SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 5

 

1. Info

To:    1-36: aśvins;
37: aśvins (a); caidya’s dānastuti (b);
38, 39: caidya’s dānastuti
From:   brahmātithi kāṇva
Metres:   1st set of styles: gāyatrī (2-4, 6-10, 15-17, 19, 20, 24, 25, 27, 28, 30, 34, 36); nicṛdgāyatrī (1, 5, 11, 12, 14, 18, 21, 22, 29, 32, 33); virāḍgāyatrī (13, 23, 31, 35); nicṛdbṛhatī (37, 38); svarāḍārcīgāyatrī (26); nicṛdārṣyanuṣṭup (39)

2nd set of styles: gāyatrī (1-36); bṛhatī (37, 38); anuṣṭubh (39)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.005.01   (Mandala. Sukta. Rik)

5.8.01.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् ।

वि भा॒नुं वि॒श्वधा॑तनत् ॥

Samhita Devanagari Nonaccented

दूरादिहेव यत्सत्यरुणप्सुरशिश्वितत् ।

वि भानुं विश्वधातनत् ॥

Samhita Transcription Accented

dūrā́dihéva yátsatyáruṇápsuráśiśvitat ǀ

ví bhānúm viśvádhātanat ǁ

Samhita Transcription Nonaccented

dūrādiheva yatsatyaruṇapsuraśiśvitat ǀ

vi bhānum viśvadhātanat ǁ

Padapatha Devanagari Accented

दू॒रात् । इ॒हऽइ॑व । यत् । स॒ती । अ॒रु॒णऽप्सुः॑ । अशि॑श्वितत् ।

वि । भा॒नुम् । वि॒श्वधा॑ । अ॒त॒न॒त् ॥

Padapatha Devanagari Nonaccented

दूरात् । इहऽइव । यत् । सती । अरुणऽप्सुः । अशिश्वितत् ।

वि । भानुम् । विश्वधा । अतनत् ॥

Padapatha Transcription Accented

dūrā́t ǀ ihá-iva ǀ yát ǀ satī́ ǀ aruṇá-psuḥ ǀ áśiśvitat ǀ

ví ǀ bhānúm ǀ viśvádhā ǀ atanat ǁ

Padapatha Transcription Nonaccented

dūrāt ǀ iha-iva ǀ yat ǀ satī ǀ aruṇa-psuḥ ǀ aśiśvitat ǀ

vi ǀ bhānum ǀ viśvadhā ǀ atanat ǁ

08.005.02   (Mandala. Sukta. Rik)

5.8.01.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नृ॒वद्द॑स्रा मनो॒युजा॒ रथे॑न पृथु॒पाज॑सा ।

सचे॑थे अश्विनो॒षसं॑ ॥

Samhita Devanagari Nonaccented

नृवद्दस्रा मनोयुजा रथेन पृथुपाजसा ।

सचेथे अश्विनोषसं ॥

Samhita Transcription Accented

nṛváddasrā manoyújā ráthena pṛthupā́jasā ǀ

sácethe aśvinoṣásam ǁ

Samhita Transcription Nonaccented

nṛvaddasrā manoyujā rathena pṛthupājasā ǀ

sacethe aśvinoṣasam ǁ

Padapatha Devanagari Accented

नृ॒ऽवत् । द॒स्रा॒ । म॒नः॒ऽयुजा॑ । रथे॑न । पृ॒थु॒ऽपाज॑सा ।

सचे॑थे॒ इति॑ । अ॒श्वि॒ना॒ । उ॒षस॑म् ॥

Padapatha Devanagari Nonaccented

नृऽवत् । दस्रा । मनःऽयुजा । रथेन । पृथुऽपाजसा ।

सचेथे इति । अश्विना । उषसम् ॥

Padapatha Transcription Accented

nṛ-vát ǀ dasrā ǀ manaḥ-yújā ǀ ráthena ǀ pṛthu-pā́jasā ǀ

sácethe íti ǀ aśvinā ǀ uṣásam ǁ

Padapatha Transcription Nonaccented

nṛ-vat ǀ dasrā ǀ manaḥ-yujā ǀ rathena ǀ pṛthu-pājasā ǀ

sacethe iti ǀ aśvinā ǀ uṣasam ǁ

08.005.03   (Mandala. Sukta. Rik)

5.8.01.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वाभ्यां॑ वाजिनीवसू॒ प्रति॒ स्तोमा॑ अदृक्षत ।

वाचं॑ दू॒तो यथो॑हिषे ॥

Samhita Devanagari Nonaccented

युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत ।

वाचं दूतो यथोहिषे ॥

Samhita Transcription Accented

yuvā́bhyām vājinīvasū práti stómā adṛkṣata ǀ

vā́cam dūtó yáthohiṣe ǁ

Samhita Transcription Nonaccented

yuvābhyām vājinīvasū prati stomā adṛkṣata ǀ

vācam dūto yathohiṣe ǁ

Padapatha Devanagari Accented

यु॒वाभ्या॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । प्रति॑ । स्तोमाः॑ । अ॒दृ॒क्ष॒त॒ ।

वाच॑म् । दू॒तः । यथा॑ । ओ॒हि॒षे॒ ॥

Padapatha Devanagari Nonaccented

युवाभ्याम् । वाजिनीवसू इति वाजिनीऽवसू । प्रति । स्तोमाः । अदृक्षत ।

वाचम् । दूतः । यथा । ओहिषे ॥

Padapatha Transcription Accented

yuvā́bhyām ǀ vājinīvasū íti vājinī-vasū ǀ práti ǀ stómāḥ ǀ adṛkṣata ǀ

vā́cam ǀ dūtáḥ ǀ yáthā ǀ ohiṣe ǁ

Padapatha Transcription Nonaccented

yuvābhyām ǀ vājinīvasū iti vājinī-vasū ǀ prati ǀ stomāḥ ǀ adṛkṣata ǀ

vācam ǀ dūtaḥ ǀ yathā ǀ ohiṣe ǁ

08.005.04   (Mandala. Sukta. Rik)

5.8.01.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रु॒प्रि॒या ण॑ ऊ॒तये॑ पुरुमं॒द्रा पु॑रू॒वसू॑ ।

स्तु॒षे कण्वा॑सो अ॒श्विना॑ ॥

Samhita Devanagari Nonaccented

पुरुप्रिया ण ऊतये पुरुमंद्रा पुरूवसू ।

स्तुषे कण्वासो अश्विना ॥

Samhita Transcription Accented

purupriyā́ ṇa ūtáye purumandrā́ purūvásū ǀ

stuṣé káṇvāso aśvínā ǁ

Samhita Transcription Nonaccented

purupriyā ṇa ūtaye purumandrā purūvasū ǀ

stuṣe kaṇvāso aśvinā ǁ

Padapatha Devanagari Accented

पु॒रु॒ऽप्रि॒या । नः॒ । ऊ॒तये॑ । पु॒रु॒ऽम॒न्द्रा । पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू॑ ।

स्तु॒षे । कण्वा॑सः । अ॒श्विना॑ ॥

Padapatha Devanagari Nonaccented

पुरुऽप्रिया । नः । ऊतये । पुरुऽमन्द्रा । पुरुवसू इति पुरुऽवसू ।

स्तुषे । कण्वासः । अश्विना ॥

Padapatha Transcription Accented

puru-priyā́ ǀ naḥ ǀ ūtáye ǀ puru-mandrā́ ǀ puruvásū íti puru-vásū ǀ

stuṣé ǀ káṇvāsaḥ ǀ aśvínā ǁ

Padapatha Transcription Nonaccented

puru-priyā ǀ naḥ ǀ ūtaye ǀ puru-mandrā ǀ puruvasū iti puru-vasū ǀ

stuṣe ǀ kaṇvāsaḥ ǀ aśvinā ǁ

08.005.05   (Mandala. Sukta. Rik)

5.8.01.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मंहि॑ष्ठा वाज॒सात॑मे॒षयं॑ता शु॒भस्पती॑ ।

