SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 4

 

1. Info

To:    1-14: indra;
15: pūṣan;
16-18: indra or pūṣan;
19-21: kuruṅga’s dānastuti
From:   devātithi kāṇva
Metres:   1st set of styles: nicṛtpaṅkti (2, 4, 6, 8, 12, 14, 18); nicṛdbṛhatī (3, 11, 15); bhuriganuṣṭup (1, 13); pathyāvṛhatī (5, 9); virāṭpaṅkti (16, 20); virāḍbṛhatī (17, 19); anuṣṭup (7); sataḥpaṅkti (10); virāḍuṣnik (21)

2nd set of styles: bṛhatī (1, 3, 5, 7, 9, 11, 13, 15, 17, 19); satobṛhatī (2, 4, 6, 8, 10, 12, 14, 16, 18, 20); pura-uṣṇih (21)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.004.01   (Mandala. Sukta. Rik)

5.7.30.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदिं॑द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ ।

सिमा॑ पु॒रू नृषू॑तो अ॒स्यान॒वेऽसि॑ प्रशर्ध तु॒र्वशे॑ ॥

Samhita Devanagari Nonaccented

यदिंद्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।

सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥

Samhita Transcription Accented

yádindra prā́gápāgúdaṅnyágvā hūyáse nṛ́bhiḥ ǀ

símā purū́ nṛ́ṣūto asyā́navé’si praśardha turváśe ǁ

Samhita Transcription Nonaccented

yadindra prāgapāgudaṅnyagvā hūyase nṛbhiḥ ǀ

simā purū nṛṣūto asyānave’si praśardha turvaśe ǁ

Padapatha Devanagari Accented

यत् । इ॒न्द्र॒ । प्राक् । अपा॑क् । उद॑क् । न्य॑क् । वा॒ । हू॒यसे॑ । नृऽभिः॑ ।

सिम॑ । पु॒रु । नृऽसू॑तः । अ॒सि॒ । आन॑वे । असि॑ । प्र॒ऽश॒र्ध॒ । तु॒र्वशे॑ ॥

Padapatha Devanagari Nonaccented

यत् । इन्द्र । प्राक् । अपाक् । उदक् । न्यक् । वा । हूयसे । नृऽभिः ।

सिम । पुरु । नृऽसूतः । असि । आनवे । असि । प्रऽशर्ध । तुर्वशे ॥

Padapatha Transcription Accented

yát ǀ indra ǀ prā́k ǀ ápāk ǀ údak ǀ nyák ǀ vā ǀ hūyáse ǀ nṛ́-bhiḥ ǀ

síma ǀ purú ǀ nṛ́-sūtaḥ ǀ asi ǀ ā́nave ǀ ási ǀ pra-śardha ǀ turváśe ǁ

Padapatha Transcription Nonaccented

yat ǀ indra ǀ prāk ǀ apāk ǀ udak ǀ nyak ǀ vā ǀ hūyase ǀ nṛ-bhiḥ ǀ

sima ǀ puru ǀ nṛ-sūtaḥ ǀ asi ǀ ānave ǀ asi ǀ pra-śardha ǀ turvaśe ǁ

08.004.02   (Mandala. Sukta. Rik)

5.7.30.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इंद्र॑ मा॒दय॑से॒ सचा॑ ।

कण्वा॑सस्त्वा॒ ब्रह्म॑भिः॒ स्तोम॑वाहस॒ इंद्रा य॑च्छं॒त्या ग॑हि ॥

Samhita Devanagari Nonaccented

यद्वा रुमे रुशमे श्यावके कृप इंद्र मादयसे सचा ।

कण्वासस्त्वा ब्रह्मभिः स्तोमवाहस इंद्रा यच्छंत्या गहि ॥

Samhita Transcription Accented

yádvā rúme rúśame śyā́vake kṛ́pa índra mādáyase sácā ǀ

káṇvāsastvā bráhmabhiḥ stómavāhasa índrā́ yacchantyā́ gahi ǁ

Samhita Transcription Nonaccented

yadvā rume ruśame śyāvake kṛpa indra mādayase sacā ǀ

kaṇvāsastvā brahmabhiḥ stomavāhasa indrā yacchantyā gahi ǁ

Padapatha Devanagari Accented

यत् । वा॒ । रुमे॑ । रुश॑मे । श्याव॑के । कृपे॑ । इन्द्र॑ । मा॒दय॑से । सचा॑ ।

कण्वा॑सः । त्वा॒ । ब्रह्म॑ऽभिः । स्तोम॑ऽवाहसः । इन्द्र॑ । आ । य॒च्छ॒न्ति॒ । आ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

यत् । वा । रुमे । रुशमे । श्यावके । कृपे । इन्द्र । मादयसे । सचा ।

कण्वासः । त्वा । ब्रह्मऽभिः । स्तोमऽवाहसः । इन्द्र । आ । यच्छन्ति । आ । गहि ॥

Padapatha Transcription Accented

yát ǀ vā ǀ rúme ǀ rúśame ǀ śyā́vake ǀ kṛ́pe ǀ índra ǀ mādáyase ǀ sácā ǀ

káṇvāsaḥ ǀ tvā ǀ bráhma-bhiḥ ǀ stóma-vāhasaḥ ǀ índra ǀ ā́ ǀ yacchanti ǀ ā́ ǀ gahi ǁ

Padapatha Transcription Nonaccented

yat ǀ vā ǀ rume ǀ ruśame ǀ śyāvake ǀ kṛpe ǀ indra ǀ mādayase ǀ sacā ǀ

kaṇvāsaḥ ǀ tvā ǀ brahma-bhiḥ ǀ stoma-vāhasaḥ ǀ indra ǀ ā ǀ yacchanti ǀ ā ǀ gahi ǁ

08.004.03   (Mandala. Sukta. Rik)

5.7.30.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॑ गौ॒रो अ॒पा कृ॒तं तृष्य॒न्नेत्यवेरि॑णं ।

आ॒पि॒त्वे नः॑ प्रपि॒त्वे तूय॒मा ग॑हि॒ कण्वे॑षु॒ सु सचा॒ पिब॑ ॥

Samhita Devanagari Nonaccented

यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणं ।

आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥

Samhita Transcription Accented

yáthā gauró apā́ kṛtám tṛ́ṣyannétyávériṇam ǀ

āpitvé naḥ prapitvé tū́yamā́ gahi káṇveṣu sú sácā píba ǁ

Samhita Transcription Nonaccented

yathā gauro apā kṛtam tṛṣyannetyaveriṇam ǀ

āpitve naḥ prapitve tūyamā gahi kaṇveṣu su sacā piba ǁ

Padapatha Devanagari Accented

यथा॑ । गौ॒रः । अ॒पा । कृ॒तम् । तृष्य॑न् । एति॑ । अव॑ । इरि॑णम् ।

आ॒ऽपि॒त्वे । नः॒ । प्र॒ऽपि॒त्वे । तूय॑म् । आ । ग॒हि॒ । कण्वे॑षु । सु । सचा॑ । पिब॑ ॥

