SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 1

 

1. Info

To:    1-29: indra;
30-33: āsaṅga’s dānastuti;
34: āsaṅga
From:   1, 2: pragātha kāṇva (formerly pragātha ghaura, brother and adoptive son of kaṇva);
3-29: medhātithi kāṇva; medhyātithi kāṇva;
30-33: āsaṅga plāyogi;
34: śaśvatī āṅgirasī
Metres:   1st set of styles: nicṛdbṛhatī (5, 8, 15, 17, 19, 22, 25, 31); ārṣībṛhatī (6, 9, 11, 12, 20, 24, 26, 27); virāḍbṛhatī (3, 7, 10, 14, 18, 21); ārcībhurigbṛhatī (16, 23, 30, 32); upariṣṭād bṛhatī (1); bhurigārṣībṛhatī (2); ārṣīsvarāḍbṛhatī (4); śaṅkummatībṛhatī (13); pādnicṛtpathyābṛhatī (28); bṛhatī (29); triṣṭup (33); virāṭtrisṭup (34)

2nd set of styles: bṛhatī (1, 3, 5-32); satobṛhatī (2, 4); triṣṭubh (33, 34)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.001.01   (Mandala. Sukta. Rik)

5.7.10.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा चि॑द॒न्यद्वि शं॑सत॒ सखा॑यो॒ मा रि॑षण्यत ।

इंद्र॒मित्स्तो॑ता॒ वृष॑णं॒ सचा॑ सु॒ते मुहु॑रु॒क्था च॑ शंसत ॥

Samhita Devanagari Nonaccented

मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।

इंद्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥

Samhita Transcription Accented

mā́ cidanyádví śaṃsata sákhāyo mā́ riṣaṇyata ǀ

índramítstotā vṛ́ṣaṇam sácā suté múhurukthā́ ca śaṃsata ǁ

Samhita Transcription Nonaccented

mā cidanyadvi śaṃsata sakhāyo mā riṣaṇyata ǀ

indramitstotā vṛṣaṇam sacā sute muhurukthā ca śaṃsata ǁ

Padapatha Devanagari Accented

मा । चि॒त् । अ॒न्यत् । वि । शं॒स॒त॒ । सखा॑यः । मा । रि॒ष॒ण्य॒त॒ ।

इन्द्र॑म् । इत् । स्तो॒त॒ । वृष॑णम् । सचा॑ । सु॒ते । मुहुः॑ । उ॒क्था । च॒ । शं॒स॒त॒ ॥

Padapatha Devanagari Nonaccented

मा । चित् । अन्यत् । वि । शंसत । सखायः । मा । रिषण्यत ।

इन्द्रम् । इत् । स्तोत । वृषणम् । सचा । सुते । मुहुः । उक्था । च । शंसत ॥

Padapatha Transcription Accented

mā́ ǀ cit ǀ anyát ǀ ví ǀ śaṃsata ǀ sákhāyaḥ ǀ mā́ ǀ riṣaṇyata ǀ

índram ǀ ít ǀ stota ǀ vṛ́ṣaṇam ǀ sácā ǀ suté ǀ múhuḥ ǀ ukthā́ ǀ ca ǀ śaṃsata ǁ

Padapatha Transcription Nonaccented

mā ǀ cit ǀ anyat ǀ vi ǀ śaṃsata ǀ sakhāyaḥ ǀ mā ǀ riṣaṇyata ǀ

indram ǀ it ǀ stota ǀ vṛṣaṇam ǀ sacā ǀ sute ǀ muhuḥ ǀ ukthā ǀ ca ǀ śaṃsata ǁ

08.001.02   (Mandala. Sukta. Rik)

5.7.10.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒व॒क्र॒क्षिणं॑ वृष॒भं य॑था॒जुरं॒ गां न च॑र्षणी॒सहं॑ ।

वि॒द्वेष॑णं सं॒वन॑नोभयंक॒रं मंहि॑ष्ठमुभया॒विनं॑ ॥

Samhita Devanagari Nonaccented

अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहं ।

विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनं ॥

Samhita Transcription Accented

avakrakṣíṇam vṛṣabhám yathājúram gā́m ná carṣaṇīsáham ǀ

vidvéṣaṇam saṃvánanobhayaṃkarám máṃhiṣṭhamubhayāvínam ǁ

Samhita Transcription Nonaccented

avakrakṣiṇam vṛṣabham yathājuram gām na carṣaṇīsaham ǀ

vidveṣaṇam saṃvananobhayaṃkaram maṃhiṣṭhamubhayāvinam ǁ

Padapatha Devanagari Accented

अ॒व॒ऽक्र॒क्षिण॑म् । वृ॒ष॒भम् । य॒था॒ । अ॒जुर॑म् । गाम् । न । च॒र्ष॒णि॒ऽसह॑म् ।

वि॒ऽद्वेष॑णम् । स॒म्ऽवन॑ना । उ॒भ॒य॒म्ऽक॒रम् । मंहि॑ष्ठम् । उ॒भ॒या॒विन॑म् ॥

Padapatha Devanagari Nonaccented

अवऽक्रक्षिणम् । वृषभम् । यथा । अजुरम् । गाम् । न । चर्षणिऽसहम् ।

विऽद्वेषणम् । सम्ऽवनना । उभयम्ऽकरम् । मंहिष्ठम् । उभयाविनम् ॥

Padapatha Transcription Accented

ava-krakṣíṇam ǀ vṛṣabhám ǀ yathā ǀ ajúram ǀ gā́m ǀ ná ǀ carṣaṇi-sáham ǀ

vi-dvéṣaṇam ǀ sam-vánanā ǀ ubhayam-karám ǀ máṃhiṣṭham ǀ ubhayāvínam ǁ

Padapatha Transcription Nonaccented

ava-krakṣiṇam ǀ vṛṣabham ǀ yathā ǀ ajuram ǀ gām ǀ na ǀ carṣaṇi-saham ǀ

vi-dveṣaṇam ǀ sam-vananā ǀ ubhayam-karam ǀ maṃhiṣṭham ǀ ubhayāvinam ǁ

08.001.03   (Mandala. Sukta. Rik)

5.7.10.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हवं॑त ऊ॒तये॑ ।

अ॒स्माकं॒ ब्रह्मे॒दमिं॑द्र भूतु॒ तेऽहा॒ विश्वा॑ च॒ वर्ध॑नं ॥

Samhita Devanagari Nonaccented

यच्चिद्धि त्वा जना इमे नाना हवंत ऊतये ।

अस्माकं ब्रह्मेदमिंद्र भूतु तेऽहा विश्वा च वर्धनं ॥

Samhita Transcription Accented

yácciddhí tvā jánā imé nā́nā hávanta ūtáye ǀ

asmā́kam bráhmedámindra bhūtu té’hā víśvā ca várdhanam ǁ

Samhita Transcription Nonaccented

yacciddhi tvā janā ime nānā havanta ūtaye ǀ

asmākam brahmedamindra bhūtu te’hā viśvā ca vardhanam ǁ

Padapatha Devanagari Accented

यत् । चि॒त् । हि । त्वा॒ । जनाः॑ । इ॒मे । नाना॑ । हव॑न्ते । ऊ॒तये॑ ।

अ॒स्माक॑म् । ब्रह्म॑ । इ॒दम् । इ॒न्द्र॒ । भू॒तु॒ । ते॒ । अहा॑ । विश्वा॑ । च॒ । वर्ध॑नम् ॥

Padapatha Devanagari Nonaccented

यत् । चित् । हि । त्वा । जनाः । इमे । नाना । हवन्ते । ऊतये ।

अस्माकम् । ब्रह्म । इदम् । इन्द्र । भूतु । ते । अहा । विश्वा । च । वर्धनम् ॥

Padapatha Transcription Accented

yát ǀ cit ǀ hí ǀ tvā ǀ jánāḥ ǀ imé ǀ nā́nā ǀ hávante ǀ ūtáye ǀ

asmā́kam ǀ bráhma ǀ idám ǀ indra ǀ bhūtu ǀ te ǀ áhā ǀ víśvā ǀ ca ǀ várdhanam ǁ

Padapatha Transcription Nonaccented

yat ǀ cit ǀ hi ǀ tvā ǀ janāḥ ǀ ime ǀ nānā ǀ havante ǀ ūtaye ǀ

asmākam ǀ brahma ǀ idam ǀ indra ǀ bhūtu ǀ te ǀ ahā ǀ viśvā ǀ ca ǀ vardhanam ǁ

08.001.04   (Mandala. Sukta. Rik)

5.7.10.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि त॑र्तूर्यंते मघवन्विप॒श्चितो॒ऽर्यो विपो॒ जना॑नां ।

उप॑ क्रमस्व पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥

Samhita Devanagari Nonaccented

वि तर्तूर्यंते मघवन्विपश्चितोऽर्यो विपो जनानां ।

उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥

Samhita Transcription Accented

ví tartūryante maghavanvipaścíto’ryó vípo jánānām ǀ

úpa kramasva pururū́pamā́ bhara vā́jam nédiṣṭhamūtáye ǁ

Samhita Transcription Nonaccented

vi tartūryante maghavanvipaścito’ryo vipo janānām ǀ

upa kramasva pururūpamā bhara vājam nediṣṭhamūtaye ǁ

Padapatha Devanagari Accented

वि । त॒र्तू॒र्य॒न्ते॒ । म॒घ॒ऽव॒न् । वि॒पः॒ऽचितः॑ । अ॒र्यः । विपः॑ । जना॑नाम् ।

उप॑ । क्र॒म॒स्व॒ । पु॒रु॒ऽरूप॑म् । आ । भ॒र॒ । वाज॑म् । नेदि॑ष्ठम् । ऊ॒तये॑ ॥

Padapatha Devanagari Nonaccented

वि । तर्तूर्यन्ते । मघऽवन् । विपःऽचितः । अर्यः । विपः । जनानाम् ।

उप । क्रमस्व । पुरुऽरूपम् । आ । भर । वाजम् । नेदिष्ठम् । ऊतये ॥

Padapatha Transcription Accented

ví ǀ tartūryante ǀ magha-van ǀ vipaḥ-cítaḥ ǀ aryáḥ ǀ vípaḥ ǀ jánānām ǀ

úpa ǀ kramasva ǀ puru-rū́pam ǀ ā́ ǀ bhara ǀ vā́jam ǀ nédiṣṭham ǀ ūtáye ǁ

Padapatha Transcription Nonaccented

vi ǀ tartūryante ǀ magha-van ǀ vipaḥ-citaḥ ǀ aryaḥ ǀ vipaḥ ǀ janānām ǀ

upa ǀ kramasva ǀ puru-rūpam ǀ ā ǀ bhara ǀ vājam ǀ nediṣṭham ǀ ūtaye ǁ

08.001.05   (Mandala. Sukta. Rik)