गंता॑रा दा॒शुषो॑ गृ॒हं ॥

Samhita Devanagari Nonaccented

मंहिष्ठा वाजसातमेषयंता शुभस्पती ।

गंतारा दाशुषो गृहं ॥

Samhita Transcription Accented

máṃhiṣṭhā vājasā́tameṣáyantā śubháspátī ǀ

gántārā dāśúṣo gṛhám ǁ

Samhita Transcription Nonaccented

maṃhiṣṭhā vājasātameṣayantā śubhaspatī ǀ

gantārā dāśuṣo gṛham ǁ

Padapatha Devanagari Accented

मंहि॑ष्ठा । वा॒ज॒ऽसात॑मा । इ॒षय॑न्ता । शु॒भः । पती॒ इति॑ ।

गन्ता॑रा । दा॒शुषः॑ । गृ॒हम् ॥

Padapatha Devanagari Nonaccented

मंहिष्ठा । वाजऽसातमा । इषयन्ता । शुभः । पती इति ।

गन्तारा । दाशुषः । गृहम् ॥

Padapatha Transcription Accented

máṃhiṣṭhā ǀ vāja-sā́tamā ǀ iṣáyantā ǀ śubháḥ ǀ pátī íti ǀ

gántārā ǀ dāśúṣaḥ ǀ gṛhám ǁ

Padapatha Transcription Nonaccented

maṃhiṣṭhā ǀ vāja-sātamā ǀ iṣayantā ǀ śubhaḥ ǀ patī iti ǀ

gantārā ǀ dāśuṣaḥ ǀ gṛham ǁ

08.005.06   (Mandala. Sukta. Rik)

5.8.02.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता सु॑दे॒वाय॑ दा॒शुषे॑ सुमे॒धामवि॑तारिणीं ।

घृ॒तैर्गव्यू॑तिमुक्षतं ॥

Samhita Devanagari Nonaccented

ता सुदेवाय दाशुषे सुमेधामवितारिणीं ।

घृतैर्गव्यूतिमुक्षतं ॥

Samhita Transcription Accented

tā́ sudevā́ya dāśúṣe sumedhā́mávitāriṇīm ǀ

ghṛtáirgávyūtimukṣatam ǁ

Samhita Transcription Nonaccented

tā sudevāya dāśuṣe sumedhāmavitāriṇīm ǀ

ghṛtairgavyūtimukṣatam ǁ

Padapatha Devanagari Accented

ता । सु॒ऽदे॒वाय॑ । दा॒शुषे॑ । सु॒ऽमे॒धाम् । अवि॑ऽतारिणीम् ।

घृ॒तैः । गव्यू॑तिम् । उ॒क्ष॒त॒म् ॥

Padapatha Devanagari Nonaccented

ता । सुऽदेवाय । दाशुषे । सुऽमेधाम् । अविऽतारिणीम् ।

घृतैः । गव्यूतिम् । उक्षतम् ॥

Padapatha Transcription Accented

tā́ ǀ su-devā́ya ǀ dāśúṣe ǀ su-medhā́m ǀ ávi-tāriṇīm ǀ

ghṛtáiḥ ǀ gávyūtim ǀ ukṣatam ǁ

Padapatha Transcription Nonaccented

tā ǀ su-devāya ǀ dāśuṣe ǀ su-medhām ǀ avi-tāriṇīm ǀ

ghṛtaiḥ ǀ gavyūtim ǀ ukṣatam ǁ

08.005.07   (Mandala. Sukta. Rik)

5.8.02.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नः॒ स्तोम॒मुप॑ द्र॒वत्तूयं॑ श्ये॒नेभि॑रा॒शुभिः॑ ।

या॒तमश्वे॑भिरश्विना ॥

Samhita Devanagari Nonaccented

आ नः स्तोममुप द्रवत्तूयं श्येनेभिराशुभिः ।

यातमश्वेभिरश्विना ॥

Samhita Transcription Accented

ā́ naḥ stómamúpa draváttū́yam śyenébhirāśúbhiḥ ǀ

yātámáśvebhiraśvinā ǁ

Samhita Transcription Nonaccented

ā naḥ stomamupa dravattūyam śyenebhirāśubhiḥ ǀ

yātamaśvebhiraśvinā ǁ

Padapatha Devanagari Accented

आ । नः॒ । स्तोम॑म् । उप॑ । द्र॒वत् । तूय॑म् । श्ये॒नेभिः॑ । आ॒शुऽभिः॑ ।

या॒तम् । अश्वे॑भिः । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । स्तोमम् । उप । द्रवत् । तूयम् । श्येनेभिः । आशुऽभिः ।

यातम् । अश्वेभिः । अश्विना ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ stómam ǀ úpa ǀ dravát ǀ tū́yam ǀ śyenébhiḥ ǀ āśú-bhiḥ ǀ

yātám ǀ áśvebhiḥ ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ stomam ǀ upa ǀ dravat ǀ tūyam ǀ śyenebhiḥ ǀ āśu-bhiḥ ǀ

yātam ǀ aśvebhiḥ ǀ aśvinā ǁ

08.005.08   (Mandala. Sukta. Rik)

5.8.02.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येभि॑स्ति॒स्रः प॑रा॒वतो॑ दि॒वो विश्वा॑नि रोच॒ना ।

त्रीँर॒क्तून्प॑रि॒दीय॑थः ॥

Samhita Devanagari Nonaccented

येभिस्तिस्रः परावतो दिवो विश्वानि रोचना ।

त्रीँरक्तून्परिदीयथः ॥

Samhita Transcription Accented

yébhistisráḥ parāváto divó víśvāni rocanā́ ǀ

trī́m̐raktū́nparidī́yathaḥ ǁ

Samhita Transcription Nonaccented

yebhistisraḥ parāvato divo viśvāni rocanā ǀ

trīm̐raktūnparidīyathaḥ ǁ

Padapatha Devanagari Accented

येभिः॑ । ति॒स्रः । प॒रा॒ऽवतः॑ । दि॒वः । विश्वा॑नि । रो॒च॒ना ।

त्रीन् । अ॒क्तून् । प॒रि॒ऽदीय॑थः ॥

Padapatha Devanagari Nonaccented

येभिः । तिस्रः । पराऽवतः । दिवः । विश्वानि । रोचना ।

त्रीन् । अक्तून् । परिऽदीयथः ॥

Padapatha Transcription Accented

yébhiḥ ǀ tisráḥ ǀ parā-vátaḥ ǀ diváḥ ǀ víśvāni ǀ rocanā́ ǀ

trī́n ǀ aktū́n ǀ pari-dī́yathaḥ ǁ

Padapatha Transcription Nonaccented

yebhiḥ ǀ tisraḥ ǀ parā-vataḥ ǀ divaḥ ǀ viśvāni ǀ rocanā ǀ

trīn ǀ aktūn ǀ pari-dīyathaḥ ǁ

08.005.09   (Mandala. Sukta. Rik)

5.8.02.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नो॒ गोम॑ती॒रिष॑ उ॒त सा॒तीर॑हर्विदा ।

वि प॒थः सा॒तये॑ सितं ॥

Samhita Devanagari Nonaccented

उत नो गोमतीरिष उत सातीरहर्विदा ।

वि पथः सातये सितं ॥

Samhita Transcription Accented

utá no gómatīríṣa utá sātī́raharvidā ǀ

ví patháḥ sātáye sitam ǁ

Samhita Transcription Nonaccented

uta no gomatīriṣa uta sātīraharvidā ǀ

vi pathaḥ sātaye sitam ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । गोऽम॑तीः । इषः॑ । उ॒त । सा॒तीः । अ॒हः॒ऽवि॒दा॒ ।

वि । प॒थः । सा॒तये॑ । सि॒त॒म् ॥

Padapatha Devanagari Nonaccented

उत । नः । गोऽमतीः । इषः । उत । सातीः । अहःऽविदा ।

वि । पथः । सातये । सितम् ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ gó-matīḥ ǀ íṣaḥ ǀ utá ǀ sātī́ḥ ǀ ahaḥ-vidā ǀ

ví ǀ patháḥ ǀ sātáye ǀ sitam ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ go-matīḥ ǀ iṣaḥ ǀ uta ǀ sātīḥ ǀ ahaḥ-vidā ǀ

vi ǀ pathaḥ ǀ sātaye ǀ sitam ǁ

08.005.10   (Mandala. Sukta. Rik)

5.8.02.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॒ गोमं॑तमश्विना सु॒वीरं॑ सु॒रथं॑ र॒यिं ।

वो॒ळ्हमश्वा॑वती॒रिषः॑ ॥

Samhita Devanagari Nonaccented

आ नो गोमंतमश्विना सुवीरं सुरथं रयिं ।

वोळ्हमश्वावतीरिषः ॥

Samhita Transcription Accented

ā́ no gómantamaśvinā suvī́ram surátham rayím ǀ

voḷhámáśvāvatīríṣaḥ ǁ

Samhita Transcription Nonaccented

ā no gomantamaśvinā suvīram suratham rayim ǀ

voḷhamaśvāvatīriṣaḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । गोऽम॑न्तम् । अ॒श्वि॒ना॒ । सु॒ऽवीर॑म् । सु॒ऽरथ॑म् । र॒यिम् ।