Padapatha Devanagari Nonaccented

यथा । गौरः । अपा । कृतम् । तृष्यन् । एति । अव । इरिणम् ।

आऽपित्वे । नः । प्रऽपित्वे । तूयम् । आ । गहि । कण्वेषु । सु । सचा । पिब ॥

Padapatha Transcription Accented

yáthā ǀ gauráḥ ǀ apā́ ǀ kṛtám ǀ tṛ́ṣyan ǀ éti ǀ áva ǀ íriṇam ǀ

ā-pitvé ǀ naḥ ǀ pra-pitvé ǀ tū́yam ǀ ā́ ǀ gahi ǀ káṇveṣu ǀ sú ǀ sácā ǀ píba ǁ

Padapatha Transcription Nonaccented

yathā ǀ gauraḥ ǀ apā ǀ kṛtam ǀ tṛṣyan ǀ eti ǀ ava ǀ iriṇam ǀ

ā-pitve ǀ naḥ ǀ pra-pitve ǀ tūyam ǀ ā ǀ gahi ǀ kaṇveṣu ǀ su ǀ sacā ǀ piba ǁ

08.004.04   (Mandala. Sukta. Rik)

5.7.30.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मंदं॑तु त्वा मघवन्निं॒द्रेंद॑वो राधो॒देया॑य सुन्व॒ते ।

आ॒मुष्या॒ सोम॑मपिबश्च॒मू सु॒तं ज्येष्ठं॒ तद्द॑धिषे॒ सहः॑ ॥

Samhita Devanagari Nonaccented

मंदंतु त्वा मघवन्निंद्रेंदवो राधोदेयाय सुन्वते ।

आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥

Samhita Transcription Accented

mándantu tvā maghavannindréndavo rādhodéyāya sunvaté ǀ

āmúṣyā sómamapibaścamū́ sutám jyéṣṭham táddadhiṣe sáhaḥ ǁ

Samhita Transcription Nonaccented

mandantu tvā maghavannindrendavo rādhodeyāya sunvate ǀ

āmuṣyā somamapibaścamū sutam jyeṣṭham taddadhiṣe sahaḥ ǁ

Padapatha Devanagari Accented

मन्द॑न्तु । त्वा॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । इन्द॑वः । रा॒धः॒ऽदेया॑य । सु॒न्व॒ते ।

आ॒ऽमुष्य॑ । सोम॑म् । अ॒पि॒बः॒ । च॒मू इति॑ । सु॒तम् । ज्येष्ठ॑म् । तत् । द॒धि॒षे॒ । सहः॑ ॥

Padapatha Devanagari Nonaccented

मन्दन्तु । त्वा । मघऽवन् । इन्द्र । इन्दवः । राधःऽदेयाय । सुन्वते ।

आऽमुष्य । सोमम् । अपिबः । चमू इति । सुतम् । ज्येष्ठम् । तत् । दधिषे । सहः ॥

Padapatha Transcription Accented

mándantu ǀ tvā ǀ magha-van ǀ indra ǀ índavaḥ ǀ rādhaḥ-déyāya ǀ sunvaté ǀ

ā-múṣya ǀ sómam ǀ apibaḥ ǀ camū́ íti ǀ sutám ǀ jyéṣṭham ǀ tát ǀ dadhiṣe ǀ sáhaḥ ǁ

Padapatha Transcription Nonaccented

mandantu ǀ tvā ǀ magha-van ǀ indra ǀ indavaḥ ǀ rādhaḥ-deyāya ǀ sunvate ǀ

ā-muṣya ǀ somam ǀ apibaḥ ǀ camū iti ǀ sutam ǀ jyeṣṭham ǀ tat ǀ dadhiṣe ǀ sahaḥ ǁ

08.004.05   (Mandala. Sukta. Rik)

5.7.30.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र च॑क्रे॒ सह॑सा॒ सहो॑ ब॒भंज॑ म॒न्युमोज॑सा ।

विश्वे॑ त इंद्र पृतना॒यवो॑ यहो॒ नि वृ॒क्षा इ॑व येमिरे ॥

Samhita Devanagari Nonaccented

प्र चक्रे सहसा सहो बभंज मन्युमोजसा ।

विश्वे त इंद्र पृतनायवो यहो नि वृक्षा इव येमिरे ॥

Samhita Transcription Accented

prá cakre sáhasā sáho babháñja manyúmójasā ǀ

víśve ta indra pṛtanāyávo yaho ní vṛkṣā́ iva yemire ǁ

Samhita Transcription Nonaccented

pra cakre sahasā saho babhañja manyumojasā ǀ

viśve ta indra pṛtanāyavo yaho ni vṛkṣā iva yemire ǁ

Padapatha Devanagari Accented

प्र । च॒क्रे॒ । सह॑सा । सहः॑ । ब॒भञ्ज॑ । म॒न्युम् । ओज॑सा ।

विश्वे॑ । ते॒ । इ॒न्द्र॒ । पृ॒त॒ना॒ऽयवः॑ । य॒हो॒ इति॑ । नि । वृ॒क्षाःऽइ॑व । ये॒मि॒रे॒ ॥

Padapatha Devanagari Nonaccented

प्र । चक्रे । सहसा । सहः । बभञ्ज । मन्युम् । ओजसा ।

विश्वे । ते । इन्द्र । पृतनाऽयवः । यहो इति । नि । वृक्षाःऽइव । येमिरे ॥

Padapatha Transcription Accented

prá ǀ cakre ǀ sáhasā ǀ sáhaḥ ǀ babháñja ǀ manyúm ǀ ójasā ǀ

víśve ǀ te ǀ indra ǀ pṛtanā-yávaḥ ǀ yaho íti ǀ ní ǀ vṛkṣā́ḥ-iva ǀ yemire ǁ

Padapatha Transcription Nonaccented

pra ǀ cakre ǀ sahasā ǀ sahaḥ ǀ babhañja ǀ manyum ǀ ojasā ǀ

viśve ǀ te ǀ indra ǀ pṛtanā-yavaḥ ǀ yaho iti ǀ ni ǀ vṛkṣāḥ-iva ǀ yemire ǁ

08.004.06   (Mandala. Sukta. Rik)

5.7.31.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हस्रे॑णेव सचते यवी॒युधा॒ यस्त॒ आन॒ळुप॑स्तुतिं ।