5.7.10.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हे च॒न त्वाम॑द्रिवः॒ परा॑ शु॒ल्काय॑ देयां ।

न स॒हस्रा॑य॒ नायुता॑य वज्रिवो॒ न श॒ताय॑ शतामघ ॥

Samhita Devanagari Nonaccented

महे चन त्वामद्रिवः परा शुल्काय देयां ।

न सहस्राय नायुताय वज्रिवो न शताय शतामघ ॥

Samhita Transcription Accented

mahé caná tvā́madrivaḥ párā śulkā́ya deyām ǀ

ná sahásrāya nā́yútāya vajrivo ná śatā́ya śatāmagha ǁ

Samhita Transcription Nonaccented

mahe cana tvāmadrivaḥ parā śulkāya deyām ǀ

na sahasrāya nāyutāya vajrivo na śatāya śatāmagha ǁ

Padapatha Devanagari Accented

म॒हे । च॒न । त्वाम् । अ॒द्रि॒ऽवः॒ । परा॑ । शु॒ल्काय॑ । दे॒या॒म् ।

न । स॒हस्रा॑य । न । अ॒युता॑य । व॒ज्रि॒ऽवः॒ । न । श॒ताय॑ । श॒त॒ऽम॒घ॒ ॥

Padapatha Devanagari Nonaccented

महे । चन । त्वाम् । अद्रिऽवः । परा । शुल्काय । देयाम् ।

न । सहस्राय । न । अयुताय । वज्रिऽवः । न । शताय । शतऽमघ ॥

Padapatha Transcription Accented

mahé ǀ caná ǀ tvā́m ǀ adri-vaḥ ǀ párā ǀ śulkā́ya ǀ deyām ǀ

ná ǀ sahásrāya ǀ ná ǀ ayútāya ǀ vajri-vaḥ ǀ ná ǀ śatā́ya ǀ śata-magha ǁ

Padapatha Transcription Nonaccented

mahe ǀ cana ǀ tvām ǀ adri-vaḥ ǀ parā ǀ śulkāya ǀ deyām ǀ

na ǀ sahasrāya ǀ na ǀ ayutāya ǀ vajri-vaḥ ǀ na ǀ śatāya ǀ śata-magha ǁ

08.001.06   (Mandala. Sukta. Rik)

5.7.11.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वस्याँ॑ इंद्रासि मे पि॒तुरु॒त भ्रातु॒रभुं॑जतः ।

मा॒ता च॑ मे छदयथः स॒मा व॑सो वसुत्व॒नाय॒ राध॑से ॥

Samhita Devanagari Nonaccented

वस्याँ इंद्रासि मे पितुरुत भ्रातुरभुंजतः ।

माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥

Samhita Transcription Accented

vásyām̐ indrāsi me pitúrutá bhrā́turábhuñjataḥ ǀ

mātā́ ca me chadayathaḥ samā́ vaso vasutvanā́ya rā́dhase ǁ

Samhita Transcription Nonaccented

vasyām̐ indrāsi me pituruta bhrāturabhuñjataḥ ǀ

mātā ca me chadayathaḥ samā vaso vasutvanāya rādhase ǁ

Padapatha Devanagari Accented

वस्या॑न् । इ॒न्द्र॒ । अ॒सि॒ । मे॒ । पि॒तुः । उ॒त । भ्रातुः॑ । अभु॑ञ्जतः ।

मा॒ता । च॒ । मे॒ । छ॒द॒य॒थः॒ । स॒मा । व॒सो॒ इति॑ । व॒सु॒ऽत्व॒नाय॑ । राध॑से ॥

Padapatha Devanagari Nonaccented

वस्यान् । इन्द्र । असि । मे । पितुः । उत । भ्रातुः । अभुञ्जतः ।

माता । च । मे । छदयथः । समा । वसो इति । वसुऽत्वनाय । राधसे ॥

Padapatha Transcription Accented

vásyān ǀ indra ǀ asi ǀ me ǀ pitúḥ ǀ utá ǀ bhrā́tuḥ ǀ ábhuñjataḥ ǀ

mātā́ ǀ ca ǀ me ǀ chadayathaḥ ǀ samā́ ǀ vaso íti ǀ vasu-tvanā́ya ǀ rā́dhase ǁ

Padapatha Transcription Nonaccented

vasyān ǀ indra ǀ asi ǀ me ǀ pituḥ ǀ uta ǀ bhrātuḥ ǀ abhuñjataḥ ǀ

mātā ǀ ca ǀ me ǀ chadayathaḥ ǀ samā ǀ vaso iti ǀ vasu-tvanāya ǀ rādhase ǁ

08.001.07   (Mandala. Sukta. Rik)

5.7.11.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्वे॑यथ॒ क्वेद॑सि पुरु॒त्रा चि॒द्धि ते॒ मनः॑ ।

अल॑र्षि युध्म खजकृत्पुरंदर॒ प्र गा॑य॒त्रा अ॑गासिषुः ॥

Samhita Devanagari Nonaccented

क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः ।

अलर्षि युध्म खजकृत्पुरंदर प्र गायत्रा अगासिषुः ॥

Samhita Transcription Accented

kvéyatha kvédasi purutrā́ ciddhí te mánaḥ ǀ

álarṣi yudhma khajakṛtpuraṃdara prá gāyatrā́ agāsiṣuḥ ǁ

Samhita Transcription Nonaccented

kveyatha kvedasi purutrā ciddhi te manaḥ ǀ

alarṣi yudhma khajakṛtpuraṃdara pra gāyatrā agāsiṣuḥ ǁ

Padapatha Devanagari Accented

क्व॑ । इ॒य॒थ॒ । क्व॑ । इत् । अ॒सि॒ । पु॒रु॒ऽत्रा । चि॒त् । हि । ते॒ । मनः॑ ।

अल॑र्षि । यु॒ध्म॒ । ख॒ज॒ऽकृ॒त् । पु॒र॒म्ऽद॒र॒ । प्र । गा॒य॒त्राः । अ॒गा॒सि॒षुः॒ ॥

Padapatha Devanagari Nonaccented

क्व । इयथ । क्व । इत् । असि । पुरुऽत्रा । चित् । हि । ते । मनः ।

अलर्षि । युध्म । खजऽकृत् । पुरम्ऽदर । प्र । गायत्राः । अगासिषुः ॥

Padapatha Transcription Accented

kvá ǀ iyatha ǀ kvá ǀ ít ǀ asi ǀ puru-trā́ ǀ cit ǀ hí ǀ te ǀ mánaḥ ǀ

álarṣi ǀ yudhma ǀ khaja-kṛt ǀ puram-dara ǀ prá ǀ gāyatrā́ḥ ǀ agāsiṣuḥ ǁ

Padapatha Transcription Nonaccented

kva ǀ iyatha ǀ kva ǀ it ǀ asi ǀ puru-trā ǀ cit ǀ hi ǀ te ǀ manaḥ ǀ

alarṣi ǀ yudhma ǀ khaja-kṛt ǀ puram-dara ǀ pra ǀ gāyatrāḥ ǀ agāsiṣuḥ ǁ

08.001.08   (Mandala. Sukta. Rik)

5.7.11.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रास्मै॑ गाय॒त्रम॑र्चत वा॒वातु॒र्यः पु॑रंद॒रः ।

याभिः॑ का॒ण्वस्योप॑ ब॒र्हिरा॒सदं॒ यास॑द्व॒ज्री भि॒नत्पुरः॑ ॥

Samhita Devanagari Nonaccented

प्रास्मै गायत्रमर्चत वावातुर्यः पुरंदरः ।

याभिः काण्वस्योप बर्हिरासदं यासद्वज्री भिनत्पुरः ॥

Samhita Transcription Accented

prā́smai gāyatrámarcata vāvā́turyáḥ puraṃdaráḥ ǀ

yā́bhiḥ kāṇvásyópa barhírāsádam yā́sadvajrī́ bhinátpúraḥ ǁ

Samhita Transcription Nonaccented

prāsmai gāyatramarcata vāvāturyaḥ puraṃdaraḥ ǀ

yābhiḥ kāṇvasyopa barhirāsadam yāsadvajrī bhinatpuraḥ ǁ

Padapatha Devanagari Accented

प्र । अ॒स्मै॒ । गा॒य॒त्रम् । अ॒र्च॒त॒ । व॒वातुः॑ । यः । पु॒र॒म्ऽद॒रः ।

याभिः॑ । का॒ण्वस्य॑ । उप॑ । ब॒र्हिः । आ॒ऽसद॑म् । यास॑त् । व॒ज्री । भि॒नत् । पुरः॑ ॥

Padapatha Devanagari Nonaccented

प्र । अस्मै । गायत्रम् । अर्चत । ववातुः । यः । पुरम्ऽदरः ।

याभिः । काण्वस्य । उप । बर्हिः । आऽसदम् । यासत् । वज्री । भिनत् । पुरः ॥

Padapatha Transcription Accented

prá ǀ asmai ǀ gāyatrám ǀ arcata ǀ vavā́tuḥ ǀ yáḥ ǀ puram-daráḥ ǀ

yā́bhiḥ ǀ kāṇvásya ǀ úpa ǀ barhíḥ ǀ ā-sádam ǀ yā́sat ǀ vajrī́ ǀ bhinát ǀ púraḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ asmai ǀ gāyatram ǀ arcata ǀ vavātuḥ ǀ yaḥ ǀ puram-daraḥ ǀ

yābhiḥ ǀ kāṇvasya ǀ upa ǀ barhiḥ ǀ ā-sadam ǀ yāsat ǀ vajrī ǀ bhinat ǀ puraḥ ǁ

08.001.09   (Mandala. Sukta. Rik)

5.7.11.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये ते॒ संति॑ दश॒ग्विनः॑ श॒तिनो॒ ये स॑ह॒स्रिणः॑ ।