वो॒ळ्हम् । अश्व॑ऽवतीः । इषः॑ ॥

Padapatha Devanagari Nonaccented

आ । नः । गोऽमन्तम् । अश्विना । सुऽवीरम् । सुऽरथम् । रयिम् ।

वोळ्हम् । अश्वऽवतीः । इषः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ gó-mantam ǀ aśvinā ǀ su-vī́ram ǀ su-rátham ǀ rayím ǀ

voḷhám ǀ áśva-vatīḥ ǀ íṣaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ go-mantam ǀ aśvinā ǀ su-vīram ǀ su-ratham ǀ rayim ǀ

voḷham ǀ aśva-vatīḥ ǀ iṣaḥ ǁ

08.005.11   (Mandala. Sukta. Rik)

5.8.03.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒वृ॒धा॒ना शु॑भस्पती दस्रा॒ हिर॑ण्यवर्तनी ।

पिब॑तं सो॒म्यं मधु॑ ॥

Samhita Devanagari Nonaccented

वावृधाना शुभस्पती दस्रा हिरण्यवर्तनी ।

पिबतं सोम्यं मधु ॥

Samhita Transcription Accented

vāvṛdhānā́ śubhaspatī dasrā híraṇyavartanī ǀ

píbatam somyám mádhu ǁ

Samhita Transcription Nonaccented

vāvṛdhānā śubhaspatī dasrā hiraṇyavartanī ǀ

pibatam somyam madhu ǁ

Padapatha Devanagari Accented

व॒वृ॒धा॒ना । शु॒भः॒ । प॒ती॒ इति॑ । दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी ।

पिब॑तम् । सो॒म्यम् । मधु॑ ॥

Padapatha Devanagari Nonaccented

ववृधाना । शुभः । पती इति । दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी ।

पिबतम् । सोम्यम् । मधु ॥

Padapatha Transcription Accented

vavṛdhānā́ ǀ śubhaḥ ǀ patī íti ǀ dásrā ǀ híraṇyavartanī íti híraṇya-vartanī ǀ

píbatam ǀ somyám ǀ mádhu ǁ

Padapatha Transcription Nonaccented

vavṛdhānā ǀ śubhaḥ ǀ patī iti ǀ dasrā ǀ hiraṇyavartanī iti hiraṇya-vartanī ǀ

pibatam ǀ somyam ǀ madhu ǁ

08.005.12   (Mandala. Sukta. Rik)

5.8.03.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मभ्यं॑ वाजिनीवसू म॒घव॑द्भ्यश्च स॒प्रथः॑ ।

छ॒र्दिर्यं॑त॒मदा॑भ्यं ॥

Samhita Devanagari Nonaccented

अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः ।

छर्दिर्यंतमदाभ्यं ॥

Samhita Transcription Accented

asmábhyam vājinīvasū maghávadbhyaśca sapráthaḥ ǀ

chardíryantamádābhyam ǁ

Samhita Transcription Nonaccented

asmabhyam vājinīvasū maghavadbhyaśca saprathaḥ ǀ

chardiryantamadābhyam ǁ

Padapatha Devanagari Accented

अ॒स्मभ्य॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । म॒घव॑त्ऽभ्यः । च॒ । स॒ऽप्रथः॑ ।

छ॒र्दिः । य॒न्त॒म् । अदा॑भ्यम् ॥

Padapatha Devanagari Nonaccented

अस्मभ्यम् । वाजिनीवसू इति वाजिनीऽवसू । मघवत्ऽभ्यः । च । सऽप्रथः ।

छर्दिः । यन्तम् । अदाभ्यम् ॥

Padapatha Transcription Accented

asmábhyam ǀ vājinīvasū íti vājinī-vasū ǀ maghávat-bhyaḥ ǀ ca ǀ sa-práthaḥ ǀ

chardíḥ ǀ yantam ǀ ádābhyam ǁ

Padapatha Transcription Nonaccented

asmabhyam ǀ vājinīvasū iti vājinī-vasū ǀ maghavat-bhyaḥ ǀ ca ǀ sa-prathaḥ ǀ

chardiḥ ǀ yantam ǀ adābhyam ǁ

08.005.13   (Mandala. Sukta. Rik)

5.8.03.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि षु ब्रह्म॒ जना॑नां॒ यावि॑ष्टं॒ तूय॒मा ग॑तं ।

मो ष्व१॒॑न्याँ उपा॑रतं ॥

Samhita Devanagari Nonaccented

नि षु ब्रह्म जनानां याविष्टं तूयमा गतं ।

मो ष्वन्याँ उपारतं ॥

Samhita Transcription Accented

ní ṣú bráhma jánānām yā́viṣṭam tū́yamā́ gatam ǀ

mó ṣványā́m̐ úpāratam ǁ

Samhita Transcription Nonaccented

ni ṣu brahma janānām yāviṣṭam tūyamā gatam ǀ

mo ṣvanyām̐ upāratam ǁ

Padapatha Devanagari Accented

नि । सु । ब्रह्म॑ । जना॑नाम् । या । अवि॑ष्टम् । तूय॑म् । आ । ग॒त॒म् ।

मो इति॑ । सु । अ॒न्यान् । उप॑ । अ॒र॒त॒म् ॥

Padapatha Devanagari Nonaccented

नि । सु । ब्रह्म । जनानाम् । या । अविष्टम् । तूयम् । आ । गतम् ।

मो इति । सु । अन्यान् । उप । अरतम् ॥

Padapatha Transcription Accented

ní ǀ sú ǀ bráhma ǀ jánānām ǀ yā́ ǀ áviṣṭam ǀ tū́yam ǀ ā́ ǀ gatam ǀ

mó íti ǀ sú ǀ anyā́n ǀ úpa ǀ aratam ǁ

Padapatha Transcription Nonaccented

ni ǀ su ǀ brahma ǀ janānām ǀ yā ǀ aviṣṭam ǀ tūyam ǀ ā ǀ gatam ǀ

mo iti ǀ su ǀ anyān ǀ upa ǀ aratam ǁ

08.005.14   (Mandala. Sukta. Rik)

5.8.03.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य पि॑बतमश्विना यु॒वं मद॑स्य॒ चारु॑णः ।

मध्वो॑ रा॒तस्य॑ धिष्ण्या ॥

Samhita Devanagari Nonaccented

अस्य पिबतमश्विना युवं मदस्य चारुणः ।

मध्वो रातस्य धिष्ण्या ॥

Samhita Transcription Accented

asyá pibatamaśvinā yuvám mádasya cā́ruṇaḥ ǀ

mádhvo rātásya dhiṣṇyā ǁ

Samhita Transcription Nonaccented

asya pibatamaśvinā yuvam madasya cāruṇaḥ ǀ

madhvo rātasya dhiṣṇyā ǁ

Padapatha Devanagari Accented

अ॒स्य । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । मद॑स्य । चारु॑णः ।

मध्वः॑ । रा॒तस्य॑ । धि॒ष्ण्या॒ ॥

Padapatha Devanagari Nonaccented

अस्य । पिबतम् । अश्विना । युवम् । मदस्य । चारुणः ।

मध्वः । रातस्य । धिष्ण्या ॥

Padapatha Transcription Accented

asyá ǀ pibatam ǀ aśvinā ǀ yuvám ǀ mádasya ǀ cā́ruṇaḥ ǀ

mádhvaḥ ǀ rātásya ǀ dhiṣṇyā ǁ

Padapatha Transcription Nonaccented

asya ǀ pibatam ǀ aśvinā ǀ yuvam ǀ madasya ǀ cāruṇaḥ ǀ

madhvaḥ ǀ rātasya ǀ dhiṣṇyā ǁ

08.005.15   (Mandala. Sukta. Rik)

5.8.03.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मे आ व॑हतं र॒यिं श॒तवं॑तं सह॒स्रिणं॑ ।

पु॒रु॒क्षुं वि॒श्वधा॑यसं ॥

Samhita Devanagari Nonaccented

अस्मे आ वहतं रयिं शतवंतं सहस्रिणं ।

पुरुक्षुं विश्वधायसं ॥

Samhita Transcription Accented

asmé ā́ vahatam rayím śatávantam sahasríṇam ǀ

purukṣúm viśvádhāyasam ǁ

Samhita Transcription Nonaccented

asme ā vahatam rayim śatavantam sahasriṇam ǀ

purukṣum viśvadhāyasam ǁ

Padapatha Devanagari Accented

अ॒स्मे इति॑ । आ । व॒ह॒त॒म् । र॒यिम् । श॒तऽव॑न्तम् । स॒ह॒स्रिण॑म् ।

पु॒रु॒ऽक्षुम् । वि॒श्वऽधा॑यसम् ॥

Padapatha Devanagari Nonaccented

अस्मे इति । आ । वहतम् । रयिम् । शतऽवन्तम् । सहस्रिणम् ।

पुरुऽक्षुम् । विश्वऽधायसम् ॥

Padapatha Transcription Accented

asmé íti ǀ ā́ ǀ vahatam ǀ rayím ǀ śatá-vantam ǀ sahasríṇam ǀ

puru-kṣúm ǀ viśvá-dhāyasam ǁ

Padapatha Transcription Nonaccented

asme iti ǀ ā ǀ vahatam ǀ rayim ǀ śata-vantam ǀ sahasriṇam ǀ

puru-kṣum ǀ viśva-dhāyasam ǁ

08.005.16   (Mandala. Sukta. Rik)

