SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 104

 

1. Info

To:    1-7, 15, 25: indra, soma;
8, 16, 19-22, 24: indra;
9, 12, 13: soma;
10, 14: agni;
11: devāḥ;
17: grāvāṇaḥ;
18: maruts;
23: vasiṣṭha’s wish (a); pṛthivī, antarikṣa (c)
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (8, 10, 11, 13-15, 17, 23, 24); virāḍjagatī (1, 4, 6, 7); nicṛjjagatī (3, 5, 18, 21); triṣṭup (19, 20, 22); virāṭtrisṭup (12, 16); ārṣījagatī (2); ārṣītriṣṭup (9); pādanicṛdanuṣṭup (25)

2nd set of styles: triṣṭubh (8-17, 19, 20, 22, 24); jagatī (1-6, 18, 21, 23); jagatī or triṣṭubh (7); anuṣṭubh (25)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.104.01   (Mandala. Sukta. Rik)

5.7.05.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य॑र्पयतं वृषणा तमो॒वृधः॑ ।

परा॑ शृणीतम॒चितो॒ न्यो॑षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्रिणः॑ ॥

Samhita Devanagari Nonaccented

इंद्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः ।

परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्रिणः ॥

Samhita Transcription Accented

índrāsomā tápatam rákṣa ubjátam nyárpayatam vṛṣaṇā tamovṛ́dhaḥ ǀ

párā śṛṇītamacíto nyoṣatam hatám nudéthām ní śiśītamatríṇaḥ ǁ

Samhita Transcription Nonaccented

indrāsomā tapatam rakṣa ubjatam nyarpayatam vṛṣaṇā tamovṛdhaḥ ǀ

parā śṛṇītamacito nyoṣatam hatam nudethām ni śiśītamatriṇaḥ ǁ

Padapatha Devanagari Accented

इन्द्रा॑सोमा । तप॑तम् । रक्षः॑ । उ॒ब्जत॑म् । नि । अ॒र्प॒य॒त॒म् । वृ॒ष॒णा॒ । त॒मः॒ऽवृधः॑ ।

परा॑ । शृ॒णी॒त॒म् । अ॒चितः॑ । नि । ओ॒ष॒त॒म् । ह॒तम् । नु॒देथा॑म् । नि । शि॒शी॒त॒म् । अ॒त्रिणः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रासोमा । तपतम् । रक्षः । उब्जतम् । नि । अर्पयतम् । वृषणा । तमःऽवृधः ।

परा । शृणीतम् । अचितः । नि । ओषतम् । हतम् । नुदेथाम् । नि । शिशीतम् । अत्रिणः ॥

Padapatha Transcription Accented

índrāsomā ǀ tápatam ǀ rákṣaḥ ǀ ubjátam ǀ ní ǀ arpayatam ǀ vṛṣaṇā ǀ tamaḥ-vṛ́dhaḥ ǀ

párā ǀ śṛṇītam ǀ acítaḥ ǀ ní ǀ oṣatam ǀ hatám ǀ nudéthām ǀ ní ǀ śiśītam ǀ atríṇaḥ ǁ

Padapatha Transcription Nonaccented

indrāsomā ǀ tapatam ǀ rakṣaḥ ǀ ubjatam ǀ ni ǀ arpayatam ǀ vṛṣaṇā ǀ tamaḥ-vṛdhaḥ ǀ

parā ǀ śṛṇītam ǀ acitaḥ ǀ ni ǀ oṣatam ǀ hatam ǀ nudethām ǀ ni ǀ śiśītam ǀ atriṇaḥ ǁ

07.104.02   (Mandala. Sukta. Rik)

5.7.05.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑सोमा॒ सम॒घशं॑सम॒भ्य१॒॑घं तपु॑र्ययस्तु च॒रुर॑ग्नि॒वाँ इ॑व ।

ब्र॒ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मी॒दिने॑ ॥

Samhita Devanagari Nonaccented

इंद्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवाँ इव ।

ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥

Samhita Transcription Accented

índrāsomā sámagháśaṃsamabhyághám tápuryayastu carúragnivā́m̐ iva ǀ

brahmadvíṣe kravyā́de ghorácakṣase dvéṣo dhattamanavāyám kimīdíne ǁ

Samhita Transcription Nonaccented

indrāsomā samaghaśaṃsamabhyagham tapuryayastu caruragnivām̐ iva ǀ

brahmadviṣe kravyāde ghoracakṣase dveṣo dhattamanavāyam kimīdine ǁ

Padapatha Devanagari Accented

इन्द्रा॑सोमा । सम् । अ॒घऽशं॑सम् । अ॒भि । अ॒घम् । तपुः॑ । य॒य॒स्तु॒ । च॒रुः । अ॒ग्नि॒वान्ऽइ॑व ।

ब्र॒ह्म॒ऽद्विषे॑ । क्र॒व्य॒ऽअदे॑ । घो॒रऽच॑क्षसे । द्वेषः॑ । ध॒त्त॒म् । अ॒न॒वा॒यम् । कि॒मी॒दिने॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रासोमा । सम् । अघऽशंसम् । अभि । अघम् । तपुः । ययस्तु । चरुः । अग्निवान्ऽइव ।

ब्रह्मऽद्विषे । क्रव्यऽअदे । घोरऽचक्षसे । द्वेषः । धत्तम् । अनवायम् । किमीदिने ॥

Padapatha Transcription Accented

índrāsomā ǀ sám ǀ aghá-śaṃsam ǀ abhí ǀ aghám ǀ tápuḥ ǀ yayastu ǀ carúḥ ǀ agnivā́n-iva ǀ

brahma-dvíṣe ǀ kravya-áde ǀ ghorá-cakṣase ǀ dvéṣaḥ ǀ dhattam ǀ anavāyám ǀ kimīdíne ǁ

Padapatha Transcription Nonaccented

indrāsomā ǀ sam ǀ agha-śaṃsam ǀ abhi ǀ agham ǀ tapuḥ ǀ yayastu ǀ caruḥ ǀ agnivān-iva ǀ

brahma-dviṣe ǀ kravya-ade ǀ ghora-cakṣase ǀ dveṣaḥ ǀ dhattam ǀ anavāyam ǀ kimīdine ǁ

07.104.03   (Mandala. Sukta. Rik)

5.7.05.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अं॒तर॑नारंभ॒णे तम॑सि॒ प्र वि॑ध्यतं ।

यथा॒ नातः॒ पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ॥

Samhita Devanagari Nonaccented

इंद्रासोमा दुष्कृतो वव्रे अंतरनारंभणे तमसि प्र विध्यतं ।

यथा नातः पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥

Samhita Transcription Accented

índrāsomā duṣkṛ́to vavré antáranārambhaṇé támasi prá vidhyatam ǀ

yáthā nā́taḥ púnarékaścanódáyattádvāmastu sáhase manyumácchávaḥ ǁ

Samhita Transcription Nonaccented

indrāsomā duṣkṛto vavre antaranārambhaṇe tamasi pra vidhyatam ǀ

yathā nātaḥ punarekaścanodayattadvāmastu sahase manyumacchavaḥ ǁ

Padapatha Devanagari Accented

इन्द्रा॑सोमा । दुः॒ऽकृतः॑ । व॒व्रे । अ॒न्तः । अ॒ना॒र॒म्भ॒णे । तम॑सि । प्र । वि॒ध्य॒त॒म् ।

यथा॑ । न । अतः॑ । पुनः॑ । एकः॑ । च॒न । उ॒त्ऽअय॑त् । तत् । वा॒म् । अ॒स्तु॒ । सह॑से । म॒न्यु॒ऽमत् । शवः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रासोमा । दुःऽकृतः । वव्रे । अन्तः । अनारम्भणे । तमसि । प्र । विध्यतम् ।

यथा । न । अतः । पुनः । एकः । चन । उत्ऽअयत् । तत् । वाम् । अस्तु । सहसे । मन्युऽमत् । शवः ॥

Padapatha Transcription Accented

índrāsomā ǀ duḥ-kṛ́taḥ ǀ vavré ǀ antáḥ ǀ anārambhaṇé ǀ támasi ǀ prá ǀ vidhyatam ǀ

yáthā ǀ ná ǀ átaḥ ǀ púnaḥ ǀ ékaḥ ǀ caná ǀ ut-áyat ǀ tát ǀ vām ǀ astu ǀ sáhase ǀ manyu-mát ǀ śávaḥ ǁ