अश्वा॑सो॒ ये ते॒ वृष॑णो रघु॒द्रुव॒स्तेभि॑र्न॒स्तूय॒मा ग॑हि ॥

Samhita Devanagari Nonaccented

ये ते संति दशग्विनः शतिनो ये सहस्रिणः ।

अश्वासो ये ते वृषणो रघुद्रुवस्तेभिर्नस्तूयमा गहि ॥

Samhita Transcription Accented

yé te sánti daśagvínaḥ śatíno yé sahasríṇaḥ ǀ

áśvāso yé te vṛ́ṣaṇo raghudrúvastébhirnastū́yamā́ gahi ǁ

Samhita Transcription Nonaccented

ye te santi daśagvinaḥ śatino ye sahasriṇaḥ ǀ

aśvāso ye te vṛṣaṇo raghudruvastebhirnastūyamā gahi ǁ

Padapatha Devanagari Accented

ये । ते॒ । सन्ति॑ । द॒श॒ऽग्विनः॑ । श॒तिनः॑ । ये । स॒ह॒स्रिणः॑ ।

अश्वा॑सः । ये । ते॒ । वृष॑णः । र॒घु॒ऽद्रुवः॑ । तेभिः॑ । नः॒ । तूय॑म् । आ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

ये । ते । सन्ति । दशऽग्विनः । शतिनः । ये । सहस्रिणः ।

अश्वासः । ये । ते । वृषणः । रघुऽद्रुवः । तेभिः । नः । तूयम् । आ । गहि ॥

Padapatha Transcription Accented

yé ǀ te ǀ sánti ǀ daśa-gvínaḥ ǀ śatínaḥ ǀ yé ǀ sahasríṇaḥ ǀ

áśvāsaḥ ǀ yé ǀ te ǀ vṛ́ṣaṇaḥ ǀ raghu-drúvaḥ ǀ tébhiḥ ǀ naḥ ǀ tū́yam ǀ ā́ ǀ gahi ǁ

Padapatha Transcription Nonaccented

ye ǀ te ǀ santi ǀ daśa-gvinaḥ ǀ śatinaḥ ǀ ye ǀ sahasriṇaḥ ǀ

aśvāsaḥ ǀ ye ǀ te ǀ vṛṣaṇaḥ ǀ raghu-druvaḥ ǀ tebhiḥ ǀ naḥ ǀ tūyam ǀ ā ǀ gahi ǁ

08.001.10   (Mandala. Sukta. Rik)

5.7.11.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्व१॒॑द्य स॑ब॒र्दुघां॑ हु॒वे गा॑य॒त्रवे॑पसं ।

इंद्रं॑ धे॒नुं सु॒दुघा॒मन्या॒मिष॑मु॒रुधा॑रामरं॒कृतं॑ ॥

Samhita Devanagari Nonaccented

आ त्वद्य सबर्दुघां हुवे गायत्रवेपसं ।

इंद्रं धेनुं सुदुघामन्यामिषमुरुधारामरंकृतं ॥

Samhita Transcription Accented

ā́ tvádyá sabardúghām huvé gāyatrávepasam ǀ

índram dhenúm sudúghāmányāmíṣamurúdhārāmaraṃkṛ́tam ǁ

Samhita Transcription Nonaccented

ā tvadya sabardughām huve gāyatravepasam ǀ

indram dhenum sudughāmanyāmiṣamurudhārāmaraṃkṛtam ǁ

Padapatha Devanagari Accented

आ । तु । अ॒द्य । स॒बः॒ऽदुघा॑म् । हु॒वे । गा॒य॒त्रऽवे॑पसम् ।

इन्द्र॑म् । धे॒नुम् । सु॒ऽदुघा॑म् । अन्या॑म् । इष॑म् । उ॒रुऽधा॑राम् । अ॒र॒म्ऽकृत॑म् ॥

Padapatha Devanagari Nonaccented

आ । तु । अद्य । सबःऽदुघाम् । हुवे । गायत्रऽवेपसम् ।

इन्द्रम् । धेनुम् । सुऽदुघाम् । अन्याम् । इषम् । उरुऽधाराम् । अरम्ऽकृतम् ॥

Padapatha Transcription Accented

ā́ ǀ tú ǀ adyá ǀ sabaḥ-dúghām ǀ huvé ǀ gāyatrá-vepasam ǀ

índram ǀ dhenúm ǀ su-dúghām ǀ ányām ǀ íṣam ǀ urú-dhārām ǀ aram-kṛ́tam ǁ

Padapatha Transcription Nonaccented

ā ǀ tu ǀ adya ǀ sabaḥ-dughām ǀ huve ǀ gāyatra-vepasam ǀ

indram ǀ dhenum ǀ su-dughām ǀ anyām ǀ iṣam ǀ uru-dhārām ǀ aram-kṛtam ǁ

08.001.11   (Mandala. Sukta. Rik)

5.7.12.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्तु॒दत्सूर॒ एत॑शं वं॒कू वात॑स्य प॒र्णिना॑ ।

वह॒त्कुत्स॑मार्जुने॒यं श॒तक्र॑तुः॒ त्सर॑द्गंध॒र्वमस्तृ॑तं ॥

Samhita Devanagari Nonaccented

यत्तुदत्सूर एतशं वंकू वातस्य पर्णिना ।

वहत्कुत्समार्जुनेयं शतक्रतुः त्सरद्गंधर्वमस्तृतं ॥

Samhita Transcription Accented

yáttudátsū́ra étaśam vaṅkū́ vā́tasya parṇínā ǀ

váhatkútsamārjuneyám śatákratuḥ tsáradgandharvámástṛtam ǁ

Samhita Transcription Nonaccented

yattudatsūra etaśam vaṅkū vātasya parṇinā ǀ

vahatkutsamārjuneyam śatakratuḥ tsaradgandharvamastṛtam ǁ

Padapatha Devanagari Accented

यत् । तु॒दत् । सूरः॑ । एत॑शम् । व॒ङ्कू इति॑ । वात॑स्य । प॒र्णिना॑ ।

वह॑त् । कुत्स॑म् । आ॒र्जु॒ने॒यम् । श॒तऽक्र॑तुः । त्सर॑त् । ग॒न्ध॒र्वम् । अस्तृ॑तम् ॥

Padapatha Devanagari Nonaccented

यत् । तुदत् । सूरः । एतशम् । वङ्कू इति । वातस्य । पर्णिना ।

वहत् । कुत्सम् । आर्जुनेयम् । शतऽक्रतुः । त्सरत् । गन्धर्वम् । अस्तृतम् ॥

Padapatha Transcription Accented

yát ǀ tudát ǀ sū́raḥ ǀ étaśam ǀ vaṅkū́ íti ǀ vā́tasya ǀ parṇínā ǀ

váhat ǀ kútsam ǀ ārjuneyám ǀ śatá-kratuḥ ǀ tsárat ǀ gandharvám ǀ ástṛtam ǁ

Padapatha Transcription Nonaccented

yat ǀ tudat ǀ sūraḥ ǀ etaśam ǀ vaṅkū iti ǀ vātasya ǀ parṇinā ǀ

vahat ǀ kutsam ǀ ārjuneyam ǀ śata-kratuḥ ǀ tsarat ǀ gandharvam ǀ astṛtam ǁ

08.001.12   (Mandala. Sukta. Rik)

5.7.12.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य ऋ॒ते चि॑दभि॒श्रिषः॑ पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑ ।

संधा॑ता सं॒धिं म॒घवा॑ पुरू॒वसु॒रिष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ॥

Samhita Devanagari Nonaccented

य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।

संधाता संधिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः ॥

Samhita Transcription Accented

yá ṛté cidabhiśríṣaḥ purā́ jatrúbhya ātṛ́daḥ ǀ

sáṃdhātā saṃdhím maghávā purūvásuríṣkartā víhrutam púnaḥ ǁ

Samhita Transcription Nonaccented

ya ṛte cidabhiśriṣaḥ purā jatrubhya ātṛdaḥ ǀ

saṃdhātā saṃdhim maghavā purūvasuriṣkartā vihrutam punaḥ ǁ

Padapatha Devanagari Accented

यः । ऋ॒ते । चि॒त् । अ॒भि॒ऽश्रिषः॑ । पु॒रा । ज॒त्रुऽभ्यः॑ । आ॒ऽतृदः॑ ।

सम्ऽधा॑ता । स॒म्ऽधिम् । म॒घऽवा॑ । पु॒रु॒ऽवसुः॑ । इष्क॑र्ता । विऽह्रु॑तम् । पुन॒रिति॑ ॥

Padapatha Devanagari Nonaccented

यः । ऋते । चित् । अभिऽश्रिषः । पुरा । जत्रुऽभ्यः । आऽतृदः ।

सम्ऽधाता । सम्ऽधिम् । मघऽवा । पुरुऽवसुः । इष्कर्ता । विऽह्रुतम् । पुनरिति ॥

Padapatha Transcription Accented

yáḥ ǀ ṛté ǀ cit ǀ abhi-śríṣaḥ ǀ purā́ ǀ jatrú-bhyaḥ ǀ ā-tṛ́daḥ ǀ

sám-dhātā ǀ sam-dhím ǀ maghá-vā ǀ puru-vásuḥ ǀ íṣkartā ǀ ví-hrutam ǀ púnaríti ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ṛte ǀ cit ǀ abhi-śriṣaḥ ǀ purā ǀ jatru-bhyaḥ ǀ ā-tṛdaḥ ǀ

sam-dhātā ǀ sam-dhim ǀ magha-vā ǀ puru-vasuḥ ǀ iṣkartā ǀ vi-hrutam ǀ punariti ǁ

08.001.13   (Mandala. Sukta. Rik)

5.7.12.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा भू॑म॒ निष्ट्या॑ इ॒वेंद्र॒ त्वदर॑णा इव ।

