॒म् । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

निऽयुवाना । निऽयुतः । स्पार्हऽवीराः । इन्द्रवायू इति । सऽरथम् । यातम् । अर्वाक् ।

इदम् । हि । वाम् । प्रऽभृतम् । मध्वः । अग्रम् । अध । प्रीणाना । वि । मुमुक्तम् । अस्मे इति ॥

Padapatha Transcription Accented

ni-yuvānā́ ǀ ni-yútaḥ ǀ spārhá-vīrāḥ ǀ índravāyū íti ǀ sa-rátham ǀ yātam ǀ arvā́k ǀ

idám ǀ hí ǀ vām ǀ prá-bhṛtam ǀ mádhvaḥ ǀ ágram ǀ ádha ǀ prīṇānā́ ǀ ví ǀ mumuktam ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

ni-yuvānā ǀ ni-yutaḥ ǀ spārha-vīrāḥ ǀ indravāyū iti ǀ sa-ratham ǀ yātam ǀ arvāk ǀ

idam ǀ hi ǀ vām ǀ pra-bhṛtam ǀ madhvaḥ ǀ agram ǀ adha ǀ prīṇānā ǀ vi ǀ mumuktam ǀ asme iti ǁ

07.091.06   (Mandala. Sukta. Rik)

5.6.13.06    (Ashtaka. Adhyaya. Varga. Rik)

07.06.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या वां॑ श॒तं नि॒युतो॒ याः स॒हस्र॒मिंद्र॑वायू वि॒श्ववा॑राः॒ सचं॑ते ।

आभि॑र्यातं सुवि॒दत्रा॑भिर॒र्वाक्पा॒तं न॑रा॒ प्रति॑भृतस्य॒ मध्वः॑ ॥

Samhita Devanagari Nonaccented

या वां शतं नियुतो याः सहस्रमिंद्रवायू विश्ववाराः सचंते ।

आभिर्यातं सुविदत्राभिरर्वाक्पातं नरा प्रतिभृतस्य मध्वः ॥

Samhita Transcription Accented

yā́ vām śatám niyúto yā́ḥ sahásramíndravāyū viśvávārāḥ sácante ǀ

ā́bhiryātam suvidátrābhirarvā́kpātám narā prátibhṛtasya mádhvaḥ ǁ

Samhita Transcription Nonaccented

yā vām śatam niyuto yāḥ sahasramindravāyū viśvavārāḥ sacante ǀ

ābhiryātam suvidatrābhirarvākpātam narā pratibhṛtasya madhvaḥ ǁ

Padapatha Devanagari Accented

याः । वा॒म् । श॒तम् । नि॒ऽयुतः॑ । याः । स॒हस्र॑म् । इन्द्र॑वायू॒ इति॑ । वि॒श्वऽवा॑राः । सच॑न्ते ।

आ । आ॒भिः॒ । या॒त॒म् । सु॒ऽवि॒दत्रा॑भिः । अ॒र्वाक् । पा॒तम् । न॒रा॒ । प्रति॑ऽभृतस्य । मध्वः॑ ॥

Padapatha Devanagari Nonaccented

याः । वाम् । शतम् । निऽयुतः । याः । सहस्रम् । इन्द्रवायू इति । विश्वऽवाराः । सचन्ते ।

आ । आभिः । यातम् । सुऽविदत्राभिः । अर्वाक् । पातम् । नरा । प्रतिऽभृतस्य । मध्वः ॥

Padapatha Transcription Accented

yā́ḥ ǀ vām ǀ śatám ǀ ni-yútaḥ ǀ yā́ḥ ǀ sahásram ǀ índravāyū íti ǀ viśvá-vārāḥ ǀ sácante ǀ

ā́ ǀ ābhiḥ ǀ yātam ǀ su-vidátrābhiḥ ǀ arvā́k ǀ pātám ǀ narā ǀ práti-bhṛtasya ǀ mádhvaḥ ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ vām ǀ śatam ǀ ni-yutaḥ ǀ yāḥ ǀ sahasram ǀ indravāyū iti ǀ viśva-vārāḥ ǀ sacante ǀ

ā ǀ ābhiḥ ǀ yātam ǀ su-vidatrābhiḥ ǀ arvāk ǀ pātam ǀ narā ǀ prati-bhṛtasya ǀ madhvaḥ ǁ

07.091.07   (Mandala. Sukta. Rik)

5.6.13.07    (Ashtaka. Adhyaya. Varga. Rik)

07.06.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अर्वं॑तो॒ न श्रव॑सो॒ भिक्ष॑माणा इंद्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः ।

वा॒ज॒यंतः॒ स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

अर्वंतो न श्रवसो भिक्षमाणा इंद्रवायू सुष्टुतिभिर्वसिष्ठाः ।

वाजयंतः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

árvanto ná śrávaso bhíkṣamāṇā indravāyū́ suṣṭutíbhirvásiṣṭhāḥ ǀ

vājayántaḥ svávase huvema yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhirvasiṣṭhāḥ ǀ

vājayantaḥ svavase huvema yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

अर्व॑न्तः । न । श्रव॑सः । भिक्ष॑माणाः । इ॒न्द्र॒वा॒यू इति॑ । सु॒स्तु॒तिऽभिः॑ । वसि॑ष्ठाः ।

वा॒ज॒ऽयन्तः॑ । सु । अव॑से । हु॒वे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

अर्वन्तः । न । श्रवसः । भिक्षमाणाः । इन्द्रवायू इति । सुस्तुतिऽभिः । वसिष्ठाः ।

वाजऽयन्तः । सु । अवसे । हुवेम । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

árvantaḥ ǀ ná ǀ śrávasaḥ ǀ bhíkṣamāṇāḥ ǀ indravāyū́ íti ǀ sustutí-bhiḥ ǀ vásiṣṭhāḥ ǀ

vāja-yántaḥ ǀ sú ǀ ávase ǀ huvema ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

arvantaḥ ǀ na ǀ śravasaḥ ǀ bhikṣamāṇāḥ ǀ indravāyū iti ǀ sustuti-bhiḥ ǀ vasiṣṭhāḥ ǀ

vāja-yantaḥ ǀ su ǀ avase ǀ huvema ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