पु॒त्रं प्रा॑व॒र्गं कृ॑णुते सु॒वीर्ये॑ दा॒श्नोति॒ नम॑उक्तिभिः ॥

Samhita Devanagari Nonaccented

सहस्रेणेव सचते यवीयुधा यस्त आनळुपस्तुतिं ।

पुत्रं प्रावर्गं कृणुते सुवीर्ये दाश्नोति नमउक्तिभिः ॥

Samhita Transcription Accented

sahásreṇeva sacate yavīyúdhā yásta ā́naḷúpastutim ǀ

putrám prāvargám kṛṇute suvī́rye dāśnóti náma+uktibhiḥ ǁ

Samhita Transcription Nonaccented

sahasreṇeva sacate yavīyudhā yasta ānaḷupastutim ǀ

putram prāvargam kṛṇute suvīrye dāśnoti nama+uktibhiḥ ǁ

Padapatha Devanagari Accented

स॒हस्रे॑णऽइव । स॒च॒ते॒ । य॒वि॒ऽयुधा॑ । यः । ते॒ । आन॑ट् । उप॑ऽस्तुतिम् ।

पु॒त्रम् । प्रा॒व॒र्गम् । कृ॒णु॒ते॒ । सु॒ऽवीर्ये॑ । दा॒श्नोति॑ । नम॑उक्तिऽभिः ॥

Padapatha Devanagari Nonaccented

सहस्रेणऽइव । सचते । यविऽयुधा । यः । ते । आनट् । उपऽस्तुतिम् ।

पुत्रम् । प्रावर्गम् । कृणुते । सुऽवीर्ये । दाश्नोति । नमउक्तिऽभिः ॥

Padapatha Transcription Accented

sahásreṇa-iva ǀ sacate ǀ yavi-yúdhā ǀ yáḥ ǀ te ǀ ā́naṭ ǀ úpa-stutim ǀ

putrám ǀ prāvargám ǀ kṛṇute ǀ su-vī́rye ǀ dāśnóti ǀ náma_ukti-bhiḥ ǁ

Padapatha Transcription Nonaccented

sahasreṇa-iva ǀ sacate ǀ yavi-yudhā ǀ yaḥ ǀ te ǀ ānaṭ ǀ upa-stutim ǀ

putram ǀ prāvargam ǀ kṛṇute ǀ su-vīrye ǀ dāśnoti ǀ nama_ukti-bhiḥ ǁ

08.004.07   (Mandala. Sukta. Rik)

5.7.31.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा भे॑म॒ मा श्र॑मिष्मो॒ग्रस्य॑ स॒ख्ये तव॑ ।

म॒हत्ते॒ वृष्णो॑ अभि॒चक्ष्यं॑ कृ॒तं पश्ये॑म तु॒र्वशं॒ यदुं॑ ॥

Samhita Devanagari Nonaccented

मा भेम मा श्रमिष्मोग्रस्य सख्ये तव ।

महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुं ॥

Samhita Transcription Accented

mā́ bhema mā́ śramiṣmográsya sakhyé táva ǀ

mahátte vṛ́ṣṇo abhicákṣyam kṛtám páśyema turváśam yádum ǁ

Samhita Transcription Nonaccented

mā bhema mā śramiṣmograsya sakhye tava ǀ

mahatte vṛṣṇo abhicakṣyam kṛtam paśyema turvaśam yadum ǁ

Padapatha Devanagari Accented

मा । भे॒म॒ । मा । श्र॒मि॒ष्म॒ । उ॒ग्रस्य॑ । स॒ख्ये । तव॑ ।

म॒हत् । ते॒ । वृष्णः॑ । अ॒भि॒ऽचक्ष्य॑म् । कृ॒तम् । पश्ये॑म । तु॒र्वश॑म् । यदु॑म् ॥

Padapatha Devanagari Nonaccented

मा । भेम । मा । श्रमिष्म । उग्रस्य । सख्ये । तव ।

महत् । ते । वृष्णः । अभिऽचक्ष्यम् । कृतम् । पश्येम । तुर्वशम् । यदुम् ॥

Padapatha Transcription Accented

mā́ ǀ bhema ǀ mā́ ǀ śramiṣma ǀ ugrásya ǀ sakhyé ǀ táva ǀ

mahát ǀ te ǀ vṛ́ṣṇaḥ ǀ abhi-cákṣyam ǀ kṛtám ǀ páśyema ǀ turváśam ǀ yádum ǁ

Padapatha Transcription Nonaccented

mā ǀ bhema ǀ mā ǀ śramiṣma ǀ ugrasya ǀ sakhye ǀ tava ǀ

mahat ǀ te ǀ vṛṣṇaḥ ǀ abhi-cakṣyam ǀ kṛtam ǀ paśyema ǀ turvaśam ǀ yadum ǁ

08.004.08   (Mandala. Sukta. Rik)

5.7.31.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒व्यामनु॑ स्फि॒ग्यं॑ वावसे॒ वृषा॒ न दा॒नो अ॑स्य रोषति ।

मध्वा॒ संपृ॑क्ताः सार॒घेण॑ धे॒नव॒स्तूय॒मेहि॒ द्रवा॒ पिब॑ ॥

Samhita Devanagari Nonaccented

सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति ।

मध्वा संपृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥

Samhita Transcription Accented

savyā́mánu sphigyám vāvase vṛ́ṣā ná dānó asya roṣati ǀ

mádhvā sámpṛktāḥ sāraghéṇa dhenávastū́yaméhi drávā píba ǁ

Samhita Transcription Nonaccented

savyāmanu sphigyam vāvase vṛṣā na dāno asya roṣati ǀ

madhvā sampṛktāḥ sāragheṇa dhenavastūyamehi dravā piba ǁ

Padapatha Devanagari Accented

स॒व्याम् । अनु॑ । स्फि॒ग्य॑म् । व॒व॒से॒ । वृषा॑ । न । दा॒नः । अ॒स्य॒ । रो॒ष॒ति॒ ।

मध्वा॑ । सम्ऽपृ॑क्ताः । सा॒र॒घेण॑ । धे॒नवः॑ । तूय॑म् । आ । इ॒हि॒ । द्रव॑ । पिब॑ ॥