वना॑नि॒ न प्र॑जहि॒तान्य॑द्रिवो दु॒रोषा॑सो अमन्महि ॥

Samhita Devanagari Nonaccented

मा भूम निष्ट्या इवेंद्र त्वदरणा इव ।

वनानि न प्रजहितान्यद्रिवो दुरोषासो अमन्महि ॥

Samhita Transcription Accented

mā́ bhūma níṣṭyā ivéndra tvádáraṇā iva ǀ

vánāni ná prajahitā́nyadrivo duróṣāso amanmahi ǁ

Samhita Transcription Nonaccented

mā bhūma niṣṭyā ivendra tvadaraṇā iva ǀ

vanāni na prajahitānyadrivo duroṣāso amanmahi ǁ

Padapatha Devanagari Accented

मा । भू॒म॒ । निष्ट्याः॑ऽइव । इन्द्र॑ । त्वत् । अर॑णाःऽइव ।

वना॑नि । न । प्र॒ऽज॒हि॒तानि॑ । अ॒द्रि॒ऽवः॒ । दु॒रोषा॑सः । अ॒म॒न्म॒हि॒ ॥

Padapatha Devanagari Nonaccented

मा । भूम । निष्ट्याःऽइव । इन्द्र । त्वत् । अरणाःऽइव ।

वनानि । न । प्रऽजहितानि । अद्रिऽवः । दुरोषासः । अमन्महि ॥

Padapatha Transcription Accented

mā́ ǀ bhūma ǀ níṣṭyāḥ-iva ǀ índra ǀ tvát ǀ áraṇāḥ-iva ǀ

vánāni ǀ ná ǀ pra-jahitā́ni ǀ adri-vaḥ ǀ duróṣāsaḥ ǀ amanmahi ǁ

Padapatha Transcription Nonaccented

mā ǀ bhūma ǀ niṣṭyāḥ-iva ǀ indra ǀ tvat ǀ araṇāḥ-iva ǀ

vanāni ǀ na ǀ pra-jahitāni ǀ adri-vaḥ ǀ duroṣāsaḥ ǀ amanmahi ǁ

08.001.14   (Mandala. Sukta. Rik)

5.7.12.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अम॑न्म॒हीद॑ना॒शवो॑ऽनु॒ग्रास॑श्च वृत्रहन् ।

स॒कृत्सु ते॑ मह॒ता शू॑र॒ राध॑सा॒ अनु॒ स्तोमं॑ मुदीमहि ॥

Samhita Devanagari Nonaccented

अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन् ।

सकृत्सु ते महता शूर राधसा अनु स्तोमं मुदीमहि ॥

Samhita Transcription Accented

ámanmahī́danāśávo’nugrā́saśca vṛtrahan ǀ

sakṛ́tsú te mahatā́ śūra rā́dhasā ánu stómam mudīmahi ǁ

Samhita Transcription Nonaccented

amanmahīdanāśavo’nugrāsaśca vṛtrahan ǀ

sakṛtsu te mahatā śūra rādhasā anu stomam mudīmahi ǁ

Padapatha Devanagari Accented

अम॑न्महि । इत् । अ॒ना॒शवः॑ । अ॒नु॒ग्रासः॑ । च॒ । वृ॒त्र॒ऽह॒न् ।

स॒कृत् । सु । ते॒ । म॒ह॒ता । शू॒र॒ । राध॑सा । अनु॑ । स्तोम॑म् । मु॒दी॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

अमन्महि । इत् । अनाशवः । अनुग्रासः । च । वृत्रऽहन् ।

सकृत् । सु । ते । महता । शूर । राधसा । अनु । स्तोमम् । मुदीमहि ॥

Padapatha Transcription Accented

ámanmahi ǀ ít ǀ anāśávaḥ ǀ anugrā́saḥ ǀ ca ǀ vṛtra-han ǀ

sakṛ́t ǀ sú ǀ te ǀ mahatā́ ǀ śūra ǀ rā́dhasā ǀ ánu ǀ stómam ǀ mudīmahi ǁ

Padapatha Transcription Nonaccented

amanmahi ǀ it ǀ anāśavaḥ ǀ anugrāsaḥ ǀ ca ǀ vṛtra-han ǀ

sakṛt ǀ su ǀ te ǀ mahatā ǀ śūra ǀ rādhasā ǀ anu ǀ stomam ǀ mudīmahi ǁ

08.001.15   (Mandala. Sukta. Rik)

5.7.12.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदि॒ स्तोमं॒ मम॒ श्रव॑द॒स्माक॒मिंद्र॒मिंद॑वः ।

ति॒रः प॒वित्रं॑ ससृ॒वांस॑ आ॒शवो॒ मंदं॑तु तुग्र्या॒वृधः॑ ॥

Samhita Devanagari Nonaccented

यदि स्तोमं मम श्रवदस्माकमिंद्रमिंदवः ।

तिरः पवित्रं ससृवांस आशवो मंदंतु तुग्र्यावृधः ॥

Samhita Transcription Accented

yádi stómam máma śrávadasmā́kamíndramíndavaḥ ǀ

tiráḥ pavítram sasṛvā́ṃsa āśávo mándantu tugryāvṛ́dhaḥ ǁ

Samhita Transcription Nonaccented

yadi stomam mama śravadasmākamindramindavaḥ ǀ

tiraḥ pavitram sasṛvāṃsa āśavo mandantu tugryāvṛdhaḥ ǁ

Padapatha Devanagari Accented

यदि॑ । स्तोम॑म् । मम॑ । श्रव॑त् । अ॒स्माक॑म् । इन्द्र॑म् । इन्द॑वः ।

ति॒रः । प॒वित्र॑म् । स॒सृ॒ऽवांसः॑ । आ॒शवः॑ । मन्द॑न्तु । तु॒ग्र्य॒ऽवृधः॑ ॥

Padapatha Devanagari Nonaccented

यदि । स्तोमम् । मम । श्रवत् । अस्माकम् । इन्द्रम् । इन्दवः ।

तिरः । पवित्रम् । ससृऽवांसः । आशवः । मन्दन्तु । तुग्र्यऽवृधः ॥

Padapatha Transcription Accented

yádi ǀ stómam ǀ máma ǀ śrávat ǀ asmā́kam ǀ índram ǀ índavaḥ ǀ

tiráḥ ǀ pavítram ǀ sasṛ-vā́ṃsaḥ ǀ āśávaḥ ǀ mándantu ǀ tugrya-vṛ́dhaḥ ǁ

Padapatha Transcription Nonaccented

yadi ǀ stomam ǀ mama ǀ śravat ǀ asmākam ǀ indram ǀ indavaḥ ǀ

tiraḥ ǀ pavitram ǀ sasṛ-vāṃsaḥ ǀ āśavaḥ ǀ mandantu ǀ tugrya-vṛdhaḥ ǁ

08.001.16   (Mandala. Sukta. Rik)

5.7.13.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्व१॒॑द्य स॒धस्तु॑तिं वा॒वातुः॒ सख्यु॒रा ग॑हि ।

उप॑स्तुतिर्म॒घोनां॒ प्र त्वा॑व॒त्वधा॑ ते वश्मि सुष्टु॒तिं ॥

Samhita Devanagari Nonaccented

आ त्वद्य सधस्तुतिं वावातुः सख्युरा गहि ।

उपस्तुतिर्मघोनां प्र त्वावत्वधा ते वश्मि सुष्टुतिं ॥

Samhita Transcription Accented

ā́ tvádyá sadhástutim vāvā́tuḥ sákhyurā́ gahi ǀ

úpastutirmaghónām prá tvāvatvádhā te vaśmi suṣṭutím ǁ

Samhita Transcription Nonaccented

ā tvadya sadhastutim vāvātuḥ sakhyurā gahi ǀ

upastutirmaghonām pra tvāvatvadhā te vaśmi suṣṭutim ǁ

Padapatha Devanagari Accented

आ । तु । अ॒द्य । स॒धऽस्तु॑तिम् । व॒वातुः॑ । सख्युः॑ । आ । ग॒हि॒ ।

उप॑ऽस्तुतिः । म॒घोना॑म् । प्र । त्वा॒ । अ॒व॒तु॒ । अध॑ । ते॒ । व॒श्मि॒ । सु॒ऽस्तु॒तिम् ॥

Padapatha Devanagari Nonaccented

आ । तु । अद्य । सधऽस्तुतिम् । ववातुः । सख्युः । आ । गहि ।

उपऽस्तुतिः । मघोनाम् । प्र । त्वा । अवतु । अध । ते । वश्मि । सुऽस्तुतिम् ॥

Padapatha Transcription Accented

ā́ ǀ tú ǀ adyá ǀ sadhá-stutim ǀ vavā́tuḥ ǀ sákhyuḥ ǀ ā́ ǀ gahi ǀ

úpa-stutiḥ ǀ maghónām ǀ prá ǀ tvā ǀ avatu ǀ ádha ǀ te ǀ vaśmi ǀ su-stutím ǁ

Padapatha Transcription Nonaccented

ā ǀ tu ǀ adya ǀ sadha-stutim ǀ vavātuḥ ǀ sakhyuḥ ǀ ā ǀ gahi ǀ

upa-stutiḥ ǀ maghonām ǀ pra ǀ tvā ǀ avatu ǀ adha ǀ te ǀ vaśmi ǀ su-stutim ǁ

08.001.17   (Mandala. Sukta. Rik)

5.7.13.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोता॒ हि सोम॒मद्रि॑भि॒रेमे॑नम॒प्सु धा॑वत ।

ग॒व्या वस्त्रे॑व वा॒सयं॑त॒ इन्नरो॒ निर्धु॑क्षन्व॒क्षणा॑भ्यः ॥

Samhita Devanagari Nonaccented

सोता हि सोममद्रिभिरेमेनमप्सु धावत ।

गव्या वस्त्रेव वासयंत इन्नरो निर्धुक्षन्वक्षणाभ्यः ॥

Samhita Transcription Accented

sótā hí sómamádribhirémenamapsú dhāvata ǀ

gavyā́ vástreva vāsáyanta ínnáro nírdhukṣanvakṣáṇābhyaḥ ǁ

Samhita Transcription Nonaccented

sotā hi somamadribhiremenamapsu dhāvata ǀ

gavyā vastreva vāsayanta innaro nirdhukṣanvakṣaṇābhyaḥ ǁ

Padapatha Devanagari Accented

सोत॑ । हि । सोम॑म् । अद्रि॑ऽभिः । आ । ई॒म् । ए॒न॒म् । अ॒प्ऽसु । धा॒व॒त॒ ।

ग॒व्या । वस्त्रा॑ऽइव । वा॒सय॑न्तः । इत् । नरः॑ । निः । धु॒क्ष॒न् । व॒क्षणा॑भ्यः ॥