5.8.04.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रु॒त्रा चि॒द्धि वां॑ नरा वि॒ह्वयं॑ते मनी॒षिणः॑ ।

वा॒घद्भि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

पुरुत्रा चिद्धि वां नरा विह्वयंते मनीषिणः ।

वाघद्भिरश्विना गतं ॥

Samhita Transcription Accented

purutrā́ ciddhí vām narā vihváyante manīṣíṇaḥ ǀ

vāghádbhiraśvinā́ gatam ǁ

Samhita Transcription Nonaccented

purutrā ciddhi vām narā vihvayante manīṣiṇaḥ ǀ

vāghadbhiraśvinā gatam ǁ

Padapatha Devanagari Accented

पु॒रु॒ऽत्रा । चि॒त् । हि । वा॒म् । न॒रा॒ । वि॒ऽह्वय॑न्ते । म॒नी॒षिणः॑ ।

वा॒घत्ऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

पुरुऽत्रा । चित् । हि । वाम् । नरा । विऽह्वयन्ते । मनीषिणः ।

वाघत्ऽभिः । अश्विना । आ । गतम् ॥

Padapatha Transcription Accented

puru-trā́ ǀ cit ǀ hí ǀ vām ǀ narā ǀ vi-hváyante ǀ manīṣíṇaḥ ǀ

vāghát-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha Transcription Nonaccented

puru-trā ǀ cit ǀ hi ǀ vām ǀ narā ǀ vi-hvayante ǀ manīṣiṇaḥ ǀ

vāghat-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

08.005.17   (Mandala. Sukta. Rik)

5.8.04.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जना॑सो वृ॒क्तब॑र्हिषो ह॒विष्मं॑तो अरं॒कृतः॑ ।

यु॒वां ह॑वंते अश्विना ॥

Samhita Devanagari Nonaccented

जनासो वृक्तबर्हिषो हविष्मंतो अरंकृतः ।

युवां हवंते अश्विना ॥

Samhita Transcription Accented

jánāso vṛktábarhiṣo havíṣmanto araṃkṛ́taḥ ǀ

yuvā́m havante aśvinā ǁ

Samhita Transcription Nonaccented

janāso vṛktabarhiṣo haviṣmanto araṃkṛtaḥ ǀ

yuvām havante aśvinā ǁ

Padapatha Devanagari Accented

जना॑सः । वृ॒क्तऽब॑र्हिषः । ह॒विष्म॑न्तः । अ॒र॒म्ऽकृतः॑ ।

यु॒वाम् । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

जनासः । वृक्तऽबर्हिषः । हविष्मन्तः । अरम्ऽकृतः ।

युवाम् । हवन्ते । अश्विना ॥

Padapatha Transcription Accented

jánāsaḥ ǀ vṛktá-barhiṣaḥ ǀ havíṣmantaḥ ǀ aram-kṛ́taḥ ǀ

yuvā́m ǀ havante ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

janāsaḥ ǀ vṛkta-barhiṣaḥ ǀ haviṣmantaḥ ǀ aram-kṛtaḥ ǀ

yuvām ǀ havante ǀ aśvinā ǁ

08.005.18   (Mandala. Sukta. Rik)

5.8.04.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माक॑म॒द्य वा॑म॒यं स्तोमो॒ वाहि॑ष्ठो॒ अंत॑मः ।

यु॒वाभ्यां॑ भूत्वश्विना ॥

Samhita Devanagari Nonaccented

अस्माकमद्य वामयं स्तोमो वाहिष्ठो अंतमः ।

युवाभ्यां भूत्वश्विना ॥

Samhita Transcription Accented

asmā́kamadyá vāmayám stómo vā́hiṣṭho ántamaḥ ǀ

yuvā́bhyām bhūtvaśvinā ǁ

Samhita Transcription Nonaccented

asmākamadya vāmayam stomo vāhiṣṭho antamaḥ ǀ

yuvābhyām bhūtvaśvinā ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । अ॒द्य । वा॒म् । अ॒यम् । स्तोमः॑ । वाहि॑ष्ठः । अन्त॑मः ।

यु॒वाभ्या॑म् । भू॒तु॒ । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

अस्माकम् । अद्य । वाम् । अयम् । स्तोमः । वाहिष्ठः । अन्तमः ।

युवाभ्याम् । भूतु । अश्विना ॥

Padapatha Transcription Accented

asmā́kam ǀ adyá ǀ vām ǀ ayám ǀ stómaḥ ǀ vā́hiṣṭhaḥ ǀ ántamaḥ ǀ

yuvā́bhyām ǀ bhūtu ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

asmākam ǀ adya ǀ vām ǀ ayam ǀ stomaḥ ǀ vāhiṣṭhaḥ ǀ antamaḥ ǀ

yuvābhyām ǀ bhūtu ǀ aśvinā ǁ

08.005.19   (Mandala. Sukta. Rik)

5.8.04.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो ह॑ वां॒ मधु॑नो॒ दृति॒राहि॑तो रथ॒चर्ष॑णे ।

ततः॑ पिबतमश्विना ॥

Samhita Devanagari Nonaccented

यो ह वां मधुनो दृतिराहितो रथचर्षणे ।

ततः पिबतमश्विना ॥

Samhita Transcription Accented

yó ha vām mádhuno dṛ́tirā́hito rathacárṣaṇe ǀ

tátaḥ pibatamaśvinā ǁ

Samhita Transcription Nonaccented

yo ha vām madhuno dṛtirāhito rathacarṣaṇe ǀ

tataḥ pibatamaśvinā ǁ

Padapatha Devanagari Accented

यः । ह॒ । वा॒म् । मधु॑नः । दृतिः॑ । आऽहि॑तः । र॒थ॒ऽचर्ष॑णे ।

ततः॑ । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

यः । ह । वाम् । मधुनः । दृतिः । आऽहितः । रथऽचर्षणे ।

ततः । पिबतम् । अश्विना ॥

Padapatha Transcription Accented

yáḥ ǀ ha ǀ vām ǀ mádhunaḥ ǀ dṛ́tiḥ ǀ ā́-hitaḥ ǀ ratha-cárṣaṇe ǀ

tátaḥ ǀ pibatam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ha ǀ vām ǀ madhunaḥ ǀ dṛtiḥ ǀ ā-hitaḥ ǀ ratha-carṣaṇe ǀ

tataḥ ǀ pibatam ǀ aśvinā ǁ

08.005.20   (Mandala. Sukta. Rik)

5.8.04.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तेन॑ नो वाजिनीवसू॒ पश्वे॑ तो॒काय॒ शं गवे॑ ।

वह॑तं॒ पीव॑री॒रिषः॑ ॥

Samhita Devanagari Nonaccented

तेन नो वाजिनीवसू पश्वे तोकाय शं गवे ।

वहतं पीवरीरिषः ॥

Samhita Transcription Accented

téna no vājinīvasū páśve tokā́ya śám gáve ǀ

váhatam pī́varīríṣaḥ ǁ

Samhita Transcription Nonaccented

tena no vājinīvasū paśve tokāya śam gave ǀ

vahatam pīvarīriṣaḥ ǁ

Padapatha Devanagari Accented

तेन॑ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । पश्वे॑ । तो॒काय॑ । शम् । गवे॑ ।

वह॑तम् । पीव॑रीः । इषः॑ ॥

Padapatha Devanagari Nonaccented

तेन । नः । वाजिनीवसू इति वाजिनीऽवसू । पश्वे । तोकाय । शम् । गवे ।

वहतम् । पीवरीः । इषः ॥

Padapatha Transcription Accented

téna ǀ naḥ ǀ vājinīvasū íti vājinī-vasū ǀ páśve ǀ tokā́ya ǀ śám ǀ gáve ǀ

váhatam ǀ pī́varīḥ ǀ íṣaḥ ǁ

Padapatha Transcription Nonaccented

tena ǀ naḥ ǀ vājinīvasū iti vājinī-vasū ǀ paśve ǀ tokāya ǀ śam ǀ gave ǀ

vahatam ǀ pīvarīḥ ǀ iṣaḥ ǁ

08.005.21   (Mandala. Sukta. Rik)