Padapatha Transcription Nonaccented

indrāsomā ǀ duḥ-kṛtaḥ ǀ vavre ǀ antaḥ ǀ anārambhaṇe ǀ tamasi ǀ pra ǀ vidhyatam ǀ

yathā ǀ na ǀ ataḥ ǀ punaḥ ǀ ekaḥ ǀ cana ǀ ut-ayat ǀ tat ǀ vām ǀ astu ǀ sahase ǀ manyu-mat ǀ śavaḥ ǁ

07.104.04   (Mandala. Sukta. Rik)

5.7.05.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं॑साय॒ तर्ह॑णं ।

उत्त॑क्षतं स्व॒र्यं१॒॑ पर्व॑तेभ्यो॒ येन॒ रक्षो॑ वावृधा॒नं नि॒जूर्व॑थः ॥

Samhita Devanagari Nonaccented

इंद्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणं ।

उत्तक्षतं स्वर्यं पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥

Samhita Transcription Accented

índrāsomā vartáyatam divó vadhám sám pṛthivyā́ agháśaṃsāya tárhaṇam ǀ

úttakṣatam svaryám párvatebhyo yéna rákṣo vāvṛdhānám nijū́rvathaḥ ǁ

Samhita Transcription Nonaccented

indrāsomā vartayatam divo vadham sam pṛthivyā aghaśaṃsāya tarhaṇam ǀ

uttakṣatam svaryam parvatebhyo yena rakṣo vāvṛdhānam nijūrvathaḥ ǁ

Padapatha Devanagari Accented

इन्द्रा॑सोमा । व॒र्तय॑तम् । दि॒वः । व॒धम् । सम् । पृ॒थि॒व्याः । अ॒घऽशं॑साय । तर्ह॑णम् ।

उत् । त॒क्ष॒त॒म् । स्व॒र्य॑म् । पर्व॑तेभ्यः । येन॑ । रक्षः॑ । व॒वृ॒धा॒नम् । नि॒ऽजूर्व॑थः ॥

Padapatha Devanagari Nonaccented

इन्द्रासोमा । वर्तयतम् । दिवः । वधम् । सम् । पृथिव्याः । अघऽशंसाय । तर्हणम् ।

उत् । तक्षतम् । स्वर्यम् । पर्वतेभ्यः । येन । रक्षः । ववृधानम् । निऽजूर्वथः ॥

Padapatha Transcription Accented

índrāsomā ǀ vartáyatam ǀ diváḥ ǀ vadhám ǀ sám ǀ pṛthivyā́ḥ ǀ aghá-śaṃsāya ǀ tárhaṇam ǀ

út ǀ takṣatam ǀ svaryám ǀ párvatebhyaḥ ǀ yéna ǀ rákṣaḥ ǀ vavṛdhānám ǀ ni-jū́rvathaḥ ǁ

Padapatha Transcription Nonaccented

indrāsomā ǀ vartayatam ǀ divaḥ ǀ vadham ǀ sam ǀ pṛthivyāḥ ǀ agha-śaṃsāya ǀ tarhaṇam ǀ

ut ǀ takṣatam ǀ svaryam ǀ parvatebhyaḥ ǀ yena ǀ rakṣaḥ ǀ vavṛdhānam ǀ ni-jūrvathaḥ ǁ

07.104.05   (Mandala. Sukta. Rik)

5.7.05.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि॑र्यु॒वमश्म॑हन्मभिः ।

तपु॑र्वधेभिर॒जरे॑भिर॒त्रिणो॒ नि पर्शा॑ने विध्यतं॒ यंतु॑ निस्व॒रं ॥

Samhita Devanagari Nonaccented

इंद्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः ।

तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यंतु निस्वरं ॥

Samhita Transcription Accented

índrāsomā vartáyatam diváspáryagnitaptébhiryuvámáśmahanmabhiḥ ǀ

tápurvadhebhirajárebhiratríṇo ní párśāne vidhyatam yántu nisvarám ǁ

Samhita Transcription Nonaccented

indrāsomā vartayatam divasparyagnitaptebhiryuvamaśmahanmabhiḥ ǀ

tapurvadhebhirajarebhiratriṇo ni parśāne vidhyatam yantu nisvaram ǁ

Padapatha Devanagari Accented

इन्द्रा॑सोमा । व॒र्तय॑तम् । दि॒वः । परि॑ । अ॒ग्नि॒ऽत॒प्तेभिः॑ । यु॒वम् । अश्म॑हन्मऽभिः ।

तपुः॑ऽवधेभिः । अ॒जरे॑भिः । अ॒त्रिणः॑ । नि । पर्शा॑ने । वि॒ध्य॒त॒म् । यन्तु॑ । नि॒ऽस्व॒रम् ॥

Padapatha Devanagari Nonaccented

इन्द्रासोमा । वर्तयतम् । दिवः । परि । अग्निऽतप्तेभिः । युवम् । अश्महन्मऽभिः ।

तपुःऽवधेभिः । अजरेभिः । अत्रिणः । नि । पर्शाने । विध्यतम् । यन्तु । निऽस्वरम् ॥

Padapatha Transcription Accented

índrāsomā ǀ vartáyatam ǀ diváḥ ǀ pári ǀ agni-taptébhiḥ ǀ yuvám ǀ áśmahanma-bhiḥ ǀ

tápuḥ-vadhebhiḥ ǀ ajárebhiḥ ǀ atríṇaḥ ǀ ní ǀ párśāne ǀ vidhyatam ǀ yántu ǀ ni-svarám ǁ

Padapatha Transcription Nonaccented

indrāsomā ǀ vartayatam ǀ divaḥ ǀ pari ǀ agni-taptebhiḥ ǀ yuvam ǀ aśmahanma-bhiḥ ǀ

tapuḥ-vadhebhiḥ ǀ ajarebhiḥ ǀ atriṇaḥ ǀ ni ǀ parśāne ǀ vidhyatam ǀ yantu ǀ ni-svaram ǁ

07.104.06   (Mandala. Sukta. Rik)

5.7.06.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे॑व वा॒जिना॑ ।

यां वां॒ होत्रां॑ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा॑णि नृ॒पती॑व जिन्वतं ॥

Samhita Devanagari Nonaccented

इंद्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना ।

यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपतीव जिन्वतं ॥

Samhita Transcription Accented

índrāsomā pári vām bhūtu viśváta iyám matíḥ kakṣyā́śveva vājínā ǀ

yā́m vām hótrām parihinómi medháyemā́ bráhmāṇi nṛpátīva jinvatam ǁ

Samhita Transcription Nonaccented

indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā ǀ

yām vām hotrām parihinomi medhayemā brahmāṇi nṛpatīva jinvatam ǁ

Padapatha Devanagari Accented

इन्द्रा॑सोमा । परि॑ । वा॒म् । भू॒तु॒ । वि॒श्वतः॑ । इ॒यम् । म॒तिः । क॒क्ष्या॑ । अश्वा॑ऽइव । वा॒जिना॑ ।

याम् । वा॒म् । होत्रा॑म् । प॒रि॒ऽहि॒नोमि॑ । मे॒धया॑ । इ॒मा । ब्रह्मा॑णि । नृ॒पती॑ इ॒वेति॑ नृ॒पती॑ऽइव । जि॒न्व॒त॒म् ॥

Padapatha Devanagari Nonaccented

इन्द्रासोमा । परि । वाम् । भूतु । विश्वतः । इयम् । मतिः । कक्ष्या । अश्वाऽइव । वाजिना ।

याम् । वाम् । होत्राम् । परिऽहिनोमि । मेधया । इमा । ब्रह्माणि । नृपती इवेति नृपतीऽइव । जिन्वतम् ॥

Padapatha Transcription Accented

índrāsomā ǀ pári ǀ vām ǀ bhūtu ǀ viśvátaḥ ǀ iyám ǀ matíḥ ǀ kakṣyā́ ǀ áśvā-iva ǀ vājínā ǀ

yā́m ǀ vām ǀ hótrām ǀ pari-hinómi ǀ medháyā ǀ imā́ ǀ bráhmāṇi ǀ nṛpátī ivéti nṛpátī-iva ǀ jinvatam ǁ

Padapatha Transcription Nonaccented

indrāsomā ǀ pari ǀ vām ǀ bhūtu ǀ viśvataḥ ǀ iyam ǀ matiḥ ǀ kakṣyā ǀ aśvā-iva ǀ vājinā ǀ

yām ǀ vām ǀ hotrām ǀ pari-hinomi ǀ medhayā ǀ imā ǀ brahmāṇi ǀ nṛpatī iveti nṛpatī-iva ǀ jinvatam ǁ

