SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 7

 

1. Info

To:    maruts
From:   punarvatsa kāṇva
Metres:   1st set of styles: gāyatrī (1, 3-5, 7-13, 17-19, 21, 28, 30-32, 34); nicṛdgāyatrī (2, 6, 14, 16, 20, 22-27, 35, 36); virāḍārṣīgāyatrī (29, 33); gāyatrī (pādanicṛdgāyatrī) (15)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.007.01   (Mandala. Sukta. Rik)

5.8.18.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र यद्व॑स्त्रि॒ष्टुभ॒मिषं॒ मरु॑तो॒ विप्रो॒ अक्ष॑रत् ।

वि पर्व॑तेषु राजथ ॥

Samhita Devanagari Nonaccented

प्र यद्वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत् ।

वि पर्वतेषु राजथ ॥

Samhita Transcription Accented

prá yádvastriṣṭúbhamíṣam máruto vípro ákṣarat ǀ

ví párvateṣu rājatha ǁ

Samhita Transcription Nonaccented

pra yadvastriṣṭubhamiṣam maruto vipro akṣarat ǀ

vi parvateṣu rājatha ǁ

Padapatha Devanagari Accented

प्र । यत् । वः॒ । त्रि॒ऽस्तुभ॑म् । इष॑म् । मरु॑तः । विप्रः॑ । अक्ष॑रत् ।

वि । पर्व॑तेषु । रा॒ज॒थ॒ ॥

Padapatha Devanagari Nonaccented

प्र । यत् । वः । त्रिऽस्तुभम् । इषम् । मरुतः । विप्रः । अक्षरत् ।

वि । पर्वतेषु । राजथ ॥

Padapatha Transcription Accented

prá ǀ yát ǀ vaḥ ǀ tri-stúbham ǀ íṣam ǀ márutaḥ ǀ vípraḥ ǀ ákṣarat ǀ

ví ǀ párvateṣu ǀ rājatha ǁ

Padapatha Transcription Nonaccented

pra ǀ yat ǀ vaḥ ǀ tri-stubham ǀ iṣam ǀ marutaḥ ǀ vipraḥ ǀ akṣarat ǀ

vi ǀ parvateṣu ǀ rājatha ǁ

08.007.02   (Mandala. Sukta. Rik)

5.8.18.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदं॒ग त॑विषीयवो॒ यामं॑ शुभ्रा॒ अचि॑ध्वं ।

नि पर्व॑ता अहासत ॥

Samhita Devanagari Nonaccented

यदंग तविषीयवो यामं शुभ्रा अचिध्वं ।

नि पर्वता अहासत ॥

Samhita Transcription Accented

yádaṅgá taviṣīyavo yā́mam śubhrā ácidhvam ǀ

ní párvatā ahāsata ǁ

Samhita Transcription Nonaccented

yadaṅga taviṣīyavo yāmam śubhrā acidhvam ǀ

ni parvatā ahāsata ǁ

Padapatha Devanagari Accented

यत् । अ॒ङ्ग । त॒वि॒षी॒ऽय॒वः॒ । याम॑म् । शु॒भ्राः॒ । अचि॑ध्वम् ।

नि । पर्व॑ताः । अ॒हा॒स॒त॒ ॥

Padapatha Devanagari Nonaccented

यत् । अङ्ग । तविषीऽयवः । यामम् । शुभ्राः । अचिध्वम् ।

नि । पर्वताः । अहासत ॥

Padapatha Transcription Accented

yát ǀ aṅgá ǀ taviṣī-yavaḥ ǀ yā́mam ǀ śubhrāḥ ǀ ácidhvam ǀ

ní ǀ párvatāḥ ǀ ahāsata ǁ

Padapatha Transcription Nonaccented

yat ǀ aṅga ǀ taviṣī-yavaḥ ǀ yāmam ǀ śubhrāḥ ǀ acidhvam ǀ

ni ǀ parvatāḥ ǀ ahāsata ǁ

08.007.03   (Mandala. Sukta. Rik)

5.8.18.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदी॑रयंत वा॒युभि॑र्वा॒श्रासः॒ पृश्नि॑मातरः ।

धु॒क्षंत॑ पि॒प्युषी॒मिषं॑ ॥

Samhita Devanagari Nonaccented

उदीरयंत वायुभिर्वाश्रासः पृश्निमातरः ।

धुक्षंत पिप्युषीमिषं ॥

Samhita Transcription Accented

údīrayanta vāyúbhirvāśrā́saḥ pṛ́śnimātaraḥ ǀ

dhukṣánta pipyúṣīmíṣam ǁ

Samhita Transcription Nonaccented

udīrayanta vāyubhirvāśrāsaḥ pṛśnimātaraḥ ǀ

dhukṣanta pipyuṣīmiṣam ǁ

Padapatha Devanagari Accented

उत् । ई॒र॒य॒न्त॒ । वा॒युऽभिः॑ । वा॒श्रासः॑ । पृश्नि॑ऽमातरः ।

धु॒क्षन्त॑ । पि॒प्युषी॑म् । इष॑म् ॥

Padapatha Devanagari Nonaccented

उत् । ईरयन्त । वायुऽभिः । वाश्रासः । पृश्निऽमातरः ।

धुक्षन्त । पिप्युषीम् । इषम् ॥

Padapatha Transcription Accented

út ǀ īrayanta ǀ vāyú-bhiḥ ǀ vāśrā́saḥ ǀ pṛ́śni-mātaraḥ ǀ

dhukṣánta ǀ pipyúṣīm ǀ íṣam ǁ

Padapatha Transcription Nonaccented

ut ǀ īrayanta ǀ vāyu-bhiḥ ǀ vāśrāsaḥ ǀ pṛśni-mātaraḥ ǀ

dhukṣanta ǀ pipyuṣīm ǀ iṣam ǁ

08.007.04   (Mandala. Sukta. Rik)