5.8.05.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नो॑ दि॒व्या इष॑ उ॒त सिंधूँ॑रहर्विदा ।

अप॒ द्वारे॑व वर्षथः ॥

Samhita Devanagari Nonaccented

उत नो दिव्या इष उत सिंधूँरहर्विदा ।

अप द्वारेव वर्षथः ॥

Samhita Transcription Accented

utá no divyā́ íṣa utá síndhūm̐raharvidā ǀ

ápa dvā́reva varṣathaḥ ǁ

Samhita Transcription Nonaccented

uta no divyā iṣa uta sindhūm̐raharvidā ǀ

apa dvāreva varṣathaḥ ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । दि॒व्याः । इषः॑ । उ॒त । सिन्धू॑न् । अ॒हः॒ऽवि॒दा॒ ।

अप॑ । द्वारा॑ऽइव । व॒र्ष॒थः॒ ॥

Padapatha Devanagari Nonaccented

उत । नः । दिव्याः । इषः । उत । सिन्धून् । अहःऽविदा ।

अप । द्वाराऽइव । वर्षथः ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ divyā́ḥ ǀ íṣaḥ ǀ utá ǀ síndhūn ǀ ahaḥ-vidā ǀ

ápa ǀ dvā́rā-iva ǀ varṣathaḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ divyāḥ ǀ iṣaḥ ǀ uta ǀ sindhūn ǀ ahaḥ-vidā ǀ

apa ǀ dvārā-iva ǀ varṣathaḥ ǁ

08.005.22   (Mandala. Sukta. Rik)

5.8.05.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒दा वां॑ तौ॒ग्र्यो वि॑धत्समु॒द्रे ज॑हि॒तो न॑रा ।

यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥

Samhita Devanagari Nonaccented

कदा वां तौग्र्यो विधत्समुद्रे जहितो नरा ।

यद्वां रथो विभिष्पतात् ॥

Samhita Transcription Accented

kadā́ vām taugryó vidhatsamudré jahitó narā ǀ

yádvām rátho víbhiṣpátāt ǁ

Samhita Transcription Nonaccented

kadā vām taugryo vidhatsamudre jahito narā ǀ

yadvām ratho vibhiṣpatāt ǁ

Padapatha Devanagari Accented

क॒दा । वा॒म् । तौ॒ग्र्यः । वि॒ध॒त् । स॒मु॒द्रे । ज॒हि॒तः । न॒रा॒ ।

यत् । वा॒म् । रथः॑ । विऽभिः॑ । पता॑त् ॥

Padapatha Devanagari Nonaccented

कदा । वाम् । तौग्र्यः । विधत् । समुद्रे । जहितः । नरा ।

यत् । वाम् । रथः । विऽभिः । पतात् ॥

Padapatha Transcription Accented

kadā́ ǀ vām ǀ taugryáḥ ǀ vidhat ǀ samudré ǀ jahitáḥ ǀ narā ǀ

yát ǀ vām ǀ ráthaḥ ǀ ví-bhiḥ ǀ pátāt ǁ

Padapatha Transcription Nonaccented

kadā ǀ vām ǀ taugryaḥ ǀ vidhat ǀ samudre ǀ jahitaḥ ǀ narā ǀ

yat ǀ vām ǀ rathaḥ ǀ vi-bhiḥ ǀ patāt ǁ

08.005.23   (Mandala. Sukta. Rik)

5.8.05.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं कण्वा॑य नासत्या॒ ऋपि॑रिप्ताय ह॒र्म्ये ।

शश्व॑दू॒तीर्द॑शस्यथः ॥

Samhita Devanagari Nonaccented

युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये ।

शश्वदूतीर्दशस्यथः ॥

Samhita Transcription Accented

yuvám káṇvāya nāsatyā́ piriptāya harmyé ǀ

śáśvadūtī́rdaśasyathaḥ ǁ

Samhita Transcription Nonaccented

yuvam kaṇvāya nāsatyā piriptāya harmye ǀ

śaśvadūtīrdaśasyathaḥ ǁ

Padapatha Devanagari Accented

यु॒वम् । कण्वा॑य । ना॒स॒त्या॒ । अपि॑ऽरिप्ताय । ह॒र्म्ये ।

शश्व॑त् । ऊ॒तीः । द॒श॒स्य॒थः॒ ॥

Padapatha Devanagari Nonaccented

युवम् । कण्वाय । नासत्या । अपिऽरिप्ताय । हर्म्ये ।

शश्वत् । ऊतीः । दशस्यथः ॥

Padapatha Transcription Accented

yuvám ǀ káṇvāya ǀ nāsatyā ǀ ápi-riptāya ǀ harmyé ǀ

śáśvat ǀ ūtī́ḥ ǀ daśasyathaḥ ǁ

Padapatha Transcription Nonaccented

yuvam ǀ kaṇvāya ǀ nāsatyā ǀ api-riptāya ǀ harmye ǀ

śaśvat ǀ ūtīḥ ǀ daśasyathaḥ ǁ

08.005.24   (Mandala. Sukta. Rik)

5.8.05.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ताभि॒रा या॑तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभिः॑ ।

यद्वां॑ वृषण्वसू हु॒वे ॥

Samhita Devanagari Nonaccented

ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभिः ।

यद्वां वृषण्वसू हुवे ॥

Samhita Transcription Accented

tā́bhirā́ yātamūtíbhirnávyasībhiḥ suśastíbhiḥ ǀ

yádvām vṛṣaṇvasū huvé ǁ

Samhita Transcription Nonaccented

tābhirā yātamūtibhirnavyasībhiḥ suśastibhiḥ ǀ

yadvām vṛṣaṇvasū huve ǁ

Padapatha Devanagari Accented

ताभिः॑ । आ । या॒त॒म् । ऊ॒तिऽभिः॑ । नव्य॑सीभिः । सु॒श॒स्तिऽभिः॑ ।

यत् । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । हु॒वे ॥

Padapatha Devanagari Nonaccented

ताभिः । आ । यातम् । ऊतिऽभिः । नव्यसीभिः । सुशस्तिऽभिः ।

यत् । वाम् । वृषण्वसू इति वृषण्ऽवसू । हुवे ॥

Padapatha Transcription Accented

tā́bhiḥ ǀ ā́ ǀ yātam ǀ ūtí-bhiḥ ǀ návyasībhiḥ ǀ suśastí-bhiḥ ǀ

yát ǀ vām ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ huvé ǁ

Padapatha Transcription Nonaccented

tābhiḥ ǀ ā ǀ yātam ǀ ūti-bhiḥ ǀ navyasībhiḥ ǀ suśasti-bhiḥ ǀ

yat ǀ vām ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ huve ǁ

08.005.25   (Mandala. Sukta. Rik)

5.8.05.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.146   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॑ चि॒त्कण्व॒माव॑तं प्रि॒यमे॑धमुपस्तु॒तं ।

अत्रिं॑ शिं॒जार॑मश्विना ॥

Samhita Devanagari Nonaccented

यथा चित्कण्वमावतं प्रियमेधमुपस्तुतं ।

अत्रिं शिंजारमश्विना ॥

Samhita Transcription Accented

yáthā citkáṇvamā́vatam priyámedhamupastutám ǀ

átrim śiñjā́ramaśvinā ǁ

Samhita Transcription Nonaccented

yathā citkaṇvamāvatam priyamedhamupastutam ǀ

atrim śiñjāramaśvinā ǁ

Padapatha Devanagari Accented

यथा॑ । चि॒त् । कण्व॑म् । आव॑तम् । प्रि॒यऽमे॑धम् । उ॒प॒ऽस्तु॒तम् ।

अत्रि॑म् । शि॒ञ्जार॑म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

यथा । चित् । कण्वम् । आवतम् । प्रियऽमेधम् । उपऽस्तुतम् ।

अत्रिम् । शिञ्जारम् । अश्विना ॥

Padapatha Transcription Accented

yáthā ǀ cit ǀ káṇvam ǀ ā́vatam ǀ priyá-medham ǀ upa-stutám ǀ

átrim ǀ śiñjā́ram ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

yathā ǀ cit ǀ kaṇvam ǀ āvatam ǀ priya-medham ǀ upa-stutam ǀ

atrim ǀ śiñjāram ǀ aśvinā ǁ

08.005.26   (Mandala. Sukta. Rik)

5.8.06.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.147   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथो॒त कृत्व्ये॒ धने॒ऽंशुं गोष्व॒गस्त्यं॑ ।