07.104.07   (Mandala. Sukta. Rik)

5.7.06.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भंगु॒राव॑तः ।

इंद्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो नः॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हा ॥

Samhita Devanagari Nonaccented

प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भंगुरावतः ।

इंद्रासोमा दुष्कृते मा सुगं भूद्यो नः कदा चिदभिदासति द्रुहा ॥

Samhita Transcription Accented

práti smarethām tujáyadbhirévairhatám druhó rakṣáso bhaṅgurā́vataḥ ǀ

índrāsomā duṣkṛ́te mā́ sugám bhūdyó naḥ kadā́ cidabhidā́sati druhā́ ǁ

Samhita Transcription Nonaccented

prati smarethām tujayadbhirevairhatam druho rakṣaso bhaṅgurāvataḥ ǀ

indrāsomā duṣkṛte mā sugam bhūdyo naḥ kadā cidabhidāsati druhā ǁ

Padapatha Devanagari Accented

प्रति॑ । स्म॒रे॒था॒म् । तु॒जय॑त्ऽभिः । एवैः॑ । ह॒तम् । द्रु॒हः । र॒क्षसः॑ । भ॒ङ्गु॒रऽव॑तः ।

इन्द्रा॑सोमा । दुः॒ऽकृते॑ । मा । सु॒ऽगम् । भू॒त् । यः । नः॒ । क॒दा । चि॒त् । अ॒भि॒ऽदास॑ति । द्रु॒हा ॥

Padapatha Devanagari Nonaccented

प्रति । स्मरेथाम् । तुजयत्ऽभिः । एवैः । हतम् । द्रुहः । रक्षसः । भङ्गुरऽवतः ।

इन्द्रासोमा । दुःऽकृते । मा । सुऽगम् । भूत् । यः । नः । कदा । चित् । अभिऽदासति । द्रुहा ॥

Padapatha Transcription Accented

práti ǀ smarethām ǀ tujáyat-bhiḥ ǀ évaiḥ ǀ hatám ǀ druháḥ ǀ rakṣásaḥ ǀ bhaṅgurá-vataḥ ǀ

índrāsomā ǀ duḥ-kṛ́te ǀ mā́ ǀ su-gám ǀ bhūt ǀ yáḥ ǀ naḥ ǀ kadā́ ǀ cit ǀ abhi-dā́sati ǀ druhā́ ǁ

Padapatha Transcription Nonaccented

prati ǀ smarethām ǀ tujayat-bhiḥ ǀ evaiḥ ǀ hatam ǀ druhaḥ ǀ rakṣasaḥ ǀ bhaṅgura-vataḥ ǀ

indrāsomā ǀ duḥ-kṛte ǀ mā ǀ su-gam ǀ bhūt ǀ yaḥ ǀ naḥ ǀ kadā ǀ cit ǀ abhi-dāsati ǀ druhā ǁ

07.104.08   (Mandala. Sukta. Rik)

5.7.06.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो मा॒ पाके॑न॒ मन॑सा॒ चरं॑तमभि॒चष्टे॒ अनृ॑तेभि॒र्वचो॑भिः ।

आप॑ इव का॒शिना॒ संगृ॑भीता॒ अस॑न्न॒स्त्वास॑त इंद्र व॒क्ता ॥

Samhita Devanagari Nonaccented

यो मा पाकेन मनसा चरंतमभिचष्टे अनृतेभिर्वचोभिः ।

आप इव काशिना संगृभीता असन्नस्त्वासत इंद्र वक्ता ॥

Samhita Transcription Accented

yó mā pā́kena mánasā cárantamabhicáṣṭe ánṛtebhirvácobhiḥ ǀ

ā́pa iva kāśínā sáṃgṛbhītā ásannastvā́sata indra vaktā́ ǁ

Samhita Transcription Nonaccented

yo mā pākena manasā carantamabhicaṣṭe anṛtebhirvacobhiḥ ǀ

āpa iva kāśinā saṃgṛbhītā asannastvāsata indra vaktā ǁ

Padapatha Devanagari Accented

यः । मा॒ । पाके॑न । मन॑सा । चर॑न्तम् । अ॒भि॒ऽचष्टे॑ । अनृ॑तेभिः । वचः॑ऽभिः ।

आपः॑ऽइव । का॒शिना॑ । सम्ऽगृ॑भीताः । अस॑न् । अ॒स्तु॒ । अस॑तः । इ॒न्द्र॒ । व॒क्ता ॥

Padapatha Devanagari Nonaccented

यः । मा । पाकेन । मनसा । चरन्तम् । अभिऽचष्टे । अनृतेभिः । वचःऽभिः ।

आपःऽइव । काशिना । सम्ऽगृभीताः । असन् । अस्तु । असतः । इन्द्र । वक्ता ॥

Padapatha Transcription Accented

yáḥ ǀ mā ǀ pā́kena ǀ mánasā ǀ cárantam ǀ abhi-cáṣṭe ǀ ánṛtebhiḥ ǀ vácaḥ-bhiḥ ǀ

ā́paḥ-iva ǀ kāśínā ǀ sám-gṛbhītāḥ ǀ ásan ǀ astu ǀ ásataḥ ǀ indra ǀ vaktā́ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ mā ǀ pākena ǀ manasā ǀ carantam ǀ abhi-caṣṭe ǀ anṛtebhiḥ ǀ vacaḥ-bhiḥ ǀ

āpaḥ-iva ǀ kāśinā ǀ sam-gṛbhītāḥ ǀ asan ǀ astu ǀ asataḥ ǀ indra ǀ vaktā ǁ

07.104.09   (Mandala. Sukta. Rik)

5.7.06.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये पा॑कशं॒सं वि॒हरं॑त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षयं॑ति स्व॒धाभिः॑ ।

अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निर्ऋ॑तेरु॒पस्थे॑ ॥

Samhita Devanagari Nonaccented

ये पाकशंसं विहरंत एवैर्ये वा भद्रं दूषयंति स्वधाभिः ।

अहये वा तान्प्रददातु सोम आ वा दधातु निर्ऋतेरुपस्थे ॥

Samhita Transcription Accented

yé pākaśaṃsám viháranta évairyé vā bhadrám dūṣáyanti svadhā́bhiḥ ǀ

áhaye vā tā́npradádātu sóma ā́ vā dadhātu nírṛterupásthe ǁ

Samhita Transcription Nonaccented

ye pākaśaṃsam viharanta evairye vā bhadram dūṣayanti svadhābhiḥ ǀ

ahaye vā tānpradadātu soma ā vā dadhātu nirṛterupasthe ǁ

Padapatha Devanagari Accented

ये । पा॒क॒ऽशं॒सम् । वि॒ऽहर॑न्ते । एवैः॑ । ये । वा॒ । भ॒द्रम् । दू॒षय॑न्ति । स्व॒धाभिः॑ ।

अह॑ये । वा॒ । तान् । प्र॒ऽददा॑तु । सोमः॑ । आ । वा॒ । द॒धा॒तु॒ । निःऽऋ॑तेः । उ॒पऽस्थे॑ ॥

Padapatha Devanagari Nonaccented

ये । पाकऽशंसम् । विऽहरन्ते । एवैः । ये । वा । भद्रम् । दूषयन्ति । स्वधाभिः ।

अहये । वा । तान् । प्रऽददातु । सोमः । आ । वा । दधातु । निःऽऋतेः । उपऽस्थे ॥

Padapatha Transcription Accented

yé ǀ pāka-śaṃsám ǀ vi-hárante ǀ évaiḥ ǀ yé ǀ vā ǀ bhadrám ǀ dūṣáyanti ǀ svadhā́bhiḥ ǀ

áhaye ǀ vā ǀ tā́n ǀ pra-dádātu ǀ sómaḥ ǀ ā́ ǀ vā ǀ dadhātu ǀ níḥ-ṛteḥ ǀ upá-sthe ǁ

Padapatha Transcription Nonaccented

ye ǀ pāka-śaṃsam ǀ vi-harante ǀ evaiḥ ǀ ye ǀ vā ǀ bhadram ǀ dūṣayanti ǀ svadhābhiḥ ǀ

ahaye ǀ vā ǀ tān ǀ pra-dadātu ǀ somaḥ ǀ ā ǀ vā ǀ dadhātu ǀ niḥ-ṛteḥ ǀ upa-sthe ǁ

07.104.10   (Mandala. Sukta. Rik)

5.7.06.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ यो अश्वा॑नां॒ यो गवां॒ यस्त॒नूनां॑ ।