Padapatha Devanagari Nonaccented

सव्याम् । अनु । स्फिग्यम् । ववसे । वृषा । न । दानः । अस्य । रोषति ।

मध्वा । सम्ऽपृक्ताः । सारघेण । धेनवः । तूयम् । आ । इहि । द्रव । पिब ॥

Padapatha Transcription Accented

savyā́m ǀ ánu ǀ sphigyám ǀ vavase ǀ vṛ́ṣā ǀ ná ǀ dānáḥ ǀ asya ǀ roṣati ǀ

mádhvā ǀ sám-pṛktāḥ ǀ sāraghéṇa ǀ dhenávaḥ ǀ tū́yam ǀ ā́ ǀ ihi ǀ dráva ǀ píba ǁ

Padapatha Transcription Nonaccented

savyām ǀ anu ǀ sphigyam ǀ vavase ǀ vṛṣā ǀ na ǀ dānaḥ ǀ asya ǀ roṣati ǀ

madhvā ǀ sam-pṛktāḥ ǀ sāragheṇa ǀ dhenavaḥ ǀ tūyam ǀ ā ǀ ihi ǀ drava ǀ piba ǁ

08.004.09   (Mandala. Sukta. Rik)

5.7.31.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒श्वी र॒थी सु॑रू॒प इद्गोमाँ॒ इदिं॑द्र ते॒ सखा॑ ।

श्वा॒त्र॒भाजा॒ वय॑सा सचते॒ सदा॑ चं॒द्रो या॑ति स॒भामुप॑ ॥

Samhita Devanagari Nonaccented

अश्वी रथी सुरूप इद्गोमाँ इदिंद्र ते सखा ।

श्वात्रभाजा वयसा सचते सदा चंद्रो याति सभामुप ॥

Samhita Transcription Accented

aśvī́ rathī́ surūpá ídgómām̐ ídindra te sákhā ǀ

śvātrabhā́jā váyasā sacate sádā candró yāti sabhā́múpa ǁ

Samhita Transcription Nonaccented

aśvī rathī surūpa idgomām̐ idindra te sakhā ǀ

śvātrabhājā vayasā sacate sadā candro yāti sabhāmupa ǁ

Padapatha Devanagari Accented

अ॒श्वी । र॒थी । सु॒ऽरू॒पः । इत् । गोऽमा॑न् । इत् । इ॒न्द्र॒ । ते॒ । सखा॑ ।

श्वा॒त्र॒ऽभाजा॑ । वय॑सा । स॒च॒ते॒ । सदा॑ । च॒न्द्रः । या॒ति॒ । स॒भाम् । उप॑ ॥

Padapatha Devanagari Nonaccented

अश्वी । रथी । सुऽरूपः । इत् । गोऽमान् । इत् । इन्द्र । ते । सखा ।

श्वात्रऽभाजा । वयसा । सचते । सदा । चन्द्रः । याति । सभाम् । उप ॥

Padapatha Transcription Accented

aśvī́ ǀ rathī́ ǀ su-rūpáḥ ǀ ít ǀ gó-mān ǀ ít ǀ indra ǀ te ǀ sákhā ǀ

śvātra-bhā́jā ǀ váyasā ǀ sacate ǀ sádā ǀ candráḥ ǀ yāti ǀ sabhā́m ǀ úpa ǁ

Padapatha Transcription Nonaccented

aśvī ǀ rathī ǀ su-rūpaḥ ǀ it ǀ go-mān ǀ it ǀ indra ǀ te ǀ sakhā ǀ

śvātra-bhājā ǀ vayasā ǀ sacate ǀ sadā ǀ candraḥ ǀ yāti ǀ sabhām ǀ upa ǁ

08.004.10   (Mandala. Sukta. Rik)

5.7.31.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋश्यो॒ न तृष्य॑न्नव॒पान॒मा ग॑हि॒ पिबा॒ सोमं॒ वशाँ॒ अनु॑ ।

नि॒मेघ॑मानो मघवंदि॒वेदि॑व॒ ओजि॑ष्ठं दधिषे॒ सहः॑ ॥

Samhita Devanagari Nonaccented

ऋश्यो न तृष्यन्नवपानमा गहि पिबा सोमं वशाँ अनु ।

निमेघमानो मघवंदिवेदिव ओजिष्ठं दधिषे सहः ॥

Samhita Transcription Accented

ṛ́śyo ná tṛ́ṣyannavapā́namā́ gahi píbā sómam váśām̐ ánu ǀ

niméghamāno maghavandivédiva ójiṣṭham dadhiṣe sáhaḥ ǁ

Samhita Transcription Nonaccented

ṛśyo na tṛṣyannavapānamā gahi pibā somam vaśām̐ anu ǀ

nimeghamāno maghavandivediva ojiṣṭham dadhiṣe sahaḥ ǁ

Padapatha Devanagari Accented

ऋश्यः॑ । न । तृष्य॑न् । अ॒व॒ऽपान॑म् । आ । ग॒हि॒ । पिब॑ । सोम॑म् । वशा॑न् । अनु॑ ।

नि॒ऽमेघ॑मानः । म॒घ॒ऽव॒न् । दि॒वेऽदि॑वे । ओजि॑ष्ठम् । द॒धि॒षे॒ । सहः॑ ॥

Padapatha Devanagari Nonaccented

ऋश्यः । न । तृष्यन् । अवऽपानम् । आ । गहि । पिब । सोमम् । वशान् । अनु ।

निऽमेघमानः । मघऽवन् । दिवेऽदिवे । ओजिष्ठम् । दधिषे । सहः ॥

Padapatha Transcription Accented

ṛ́śyaḥ ǀ ná ǀ tṛ́ṣyan ǀ ava-pā́nam ǀ ā́ ǀ gahi ǀ píba ǀ sómam ǀ váśān ǀ ánu ǀ

ni-méghamānaḥ ǀ magha-van ǀ divé-dive ǀ ójiṣṭham ǀ dadhiṣe ǀ sáhaḥ ǁ

Padapatha Transcription Nonaccented

ṛśyaḥ ǀ na ǀ tṛṣyan ǀ ava-pānam ǀ ā ǀ gahi ǀ piba ǀ somam ǀ vaśān ǀ anu ǀ

ni-meghamānaḥ ǀ magha-van ǀ dive-dive ǀ ojiṣṭham ǀ dadhiṣe ǀ sahaḥ ǁ

08.004.11   (Mandala. Sukta. Rik)

5.7.32.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध्व॑र्यो द्रा॒वया॒ त्वं सोम॒मिंद्रः॑ पिपासति ।