यथा॒ वाजे॑षु॒ सोभ॑रिं ॥

Samhita Devanagari Nonaccented

यथोत कृत्व्ये धनेऽंशुं गोष्वगस्त्यं ।

यथा वाजेषु सोभरिं ॥

Samhita Transcription Accented

yáthotá kṛ́tvye dháne’ṃśúm góṣvagástyam ǀ

yáthā vā́jeṣu sóbharim ǁ

Samhita Transcription Nonaccented

yathota kṛtvye dhane’ṃśum goṣvagastyam ǀ

yathā vājeṣu sobharim ǁ

Padapatha Devanagari Accented

यथा॑ । उ॒त । कृत्व्ये॑ । धने॑ । अं॒शुम् । गोषु॑ । अ॒गस्त्य॑म् ।

यथा॑ । वाजे॑षु । सोभ॑रिम् ॥

Padapatha Devanagari Nonaccented

यथा । उत । कृत्व्ये । धने । अंशुम् । गोषु । अगस्त्यम् ।

यथा । वाजेषु । सोभरिम् ॥

Padapatha Transcription Accented

yáthā ǀ utá ǀ kṛ́tvye ǀ dháne ǀ aṃśúm ǀ góṣu ǀ agástyam ǀ

yáthā ǀ vā́jeṣu ǀ sóbharim ǁ

Padapatha Transcription Nonaccented

yathā ǀ uta ǀ kṛtvye ǀ dhane ǀ aṃśum ǀ goṣu ǀ agastyam ǀ

yathā ǀ vājeṣu ǀ sobharim ǁ

08.005.27   (Mandala. Sukta. Rik)

5.8.06.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.148   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ताव॑द्वां वृषण्वसू॒ अतो॑ वा॒ भूयो॑ अश्विना ।

गृ॒णंतः॑ सु॒म्नमी॑महे ॥

Samhita Devanagari Nonaccented

एतावद्वां वृषण्वसू अतो वा भूयो अश्विना ।

गृणंतः सुम्नमीमहे ॥

Samhita Transcription Accented

etā́vadvām vṛṣaṇvasū áto vā bhū́yo aśvinā ǀ

gṛṇántaḥ sumnámīmahe ǁ

Samhita Transcription Nonaccented

etāvadvām vṛṣaṇvasū ato vā bhūyo aśvinā ǀ

gṛṇantaḥ sumnamīmahe ǁ

Padapatha Devanagari Accented

ए॒ताव॑त् । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । अतः॑ । वा॒ । भूयः॑ । अ॒श्वि॒ना॒ ।

गृ॒णन्तः॑ । सु॒म्नम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

एतावत् । वाम् । वृषण्वसू इति वृषण्ऽवसू । अतः । वा । भूयः । अश्विना ।

गृणन्तः । सुम्नम् । ईमहे ॥

Padapatha Transcription Accented

etā́vat ǀ vām ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ átaḥ ǀ vā ǀ bhū́yaḥ ǀ aśvinā ǀ

gṛṇántaḥ ǀ sumnám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

etāvat ǀ vām ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ ataḥ ǀ vā ǀ bhūyaḥ ǀ aśvinā ǀ

gṛṇantaḥ ǀ sumnam ǀ īmahe ǁ

08.005.28   (Mandala. Sukta. Rik)

5.8.06.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.149   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रथं॒ हिर॑ण्यवंधुरं॒ हिर॑ण्याभीशुमश्विना ।

आ हि स्थाथो॑ दिवि॒स्पृशं॑ ॥

Samhita Devanagari Nonaccented

रथं हिरण्यवंधुरं हिरण्याभीशुमश्विना ।

आ हि स्थाथो दिविस्पृशं ॥

Samhita Transcription Accented

rátham híraṇyavandhuram híraṇyābhīśumaśvinā ǀ

ā́ hí sthā́tho divispṛ́śam ǁ

Samhita Transcription Nonaccented

ratham hiraṇyavandhuram hiraṇyābhīśumaśvinā ǀ

ā hi sthātho divispṛśam ǁ

Padapatha Devanagari Accented

रथ॑म् । हिर॑ण्यऽवन्धुरम् । हिर॑ण्यऽअभीशुम् । अ॒श्वि॒ना॒ ।

आ । हि । स्थाथः॑ । दि॒वि॒ऽस्पृश॑म् ॥

Padapatha Devanagari Nonaccented

रथम् । हिरण्यऽवन्धुरम् । हिरण्यऽअभीशुम् । अश्विना ।

आ । हि । स्थाथः । दिविऽस्पृशम् ॥

Padapatha Transcription Accented

rátham ǀ híraṇya-vandhuram ǀ híraṇya-abhīśum ǀ aśvinā ǀ

ā́ ǀ hí ǀ sthā́thaḥ ǀ divi-spṛ́śam ǁ

Padapatha Transcription Nonaccented

ratham ǀ hiraṇya-vandhuram ǀ hiraṇya-abhīśum ǀ aśvinā ǀ

ā ǀ hi ǀ sthāthaḥ ǀ divi-spṛśam ǁ

08.005.29   (Mandala. Sukta. Rik)

5.8.06.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.150   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हि॒र॒ण्ययी॑ वां॒ रभि॑री॒षा अक्षो॑ हिर॒ण्ययः॑ ।

उ॒भा च॒क्रा हि॑र॒ण्यया॑ ॥

Samhita Devanagari Nonaccented

हिरण्ययी वां रभिरीषा अक्षो हिरण्ययः ।

उभा चक्रा हिरण्यया ॥

Samhita Transcription Accented

hiraṇyáyī vām rábhirīṣā́ ákṣo hiraṇyáyaḥ ǀ

ubhā́ cakrā́ hiraṇyáyā ǁ

Samhita Transcription Nonaccented

hiraṇyayī vām rabhirīṣā akṣo hiraṇyayaḥ ǀ

ubhā cakrā hiraṇyayā ǁ

Padapatha Devanagari Accented

हि॒र॒ण्ययी॑म् । वा॒म् । रभिः॑ । ई॒षा । अक्षः॑ । हि॒र॒ण्ययः॑ ।

उ॒भा । च॒क्रा । हि॒र॒ण्यया॑ ॥

Padapatha Devanagari Nonaccented

हिरण्ययीम् । वाम् । रभिः । ईषा । अक्षः । हिरण्ययः ।

उभा । चक्रा । हिरण्यया ॥

Padapatha Transcription Accented

hiraṇyáyīm ǀ vām ǀ rábhiḥ ǀ īṣā́ ǀ ákṣaḥ ǀ hiraṇyáyaḥ ǀ

ubhā́ ǀ cakrā́ ǀ hiraṇyáyā ǁ

Padapatha Transcription Nonaccented

hiraṇyayīm ǀ vām ǀ rabhiḥ ǀ īṣā ǀ akṣaḥ ǀ hiraṇyayaḥ ǀ

ubhā ǀ cakrā ǀ hiraṇyayā ǁ

08.005.30   (Mandala. Sukta. Rik)

5.8.06.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.151   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तेन॑ नो वाजिनीवसू परा॒वत॑श्चि॒दा ग॑तं ।

उपे॒मां सु॑ष्टु॒तिं मम॑ ॥

Samhita Devanagari Nonaccented

तेन नो वाजिनीवसू परावतश्चिदा गतं ।

उपेमां सुष्टुतिं मम ॥

Samhita Transcription Accented

téna no vājinīvasū parāvátaścidā́ gatam ǀ

úpemā́m suṣṭutím máma ǁ

Samhita Transcription Nonaccented

tena no vājinīvasū parāvataścidā gatam ǀ

upemām suṣṭutim mama ǁ

Padapatha Devanagari Accented

तेन॑ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । प॒रा॒ऽवतः॑ । चि॒त् । आ । ग॒त॒म् ।

उप॑ । इ॒माम् । सु॒ऽस्तु॒तिम् । मम॑ ॥

Padapatha Devanagari Nonaccented

तेन । नः । वाजिनीवसू इति वाजिनीऽवसू । पराऽवतः । चित् । आ । गतम् ।

उप । इमाम् । सुऽस्तुतिम् । मम ॥

Padapatha Transcription Accented

téna ǀ naḥ ǀ vājinīvasū íti vājinī-vasū ǀ parā-vátaḥ ǀ cit ǀ ā́ ǀ gatam ǀ

úpa ǀ imā́m ǀ su-stutím ǀ máma ǁ

Padapatha Transcription Nonaccented

tena ǀ naḥ ǀ vājinīvasū iti vājinī-vasū ǀ parā-vataḥ ǀ cit ǀ ā ǀ gatam ǀ

upa ǀ imām ǀ su-stutim ǀ mama ǁ

08.005.31   (Mandala. Sukta. Rik)

5.8.07.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.152   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ व॑हेथे परा॒कात्पू॒र्वीर॒श्नंता॑वश्विना ।