रि॒पुः स्ते॒नः स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒३॒॑ तना॑ च ॥

Samhita Devanagari Nonaccented

यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनां ।

रिपुः स्तेनः स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥

Samhita Transcription Accented

yó no rásam dípsati pitvó agne yó áśvānām yó gávām yástanū́nām ǀ

ripúḥ stenáḥ steyakṛ́ddabhrámetu ní ṣá hīyatām tanvā́ tánā ca ǁ

Samhita Transcription Nonaccented

yo no rasam dipsati pitvo agne yo aśvānām yo gavām yastanūnām ǀ

ripuḥ stenaḥ steyakṛddabhrametu ni ṣa hīyatām tanvā tanā ca ǁ

Padapatha Devanagari Accented

यः । नः॒ । रस॑म् । दिप्स॑ति । पि॒त्वः । अ॒ग्ने॒ । यः । अश्वा॑नाम् । यः । गवा॑म् । यः । त॒नूना॑म् ।

रि॒पुः । स्ते॒नः । स्ते॒य॒ऽकृत् । द॒भ्रम् । ए॒तु॒ । नि । सः । ही॒य॒ता॒म् । त॒न्वा॑ । तना॑ । च॒ ॥

Padapatha Devanagari Nonaccented

यः । नः । रसम् । दिप्सति । पित्वः । अग्ने । यः । अश्वानाम् । यः । गवाम् । यः । तनूनाम् ।

रिपुः । स्तेनः । स्तेयऽकृत् । दभ्रम् । एतु । नि । सः । हीयताम् । तन्वा । तना । च ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ rásam ǀ dípsati ǀ pitváḥ ǀ agne ǀ yáḥ ǀ áśvānām ǀ yáḥ ǀ gávām ǀ yáḥ ǀ tanū́nām ǀ

ripúḥ ǀ stenáḥ ǀ steya-kṛ́t ǀ dabhrám ǀ etu ǀ ní ǀ sáḥ ǀ hīyatām ǀ tanvā́ ǀ tánā ǀ ca ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ rasam ǀ dipsati ǀ pitvaḥ ǀ agne ǀ yaḥ ǀ aśvānām ǀ yaḥ ǀ gavām ǀ yaḥ ǀ tanūnām ǀ

ripuḥ ǀ stenaḥ ǀ steya-kṛt ǀ dabhram ǀ etu ǀ ni ǀ saḥ ǀ hīyatām ǀ tanvā ǀ tanā ǀ ca ǁ

07.104.11   (Mandala. Sukta. Rik)

5.7.07.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒रः सो अ॑स्तु त॒न्वा॒३॒॑ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वाः॑ ।

प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो नो॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्तं॑ ॥

Samhita Devanagari Nonaccented

परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः ।

प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तं ॥

Samhita Transcription Accented

paráḥ só astu tanvā́ tánā ca tisráḥ pṛthivī́radhó astu víśvāḥ ǀ

práti śuṣyatu yáśo asya devā yó no dívā dípsati yáśca náktam ǁ

Samhita Transcription Nonaccented

paraḥ so astu tanvā tanā ca tisraḥ pṛthivīradho astu viśvāḥ ǀ

prati śuṣyatu yaśo asya devā yo no divā dipsati yaśca naktam ǁ

Padapatha Devanagari Accented

प॒रः । सः । अ॒स्तु॒ । त॒न्वा॑ । तना॑ । च॒ । ति॒स्रः । पृ॒थि॒वीः । अ॒धः । अ॒स्तु॒ । विश्वाः॑ ।

प्रति॑ । शु॒ष्य॒तु॒ । यशः॑ । अ॒स्य॒ । दे॒वाः॒ । यः । नः॒ । दिवा॑ । दिप्स॑ति । यः । च॒ । नक्त॑म् ॥

Padapatha Devanagari Nonaccented

परः । सः । अस्तु । तन्वा । तना । च । तिस्रः । पृथिवीः । अधः । अस्तु । विश्वाः ।

प्रति । शुष्यतु । यशः । अस्य । देवाः । यः । नः । दिवा । दिप्सति । यः । च । नक्तम् ॥

Padapatha Transcription Accented

paráḥ ǀ sáḥ ǀ astu ǀ tanvā́ ǀ tánā ǀ ca ǀ tisráḥ ǀ pṛthivī́ḥ ǀ adháḥ ǀ astu ǀ víśvāḥ ǀ

práti ǀ śuṣyatu ǀ yáśaḥ ǀ asya ǀ devāḥ ǀ yáḥ ǀ naḥ ǀ dívā ǀ dípsati ǀ yáḥ ǀ ca ǀ náktam ǁ

Padapatha Transcription Nonaccented

paraḥ ǀ saḥ ǀ astu ǀ tanvā ǀ tanā ǀ ca ǀ tisraḥ ǀ pṛthivīḥ ǀ adhaḥ ǀ astu ǀ viśvāḥ ǀ

prati ǀ śuṣyatu ǀ yaśaḥ ǀ asya ǀ devāḥ ǀ yaḥ ǀ naḥ ǀ divā ǀ dipsati ǀ yaḥ ǀ ca ǀ naktam ǁ

07.104.12   (Mandala. Sukta. Rik)

5.7.07.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒वि॒ज्ञा॒नं चि॑कि॒तुषे॒ जना॑य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते ।

तयो॒र्यत्स॒त्यं य॑त॒रदृजी॑य॒स्तदित्सोमो॑ऽवति॒ हंत्यास॑त् ॥

Samhita Devanagari Nonaccented

सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते ।

तयोर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हंत्यासत् ॥

Samhita Transcription Accented

suvijñānám cikitúṣe jánāya sáccā́sacca vácasī paspṛdhāte ǀ

táyoryátsatyám yatarádṛ́jīyastádítsómo’vati hántyā́sat ǁ

Samhita Transcription Nonaccented

suvijñānam cikituṣe janāya saccāsacca vacasī paspṛdhāte ǀ

tayoryatsatyam yataradṛjīyastaditsomo’vati hantyāsat ǁ

Padapatha Devanagari Accented

सु॒ऽवि॒ज्ञा॒नम् । चि॒कि॒तुषे॑ । जना॑य । सत् । च॒ । अस॑त् । च॒ । वच॑सी॒ इति॑ । प॒स्पृ॒धा॒ते॒ इति॑ ।

तयोः॑ । यत् । स॒त्यम् । य॒त॒रत् । ऋजी॑यः । तत् । इत् । सोमः॑ । अ॒व॒ति॒ । हन्ति॑ । अस॑त् ॥

Padapatha Devanagari Nonaccented

सुऽविज्ञानम् । चिकितुषे । जनाय । सत् । च । असत् । च । वचसी इति । पस्पृधाते इति ।

तयोः । यत् । सत्यम् । यतरत् । ऋजीयः । तत् । इत् । सोमः । अवति । हन्ति । असत् ॥

Padapatha Transcription Accented

su-vijñānám ǀ cikitúṣe ǀ jánāya ǀ sát ǀ ca ǀ ásat ǀ ca ǀ vácasī íti ǀ paspṛdhāte íti ǀ

táyoḥ ǀ yát ǀ satyám ǀ yatarát ǀ ṛ́jīyaḥ ǀ tát ǀ ít ǀ sómaḥ ǀ avati ǀ hánti ǀ ásat ǁ

Padapatha Transcription Nonaccented

su-vijñānam ǀ cikituṣe ǀ janāya ǀ sat ǀ ca ǀ asat ǀ ca ǀ vacasī iti ǀ paspṛdhāte iti ǀ

tayoḥ ǀ yat ǀ satyam ǀ yatarat ǀ ṛjīyaḥ ǀ tat ǀ it ǀ somaḥ ǀ avati ǀ hanti ǀ asat ǁ

07.104.13   (Mandala. Sukta. Rik)

5.7.07.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न वा उ॒ सोमो॑ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं॑ मिथु॒या धा॒रयं॑तं ।

हंति॒ रक्षो॒ हंत्यास॒द्वदं॑तमु॒भाविंद्र॑स्य॒ प्रसि॑तौ शयाते ॥

Samhita Devanagari Nonaccented

न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयंतं ।

हंति रक्षो हंत्यासद्वदंतमुभाविंद्रस्य प्रसितौ शयाते ॥

Samhita Transcription Accented

ná vā́ u sómo vṛjinám hinoti ná kṣatríyam mithuyā́ dhāráyantam ǀ

hánti rákṣo hántyā́sadvádantamubhā́víndrasya prásitau śayāte ǁ

Samhita Transcription Nonaccented

na vā u somo vṛjinam hinoti na kṣatriyam mithuyā dhārayantam ǀ

hanti rakṣo hantyāsadvadantamubhāvindrasya prasitau śayāte ǁ

Padapatha Devanagari Accented

न । वै । ऊं॒ इति॑ । सोमः॑ । वृ॒जि॒नम् । हि॒नो॒ति॒ । न । क्ष॒त्रिय॑म् । मि॒थु॒या । धा॒रय॑न्तम् ।