उप॑ नू॒नं यु॑युजे॒ वृष॑णा॒ हरी॒ आ च॑ जगाम वृत्र॒हा ॥

Samhita Devanagari Nonaccented

अध्वर्यो द्रावया त्वं सोममिंद्रः पिपासति ।

उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥

Samhita Transcription Accented

ádhvaryo drāváyā tvám sómamíndraḥ pipāsati ǀ

úpa nūnám yuyuje vṛ́ṣaṇā hárī ā́ ca jagāma vṛtrahā́ ǁ

Samhita Transcription Nonaccented

adhvaryo drāvayā tvam somamindraḥ pipāsati ǀ

upa nūnam yuyuje vṛṣaṇā harī ā ca jagāma vṛtrahā ǁ

Padapatha Devanagari Accented

अध्व॑र्यो॒ इति॑ । द्र॒वय॑ । त्वम् । सोम॑म् । इन्द्रः॑ । पि॒पा॒स॒ति॒ ।

उप॑ । नू॒नम् । यु॒यु॒जे॒ । वृष॑णा । हरी॒ इति॑ । आ । च॒ । ज॒गा॒म॒ । वृ॒त्र॒ऽहा ॥

Padapatha Devanagari Nonaccented

अध्वर्यो इति । द्रवय । त्वम् । सोमम् । इन्द्रः । पिपासति ।

उप । नूनम् । युयुजे । वृषणा । हरी इति । आ । च । जगाम । वृत्रऽहा ॥

Padapatha Transcription Accented

ádhvaryo íti ǀ draváya ǀ tvám ǀ sómam ǀ índraḥ ǀ pipāsati ǀ

úpa ǀ nūnám ǀ yuyuje ǀ vṛ́ṣaṇā ǀ hárī íti ǀ ā́ ǀ ca ǀ jagāma ǀ vṛtra-hā́ ǁ

Padapatha Transcription Nonaccented

adhvaryo iti ǀ dravaya ǀ tvam ǀ somam ǀ indraḥ ǀ pipāsati ǀ

upa ǀ nūnam ǀ yuyuje ǀ vṛṣaṇā ǀ harī iti ǀ ā ǀ ca ǀ jagāma ǀ vṛtra-hā ǁ

08.004.12   (Mandala. Sukta. Rik)

5.7.32.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒यं चि॒त्स म॑न्यते॒ दाशु॑रि॒र्जनो॒ यत्रा॒ सोम॑स्य तृं॒पसि॑ ।

इ॒दं ते॒ अन्नं॒ युज्यं॒ समु॑क्षितं॒ तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥

Samhita Devanagari Nonaccented

स्वयं चित्स मन्यते दाशुरिर्जनो यत्रा सोमस्य तृंपसि ।

इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब ॥

Samhita Transcription Accented

svayám citsá manyate dā́śurirjáno yátrā sómasya tṛmpási ǀ

idám te ánnam yújyam sámukṣitam tásyéhi prá dravā píba ǁ

Samhita Transcription Nonaccented

svayam citsa manyate dāśurirjano yatrā somasya tṛmpasi ǀ

idam te annam yujyam samukṣitam tasyehi pra dravā piba ǁ

Padapatha Devanagari Accented

स्व॒यम् । चि॒त् । सः । म॒न्य॒ते॒ । दाशु॑रिः । जनः॑ । यत्र॑ । सोम॑स्य । तृ॒म्पसि॑ ।

इ॒दम् । ते॒ । अन्न॑म् । युज्य॑म् । सम्ऽउ॑क्षितम् । तस्य॑ । आ । इ॒हि॒ । प्र । द्र॒व॒ । पिब॑ ॥

Padapatha Devanagari Nonaccented

स्वयम् । चित् । सः । मन्यते । दाशुरिः । जनः । यत्र । सोमस्य । तृम्पसि ।

इदम् । ते । अन्नम् । युज्यम् । सम्ऽउक्षितम् । तस्य । आ । इहि । प्र । द्रव । पिब ॥

Padapatha Transcription Accented

svayám ǀ cit ǀ sáḥ ǀ manyate ǀ dā́śuriḥ ǀ jánaḥ ǀ yátra ǀ sómasya ǀ tṛmpási ǀ

idám ǀ te ǀ ánnam ǀ yújyam ǀ sám-ukṣitam ǀ tásya ǀ ā́ ǀ ihi ǀ prá ǀ drava ǀ píba ǁ

Padapatha Transcription Nonaccented

svayam ǀ cit ǀ saḥ ǀ manyate ǀ dāśuriḥ ǀ janaḥ ǀ yatra ǀ somasya ǀ tṛmpasi ǀ

idam ǀ te ǀ annam ǀ yujyam ǀ sam-ukṣitam ǀ tasya ǀ ā ǀ ihi ǀ pra ǀ drava ǀ piba ǁ

08.004.13   (Mandala. Sukta. Rik)

5.7.32.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

र॒थे॒ष्ठाया॑ध्वर्यवः॒ सोम॒मिंद्रा॑य सोतन ।

अधि॑ ब्र॒ध्नस्याद्र॑यो॒ वि च॑क्षते सु॒न्वंतो॑ दा॒श्व॑ध्वरं ॥

Samhita Devanagari Nonaccented

रथेष्ठायाध्वर्यवः सोममिंद्राय सोतन ।

अधि ब्रध्नस्याद्रयो वि चक्षते सुन्वंतो दाश्वध्वरं ॥

Samhita Transcription Accented

ratheṣṭhā́yādhvaryavaḥ sómamíndrāya sotana ǀ

ádhi bradhnásyā́drayo ví cakṣate sunvánto dāśvádhvaram ǁ

Samhita Transcription Nonaccented

ratheṣṭhāyādhvaryavaḥ somamindrāya sotana ǀ

adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram ǁ

Padapatha Devanagari Accented

र॒थे॒ऽस्थाय॑ । अ॒ध्व॒र्य॒वः॒ । सोम॑म् । इन्द्रा॑य । सो॒त॒न॒ ।

अधि॑ । ब्र॒ध्नस्य॑ । अद्र॑यः । वि । च॒क्ष॒ते॒ । सु॒न्वन्तः॑ । दा॒शुऽअ॑ध्वरम् ॥

Padapatha Devanagari Nonaccented

रथेऽसथाय । अध्वर्यवः । सोमम् । इन्द्राय । सोतन ।

अधि । ब्रध्नस्य । अद्रयः । वि । चक्षते । सुन्वन्तः । दाशुऽअध्वरम् ॥

Padapatha Transcription Accented

rathe-sthā́ya ǀ adhvaryavaḥ ǀ sómam ǀ índrāya ǀ sotana ǀ

ádhi ǀ bradhnásya ǀ ádrayaḥ ǀ ví ǀ cakṣate ǀ sunvántaḥ ǀ dāśú-adhvaram ǁ

Padapatha Transcription Nonaccented

rathe-sthāya ǀ adhvaryavaḥ ǀ somam ǀ indrāya ǀ sotana ǀ

adhi ǀ bradhnasya ǀ adrayaḥ ǀ vi ǀ cakṣate ǀ sunvantaḥ ǀ dāśu-adhvaram ǁ

08.004.14   (Mandala. Sukta. Rik)

5.7.32.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ ब्र॒ध्नं वा॒वाता॒ वृष॑णा॒ हरी॒ इंद्र॑म॒पसु॑ वक्षतः ।