इषो॒ दासी॑रमर्त्या ॥

Samhita Devanagari Nonaccented

आ वहेथे पराकात्पूर्वीरश्नंतावश्विना ।

इषो दासीरमर्त्या ॥

Samhita Transcription Accented

ā́ vahethe parākā́tpūrvī́raśnántāvaśvinā ǀ

íṣo dā́sīramartyā ǁ

Samhita Transcription Nonaccented

ā vahethe parākātpūrvīraśnantāvaśvinā ǀ

iṣo dāsīramartyā ǁ

Padapatha Devanagari Accented

आ । व॒हे॒थे॒ इति॑ । प॒रा॒कात् । पू॒र्वीः । अ॒श्नन्तौ॑ । अ॒श्वि॒ना॒ ।

इषः॑ । दासीः॑ । अ॒म॒र्त्या॒ ॥

Padapatha Devanagari Nonaccented

आ । वहेथे इति । पराकात् । पूर्वीः । अश्नन्तौ । अश्विना ।

इषः । दासीः । अमर्त्या ॥

Padapatha Transcription Accented

ā́ ǀ vahethe íti ǀ parākā́t ǀ pūrvī́ḥ ǀ aśnántau ǀ aśvinā ǀ

íṣaḥ ǀ dā́sīḥ ǀ amartyā ǁ

Padapatha Transcription Nonaccented

ā ǀ vahethe iti ǀ parākāt ǀ pūrvīḥ ǀ aśnantau ǀ aśvinā ǀ

iṣaḥ ǀ dāsīḥ ǀ amartyā ǁ

08.005.32   (Mandala. Sukta. Rik)

5.8.07.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.153   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ द्यु॒म्नैरा श्रवो॑भि॒रा रा॒या या॑तमश्विना ।

पुरु॑श्चंद्रा॒ नास॑त्या ॥

Samhita Devanagari Nonaccented

आ नो द्युम्नैरा श्रवोभिरा राया यातमश्विना ।

पुरुश्चंद्रा नासत्या ॥

Samhita Transcription Accented

ā́ no dyumnáirā́ śrávobhirā́ rāyā́ yātamaśvinā ǀ

púruścandrā nā́satyā ǁ

Samhita Transcription Nonaccented

ā no dyumnairā śravobhirā rāyā yātamaśvinā ǀ

puruścandrā nāsatyā ǁ

Padapatha Devanagari Accented

आ । नः॒ । द्यु॒म्नैः । आ । श्रवः॑ऽभिः । आ । रा॒या । या॒त॒म् । अ॒श्वि॒ना॒ ।

पुरु॑ऽचन्द्रा । नास॑त्या ॥

Padapatha Devanagari Nonaccented

आ । नः । द्युम्नैः । आ । श्रवःऽभिः । आ । राया । यातम् । अश्विना ।

पुरुऽचन्द्रा । नासत्या ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ dyumnáiḥ ǀ ā́ ǀ śrávaḥ-bhiḥ ǀ ā́ ǀ rāyā́ ǀ yātam ǀ aśvinā ǀ

púru-candrā ǀ nā́satyā ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ dyumnaiḥ ǀ ā ǀ śravaḥ-bhiḥ ǀ ā ǀ rāyā ǀ yātam ǀ aśvinā ǀ

puru-candrā ǀ nāsatyā ǁ

08.005.33   (Mandala. Sukta. Rik)

5.8.07.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.154   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एह वां॑ प्रुषि॒तप्स॑वो॒ वयो॑ वहंतु प॒र्णिनः॑ ।

अच्छा॑ स्वध्व॒रं जनं॑ ॥

Samhita Devanagari Nonaccented

एह वां प्रुषितप्सवो वयो वहंतु पर्णिनः ।

अच्छा स्वध्वरं जनं ॥

Samhita Transcription Accented

éhá vām pruṣitápsavo váyo vahantu parṇínaḥ ǀ

ácchā svadhvarám jánam ǁ

Samhita Transcription Nonaccented

eha vām pruṣitapsavo vayo vahantu parṇinaḥ ǀ

acchā svadhvaram janam ǁ

Padapatha Devanagari Accented

आ । इ॒ह । वा॒म् । प्रु॒षि॒तऽप्स॑वः । वयः॑ । व॒ह॒न्तु॒ । प॒र्णिनः॑ ।

अच्छ॑ । सु॒ऽअ॒ध्व॒रम् । जन॑म् ॥

Padapatha Devanagari Nonaccented

आ । इह । वाम् । प्रुषितऽप्सवः । वयः । वहन्तु । पर्णिनः ।

अच्छ । सुऽअध्वरम् । जनम् ॥

Padapatha Transcription Accented

ā́ ǀ ihá ǀ vām ǀ pruṣitá-psavaḥ ǀ váyaḥ ǀ vahantu ǀ parṇínaḥ ǀ

áccha ǀ su-adhvarám ǀ jánam ǁ

Padapatha Transcription Nonaccented

ā ǀ iha ǀ vām ǀ pruṣita-psavaḥ ǀ vayaḥ ǀ vahantu ǀ parṇinaḥ ǀ

accha ǀ su-adhvaram ǀ janam ǁ

08.005.34   (Mandala. Sukta. Rik)

5.8.07.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.155   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रथं॑ वा॒मनु॑गायसं॒ य इ॒षा वर्त॑ते स॒ह ।

न च॒क्रम॒भि बा॑धते ॥

Samhita Devanagari Nonaccented

रथं वामनुगायसं य इषा वर्तते सह ।

न चक्रमभि बाधते ॥

Samhita Transcription Accented

rátham vāmánugāyasam yá iṣā́ vártate sahá ǀ

ná cakrámabhí bādhate ǁ

Samhita Transcription Nonaccented

ratham vāmanugāyasam ya iṣā vartate saha ǀ

na cakramabhi bādhate ǁ

Padapatha Devanagari Accented

रथ॑म् । वा॒म् । अनु॑ऽगायसम् । यः । इ॒षा । वर्त॑ते । स॒ह ।

न । च॒क्रम् । अ॒भि । बा॒ध॒ते॒ ॥

Padapatha Devanagari Nonaccented

रथम् । वाम् । अनुऽगायसम् । यः । इषा । वर्तते । सह ।

न । चक्रम् । अभि । बाधते ॥

Padapatha Transcription Accented

rátham ǀ vām ǀ ánu-gāyasam ǀ yáḥ ǀ iṣā́ ǀ vártate ǀ sahá ǀ

ná ǀ cakrám ǀ abhí ǀ bādhate ǁ

Padapatha Transcription Nonaccented

ratham ǀ vām ǀ anu-gāyasam ǀ yaḥ ǀ iṣā ǀ vartate ǀ saha ǀ

na ǀ cakram ǀ abhi ǀ bādhate ǁ

08.005.35   (Mandala. Sukta. Rik)

5.8.07.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.156   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हि॒र॒ण्यये॑न॒ रथे॑न द्र॒वत्पा॑णिभि॒रश्वैः॑ ।

धीज॑वना॒ नास॑त्या ॥

Samhita Devanagari Nonaccented

हिरण्ययेन रथेन द्रवत्पाणिभिरश्वैः ।

धीजवना नासत्या ॥

Samhita Transcription Accented

hiraṇyáyena ráthena dravátpāṇibhiráśvaiḥ ǀ

dhī́javanā nā́satyā ǁ

Samhita Transcription Nonaccented

hiraṇyayena rathena dravatpāṇibhiraśvaiḥ ǀ

dhījavanā nāsatyā ǁ

Padapatha Devanagari Accented

हि॒र॒ण्यये॑न । रथे॑न । द्र॒वत्पा॑णिऽभिः । अश्वैः॑ ।

धीऽज॑वना । नास॑त्या ॥

Padapatha Devanagari Nonaccented

हिरण्ययेन । रथेन । द्रवत्पाणिऽभिः । अश्वैः ।

धीऽजवना । नासत्या ॥

Padapatha Transcription Accented

hiraṇyáyena ǀ ráthena ǀ dravátpāṇi-bhiḥ ǀ áśvaiḥ ǀ

dhī́-javanā ǀ nā́satyā ǁ

Padapatha Transcription Nonaccented

hiraṇyayena ǀ rathena ǀ dravatpāṇi-bhiḥ ǀ aśvaiḥ ǀ

dhī-javanā ǀ nāsatyā ǁ

08.005.36   (Mandala. Sukta. Rik)

5.8.08.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.157   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं मृ॒गं जा॑गृ॒वांसं॒ स्वद॑थो वा वृषण्वसू ।