हन्ति॑ । रक्षः॑ । हन्ति॑ । अस॑त् । वद॑न्तम् । उ॒भौ । इन्द्र॑स्य । प्रऽसि॑तौ । श॒या॒ते॒ इति॑ ॥

Padapatha Devanagari Nonaccented

न । वै । ऊं इति । सोमः । वृजिनम् । हिनोति । न । क्षत्रियम् । मिथुया । धारयन्तम् ।

हन्ति । रक्षः । हन्ति । असत् । वदन्तम् । उभौ । इन्द्रस्य । प्रऽसितौ । शयाते इति ॥

Padapatha Transcription Accented

ná ǀ vái ǀ ūṃ íti ǀ sómaḥ ǀ vṛjinám ǀ hinoti ǀ ná ǀ kṣatríyam ǀ mithuyā́ ǀ dhāráyantam ǀ

hánti ǀ rákṣaḥ ǀ hánti ǀ ásat ǀ vádantam ǀ ubháu ǀ índrasya ǀ prá-sitau ǀ śayāte íti ǁ

Padapatha Transcription Nonaccented

na ǀ vai ǀ ūṃ iti ǀ somaḥ ǀ vṛjinam ǀ hinoti ǀ na ǀ kṣatriyam ǀ mithuyā ǀ dhārayantam ǀ

hanti ǀ rakṣaḥ ǀ hanti ǀ asat ǀ vadantam ǀ ubhau ǀ indrasya ǀ pra-sitau ǀ śayāte iti ǁ

07.104.14   (Mandala. Sukta. Rik)

5.7.07.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदि॑ वा॒हमनृ॑तदेव॒ आस॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने ।

किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निर्ऋ॒थं स॑चंतां ॥

Samhita Devanagari Nonaccented

यदि वाहमनृतदेव आस मोघं वा देवाँ अप्यूहे अग्ने ।

किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निर्ऋथं सचंतां ॥

Samhita Transcription Accented

yádi vāhámánṛtadeva ā́sa mógham vā devā́m̐ apyūhé agne ǀ

kímasmábhyam jātavedo hṛṇīṣe droghavā́caste nirṛthám sacantām ǁ

Samhita Transcription Nonaccented

yadi vāhamanṛtadeva āsa mogham vā devām̐ apyūhe agne ǀ

kimasmabhyam jātavedo hṛṇīṣe droghavācaste nirṛtham sacantām ǁ

Padapatha Devanagari Accented

यदि॑ । वा॒ । अ॒हम् । अनृ॑तऽदेवः । आस॑ । मोघ॑म् । वा॒ । दे॒वान् । अ॒पि॒ऽऊ॒हे । अ॒ग्ने॒ ।

किम् । अ॒स्मभ्य॑म् । जा॒त॒ऽवे॒दः॒ । हृ॒णी॒षे॒ । द्रो॒घ॒ऽवाचः॑ । ते॒ । निः॒ऽऋ॒थम् । स॒च॒न्ता॒म् ॥

Padapatha Devanagari Nonaccented

यदि । वा । अहम् । अनृतऽदेवः । आस । मोघम् । वा । देवान् । अपिऽऊहे । अग्ने ।

किम् । अस्मभ्यम् । जातऽवेदः । हृणीषे । द्रोघऽवाचः । ते । निःऽऋथम् । सचन्ताम् ॥

Padapatha Transcription Accented

yádi ǀ vā ǀ ahám ǀ ánṛta-devaḥ ǀ ā́sa ǀ mógham ǀ vā ǀ devā́n ǀ api-ūhé ǀ agne ǀ

kím ǀ asmábhyam ǀ jāta-vedaḥ ǀ hṛṇīṣe ǀ drogha-vā́caḥ ǀ te ǀ niḥ-ṛthám ǀ sacantām ǁ

Padapatha Transcription Nonaccented

yadi ǀ vā ǀ aham ǀ anṛta-devaḥ ǀ āsa ǀ mogham ǀ vā ǀ devān ǀ api-ūhe ǀ agne ǀ

kim ǀ asmabhyam ǀ jāta-vedaḥ ǀ hṛṇīṣe ǀ drogha-vācaḥ ǀ te ǀ niḥ-ṛtham ǀ sacantām ǁ

07.104.15   (Mandala. Sukta. Rik)

5.7.07.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒ अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पूरु॑षस्य ।

अधा॒ स वी॒रैर्द॒शभि॒र्वि यू॑या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ॥

Samhita Devanagari Nonaccented

अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य ।

अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥

Samhita Transcription Accented

adyā́ murīya yádi yātudhā́no ásmi yádi vā́yustatápa pū́ruṣasya ǀ

ádhā sá vīráirdaśábhirví yūyā yó mā mógham yā́tudhānétyā́ha ǁ

Samhita Transcription Nonaccented

adyā murīya yadi yātudhāno asmi yadi vāyustatapa pūruṣasya ǀ

adhā sa vīrairdaśabhirvi yūyā yo mā mogham yātudhānetyāha ǁ

Padapatha Devanagari Accented

अ॒द्य । मु॒री॒य॒ । यदि॑ । या॒तु॒ऽधानः॑ । अस्मि॑ । यदि॑ । वा॒ । आयुः॑ । त॒तप॑ । पुरु॑षस्य ।

अध॑ । सः । वी॒रैः । द॒शऽभिः॑ । वि । यू॒याः॒ । यः । मा॒ । मोघ॑म् । यातु॑ऽधान । इति॑ । आह॑ ॥

Padapatha Devanagari Nonaccented

अद्य । मुरीय । यदि । यातुऽधानः । अस्मि । यदि । वा । आयुः । ततप । पुरुषस्य ।

अध । सः । वीरैः । दशऽभिः । वि । यूयाः । यः । मा । मोघम् । यातुऽधान । इति । आह ॥

Padapatha Transcription Accented

adyá ǀ murīya ǀ yádi ǀ yātu-dhā́naḥ ǀ ásmi ǀ yádi ǀ vā ǀ ā́yuḥ ǀ tatápa ǀ púruṣasya ǀ

ádha ǀ sáḥ ǀ vīráiḥ ǀ daśá-bhiḥ ǀ ví ǀ yūyāḥ ǀ yáḥ ǀ mā ǀ mógham ǀ yā́tu-dhāna ǀ íti ǀ ā́ha ǁ

Padapatha Transcription Nonaccented

adya ǀ murīya ǀ yadi ǀ yātu-dhānaḥ ǀ asmi ǀ yadi ǀ vā ǀ āyuḥ ǀ tatapa ǀ puruṣasya ǀ

adha ǀ saḥ ǀ vīraiḥ ǀ daśa-bhiḥ ǀ vi ǀ yūyāḥ ǀ yaḥ ǀ mā ǀ mogham ǀ yātu-dhāna ǀ iti ǀ āha ǁ

07.104.16   (Mandala. Sukta. Rik)

5.7.08.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो माया॑तुं॒ यातु॑धा॒नेत्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मीत्याह॑ ।

इंद्र॒स्तं हं॑तु मह॒ता व॒धेन॒ विश्व॑स्य जं॒तोर॑ध॒मस्प॑दीष्ट ॥

Samhita Devanagari Nonaccented

यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह ।

इंद्रस्तं हंतु महता वधेन विश्वस्य जंतोरधमस्पदीष्ट ॥

Samhita Transcription Accented

yó mā́yātum yā́tudhānétyā́ha yó vā rakṣā́ḥ śúcirasmī́tyā́ha ǀ

índrastám hantu mahatā́ vadhéna víśvasya jantóradhamáspadīṣṭa ǁ

Samhita Transcription Nonaccented

yo māyātum yātudhānetyāha yo vā rakṣāḥ śucirasmītyāha ǀ

indrastam hantu mahatā vadhena viśvasya jantoradhamaspadīṣṭa ǁ

Padapatha Devanagari Accented

यः । मा॒ । अया॑तुम् । यातु॑ऽधान । इति॑ । आह॑ । यः । वा॒ । र॒क्षाः । शुचिः॑ । अ॒स्मि॒ । इति॑ । आह॑ ।