Padapatha Devanagari Nonaccented

सोत । हि । सोमम् । अद्रिऽभिः । आ । ईम् । एनम् । अप्ऽसु । धावत ।

गव्या । वस्त्राऽइव । वासयन्तः । इत् । नरः । निः । धुक्षन् । वक्षणाभ्यः ॥

Padapatha Transcription Accented

sóta ǀ hí ǀ sómam ǀ ádri-bhiḥ ǀ ā́ ǀ īm ǀ enam ǀ ap-sú ǀ dhāvata ǀ

gavyā́ ǀ vástrā-iva ǀ vāsáyantaḥ ǀ ít ǀ náraḥ ǀ níḥ ǀ dhukṣan ǀ vakṣáṇābhyaḥ ǁ

Padapatha Transcription Nonaccented

sota ǀ hi ǀ somam ǀ adri-bhiḥ ǀ ā ǀ īm ǀ enam ǀ ap-su ǀ dhāvata ǀ

gavyā ǀ vastrā-iva ǀ vāsayantaḥ ǀ it ǀ naraḥ ǀ niḥ ǀ dhukṣan ǀ vakṣaṇābhyaḥ ǁ

08.001.18   (Mandala. Sukta. Rik)

5.7.13.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॒ ज्मो अध॑ वा दि॒वो बृ॑ह॒तो रो॑च॒नादधि॑ ।

अ॒या व॑र्धस्व त॒न्वा॑ गि॒रा ममा जा॒ता सु॑क्रतो पृण ॥

Samhita Devanagari Nonaccented

अध ज्मो अध वा दिवो बृहतो रोचनादधि ।

अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ॥

Samhita Transcription Accented

ádha jmó ádha vā divó bṛható rocanā́dádhi ǀ

ayā́ vardhasva tanvā́ girā́ mámā́ jātā́ sukrato pṛṇa ǁ

Samhita Transcription Nonaccented

adha jmo adha vā divo bṛhato rocanādadhi ǀ

ayā vardhasva tanvā girā mamā jātā sukrato pṛṇa ǁ

Padapatha Devanagari Accented

अध॑ । ज्मः । अध॑ । वा॒ । दि॒वः । बृ॒ह॒तः । रो॒च॒नात् । अधि॑ ।

अ॒या । व॒र्ध॒स्व॒ । त॒न्वा॑ । गि॒रा । मम॑ । आ । जा॒ता । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । पृ॒ण॒ ॥

Padapatha Devanagari Nonaccented

अध । ज्मः । अध । वा । दिवः । बृहतः । रोचनात् । अधि ।

अया । वर्धस्व । तन्वा । गिरा । मम । आ । जाता । सुक्रतो इति सुऽक्रतो । पृण ॥

Padapatha Transcription Accented

ádha ǀ jmáḥ ǀ ádha ǀ vā ǀ diváḥ ǀ bṛhatáḥ ǀ rocanā́t ǀ ádhi ǀ

ayā́ ǀ vardhasva ǀ tanvā́ ǀ girā́ ǀ máma ǀ ā́ ǀ jātā́ ǀ sukrato íti su-krato ǀ pṛṇa ǁ

Padapatha Transcription Nonaccented

adha ǀ jmaḥ ǀ adha ǀ vā ǀ divaḥ ǀ bṛhataḥ ǀ rocanāt ǀ adhi ǀ

ayā ǀ vardhasva ǀ tanvā ǀ girā ǀ mama ǀ ā ǀ jātā ǀ sukrato iti su-krato ǀ pṛṇa ǁ

08.001.19   (Mandala. Sukta. Rik)

5.7.13.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑य॒ सु म॒दिंत॑मं॒ सोमं॑ सोता॒ वरे॑ण्यं ।

श॒क्र ए॑णं पीपय॒द्विश्व॑या धि॒या हि॑न्वा॒नं न वा॑ज॒युं ॥

Samhita Devanagari Nonaccented

इंद्राय सु मदिंतमं सोमं सोता वरेण्यं ।

शक्र एणं पीपयद्विश्वया धिया हिन्वानं न वाजयुं ॥

Samhita Transcription Accented

índrāya sú madíntamam sómam sotā váreṇyam ǀ

śakrá eṇam pīpayadvíśvayā dhiyā́ hinvānám ná vājayúm ǁ

Samhita Transcription Nonaccented

indrāya su madintamam somam sotā vareṇyam ǀ

śakra eṇam pīpayadviśvayā dhiyā hinvānam na vājayum ǁ

Padapatha Devanagari Accented

इन्द्रा॑य । सु । म॒दिन्ऽत॑मम् । सोम॑म् । सो॒त॒ । वरे॑ण्यम् ।

श॒क्रः । ए॒न॒म् । पी॒प॒य॒त् । विश्व॑या । धि॒या । हि॒न्वा॒नम् । न । वा॒ज॒ऽयुम् ॥

Padapatha Devanagari Nonaccented

इन्द्राय । सु । मदिन्ऽतमम् । सोमम् । सोत । वरेण्यम् ।

शक्रः । एनम् । पीपयत् । विश्वया । धिया । हिन्वानम् । न । वाजऽयुम् ॥

Padapatha Transcription Accented

índrāya ǀ sú ǀ madín-tamam ǀ sómam ǀ sota ǀ váreṇyam ǀ

śakráḥ ǀ enam ǀ pīpayat ǀ víśvayā ǀ dhiyā́ ǀ hinvānám ǀ ná ǀ vāja-yúm ǁ

Padapatha Transcription Nonaccented

indrāya ǀ su ǀ madin-tamam ǀ somam ǀ sota ǀ vareṇyam ǀ

śakraḥ ǀ enam ǀ pīpayat ǀ viśvayā ǀ dhiyā ǀ hinvānam ǀ na ǀ vāja-yum ǁ

08.001.20   (Mandala. Sukta. Rik)

5.7.13.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा त्वा॒ सोम॑स्य॒ गल्द॑या॒ सदा॒ याच॑न्न॒हं गि॒रा ।

भूर्णिं॑ मृ॒गं न सव॑नेषु चुक्रुधं॒ क ईशा॑नं॒ न या॑चिषत् ॥

Samhita Devanagari Nonaccented

मा त्वा सोमस्य गल्दया सदा याचन्नहं गिरा ।

भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥

Samhita Transcription Accented

mā́ tvā sómasya gáldayā sádā yā́cannahám girā́ ǀ

bhū́rṇim mṛgám ná sávaneṣu cukrudham ká ī́śānam ná yāciṣat ǁ

Samhita Transcription Nonaccented

mā tvā somasya galdayā sadā yācannaham girā ǀ

bhūrṇim mṛgam na savaneṣu cukrudham ka īśānam na yāciṣat ǁ

Padapatha Devanagari Accented

मा । त्वा॒ । सोम॑स्य । गल्द॑या । सदा॑ । याच॑न् । अ॒हम् । गि॒रा ।

भूर्णि॑म् । मृ॒गम् । न । सव॑नेषु । चु॒क्रु॒ध॒म् । कः । ईशा॑नम् । न । या॒चि॒ष॒त् ॥

Padapatha Devanagari Nonaccented

मा । त्वा । सोमस्य । गल्दया । सदा । याचन् । अहम् । गिरा ।

भूर्णिम् । मृगम् । न । सवनेषु । चुक्रुधम् । कः । ईशानम् । न । याचिषत् ॥

Padapatha Transcription Accented

mā́ ǀ tvā ǀ sómasya ǀ gáldayā ǀ sádā ǀ yā́can ǀ ahám ǀ girā́ ǀ

bhū́rṇim ǀ mṛgám ǀ ná ǀ sávaneṣu ǀ cukrudham ǀ káḥ ǀ ī́śānam ǀ ná ǀ yāciṣat ǁ

Padapatha Transcription Nonaccented

mā ǀ tvā ǀ somasya ǀ galdayā ǀ sadā ǀ yācan ǀ aham ǀ girā ǀ

bhūrṇim ǀ mṛgam ǀ na ǀ savaneṣu ǀ cukrudham ǀ kaḥ ǀ īśānam ǀ na ǀ yāciṣat ǁ

08.001.21   (Mandala. Sukta. Rik)

5.7.14.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मदे॑नेषि॒तं मद॑मु॒ग्रमु॒ग्रेण॒ शव॑सा ।

विश्वे॑षां तरु॒तारं॑ मद॒च्युतं॒ मदे॒ हि ष्मा॒ ददा॑ति नः ॥

Samhita Devanagari Nonaccented

मदेनेषितं मदमुग्रमुग्रेण शवसा ।

विश्वेषां तरुतारं मदच्युतं मदे हि ष्मा ददाति नः ॥

Samhita Transcription Accented

mádeneṣitám mádamugrámugréṇa śávasā ǀ

víśveṣām tarutā́ram madacyútam máde hí ṣmā dádāti naḥ ǁ

Samhita Transcription Nonaccented

madeneṣitam madamugramugreṇa śavasā ǀ

viśveṣām tarutāram madacyutam made hi ṣmā dadāti naḥ ǁ

Padapatha Devanagari Accented

मदे॑न । इ॒षि॒तम् । मद॑म् । उ॒ग्रम् । उ॒ग्रेण॑ । शव॑सा ।

विश्वे॑षाम् । त॒रु॒तार॑म् । म॒द॒ऽच्युत॑म् । मदे॑ । हि । स्म॒ । ददा॑ति । नः॒ ॥

Padapatha Devanagari Nonaccented

मदेन । इषितम् । मदम् । उग्रम् । उग्रेण । शवसा ।

विश्वेषाम् । तरुतारम् । मदऽच्युतम् । मदे । हि । स्म । ददाति । नः ॥

Padapatha Transcription Accented

mádena ǀ iṣitám ǀ mádam ǀ ugrám ǀ ugréṇa ǀ śávasā ǀ

víśveṣām ǀ tarutā́ram ǀ mada-cyútam ǀ máde ǀ hí ǀ sma ǀ dádāti ǀ naḥ ǁ

Padapatha Transcription Nonaccented

madena ǀ iṣitam ǀ madam ǀ ugram ǀ ugreṇa ǀ śavasā ǀ

viśveṣām ǀ tarutāram ǀ mada-cyutam ǀ made ǀ hi ǀ sma ǀ dadāti ǀ naḥ ǁ

08.001.22   (Mandala. Sukta. Rik)