अ॒र्वांचं॑ त्वा॒ सप्त॑योऽध्वर॒श्रियो॒ वहं॑तु॒ सव॒नेदुप॑ ॥

Samhita Devanagari Nonaccented

उप ब्रध्नं वावाता वृषणा हरी इंद्रमपसु वक्षतः ।

अर्वांचं त्वा सप्तयोऽध्वरश्रियो वहंतु सवनेदुप ॥

Samhita Transcription Accented

úpa bradhnám vāvā́tā vṛ́ṣaṇā hárī índramapásu vakṣataḥ ǀ

arvā́ñcam tvā sáptayo’dhvaraśríyo váhantu sávanédúpa ǁ

Samhita Transcription Nonaccented

upa bradhnam vāvātā vṛṣaṇā harī indramapasu vakṣataḥ ǀ

arvāñcam tvā saptayo’dhvaraśriyo vahantu savanedupa ǁ

Padapatha Devanagari Accented

उप॑ । ब्र॒ध्नम् । व॒वाता॑ । वृष॑णा । हरी॒ इति॑ । इन्द्र॑म् । अ॒पऽसु॑ । व॒क्ष॒तः॒ ।

अ॒र्वाञ्च॑म् । त्वा॒ । सप्त॑यः । अ॒ध्व॒र॒ऽश्रियः॑ । वह॑न्तु । सव॑ना । इत् । उप॑ ॥

Padapatha Devanagari Nonaccented

उप । ब्रध्नम् । ववाता । वृषणा । हरी इति । इन्द्रम् । अपऽसु । वक्षतः ।

अर्वाञ्चम् । त्वा । सप्तयः । अध्वरऽश्रियः । वहन्तु । सवना । इत् । उप ॥

Padapatha Transcription Accented

úpa ǀ bradhnám ǀ vavā́tā ǀ vṛ́ṣaṇā ǀ hárī íti ǀ índram ǀ apá-su ǀ vakṣataḥ ǀ

arvā́ñcam ǀ tvā ǀ sáptayaḥ ǀ adhvara-śríyaḥ ǀ váhantu ǀ sávanā ǀ ít ǀ úpa ǁ

Padapatha Transcription Nonaccented

upa ǀ bradhnam ǀ vavātā ǀ vṛṣaṇā ǀ harī iti ǀ indram ǀ apa-su ǀ vakṣataḥ ǀ

arvāñcam ǀ tvā ǀ saptayaḥ ǀ adhvara-śriyaḥ ǀ vahantu ǀ savanā ǀ it ǀ upa ǁ

08.004.15   (Mandala. Sukta. Rik)

5.7.32.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र पू॒षणं॑ वृणीमहे॒ युज्या॑य पुरू॒वसुं॑ ।

स श॑क्र शिक्ष पुरुहूत नो धि॒या तुजे॑ रा॒ये वि॑मोचन ॥

Samhita Devanagari Nonaccented

प्र पूषणं वृणीमहे युज्याय पुरूवसुं ।

स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन ॥

Samhita Transcription Accented

prá pūṣáṇam vṛṇīmahe yújyāya purūvásum ǀ

sá śakra śikṣa puruhūta no dhiyā́ túje rāyé vimocana ǁ

Samhita Transcription Nonaccented

pra pūṣaṇam vṛṇīmahe yujyāya purūvasum ǀ

sa śakra śikṣa puruhūta no dhiyā tuje rāye vimocana ǁ

Padapatha Devanagari Accented

प्र । पू॒षण॑म् । वृ॒णी॒म॒हे॒ । युज्या॑य । पु॒रु॒ऽवसु॑म् ।

सः । श॒क्र॒ । शि॒क्ष॒ । पु॒रु॒ऽहू॒त॒ । नः॒ । धि॒या । तुजे॑ । रा॒ये । वि॒ऽमो॒च॒न॒ ॥

Padapatha Devanagari Nonaccented

प्र । पूषणम् । वृणीमहे । युज्याय । पुरुऽवसुम् ।

सः । शक्र । शिक्ष । पुरुऽहूत । नः । धिया । तुजे । राये । विऽमोचन ॥

Padapatha Transcription Accented

prá ǀ pūṣáṇam ǀ vṛṇīmahe ǀ yújyāya ǀ puru-vásum ǀ

sáḥ ǀ śakra ǀ śikṣa ǀ puru-hūta ǀ naḥ ǀ dhiyā́ ǀ túje ǀ rāyé ǀ vi-mocana ǁ

Padapatha Transcription Nonaccented

pra ǀ pūṣaṇam ǀ vṛṇīmahe ǀ yujyāya ǀ puru-vasum ǀ

saḥ ǀ śakra ǀ śikṣa ǀ puru-hūta ǀ naḥ ǀ dhiyā ǀ tuje ǀ rāye ǀ vi-mocana ǁ

08.004.16   (Mandala. Sukta. Rik)

5.7.33.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं नः॑ शिशीहि भु॒रिजो॑रिव क्षु॒रं रास्व॑ रा॒यो वि॑मोचन ।

त्वे तन्नः॑ सु॒वेद॑मु॒स्रियं॒ वसु॒ यं त्वं हि॒नोषि॒ मर्त्यं॑ ॥

Samhita Devanagari Nonaccented

सं नः शिशीहि भुरिजोरिव क्षुरं रास्व रायो विमोचन ।

त्वे तन्नः सुवेदमुस्रियं वसु यं त्वं हिनोषि मर्त्यं ॥

Samhita Transcription Accented

sám naḥ śiśīhi bhuríjoriva kṣurám rā́sva rāyó vimocana ǀ

tvé tánnaḥ suvédamusríyam vásu yám tvám hinóṣi mártyam ǁ

Samhita Transcription Nonaccented

sam naḥ śiśīhi bhurijoriva kṣuram rāsva rāyo vimocana ǀ

tve tannaḥ suvedamusriyam vasu yam tvam hinoṣi martyam ǁ

Padapatha Devanagari Accented

सम् । नः॒ । शि॒शी॒हि॒ । भु॒रिजोः॑ऽइव । क्षु॒रम् । रास्व॑ । रा॒यः । वि॒ऽमो॒च॒न॒ ।

त्वे इति॑ । तत् । नः॒ । सु॒ऽवेद॑म् । उ॒स्रिय॑म् । वसु॑ । यम् । त्वम् । हि॒नोषि॑ । मर्त्य॑म् ॥

Padapatha Devanagari Nonaccented

सम् । नः । शिशीहि । भुरिजोःऽइव । क्षुरम् । रास्व । रायः । विऽमोचन ।

त्वे इति । तत् । नः । सुऽवेदम् । उस्रियम् । वसु । यम् । त्वम् । हिनोषि । मर्त्यम् ॥