इन्द्रः॑ । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन॑ । विश्व॑स्य । ज॒न्तोः । अ॒ध॒मः । प॒दी॒ष्ट॒ ॥

Padapatha Devanagari Nonaccented

यः । मा । अयातुम् । यातुऽधान । इति । आह । यः । वा । रक्षाः । शुचिः । अस्मि । इति । आह ।

इन्द्रः । तम् । हन्तु । महता । वधेन । विश्वस्य । जन्तोः । अधमः । पदीष्ट ॥

Padapatha Transcription Accented

yáḥ ǀ mā ǀ áyātum ǀ yā́tu-dhāna ǀ íti ǀ ā́ha ǀ yáḥ ǀ vā ǀ rakṣā́ḥ ǀ śúciḥ ǀ asmi ǀ íti ǀ ā́ha ǀ

índraḥ ǀ tám ǀ hantu ǀ mahatā́ ǀ vadhéna ǀ víśvasya ǀ jantóḥ ǀ adhamáḥ ǀ padīṣṭa ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ mā ǀ ayātum ǀ yātu-dhāna ǀ iti ǀ āha ǀ yaḥ ǀ vā ǀ rakṣāḥ ǀ śuciḥ ǀ asmi ǀ iti ǀ āha ǀ

indraḥ ǀ tam ǀ hantu ǀ mahatā ǀ vadhena ǀ viśvasya ǀ jantoḥ ǀ adhamaḥ ǀ padīṣṭa ǁ

07.104.17   (Mandala. Sukta. Rik)

5.7.08.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र या जिगा॑ति ख॒र्गले॑व॒ नक्त॒मप॑ द्रु॒हा त॒न्वं१॒॑ गूह॑माना ।

व॒व्राँ अ॑नं॒ताँ अव॒ सा प॑दीष्ट॒ ग्रावा॑णो घ्नंतु र॒क्षस॑ उप॒ब्दैः ॥

Samhita Devanagari Nonaccented

प्र या जिगाति खर्गलेव नक्तमप द्रुहा तन्वं गूहमाना ।

वव्राँ अनंताँ अव सा पदीष्ट ग्रावाणो घ्नंतु रक्षस उपब्दैः ॥

Samhita Transcription Accented

prá yā́ jígāti khargáleva náktamápa druhā́ tanvám gū́hamānā ǀ

vavrā́m̐ anantā́m̐ áva sā́ padīṣṭa grā́vāṇo ghnantu rakṣása upabdáiḥ ǁ

Samhita Transcription Nonaccented

pra yā jigāti khargaleva naktamapa druhā tanvam gūhamānā ǀ

vavrām̐ anantām̐ ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ ǁ

Padapatha Devanagari Accented

प्र । या । जिगा॑ति । ख॒र्गला॑ऽइव । नक्त॑म् । अप॑ । द्रु॒हा । त॒न्व॑म् । गूह॑माना ।

व॒व्रान् । अ॒न॒न्तान् । अव॑ । सा । प॒दी॒ष्ट॒ । ग्रावा॑णः । घ्न॒न्तु॒ । र॒क्षसः॑ । उ॒प॒ब्दैः ॥

Padapatha Devanagari Nonaccented

प्र । या । जिगाति । खर्गलाऽइव । नक्तम् । अप । द्रुहा । तन्वम् । गूहमाना ।

वव्रान् । अनन्तान् । अव । सा । पदीष्ट । ग्रावाणः । घ्नन्तु । रक्षसः । उपब्दैः ॥

Padapatha Transcription Accented

prá ǀ yā́ ǀ jígāti ǀ khargálā-iva ǀ náktam ǀ ápa ǀ druhā́ ǀ tanvám ǀ gū́hamānā ǀ

vavrā́n ǀ anantā́n ǀ áva ǀ sā́ ǀ padīṣṭa ǀ grā́vāṇaḥ ǀ ghnantu ǀ rakṣásaḥ ǀ upabdáiḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ yā ǀ jigāti ǀ khargalā-iva ǀ naktam ǀ apa ǀ druhā ǀ tanvam ǀ gūhamānā ǀ

vavrān ǀ anantān ǀ ava ǀ sā ǀ padīṣṭa ǀ grāvāṇaḥ ǀ ghnantu ǀ rakṣasaḥ ǀ upabdaiḥ ǁ

07.104.18   (Mandala. Sukta. Rik)

5.7.08.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि१॒॑च्छत॑ गृभा॒यत॑ र॒क्षसः॒ सं पि॑नष्टन ।

वयो॒ ये भू॒त्वी प॒तयं॑ति न॒क्तभि॒र्ये वा॒ रिपो॑ दधि॒रे दे॒वे अ॑ध्व॒रे ॥

Samhita Devanagari Nonaccented

वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन ।

वयो ये भूत्वी पतयंति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥

Samhita Transcription Accented

ví tiṣṭhadhvam maruto vikṣvíccháta gṛbhāyáta rakṣásaḥ sám pinaṣṭana ǀ

váyo yé bhūtvī́ patáyanti naktábhiryé vā rípo dadhiré devé adhvaré ǁ

Samhita Transcription Nonaccented

vi tiṣṭhadhvam maruto vikṣvicchata gṛbhāyata rakṣasaḥ sam pinaṣṭana ǀ

vayo ye bhūtvī patayanti naktabhirye vā ripo dadhire deve adhvare ǁ

Padapatha Devanagari Accented

वि । ति॒ष्ठ॒ध्व॒म् । म॒रु॒तः॒ । वि॒क्षु । इ॒च्छत॑ । गृ॒भा॒यत॑ । र॒क्षसः॑ । सम् । पि॒न॒ष्ट॒न॒ ।

वयः॑ । ये । भू॒त्वी । प॒तय॑न्ति । न॒क्तऽभिः॑ । ये । वा॒ । रिपः॑ । द॒धि॒रे । दे॒वे । अ॒ध्व॒रे ॥

Padapatha Devanagari Nonaccented

वि । तिष्ठध्वम् । मरुतः । विक्षु । इच्छत । गृभायत । रक्षसः । सम् । पिनष्टन ।

वयः । ये । भूत्वी । पतयन्ति । नक्तऽभिः । ये । वा । रिपः । दधिरे । देवे । अध्वरे ॥

Padapatha Transcription Accented

ví ǀ tiṣṭhadhvam ǀ marutaḥ ǀ vikṣú ǀ iccháta ǀ gṛbhāyáta ǀ rakṣásaḥ ǀ sám ǀ pinaṣṭana ǀ

váyaḥ ǀ yé ǀ bhūtvī́ ǀ patáyanti ǀ naktá-bhiḥ ǀ yé ǀ vā ǀ rípaḥ ǀ dadhiré ǀ devé ǀ adhvaré ǁ

Padapatha Transcription Nonaccented

vi ǀ tiṣṭhadhvam ǀ marutaḥ ǀ vikṣu ǀ icchata ǀ gṛbhāyata ǀ rakṣasaḥ ǀ sam ǀ pinaṣṭana ǀ

vayaḥ ǀ ye ǀ bhūtvī ǀ patayanti ǀ nakta-bhiḥ ǀ ye ǀ vā ǀ ripaḥ ǀ dadhire ǀ deve ǀ adhvare ǁ

07.104.19   (Mandala. Sukta. Rik)

5.7.08.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र व॑र्तय दि॒वो अश्मा॑नमिंद्र॒ सोम॑शितं मघव॒न्त्सं शि॑शाधि ।

प्राक्ता॒दपा॑क्तादध॒रादुद॑क्ताद॒भि ज॑हि र॒क्षसः॒ पर्व॑तेन ॥

Samhita Devanagari Nonaccented

प्र वर्तय दिवो अश्मानमिंद्र सोमशितं मघवन्त्सं शिशाधि ।

प्राक्तादपाक्तादधरादुदक्तादभि जहि रक्षसः पर्वतेन ॥

Samhita Transcription Accented

prá vartaya divó áśmānamindra sómaśitam maghavantsám śiśādhi ǀ

prā́ktādápāktādadharā́dúdaktādabhí jahi rakṣásaḥ párvatena ǁ

Samhita Transcription Nonaccented

pra vartaya divo aśmānamindra somaśitam maghavantsam śiśādhi ǀ

prāktādapāktādadharādudaktādabhi jahi rakṣasaḥ parvatena ǁ

Padapatha Devanagari Accented

प्र । व॒र्त॒य॒ । दि॒वः । अश्मा॑नम् । इ॒न्द्र॒ । सोम॑ऽशितम् । म॒घ॒ऽव॒न् । सम् । शि॒शा॒धि॒ ।