5.7.14.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शेवा॑रे॒ वार्या॑ पु॒रु दे॒वो मर्ता॑य दा॒शुषे॑ ।

स सु॑न्व॒ते च॑ स्तुव॒ते च॑ रासते वि॒श्वगू॑र्तो अरिष्टु॒तः ॥

Samhita Devanagari Nonaccented

शेवारे वार्या पुरु देवो मर्ताय दाशुषे ।

स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः ॥

Samhita Transcription Accented

śévāre vā́ryā purú devó mártāya dāśúṣe ǀ

sá sunvaté ca stuvaté ca rāsate viśvágūrto ariṣṭutáḥ ǁ

Samhita Transcription Nonaccented

śevāre vāryā puru devo martāya dāśuṣe ǀ

sa sunvate ca stuvate ca rāsate viśvagūrto ariṣṭutaḥ ǁ

Padapatha Devanagari Accented

शेवा॑रे । वार्या॑ । पु॒रु । दे॒वः । मर्ता॑य । दा॒शुषे॑ ।

सः । सु॒न्व॒ते । च॒ । स्तु॒व॒ते । च॒ । रा॒स॒ते॒ । वि॒श्वऽगू॑र्तः । अ॒रि॒ऽस्तु॒तः ॥

Padapatha Devanagari Nonaccented

शेवारे । वार्या । पुरु । देवः । मर्ताय । दाशुषे ।

सः । सुन्वते । च । स्तुवते । च । रासते । विश्वऽगूर्तः । अरिऽस्तुतः ॥

Padapatha Transcription Accented

śévāre ǀ vā́ryā ǀ purú ǀ deváḥ ǀ mártāya ǀ dāśúṣe ǀ

sáḥ ǀ sunvaté ǀ ca ǀ stuvaté ǀ ca ǀ rāsate ǀ viśvá-gūrtaḥ ǀ ari-stutáḥ ǁ

Padapatha Transcription Nonaccented

śevāre ǀ vāryā ǀ puru ǀ devaḥ ǀ martāya ǀ dāśuṣe ǀ

saḥ ǀ sunvate ǀ ca ǀ stuvate ǀ ca ǀ rāsate ǀ viśva-gūrtaḥ ǀ ari-stutaḥ ǁ

08.001.23   (Mandala. Sukta. Rik)

5.7.14.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एंद्र॑ याहि॒ मत्स्व॑ चि॒त्रेण॑ देव॒ राध॑सा ।

सरो॒ न प्रा॑स्यु॒दरं॒ सपी॑तिभि॒रा सोमे॑भिरु॒रु स्फि॒रं ॥

Samhita Devanagari Nonaccented

एंद्र याहि मत्स्व चित्रेण देव राधसा ।

सरो न प्रास्युदरं सपीतिभिरा सोमेभिरुरु स्फिरं ॥

Samhita Transcription Accented

éndra yāhi mátsva citréṇa deva rā́dhasā ǀ

sáro ná prāsyudáram sápītibhirā́ sómebhirurú sphirám ǁ

Samhita Transcription Nonaccented

endra yāhi matsva citreṇa deva rādhasā ǀ

saro na prāsyudaram sapītibhirā somebhiruru sphiram ǁ

Padapatha Devanagari Accented

आ । इ॒न्द्र॒ । या॒हि॒ । मत्स्व॑ । चि॒त्रेण॑ । दे॒व॒ । राध॑सा ।

सरः॑ । न । प्रा॒सि॒ । उ॒दर॑म् । सपी॑तिऽभिः । आ । सोमे॑भिः । उ॒रु । स्फि॒रम् ॥

Padapatha Devanagari Nonaccented

आ । इन्द्र । याहि । मत्स्व । चित्रेण । देव । राधसा ।

सरः । न । प्रासि । उदरम् । सपीतिऽभिः । आ । सोमेभिः । उरु । स्फिरम् ॥

Padapatha Transcription Accented

ā́ ǀ indra ǀ yāhi ǀ mátsva ǀ citréṇa ǀ deva ǀ rā́dhasā ǀ

sáraḥ ǀ ná ǀ prāsi ǀ udáram ǀ sápīti-bhiḥ ǀ ā́ ǀ sómebhiḥ ǀ urú ǀ sphirám ǁ

Padapatha Transcription Nonaccented

ā ǀ indra ǀ yāhi ǀ matsva ǀ citreṇa ǀ deva ǀ rādhasā ǀ

saraḥ ǀ na ǀ prāsi ǀ udaram ǀ sapīti-bhiḥ ǀ ā ǀ somebhiḥ ǀ uru ǀ sphiram ǁ

08.001.24   (Mandala. Sukta. Rik)

5.7.14.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्वा॑ स॒हस्र॒मा श॒तं यु॒क्ता रथे॑ हिर॒ण्यये॑ ।

ब्र॒ह्म॒युजो॒ हर॑य इंद्र के॒शिनो॒ वहं॑तु॒ सोम॑पीतये ॥

Samhita Devanagari Nonaccented

आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये ।

ब्रह्मयुजो हरय इंद्र केशिनो वहंतु सोमपीतये ॥

Samhita Transcription Accented

ā́ tvā sahásramā́ śatám yuktā́ ráthe hiraṇyáye ǀ

brahmayújo háraya indra keśíno váhantu sómapītaye ǁ

Samhita Transcription Nonaccented

ā tvā sahasramā śatam yuktā rathe hiraṇyaye ǀ

brahmayujo haraya indra keśino vahantu somapītaye ǁ

Padapatha Devanagari Accented

आ । त्वा॒ । स॒हस्र॑म् । आ । श॒तम् । यु॒क्ताः । रथे॑ । हि॒र॒ण्यये॑ ।

ब्र॒ह्म॒ऽयुजः॑ । हर॑यः । इ॒न्द्र॒ । के॒शिनः॑ । वह॑न्तु । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

आ । त्वा । सहस्रम् । आ । शतम् । युक्ताः । रथे । हिरण्यये ।

ब्रह्मऽयुजः । हरयः । इन्द्र । केशिनः । वहन्तु । सोमऽपीतये ॥

Padapatha Transcription Accented

ā́ ǀ tvā ǀ sahásram ǀ ā́ ǀ śatám ǀ yuktā́ḥ ǀ ráthe ǀ hiraṇyáye ǀ

brahma-yújaḥ ǀ hárayaḥ ǀ indra ǀ keśínaḥ ǀ váhantu ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

ā ǀ tvā ǀ sahasram ǀ ā ǀ śatam ǀ yuktāḥ ǀ rathe ǀ hiraṇyaye ǀ

brahma-yujaḥ ǀ harayaḥ ǀ indra ǀ keśinaḥ ǀ vahantu ǀ soma-pītaye ǁ

08.001.25   (Mandala. Sukta. Rik)

5.7.14.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्वा॒ रथे॑ हिर॒ण्यये॒ हरी॑ म॒यूर॑शेप्या ।

शि॒ति॒पृ॒ष्ठा व॑हतां॒ मध्वो॒ अंध॑सो वि॒वक्ष॑णस्य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

आ त्वा रथे हिरण्यये हरी मयूरशेप्या ।

शितिपृष्ठा वहतां मध्वो अंधसो विवक्षणस्य पीतये ॥

Samhita Transcription Accented

ā́ tvā ráthe hiraṇyáye hárī mayū́raśepyā ǀ

śitipṛṣṭhā́ vahatām mádhvo ándhaso vivákṣaṇasya pītáye ǁ

Samhita Transcription Nonaccented

ā tvā rathe hiraṇyaye harī mayūraśepyā ǀ

śitipṛṣṭhā vahatām madhvo andhaso vivakṣaṇasya pītaye ǁ

Padapatha Devanagari Accented

आ । त्वा॒ । रथे॑ । हि॒र॒ण्यये॑ । हरी॒ इति॑ । म॒यूर॑ऽशेप्या ।

शि॒ति॒ऽपृ॒ष्ठा । व॒ह॒ता॒म् । मध्वः॑ । अन्ध॑सः । वि॒वक्ष॑णस्य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

आ । त्वा । रथे । हिरण्यये । हरी इति । मयूरऽशेप्या ।

शितिऽपृष्ठा । वहताम् । मध्वः । अन्धसः । विवक्षणस्य । पीतये ॥

Padapatha Transcription Accented

ā́ ǀ tvā ǀ ráthe ǀ hiraṇyáye ǀ hárī íti ǀ mayū́ra-śepyā ǀ

śiti-pṛṣṭhā́ ǀ vahatām ǀ mádhvaḥ ǀ ándhasaḥ ǀ vivákṣaṇasya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

ā ǀ tvā ǀ rathe ǀ hiraṇyaye ǀ harī iti ǀ mayūra-śepyā ǀ

śiti-pṛṣṭhā ǀ vahatām ǀ madhvaḥ ǀ andhasaḥ ǀ vivakṣaṇasya ǀ pītaye ǁ

08.001.26   (Mandala. Sukta. Rik)

5.7.15.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पिबा॒ त्व१॒॑स्य गि॑र्वणः सु॒तस्य॑ पूर्व॒पा इ॑व ।

परि॑ष्कृतस्य र॒सिन॑ इ॒यमा॑सु॒तिश्चारु॒र्मदा॑य पत्यते ॥

Samhita Devanagari Nonaccented

पिबा त्वस्य गिर्वणः सुतस्य पूर्वपा इव ।

परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥

Samhita Transcription Accented

píbā tvásyá girvaṇaḥ sutásya pūrvapā́ iva ǀ

páriṣkṛtasya rasína iyámāsutíścā́rurmádāya patyate ǁ

Samhita Transcription Nonaccented

pibā tvasya girvaṇaḥ sutasya pūrvapā iva ǀ

pariṣkṛtasya rasina iyamāsutiścārurmadāya patyate ǁ

Padapatha Devanagari Accented

पिब॑ । तु । अ॒स्य । गि॒र्व॒णः॒ । सु॒तस्य॑ । पू॒र्व॒पाःऽइ॑व ।

परि॑ऽकृतस्य । र॒सिनः॑ । इ॒यम् । आ॒ऽसु॒तिः । चारुः॑ । मदा॑य । प॒त्य॒ते॒ ॥

Padapatha Devanagari Nonaccented

पिब । तु । अस्य । गिर्वणः । सुतस्य । पूर्वपाःऽइव ।

परिऽकृतस्य । रसिनः । इयम् । आऽसुतिः । चारुः । मदाय । पत्यते ॥

Padapatha Transcription Accented

píba ǀ tú ǀ asyá ǀ girvaṇaḥ ǀ sutásya ǀ pūrvapā́ḥ-iva ǀ

pári-kṛtasya ǀ rasínaḥ ǀ iyám ǀ ā-sutíḥ ǀ cā́ruḥ ǀ mádāya ǀ patyate ǁ

Padapatha Transcription Nonaccented

piba ǀ tu ǀ asya ǀ girvaṇaḥ ǀ sutasya ǀ pūrvapāḥ-iva ǀ

pari-kṛtasya ǀ rasinaḥ ǀ iyam ǀ ā-sutiḥ ǀ cāruḥ ǀ madāya ǀ patyate ǁ

08.001.27   (Mandala. Sukta. Rik)