Padapatha Transcription Accented

sám ǀ naḥ ǀ śiśīhi ǀ bhuríjoḥ-iva ǀ kṣurám ǀ rā́sva ǀ rāyáḥ ǀ vi-mocana ǀ

tvé íti ǀ tát ǀ naḥ ǀ su-védam ǀ usríyam ǀ vásu ǀ yám ǀ tvám ǀ hinóṣi ǀ mártyam ǁ

Padapatha Transcription Nonaccented

sam ǀ naḥ ǀ śiśīhi ǀ bhurijoḥ-iva ǀ kṣuram ǀ rāsva ǀ rāyaḥ ǀ vi-mocana ǀ

tve iti ǀ tat ǀ naḥ ǀ su-vedam ǀ usriyam ǀ vasu ǀ yam ǀ tvam ǀ hinoṣi ǀ martyam ǁ

08.004.17   (Mandala. Sukta. Rik)

5.7.33.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वेमि॑ त्वा पूषन्नृं॒जसे॒ वेमि॒ स्तोत॑व आघृणे ।

न तस्य॑ वे॒म्यर॑णं॒ हि तद्व॑सो स्तु॒षे प॒ज्राय॒ साम्ने॑ ॥

Samhita Devanagari Nonaccented

वेमि त्वा पूषन्नृंजसे वेमि स्तोतव आघृणे ।

न तस्य वेम्यरणं हि तद्वसो स्तुषे पज्राय साम्ने ॥

Samhita Transcription Accented

vémi tvā pūṣannṛñjáse vémi stótava āghṛṇe ǀ

ná tásya vemyáraṇam hí tádvaso stuṣé pajrā́ya sā́mne ǁ

Samhita Transcription Nonaccented

vemi tvā pūṣannṛñjase vemi stotava āghṛṇe ǀ

na tasya vemyaraṇam hi tadvaso stuṣe pajrāya sāmne ǁ

Padapatha Devanagari Accented

वेमि॑ । त्वा॒ । पू॒ष॒न् । ऋ॒ञ्जसे॑ । वेमि॑ । स्तोत॑वे । आ॒घृ॒णे॒ ।

न । तस्य॑ । वे॒मि॒ । अर॑णम् । हि । तत् । व॒सो॒ इति॑ । स्तु॒षे । प॒ज्राय॑ । साम्ने॑ ॥

Padapatha Devanagari Nonaccented

वेमि । त्वा । पूषन् । ऋञ्जसे । वेमि । स्तोतवे । आघृणे ।

न । तस्य । वेमि । अरणम् । हि । तत् । वसो इति । स्तुषे । पज्राय । साम्ने ॥

Padapatha Transcription Accented

vémi ǀ tvā ǀ pūṣan ǀ ṛñjáse ǀ vémi ǀ stótave ǀ āghṛṇe ǀ

ná ǀ tásya ǀ vemi ǀ áraṇam ǀ hí ǀ tát ǀ vaso íti ǀ stuṣé ǀ pajrā́ya ǀ sā́mne ǁ

Padapatha Transcription Nonaccented

vemi ǀ tvā ǀ pūṣan ǀ ṛñjase ǀ vemi ǀ stotave ǀ āghṛṇe ǀ

na ǀ tasya ǀ vemi ǀ araṇam ǀ hi ǀ tat ǀ vaso iti ǀ stuṣe ǀ pajrāya ǀ sāmne ǁ

08.004.18   (Mandala. Sukta. Rik)

5.7.33.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परा॒ गावो॒ यव॑सं॒ कच्चि॑दाघृणे॒ नित्यं॒ रेक्णो॑ अमर्त्य ।

अ॒स्माकं॑ पूषन्नवि॒ता शि॒वो भ॑व॒ मंहि॑ष्ठो॒ वाज॑सातये ॥

Samhita Devanagari Nonaccented

परा गावो यवसं कच्चिदाघृणे नित्यं रेक्णो अमर्त्य ।

अस्माकं पूषन्नविता शिवो भव मंहिष्ठो वाजसातये ॥

Samhita Transcription Accented

párā gā́vo yávasam káccidāghṛṇe nítyam rékṇo amartya ǀ

asmā́kam pūṣannavitā́ śivó bhava máṃhiṣṭho vā́jasātaye ǁ

Samhita Transcription Nonaccented

parā gāvo yavasam kaccidāghṛṇe nityam rekṇo amartya ǀ

asmākam pūṣannavitā śivo bhava maṃhiṣṭho vājasātaye ǁ

Padapatha Devanagari Accented

परा॑ । गावः॑ । यव॑सम् । कत् । चि॒त् । आ॒घृ॒णे॒ । नित्य॑म् । रेक्णः॑ । अ॒म॒र्त्य॒ ।

अ॒स्माक॑म् । पू॒ष॒न् । अ॒वि॒ता । शि॒वः । भ॒व॒ । मंहि॑ष्ठः । वाज॑ऽसातये ॥

Padapatha Devanagari Nonaccented

परा । गावः । यवसम् । कत् । चित् । आघृणे । नित्यम् । रेक्णः । अमर्त्य ।

अस्माकम् । पूषन् । अविता । शिवः । भव । मंहिष्ठः । वाजऽसातये ॥

Padapatha Transcription Accented

párā ǀ gā́vaḥ ǀ yávasam ǀ kát ǀ cit ǀ āghṛṇe ǀ nítyam ǀ rékṇaḥ ǀ amartya ǀ

asmā́kam ǀ pūṣan ǀ avitā́ ǀ śiváḥ ǀ bhava ǀ máṃhiṣṭhaḥ ǀ vā́ja-sātaye ǁ

Padapatha Transcription Nonaccented

parā ǀ gāvaḥ ǀ yavasam ǀ kat ǀ cit ǀ āghṛṇe ǀ nityam ǀ rekṇaḥ ǀ amartya ǀ

asmākam ǀ pūṣan ǀ avitā ǀ śivaḥ ǀ bhava ǀ maṃhiṣṭhaḥ ǀ vāja-sātaye ǁ

08.004.19   (Mandala. Sukta. Rik)

5.7.33.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्थू॒रं राधः॑ श॒ताश्वं॑ कुरुं॒गस्य॒ दिवि॑ष्टिषु ।