प्राक्ता॑त् । अपा॑क्तात् । अ॒ध॒रात् । उद॑क्तात् । अ॒भि । ज॒हि॒ । र॒क्षसः॑ । पर्व॑तेन ॥

Padapatha Devanagari Nonaccented

प्र । वर्तय । दिवः । अश्मानम् । इन्द्र । सोमऽशितम् । मघऽवन् । सम् । शिशाधि ।

प्राक्तात् । अपाक्तात् । अधरात् । उदक्तात् । अभि । जहि । रक्षसः । पर्वतेन ॥

Padapatha Transcription Accented

prá ǀ vartaya ǀ diváḥ ǀ áśmānam ǀ indra ǀ sóma-śitam ǀ magha-van ǀ sám ǀ śiśādhi ǀ

prā́ktāt ǀ ápāktāt ǀ adharā́t ǀ údaktāt ǀ abhí ǀ jahi ǀ rakṣásaḥ ǀ párvatena ǁ

Padapatha Transcription Nonaccented

pra ǀ vartaya ǀ divaḥ ǀ aśmānam ǀ indra ǀ soma-śitam ǀ magha-van ǀ sam ǀ śiśādhi ǀ

prāktāt ǀ apāktāt ǀ adharāt ǀ udaktāt ǀ abhi ǀ jahi ǀ rakṣasaḥ ǀ parvatena ǁ

07.104.20   (Mandala. Sukta. Rik)

5.7.08.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒त उ॒ त्ये प॑तयंति॒ श्वया॑तव॒ इंद्रं॑ दिप्संति दि॒प्सवोऽदा॑भ्यं ।

शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्यः॑ ॥

Samhita Devanagari Nonaccented

एत उ त्ये पतयंति श्वयातव इंद्रं दिप्संति दिप्सवोऽदाभ्यं ।

शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजदशनिं यातुमद्भ्यः ॥

Samhita Transcription Accented

etá u tyé patayanti śváyātava índram dipsanti dipsávó’dābhyam ǀ

śíśīte śakráḥ píśunebhyo vadhám nūnám sṛjadaśánim yātumádbhyaḥ ǁ

Samhita Transcription Nonaccented

eta u tye patayanti śvayātava indram dipsanti dipsavo’dābhyam ǀ

śiśīte śakraḥ piśunebhyo vadham nūnam sṛjadaśanim yātumadbhyaḥ ǁ

Padapatha Devanagari Accented

ए॒ते । ऊं॒ इति॑ । त्ये । प॒त॒य॒न्ति॒ । श्वऽया॑तवः । इन्द्र॑म् । दि॒प्स॒न्ति॒ । दि॒प्सवः॑ । अदा॑भ्यम् ।

शिशी॑ते । श॒क्रः । पिशु॑नेभ्यः । व॒धम् । नू॒नम् । सृ॒ज॒त् । अ॒शनि॑म् । या॒तु॒मत्ऽभ्यः॑ ॥

Padapatha Devanagari Nonaccented

एते । ऊं इति । त्ये । पतयन्ति । श्वऽयातवः । इन्द्रम् । दिप्सन्ति । दिप्सवः । अदाभ्यम् ।

शिशीते । शक्रः । पिशुनेभ्यः । वधम् । नूनम् । सृजत् । अशनिम् । यातुमत्ऽभ्यः ॥

Padapatha Transcription Accented

eté ǀ ūṃ íti ǀ tyé ǀ patayanti ǀ śvá-yātavaḥ ǀ índram ǀ dipsanti ǀ dipsávaḥ ǀ ádābhyam ǀ

śíśīte ǀ śakráḥ ǀ píśunebhyaḥ ǀ vadhám ǀ nūnám ǀ sṛjat ǀ aśánim ǀ yātumát-bhyaḥ ǁ

Padapatha Transcription Nonaccented

ete ǀ ūṃ iti ǀ tye ǀ patayanti ǀ śva-yātavaḥ ǀ indram ǀ dipsanti ǀ dipsavaḥ ǀ adābhyam ǀ

śiśīte ǀ śakraḥ ǀ piśunebhyaḥ ǀ vadham ǀ nūnam ǀ sṛjat ǀ aśanim ǀ yātumat-bhyaḥ ǁ

07.104.21   (Mandala. Sukta. Rik)

5.7.09.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॑ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी॑नाम॒भ्या॒३॒॑विवा॑सतां ।

अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे॑व भिं॒दन्त्स॒त ए॑ति र॒क्षसः॑ ॥

Samhita Devanagari Nonaccented

इंद्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासतां ।

अभीदु शक्रः परशुर्यथा वनं पात्रेव भिंदन्त्सत एति रक्षसः ॥

Samhita Transcription Accented

índro yātūnā́mabhavatparāśaró havirmáthīnāmabhyā́vívāsatām ǀ

abhī́du śakráḥ paraśúryáthā vánam pā́treva bhindántsatá eti rakṣásaḥ ǁ

Samhita Transcription Nonaccented

indro yātūnāmabhavatparāśaro havirmathīnāmabhyāvivāsatām ǀ

abhīdu śakraḥ paraśuryathā vanam pātreva bhindantsata eti rakṣasaḥ ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । या॒तू॒नाम् । अ॒भ॒व॒त् । प॒रा॒ऽश॒रः । ह॒विः॒ऽमथी॑नाम् । अ॒भि । आ॒ऽविवा॑सताम् ।

अ॒भि । इत् । ऊं॒ इति॑ । श॒क्रः । प॒र॒शुः । यथा॑ । वन॑म् । पात्रा॑ऽइव । भि॒न्दन् । स॒तः । ए॒ति॒ । र॒क्षसः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रः । यातूनाम् । अभवत् । पराऽशरः । हविःऽमथीनाम् । अभि । आऽविवासताम् ।

अभि । इत् । ऊं इति । शक्रः । परशुः । यथा । वनम् । पात्राऽइव । भिन्दन् । सतः । एति । रक्षसः ॥

Padapatha Transcription Accented

índraḥ ǀ yātūnā́m ǀ abhavat ǀ parā-śaráḥ ǀ haviḥ-máthīnām ǀ abhí ǀ ā-vívāsatām ǀ

abhí ǀ ít ǀ ūṃ íti ǀ śakráḥ ǀ paraśúḥ ǀ yáthā ǀ vánam ǀ pā́trā-iva ǀ bhindán ǀ satáḥ ǀ eti ǀ rakṣásaḥ ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ yātūnām ǀ abhavat ǀ parā-śaraḥ ǀ haviḥ-mathīnām ǀ abhi ǀ ā-vivāsatām ǀ

abhi ǀ it ǀ ūṃ iti ǀ śakraḥ ǀ paraśuḥ ǀ yathā ǀ vanam ǀ pātrā-iva ǀ bhindan ǀ sataḥ ǀ eti ǀ rakṣasaḥ ǁ

07.104.22   (Mandala. Sukta. Rik)

5.7.09.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उलू॑कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया॑तुमु॒त कोक॑यातुं ।

सु॒प॒र्णया॑तुमु॒त गृध्र॑यातुं दृ॒षदे॑व॒ प्र मृ॑ण॒ रक्ष॑ इंद्र ॥

Samhita Devanagari Nonaccented

उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुं ।

सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इंद्र ॥

Samhita Transcription Accented

úlūkayātum śuśulū́kayātum jahí śváyātumutá kókayātum ǀ

suparṇáyātumutá gṛ́dhrayātum dṛṣádeva prá mṛṇa rákṣa indra ǁ

Samhita Transcription Nonaccented

ulūkayātum śuśulūkayātum jahi śvayātumuta kokayātum ǀ

suparṇayātumuta gṛdhrayātum dṛṣadeva pra mṛṇa rakṣa indra ǁ

Padapatha Devanagari Accented

उलू॑कऽयातुम् । शु॒शु॒लूक॑ऽयातुम् । ज॒हि । श्वऽया॑तुम् । उ॒त । कोक॑ऽयातुम् ।

सु॒प॒र्णऽया॑तुम् । उ॒त । गृध्र॑ऽयातुम् । दृ॒षदा॑ऽइव । प्र । मृ॒ण॒ । रक्षः॑ । इ॒न्द्र॒ ॥