5.7.15.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य एको॒ अस्ति॑ दं॒सना॑ म॒हाँ उ॒ग्रो अ॒भि व्र॒तैः ।

गम॒त्स शि॒प्री न स यो॑ष॒दा ग॑म॒द्धवं॒ न परि॑ वर्जति ॥

Samhita Devanagari Nonaccented

य एको अस्ति दंसना महाँ उग्रो अभि व्रतैः ।

गमत्स शिप्री न स योषदा गमद्धवं न परि वर्जति ॥

Samhita Transcription Accented

yá éko ásti daṃsánā mahā́m̐ ugró abhí vratáiḥ ǀ

gámatsá śiprī́ ná sá yoṣadā́ gamaddhávam ná pári varjati ǁ

Samhita Transcription Nonaccented

ya eko asti daṃsanā mahām̐ ugro abhi vrataiḥ ǀ

gamatsa śiprī na sa yoṣadā gamaddhavam na pari varjati ǁ

Padapatha Devanagari Accented

यः । एकः॑ । अस्ति॑ । दं॒सना॑ । म॒हाम् । उ॒ग्रः । अ॒भि । व्र॒तैः ।

गम॑त् । सः । शि॒प्री । न । सः । यो॒ष॒त् । आ । ग॒म॒त् । हव॑म् । न । परि॑ । व॒र्ज॒ति॒ ॥

Padapatha Devanagari Nonaccented

यः । एकः । अस्ति । दंसना । महाम् । उग्रः । अभि । व्रतैः ।

गमत् । सः । शिप्री । न । सः । योषत् । आ । गमत् । हवम् । न । परि । वर्जति ॥

Padapatha Transcription Accented

yáḥ ǀ ékaḥ ǀ ásti ǀ daṃsánā ǀ mahā́m ǀ ugráḥ ǀ abhí ǀ vratáiḥ ǀ

gámat ǀ sáḥ ǀ śiprī́ ǀ ná ǀ sáḥ ǀ yoṣat ǀ ā́ ǀ gamat ǀ hávam ǀ ná ǀ pári ǀ varjati ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ekaḥ ǀ asti ǀ daṃsanā ǀ mahām ǀ ugraḥ ǀ abhi ǀ vrataiḥ ǀ

gamat ǀ saḥ ǀ śiprī ǀ na ǀ saḥ ǀ yoṣat ǀ ā ǀ gamat ǀ havam ǀ na ǀ pari ǀ varjati ǁ

08.001.28   (Mandala. Sukta. Rik)

5.7.15.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं पुरं॑ चरि॒ष्ण्वं॑ व॒धैः शुष्ण॑स्य॒ सं पि॑णक् ।

त्वं भा अनु॑ चरो॒ अध॑ द्वि॒ता यदिं॑द्र॒ हव्यो॒ भुवः॑ ॥

Samhita Devanagari Nonaccented

त्वं पुरं चरिष्ण्वं वधैः शुष्णस्य सं पिणक् ।

त्वं भा अनु चरो अध द्विता यदिंद्र हव्यो भुवः ॥

Samhita Transcription Accented

tvám púram cariṣṇvám vadháiḥ śúṣṇasya sám piṇak ǀ

tvám bhā́ ánu caro ádha dvitā́ yádindra hávyo bhúvaḥ ǁ

Samhita Transcription Nonaccented

tvam puram cariṣṇvam vadhaiḥ śuṣṇasya sam piṇak ǀ

tvam bhā anu caro adha dvitā yadindra havyo bhuvaḥ ǁ

Padapatha Devanagari Accented

त्वम् । पुर॑म् । च॒रि॒ष्ण्व॑म् । व॒धैः । शुष्ण॑स्य । सम् । पि॒ण॒क् ।

त्वम् । भाः । अनु॑ । च॒रः॒ । अध॑ । द्वि॒ता । यत् । इ॒न्द्र॒ । हव्यः॑ । भुवः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । पुरम् । चरिष्ण्वम् । वधैः । शुष्णस्य । सम् । पिणक् ।

त्वम् । भाः । अनु । चरः । अध । द्विता । यत् । इन्द्र । हव्यः । भुवः ॥

Padapatha Transcription Accented

tvám ǀ púram ǀ cariṣṇvám ǀ vadháiḥ ǀ śúṣṇasya ǀ sám ǀ piṇak ǀ

tvám ǀ bhā́ḥ ǀ ánu ǀ caraḥ ǀ ádha ǀ dvitā́ ǀ yát ǀ indra ǀ hávyaḥ ǀ bhúvaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ puram ǀ cariṣṇvam ǀ vadhaiḥ ǀ śuṣṇasya ǀ sam ǀ piṇak ǀ

tvam ǀ bhāḥ ǀ anu ǀ caraḥ ǀ adha ǀ dvitā ǀ yat ǀ indra ǀ havyaḥ ǀ bhuvaḥ ǁ

08.001.29   (Mandala. Sukta. Rik)

5.7.15.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मम॑ त्वा॒ सूर॒ उदि॑ते॒ मम॑ म॒ध्यंदि॑ने दि॒वः ।

मम॑ प्रपि॒त्वे अ॑पिशर्व॒रे व॑स॒वा स्तोमा॑सो अवृत्सत ॥

Samhita Devanagari Nonaccented

मम त्वा सूर उदिते मम मध्यंदिने दिवः ।

मम प्रपित्वे अपिशर्वरे वसवा स्तोमासो अवृत्सत ॥

Samhita Transcription Accented

máma tvā sū́ra údite máma madhyáṃdine diváḥ ǀ

máma prapitvé apiśarvaré vasavā́ stómāso avṛtsata ǁ

Samhita Transcription Nonaccented

mama tvā sūra udite mama madhyaṃdine divaḥ ǀ

mama prapitve apiśarvare vasavā stomāso avṛtsata ǁ

Padapatha Devanagari Accented

मम॑ । त्वा॒ । सूरे॑ । उत्ऽइ॑ते । मम॑ । म॒ध्यन्दि॑ने । दि॒वः ।

मम॑ । प्र॒ऽपि॒त्वे । अ॒पि॒ऽश॒र्व॒रे । व॒सो॒ इति॑ । आ । स्तोमा॑सः । अ॒वृ॒त्स॒त॒ ॥

Padapatha Devanagari Nonaccented

मम । त्वा । सूरे । उत्ऽइते । मम । मध्यन्दिने । दिवः ।

मम । प्रऽपित्वे । अपिऽशर्वरे । वसो इति । आ । स्तोमासः । अवृत्सत ॥

Padapatha Transcription Accented

máma ǀ tvā ǀ sū́re ǀ út-ite ǀ máma ǀ madhyándine ǀ diváḥ ǀ

máma ǀ pra-pitvé ǀ api-śarvaré ǀ vaso íti ǀ ā́ ǀ stómāsaḥ ǀ avṛtsata ǁ

Padapatha Transcription Nonaccented

mama ǀ tvā ǀ sūre ǀ ut-ite ǀ mama ǀ madhyandine ǀ divaḥ ǀ

mama ǀ pra-pitve ǀ api-śarvare ǀ vaso iti ǀ ā ǀ stomāsaḥ ǀ avṛtsata ǁ

08.001.30   (Mandala. Sukta. Rik)

5.7.15.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तु॒हि स्तु॒हीदे॒ते घा॑ ते॒ मंहि॑ष्ठासो म॒घोनां॑ ।

निं॒दि॒ताश्वः॑ प्रप॒थी प॑रम॒ज्या म॒घस्य॑ मेध्यातिथे ॥

Samhita Devanagari Nonaccented

स्तुहि स्तुहीदेते घा ते मंहिष्ठासो मघोनां ।

निंदिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे ॥

Samhita Transcription Accented

stuhí stuhī́deté ghā te máṃhiṣṭhāso maghónām ǀ

ninditā́śvaḥ prapathī́ paramajyā́ maghásya medhyātithe ǁ

Samhita Transcription Nonaccented

stuhi stuhīdete ghā te maṃhiṣṭhāso maghonām ǀ

ninditāśvaḥ prapathī paramajyā maghasya medhyātithe ǁ

Padapatha Devanagari Accented

स्तु॒हि । स्तु॒हि । इत् । ए॒ते । घ॒ । ते॒ । मंहि॑ष्ठासः । म॒घोना॑म् ।

नि॒न्दि॒तऽअ॑श्वः । प्र॒ऽप॒थी । प॒र॒म॒ऽज्याः । म॒घस्य॑ । मे॒ध्य॒ऽअ॒ति॒थे॒ ॥

Padapatha Devanagari Nonaccented

स्तुहि । स्तुहि । इत् । एते । घ । ते । मंहिष्ठासः । मघोनाम् ।

निन्दितऽअश्वः । प्रऽपथी । परमऽज्याः । मघस्य । मेध्यऽअतिथे ॥

Padapatha Transcription Accented

stuhí ǀ stuhí ǀ ít ǀ eté ǀ gha ǀ te ǀ máṃhiṣṭhāsaḥ ǀ maghónām ǀ

ninditá-aśvaḥ ǀ pra-pathī́ ǀ parama-jyā́ḥ ǀ maghásya ǀ medhya-atithe ǁ

Padapatha Transcription Nonaccented

stuhi ǀ stuhi ǀ it ǀ ete ǀ gha ǀ te ǀ maṃhiṣṭhāsaḥ ǀ maghonām ǀ

nindita-aśvaḥ ǀ pra-pathī ǀ parama-jyāḥ ǀ maghasya ǀ medhya-atithe ǁ

08.001.31   (Mandala. Sukta. Rik)