राज्ञ॑स्त्वे॒षस्य॑ सु॒भग॑स्य रा॒तिषु॑ तु॒र्वशे॑ष्वमन्महि ॥

Samhita Devanagari Nonaccented

स्थूरं राधः शताश्वं कुरुंगस्य दिविष्टिषु ।

राज्ञस्त्वेषस्य सुभगस्य रातिषु तुर्वशेष्वमन्महि ॥

Samhita Transcription Accented

sthūrám rā́dhaḥ śatā́śvam kuruṅgásya díviṣṭiṣu ǀ

rā́jñastveṣásya subhágasya rātíṣu turváśeṣvamanmahi ǁ

Samhita Transcription Nonaccented

sthūram rādhaḥ śatāśvam kuruṅgasya diviṣṭiṣu ǀ

rājñastveṣasya subhagasya rātiṣu turvaśeṣvamanmahi ǁ

Padapatha Devanagari Accented

स्थू॒रम् । राधः॑ । श॒तऽअ॑श्वम् । कु॒रु॒ङ्गस्य॑ । दिवि॑ष्टिषु ।

राज्ञः॑ । त्वे॒षस्य॑ । सु॒ऽभग॑स्य । रा॒तिषु॑ । तु॒र्वशे॑षु । अ॒म॒न्म॒हि॒ ॥

Padapatha Devanagari Nonaccented

स्थूरम् । राधः । शतऽअश्वम् । कुरुङ्गस्य । दिविष्टिषु ।

राज्ञः । त्वेषस्य । सुऽभगस्य । रातिषु । तुर्वशेषु । अमन्महि ॥

Padapatha Transcription Accented

sthūrám ǀ rā́dhaḥ ǀ śatá-aśvam ǀ kuruṅgásya ǀ díviṣṭiṣu ǀ

rā́jñaḥ ǀ tveṣásya ǀ su-bhágasya ǀ rātíṣu ǀ turváśeṣu ǀ amanmahi ǁ

Padapatha Transcription Nonaccented

sthūram ǀ rādhaḥ ǀ śata-aśvam ǀ kuruṅgasya ǀ diviṣṭiṣu ǀ

rājñaḥ ǀ tveṣasya ǀ su-bhagasya ǀ rātiṣu ǀ turvaśeṣu ǀ amanmahi ǁ

08.004.20   (Mandala. Sukta. Rik)

5.7.33.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धी॒भिः सा॒तानि॑ का॒ण्वस्य॑ वा॒जिनः॑ प्रि॒यमे॑धैर॒भिद्यु॑भिः ।

ष॒ष्टिं स॒हस्रानु॒ निर्म॑जामजे॒ निर्यू॒थानि॒ गवा॒मृषिः॑ ॥

Samhita Devanagari Nonaccented

धीभिः सातानि काण्वस्य वाजिनः प्रियमेधैरभिद्युभिः ।

षष्टिं सहस्रानु निर्मजामजे निर्यूथानि गवामृषिः ॥

Samhita Transcription Accented

dhībhíḥ sātā́ni kāṇvásya vājínaḥ priyámedhairabhídyubhiḥ ǀ

ṣaṣṭím sahásrā́nu nírmajāmaje níryūthā́ni gávāmṛ́ṣiḥ ǁ

Samhita Transcription Nonaccented

dhībhiḥ sātāni kāṇvasya vājinaḥ priyamedhairabhidyubhiḥ ǀ

ṣaṣṭim sahasrānu nirmajāmaje niryūthāni gavāmṛṣiḥ ǁ

Padapatha Devanagari Accented

धी॒भिः । सा॒तानि॑ । का॒ण्वस्य॑ । वा॒जिनः॑ । प्रि॒यऽमे॑धैः । अ॒भिद्यु॑ऽभिः ।

ष॒ष्टिम् । स॒हस्रा॑ । अनु॑ । निःऽम॑जाम् । अ॒जे॒ । निः । यू॒थानि॑ । गवा॑म् । ऋषिः॑ ॥

Padapatha Devanagari Nonaccented

धीभिः । सातानि । काण्वस्य । वाजिनः । प्रियऽमेधैः । अभिद्युऽभिः ।

षष्टिम् । सहस्रा । अनु । निःऽमजाम् । अजे । निः । यूथानि । गवाम् । ऋषिः ॥

Padapatha Transcription Accented

dhībhíḥ ǀ sātā́ni ǀ kāṇvásya ǀ vājínaḥ ǀ priyá-medhaiḥ ǀ abhídyu-bhiḥ ǀ

ṣaṣṭím ǀ sahásrā ǀ ánu ǀ níḥ-majām ǀ aje ǀ níḥ ǀ yūthā́ni ǀ gávām ǀ ṛ́ṣiḥ ǁ

Padapatha Transcription Nonaccented

dhībhiḥ ǀ sātāni ǀ kāṇvasya ǀ vājinaḥ ǀ priya-medhaiḥ ǀ abhidyu-bhiḥ ǀ

ṣaṣṭim ǀ sahasrā ǀ anu ǀ niḥ-majām ǀ aje ǀ niḥ ǀ yūthāni ǀ gavām ǀ ṛṣiḥ ǁ

08.004.21   (Mandala. Sukta. Rik)

5.7.33.06    (Ashtaka. Adhyaya. Varga. Rik)

08.01.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृ॒क्षाश्चि॑न्मे अभिपि॒त्वे अ॑रारणुः ।

गां भ॑जंत मे॒हनाश्वं॑ भजंत मे॒हना॑ ॥

Samhita Devanagari Nonaccented

वृक्षाश्चिन्मे अभिपित्वे अरारणुः ।

गां भजंत मेहनाश्वं भजंत मेहना ॥

Samhita Transcription Accented

vṛkṣā́ścinme abhipitvé arāraṇuḥ ǀ

gā́m bhajanta mehánā́śvam bhajanta mehánā ǁ

Samhita Transcription Nonaccented

vṛkṣāścinme abhipitve arāraṇuḥ ǀ

gām bhajanta mehanāśvam bhajanta mehanā ǁ

Padapatha Devanagari Accented

वृ॒क्षाः । चि॒त् । मे॒ । अ॒भि॒ऽपि॒त्वे । अ॒र॒र॒णुः॒ ।

गाम् । भ॒ज॒न्त॒ । मे॒हना॑ । अश्व॑म् । भ॒ज॒न्त॒ । मे॒हना॑ ॥

Padapatha Devanagari Nonaccented

वृक्षाः । चित् । मे । अभिऽपित्वे । अररणुः ।

गाम् । भजन्त । मेहना । अश्वम् । भजन्त । मेहना ॥

Padapatha Transcription Accented

vṛkṣā́ḥ ǀ cit ǀ me ǀ abhi-pitvé ǀ araraṇuḥ ǀ

gā́m ǀ bhajanta ǀ mehánā ǀ áśvam ǀ bhajanta ǀ mehánā ǁ

Padapatha Transcription Nonaccented

vṛkṣāḥ ǀ cit ǀ me ǀ abhi-pitve ǀ araraṇuḥ ǀ

gām ǀ bhajanta ǀ mehanā ǀ aśvam ǀ bhajanta ǀ mehanā ǁ