Padapatha Devanagari Nonaccented

उलूकऽयातुम् । शुशुलूकऽयातुम् । जहि । श्वऽयातुम् । उत । कोकऽयातुम् ।

सुपर्णऽयातुम् । उत । गृध्रऽयातुम् । दृषदाऽइव । प्र । मृण । रक्षः । इन्द्र ॥

Padapatha Transcription Accented

úlūka-yātum ǀ śuśulū́ka-yātum ǀ jahí ǀ śvá-yātum ǀ utá ǀ kóka-yātum ǀ

suparṇá-yātum ǀ utá ǀ gṛ́dhra-yātum ǀ dṛṣádā-iva ǀ prá ǀ mṛṇa ǀ rákṣaḥ ǀ indra ǁ

Padapatha Transcription Nonaccented

ulūka-yātum ǀ śuśulūka-yātum ǀ jahi ǀ śva-yātum ǀ uta ǀ koka-yātum ǀ

suparṇa-yātum ǀ uta ǀ gṛdhra-yātum ǀ dṛṣadā-iva ǀ pra ǀ mṛṇa ǀ rakṣaḥ ǀ indra ǁ

07.104.23   (Mandala. Sukta. Rik)

5.7.09.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॒ रक्षो॑ अ॒भि न॑ड्यातु॒माव॑ता॒मपो॑च्छतु मिथु॒ना या कि॑मी॒दिना॑ ।

पृ॒थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽंतरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥

Samhita Devanagari Nonaccented

मा नो रक्षो अभि नड्यातुमावतामपोच्छतु मिथुना या किमीदिना ।

पृथिवी नः पार्थिवात्पात्वंहसोऽंतरिक्षं दिव्यात्पात्वस्मान् ॥

Samhita Transcription Accented

mā́ no rákṣo abhí naḍyātumā́vatāmápocchatu mithunā́ yā́ kimīdínā ǀ

pṛthivī́ naḥ pā́rthivātpātváṃhaso’ntárikṣam divyā́tpātvasmā́n ǁ

Samhita Transcription Nonaccented

mā no rakṣo abhi naḍyātumāvatāmapocchatu mithunā yā kimīdinā ǀ

pṛthivī naḥ pārthivātpātvaṃhaso’ntarikṣam divyātpātvasmān ǁ

Padapatha Devanagari Accented

मा । नः॒ । रक्षः॑ । अ॒भि । न॒ट् । या॒तु॒ऽमाव॑ताम् । अप॑ । उ॒च्छ॒तु॒ । मि॒थु॒ना । या । कि॒मी॒दिना॑ ।

पृ॒थि॒वी । नः॒ । पार्थि॑वात् । पा॒तु॒ । अंह॑सः । अ॒न्तरि॑क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥

Padapatha Devanagari Nonaccented

मा । नः । रक्षः । अभि । नट् । यातुऽमावताम् । अप । उच्छतु । मिथुना । या । किमीदिना ।

पृथिवी । नः । पार्थिवात् । पातु । अंहसः । अन्तरिक्षम् । दिव्यात् । पातु । अस्मान् ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ rákṣaḥ ǀ abhí ǀ naṭ ǀ yātu-mā́vatām ǀ ápa ǀ ucchatu ǀ mithunā́ ǀ yā́ ǀ kimīdínā ǀ

pṛthivī́ ǀ naḥ ǀ pā́rthivāt ǀ pātu ǀ áṃhasaḥ ǀ antárikṣam ǀ divyā́t ǀ pātu ǀ asmā́n ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ rakṣaḥ ǀ abhi ǀ naṭ ǀ yātu-māvatām ǀ apa ǀ ucchatu ǀ mithunā ǀ yā ǀ kimīdinā ǀ

pṛthivī ǀ naḥ ǀ pārthivāt ǀ pātu ǀ aṃhasaḥ ǀ antarikṣam ǀ divyāt ǀ pātu ǀ asmān ǁ

07.104.24   (Mandala. Sukta. Rik)

5.7.09.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ ज॒हि पुमां॑सं यातु॒धान॑मु॒त स्त्रियं॑ मा॒यया॒ शाश॑दानां ।

विग्री॑वासो॒ मूर॑देवा ऋदंतु॒ मा ते दृ॑शं॒त्सूर्य॑मु॒च्चरं॑तं ॥

Samhita Devanagari Nonaccented

इंद्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानां ।

विग्रीवासो मूरदेवा ऋदंतु मा ते दृशंत्सूर्यमुच्चरंतं ॥

Samhita Transcription Accented

índra jahí púmāṃsam yātudhā́namutá stríyam māyáyā śā́śadānām ǀ

vígrīvāso mū́radevā ṛdantu mā́ té dṛśantsū́ryamuccárantam ǁ

Samhita Transcription Nonaccented

indra jahi pumāṃsam yātudhānamuta striyam māyayā śāśadānām ǀ

vigrīvāso mūradevā ṛdantu mā te dṛśantsūryamuccarantam ǁ

Padapatha Devanagari Accented

इन्द्र॑ । ज॒हि । पुमां॑सम् । या॒तु॒ऽधान॑म् । उ॒त । स्त्रिय॑म् । मा॒यया॑ । शाश॑दानाम् ।

विऽग्री॑वासः । मूर॑ऽदेवाः । ऋ॒द॒न्तु॒ । मा । ते । दृ॒श॒न् । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ॥

Padapatha Devanagari Nonaccented

इन्द्र । जहि । पुमांसम् । यातुऽधानम् । उत । स्त्रियम् । मायया । शाशदानाम् ।

विऽग्रीवासः । मूरऽदेवाः । ऋदन्तु । मा । ते । दृशन् । सूर्यम् । उत्ऽचरन्तम् ॥

Padapatha Transcription Accented

índra ǀ jahí ǀ púmāṃsam ǀ yātu-dhā́nam ǀ utá ǀ stríyam ǀ māyáyā ǀ śā́śadānām ǀ

ví-grīvāsaḥ ǀ mū́ra-devāḥ ǀ ṛdantu ǀ mā́ ǀ té ǀ dṛśan ǀ sū́ryam ǀ ut-cárantam ǁ

Padapatha Transcription Nonaccented

indra ǀ jahi ǀ pumāṃsam ǀ yātu-dhānam ǀ uta ǀ striyam ǀ māyayā ǀ śāśadānām ǀ

vi-grīvāsaḥ ǀ mūra-devāḥ ǀ ṛdantu ǀ mā ǀ te ǀ dṛśan ǀ sūryam ǀ ut-carantam ǁ

07.104.25   (Mandala. Sukta. Rik)

5.7.09.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ चक्ष्व॒ वि च॒क्ष्वेंद्र॑श्च सोम जागृतं ।

रक्षो॑भ्यो व॒धम॑स्यतम॒शनिं॑ यातु॒मद्भ्यः॑ ॥

Samhita Devanagari Nonaccented

प्रति चक्ष्व वि चक्ष्वेंद्रश्च सोम जागृतं ।

रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥

Samhita Transcription Accented

práti cakṣva ví cakṣvéndraśca soma jāgṛtam ǀ

rákṣobhyo vadhámasyatamaśánim yātumádbhyaḥ ǁ

Samhita Transcription Nonaccented

prati cakṣva vi cakṣvendraśca soma jāgṛtam ǀ

rakṣobhyo vadhamasyatamaśanim yātumadbhyaḥ ǁ

Padapatha Devanagari Accented

प्रति॑ । च॒क्ष्व॒ । वि । च॒क्ष्व॒ । इन्द्रः॑ । च॒ । सो॒म॒ । जा॒गृ॒त॒म् ।

रक्षः॑ऽभ्यः । व॒धम् । अ॒स्य॒त॒म् । अ॒शनि॑म् । या॒तु॒मत्ऽभ्यः॑ ॥

Padapatha Devanagari Nonaccented

प्रति । चक्ष्व । वि । चक्ष्व । इन्द्रः । च । सोम । जागृतम् ।

रक्षःऽभ्यः । वधम् । अस्यतम् । अशनिम् । यातुमत्ऽभ्यः ॥

Padapatha Transcription Accented

práti ǀ cakṣva ǀ ví ǀ cakṣva ǀ índraḥ ǀ ca ǀ soma ǀ jāgṛtam ǀ

rákṣaḥ-bhyaḥ ǀ vadhám ǀ asyatam ǀ aśánim ǀ yātumát-bhyaḥ ǁ

Padapatha Transcription Nonaccented

prati ǀ cakṣva ǀ vi ǀ cakṣva ǀ indraḥ ǀ ca ǀ soma ǀ jāgṛtam ǀ

rakṣaḥ-bhyaḥ ǀ vadham ǀ asyatam ǀ aśanim ǀ yātumat-bhyaḥ ǁ