5.7.16.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यदश्वा॒न्वन॑न्वतः श्र॒द्धया॒हं रथे॑ रु॒हं ।

उ॒त वा॒मस्य॒ वसु॑नश्चिकेतति॒ यो अस्ति॒ याद्वः॑ प॒शुः ॥

Samhita Devanagari Nonaccented

आ यदश्वान्वनन्वतः श्रद्धयाहं रथे रुहं ।

उत वामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः ॥

Samhita Transcription Accented

ā́ yádáśvānvánanvataḥ śraddháyāhám ráthe ruhám ǀ

utá vāmásya vásunaściketati yó ásti yā́dvaḥ paśúḥ ǁ

Samhita Transcription Nonaccented

ā yadaśvānvananvataḥ śraddhayāham rathe ruham ǀ

uta vāmasya vasunaściketati yo asti yādvaḥ paśuḥ ǁ

Padapatha Devanagari Accented

आ । यत् । अश्वा॑न् । वन॑न्ऽवतः । श्र॒द्धया॑ । अ॒हम् । रथे॑ । रु॒हम् ।

उ॒त । वा॒मस्य॑ । वसु॑नः । चि॒के॒त॒ति॒ । यः । अस्ति॑ । याद्वः॑ । प॒शुः ॥

Padapatha Devanagari Nonaccented

आ । यत् । अश्वान् । वनन्ऽवतः । श्रद्धया । अहम् । रथे । रुहम् ।

उत । वामस्य । वसुनः । चिकेतति । यः । अस्ति । याद्वः । पशुः ॥

Padapatha Transcription Accented

ā́ ǀ yát ǀ áśvān ǀ vánan-vataḥ ǀ śraddháyā ǀ ahám ǀ ráthe ǀ ruhám ǀ

utá ǀ vāmásya ǀ vásunaḥ ǀ ciketati ǀ yáḥ ǀ ásti ǀ yā́dvaḥ ǀ paśúḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yat ǀ aśvān ǀ vanan-vataḥ ǀ śraddhayā ǀ aham ǀ rathe ǀ ruham ǀ

uta ǀ vāmasya ǀ vasunaḥ ǀ ciketati ǀ yaḥ ǀ asti ǀ yādvaḥ ǀ paśuḥ ǁ

08.001.32   (Mandala. Sukta. Rik)

5.7.16.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य ऋ॒ज्रा मह्यं॑ माम॒हे स॒ह त्व॒चा हि॑र॒ण्यया॑ ।

ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ सौभ॑गासं॒गस्य॑ स्व॒नद्र॑थः ॥

Samhita Devanagari Nonaccented

य ऋज्रा मह्यं मामहे सह त्वचा हिरण्यया ।

एष विश्वान्यभ्यस्तु सौभगासंगस्य स्वनद्रथः ॥

Samhita Transcription Accented

yá ṛjrā́ máhyam māmahé sahá tvacā́ hiraṇyáyā ǀ

eṣá víśvānyabhyástu sáubhagāsaṅgásya svanádrathaḥ ǁ

Samhita Transcription Nonaccented

ya ṛjrā mahyam māmahe saha tvacā hiraṇyayā ǀ

eṣa viśvānyabhyastu saubhagāsaṅgasya svanadrathaḥ ǁ

Padapatha Devanagari Accented

यः । ऋ॒ज्रा । मह्य॑म् । म॒म॒हे । स॒ह । त्व॒चा । हि॒र॒ण्यया॑ ।

ए॒षः । विश्वा॑नि । अ॒भि । अ॒स्तु॒ । सौभ॑गा । आ॒स॒ङ्गस्य॑ । स्व॒नत्ऽर॑थः ॥

Padapatha Devanagari Nonaccented

यः । ऋज्रा । मह्यम् । ममहे । सह । त्वचा । हिरण्यया ।

एषः । विश्वानि । अभि । अस्तु । सौभगा । आसङ्गस्य । स्वनत्ऽरथः ॥

Padapatha Transcription Accented

yáḥ ǀ ṛjrā́ ǀ máhyam ǀ mamahé ǀ sahá ǀ tvacā́ ǀ hiraṇyáyā ǀ

eṣáḥ ǀ víśvāni ǀ abhí ǀ astu ǀ sáubhagā ǀ āsaṅgásya ǀ svanát-rathaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ṛjrā ǀ mahyam ǀ mamahe ǀ saha ǀ tvacā ǀ hiraṇyayā ǀ

eṣaḥ ǀ viśvāni ǀ abhi ǀ astu ǀ saubhagā ǀ āsaṅgasya ǀ svanat-rathaḥ ǁ

08.001.33   (Mandala. Sukta. Rik)

5.7.16.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॒ प्लायो॑गि॒रति॑ दासद॒न्याना॑सं॒गो अ॑ग्ने द॒शभिः॑ स॒हस्रैः॑ ।

अधो॒क्षणो॒ दश॒ मह्यं॒ रुशं॑तो न॒ळा इ॑व॒ सर॑सो॒ निर॑तिष्ठन् ॥

Samhita Devanagari Nonaccented

अध प्लायोगिरति दासदन्यानासंगो अग्ने दशभिः सहस्रैः ।

अधोक्षणो दश मह्यं रुशंतो नळा इव सरसो निरतिष्ठन् ॥

Samhita Transcription Accented

ádha plā́yogiráti dāsadanyā́nāsaṅgó agne daśábhiḥ sahásraiḥ ǀ

ádhokṣáṇo dáśa máhyam rúśanto naḷā́ iva sáraso níratiṣṭhan ǁ

Samhita Transcription Nonaccented

adha plāyogirati dāsadanyānāsaṅgo agne daśabhiḥ sahasraiḥ ǀ

adhokṣaṇo daśa mahyam ruśanto naḷā iva saraso niratiṣṭhan ǁ

Padapatha Devanagari Accented

अध॑ । प्लायो॑गिः । अति॑ । दा॒स॒त् । अ॒न्यान् । आ॒ऽस॒ङ्गः । अ॒ग्ने॒ । द॒शऽभिः॑ । स॒हस्रैः॑ ।

अध॑ । उ॒क्षणः॑ । दश॑ । मह्य॑म् । रुश॑न्तः । न॒ळाःऽइ॑व । सर॑सः । निः । अ॒ति॒ष्ठ॒न् ॥

Padapatha Devanagari Nonaccented

अध । प्लायोगिः । अति । दासत् । अन्यान् । आऽसङ्गः । अग्ने । दशऽभिः । सहस्रैः ।

अध । उक्षणः । दश । मह्यम् । रुशन्तः । नळाःऽइव । सरसः । निः । अतिष्ठन् ॥

Padapatha Transcription Accented

ádha ǀ plā́yogiḥ ǀ áti ǀ dāsat ǀ anyā́n ǀ ā-saṅgáḥ ǀ agne ǀ daśá-bhiḥ ǀ sahásraiḥ ǀ

ádha ǀ ukṣáṇaḥ ǀ dáśa ǀ máhyam ǀ rúśantaḥ ǀ naḷā́ḥ-iva ǀ sárasaḥ ǀ níḥ ǀ atiṣṭhan ǁ

Padapatha Transcription Nonaccented

adha ǀ plāyogiḥ ǀ ati ǀ dāsat ǀ anyān ǀ ā-saṅgaḥ ǀ agne ǀ daśa-bhiḥ ǀ sahasraiḥ ǀ

adha ǀ ukṣaṇaḥ ǀ daśa ǀ mahyam ǀ ruśantaḥ ǀ naḷāḥ-iva ǀ sarasaḥ ǀ niḥ ǀ atiṣṭhan ǁ

08.001.34   (Mandala. Sukta. Rik)

5.7.16.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता॑दन॒स्थ ऊ॒रुर॑व॒रंब॑माणः ।

शश्व॑ती॒ नार्य॑भि॒चक्ष्या॑ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि ॥

Samhita Devanagari Nonaccented

अन्वस्य स्थूरं ददृशे पुरस्तादनस्थ ऊरुरवरंबमाणः ।

शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि ॥

Samhita Transcription Accented

ánvasya sthūrám dadṛśe purástādanasthá ūrúravarámbamāṇaḥ ǀ

śáśvatī nā́ryabhicákṣyāha súbhadramarya bhójanam bibharṣi ǁ

Samhita Transcription Nonaccented

anvasya sthūram dadṛśe purastādanastha ūruravarambamāṇaḥ ǀ

śaśvatī nāryabhicakṣyāha subhadramarya bhojanam bibharṣi ǁ

Padapatha Devanagari Accented

अनु॑ । अ॒स्य॒ । स्थू॒रम् । द॒दृ॒शे॒ । पु॒रस्ता॑त् । अ॒न॒स्थः । ऊ॒रुः । अ॒व॒ऽरम्ब॑माणः ।

शश्व॑ती । नारी॑ । अ॒भि॒ऽचक्ष्य॑ । आ॒ह॒ । सुऽभ॑द्रम् । अ॒र्य॒ । भोज॑नम् । बि॒भ॒र्षि॒ ॥

Padapatha Devanagari Nonaccented

अनु । अस्य । स्थूरम् । ददृशे । पुरस्तात् । अनस्थः । ऊरुः । अवऽरम्बमाणः ।

शश्वती । नारी । अभिऽचक्ष्य । आह । सुऽभद्रम् । अर्य । भोजनम् । बिभर्षि ॥

Padapatha Transcription Accented

ánu ǀ asya ǀ sthūrám ǀ dadṛśe ǀ purástāt ǀ anastháḥ ǀ ūrúḥ ǀ ava-rámbamāṇaḥ ǀ

śáśvatī ǀ nā́rī ǀ abhi-cákṣya ǀ āha ǀ sú-bhadram ǀ arya ǀ bhójanam ǀ bibharṣi ǁ

Padapatha Transcription Nonaccented

anu ǀ asya ǀ sthūram ǀ dadṛśe ǀ purastāt ǀ anasthaḥ ǀ ūruḥ ǀ ava-rambamāṇaḥ ǀ

śaśvatī ǀ nārī ǀ abhi-cakṣya ǀ āha ǀ su-bhadram ǀ arya ǀ bhojanam ǀ bibharṣi ǁ