ता नः॑ पृंक्तमि॒षा र॒यिं ॥

Samhita Devanagari Nonaccented

युवं मृगं जागृवांसं स्वदथो वा वृषण्वसू ।

ता नः पृंक्तमिषा रयिं ॥

Samhita Transcription Accented

yuvám mṛgám jāgṛvā́ṃsam svádatho vā vṛṣaṇvasū ǀ

tā́ naḥ pṛṅktamiṣā́ rayím ǁ

Samhita Transcription Nonaccented

yuvam mṛgam jāgṛvāṃsam svadatho vā vṛṣaṇvasū ǀ

tā naḥ pṛṅktamiṣā rayim ǁ

Padapatha Devanagari Accented

यु॒वम् । मृ॒गम् । जा॒गृ॒ऽवांसम् । स्वद॑थः । वा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।

ता । नः॒ । पृ॒ङ्क्त॒म् । इ॒षा । र॒यिम् ॥

Padapatha Devanagari Nonaccented

युवम् । मृगम् । जागृऽवांसम् । स्वदथः । वा । वृषण्वसू इति वृषण्ऽवसू ।

ता । नः । पृङ्क्तम् । इषा । रयिम् ॥

Padapatha Transcription Accented

yuvám ǀ mṛgám ǀ jāgṛ-vā́ṃsám ǀ svádathaḥ ǀ vā ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ

tā́ ǀ naḥ ǀ pṛṅktam ǀ iṣā́ ǀ rayím ǁ

Padapatha Transcription Nonaccented

yuvam ǀ mṛgam ǀ jāgṛ-vāṃsam ǀ svadathaḥ ǀ vā ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ

tā ǀ naḥ ǀ pṛṅktam ǀ iṣā ǀ rayim ǁ

08.005.37   (Mandala. Sukta. Rik)

5.8.08.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.158   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता मे॑ अश्विना सनी॒नां वि॒द्यातं॒ नवा॑नां ।

यथा॑ चिच्चै॒द्यः क॒शुः श॒तमुष्ट्रा॑नां॒ दद॑त्स॒हस्रा॒ दश॒ गोनां॑ ॥

Samhita Devanagari Nonaccented

ता मे अश्विना सनीनां विद्यातं नवानां ।

यथा चिच्चैद्यः कशुः शतमुष्ट्रानां ददत्सहस्रा दश गोनां ॥

Samhita Transcription Accented

tā́ me aśvinā sanīnā́m vidyā́tam návānām ǀ

yáthā ciccaidyáḥ kaśúḥ śatámúṣṭrānām dádatsahásrā dáśa gónām ǁ

Samhita Transcription Nonaccented

tā me aśvinā sanīnām vidyātam navānām ǀ

yathā ciccaidyaḥ kaśuḥ śatamuṣṭrānām dadatsahasrā daśa gonām ǁ

Padapatha Devanagari Accented

ता । मे॒ । अ॒श्वि॒ना॒ । स॒नी॒नाम् । वि॒द्यात॑म् । नवा॑नाम् ।

यथा॑ । चि॒त् । चै॒द्यः । क॒शुः । श॒तम् । उष्ट्रा॑नाम् । दद॑त् । स॒हस्रा॑ । दश॑ । गोना॑म् ॥

Padapatha Devanagari Nonaccented

ता । मे । अश्विना । सनीनाम् । विद्यातम् । नवानाम् ।

यथा । चित् । चैद्यः । कशुः । शतम् । उष्ट्रानाम् । ददत् । सहस्रा । दश । गोनाम् ॥

Padapatha Transcription Accented

tā́ ǀ me ǀ aśvinā ǀ sanīnā́m ǀ vidyā́tam ǀ návānām ǀ

yáthā ǀ cit ǀ caidyáḥ ǀ kaśúḥ ǀ śatám ǀ úṣṭrānām ǀ dádat ǀ sahásrā ǀ dáśa ǀ gónām ǁ

Padapatha Transcription Nonaccented

tā ǀ me ǀ aśvinā ǀ sanīnām ǀ vidyātam ǀ navānām ǀ

yathā ǀ cit ǀ caidyaḥ ǀ kaśuḥ ǀ śatam ǀ uṣṭrānām ǀ dadat ǀ sahasrā ǀ daśa ǀ gonām ǁ

08.005.38   (Mandala. Sukta. Rik)

5.8.08.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.159   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो मे॒ हिर॑ण्यसंदृशो॒ दश॒ राज्ञो॒ अमं॑हत ।

अ॒ध॒स्प॒दा इच्चै॒द्यस्य॑ कृ॒ष्टय॑श्चर्म॒म्ना अ॒भितो॒ जनाः॑ ॥

Samhita Devanagari Nonaccented

यो मे हिरण्यसंदृशो दश राज्ञो अमंहत ।

अधस्पदा इच्चैद्यस्य कृष्टयश्चर्मम्ना अभितो जनाः ॥

Samhita Transcription Accented

yó me híraṇyasaṃdṛśo dáśa rā́jño ámaṃhata ǀ

adhaspadā́ íccaidyásya kṛṣṭáyaścarmamnā́ abhíto jánāḥ ǁ

Samhita Transcription Nonaccented

yo me hiraṇyasaṃdṛśo daśa rājño amaṃhata ǀ

adhaspadā iccaidyasya kṛṣṭayaścarmamnā abhito janāḥ ǁ

Padapatha Devanagari Accented

यः । मे॒ । हिर॑ण्यऽसन्दृशः । दश॑ । राज्ञः॑ । अमं॑हत ।

अ॒धः॒ऽप॒दाः । इत् । चै॒द्यस्य॑ । कृ॒ष्टयः॑ । च॒र्म॒ऽम्नाः । अ॒भितः॑ । जनाः॑ ॥

Padapatha Devanagari Nonaccented

यः । मे । हिरण्यऽसन्दृशः । दश । राज्ञः । अमंहत ।

अधःऽपदाः । इत् । चैद्यस्य । कृष्टयः । चर्मऽम्नाः । अभितः । जनाः ॥

Padapatha Transcription Accented

yáḥ ǀ me ǀ híraṇya-sandṛśaḥ ǀ dáśa ǀ rā́jñaḥ ǀ ámaṃhata ǀ

adhaḥ-padā́ḥ ǀ ít ǀ caidyásya ǀ kṛṣṭáyaḥ ǀ carma-mnā́ḥ ǀ abhítaḥ ǀ jánāḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ me ǀ hiraṇya-sandṛśaḥ ǀ daśa ǀ rājñaḥ ǀ amaṃhata ǀ

adhaḥ-padāḥ ǀ it ǀ caidyasya ǀ kṛṣṭayaḥ ǀ carma-mnāḥ ǀ abhitaḥ ǀ janāḥ ǁ

08.005.39   (Mandala. Sukta. Rik)

5.8.08.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.160   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

माकि॑रे॒ना प॒था गा॒द्येने॒मे यंति॑ चे॒दयः॑ ।

अ॒न्यो नेत्सू॒रिरोह॑ते भूरि॒दाव॑त्तरो॒ जनः॑ ॥

Samhita Devanagari Nonaccented

माकिरेना पथा गाद्येनेमे यंति चेदयः ।

अन्यो नेत्सूरिरोहते भूरिदावत्तरो जनः ॥

Samhita Transcription Accented

mā́kirenā́ pathā́ gādyénemé yánti cedáyaḥ ǀ

anyó nétsūríróhate bhūridā́vattaro jánaḥ ǁ

Samhita Transcription Nonaccented

mākirenā pathā gādyeneme yanti cedayaḥ ǀ

anyo netsūrirohate bhūridāvattaro janaḥ ǁ

Padapatha Devanagari Accented

माकिः॑ । ए॒ना । प॒था । गा॒त् । येन॑ । इ॒मे । यन्ति॑ । चे॒दयः॑ ।

अ॒न्यः । न । इत् । सू॒रिः । ओह॑ते । भू॒रि॒दाव॑त्ऽतरः । जनः॑ ॥

Padapatha Devanagari Nonaccented

माकिः । एना । पथा । गात् । येन । इमे । यन्ति । चेदयः ।

अन्यः । न । इत् । सूरिः । ओहते । भूरिदावत्ऽतरः । जनः ॥

Padapatha Transcription Accented

mā́kiḥ ǀ enā́ ǀ pathā́ ǀ gāt ǀ yéna ǀ imé ǀ yánti ǀ cedáyaḥ ǀ

anyáḥ ǀ ná ǀ ít ǀ sūríḥ ǀ óhate ǀ bhūridā́vat-taraḥ ǀ jánaḥ ǁ

Padapatha Transcription Nonaccented

mākiḥ ǀ enā ǀ pathā ǀ gāt ǀ yena ǀ ime ǀ yanti ǀ cedayaḥ ǀ

anyaḥ ǀ na ǀ it ǀ sūriḥ ǀ ohate ǀ bhūridāvat-taraḥ ǀ janaḥ ǁ