5.8.18.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वपं॑ति म॒रुतो॒ मिहं॒ प्र वे॑पयंति॒ पर्व॑तान् ।

यद्यामं॒ यांति॑ वा॒युभिः॑ ॥

Samhita Devanagari Nonaccented

वपंति मरुतो मिहं प्र वेपयंति पर्वतान् ।

यद्यामं यांति वायुभिः ॥

Samhita Transcription Accented

vápanti marúto míham prá vepayanti párvatān ǀ

yádyā́mam yā́nti vāyúbhiḥ ǁ

Samhita Transcription Nonaccented

vapanti maruto miham pra vepayanti parvatān ǀ

yadyāmam yānti vāyubhiḥ ǁ

Padapatha Devanagari Accented

वप॑न्ति । म॒रुतः॑ । मिह॑म् । प्र । वे॒प॒य॒न्ति॒ । पर्व॑तान् ।

यत् । याम॑म् । यान्ति॑ । वा॒युऽभिः॑ ॥

Padapatha Devanagari Nonaccented

वपन्ति । मरुतः । मिहम् । प्र । वेपयन्ति । पर्वतान् ।

यत् । यामम् । यान्ति । वायुऽभिः ॥

Padapatha Transcription Accented

vápanti ǀ marútaḥ ǀ míham ǀ prá ǀ vepayanti ǀ párvatān ǀ

yát ǀ yā́mam ǀ yā́nti ǀ vāyú-bhiḥ ǁ

Padapatha Transcription Nonaccented

vapanti ǀ marutaḥ ǀ miham ǀ pra ǀ vepayanti ǀ parvatān ǀ

yat ǀ yāmam ǀ yānti ǀ vāyu-bhiḥ ǁ

08.007.05   (Mandala. Sukta. Rik)

5.8.18.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि यद्यामा॑य वो गि॒रिर्नि सिंध॑वो॒ विध॑र्मणे ।

म॒हे शुष्मा॑य येमि॒रे ॥

Samhita Devanagari Nonaccented

नि यद्यामाय वो गिरिर्नि सिंधवो विधर्मणे ।

महे शुष्माय येमिरे ॥

Samhita Transcription Accented

ní yádyā́māya vo girírní síndhavo vídharmaṇe ǀ

mahé śúṣmāya yemiré ǁ

Samhita Transcription Nonaccented

ni yadyāmāya vo girirni sindhavo vidharmaṇe ǀ

mahe śuṣmāya yemire ǁ

Padapatha Devanagari Accented

नि । यत् । यामा॑य । वः॒ । गि॒रिः । नि । सिन्ध॑वः । विऽध॑र्मणे ।

म॒हे । शुष्मा॑य । ये॒मि॒रे ॥

Padapatha Devanagari Nonaccented

नि । यत् । यामाय । वः । गिरिः । नि । सिन्धवः । विऽधर्मणे ।

महे । शुष्माय । येमिरे ॥

Padapatha Transcription Accented

ní ǀ yát ǀ yā́māya ǀ vaḥ ǀ giríḥ ǀ ní ǀ síndhavaḥ ǀ ví-dharmaṇe ǀ

mahé ǀ śúṣmāya ǀ yemiré ǁ

Padapatha Transcription Nonaccented

ni ǀ yat ǀ yāmāya ǀ vaḥ ǀ giriḥ ǀ ni ǀ sindhavaḥ ǀ vi-dharmaṇe ǀ

mahe ǀ śuṣmāya ǀ yemire ǁ

08.007.06   (Mandala. Sukta. Rik)

5.8.19.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒ष्माँ उ॒ नक्त॑मू॒तये॑ यु॒ष्मांदिवा॑ हवामहे ।

यु॒ष्मान्प्र॑य॒त्य॑ध्व॒रे ॥

Samhita Devanagari Nonaccented

युष्माँ उ नक्तमूतये युष्मांदिवा हवामहे ।

युष्मान्प्रयत्यध्वरे ॥

Samhita Transcription Accented

yuṣmā́m̐ u náktamūtáye yuṣmā́ndívā havāmahe ǀ

yuṣmā́nprayatyádhvaré ǁ

Samhita Transcription Nonaccented

yuṣmām̐ u naktamūtaye yuṣmāndivā havāmahe ǀ

yuṣmānprayatyadhvare ǁ

Padapatha Devanagari Accented

यु॒ष्मान् । ऊं॒ इति॑ । नक्त॑म् । ऊ॒तये॑ । यु॒ष्मान् । दिवा॑ । ह॒वा॒म॒हे॒ ।

यु॒ष्मान् । प्र॒ऽय॒ति । अ॒ध्व॒रे ॥

Padapatha Devanagari Nonaccented

युष्मान् । ऊं इति । नक्तम् । ऊतये । युष्मान् । दिवा । हवामहे ।

युष्मान् । प्रऽयति । अध्वरे ॥

Padapatha Transcription Accented

yuṣmā́n ǀ ūṃ íti ǀ náktam ǀ ūtáye ǀ yuṣmā́n ǀ dívā ǀ havāmahe ǀ

yuṣmā́n ǀ pra-yatí ǀ adhvaré ǁ

Padapatha Transcription Nonaccented

yuṣmān ǀ ūṃ iti ǀ naktam ǀ ūtaye ǀ yuṣmān ǀ divā ǀ havāmahe ǀ

yuṣmān ǀ pra-yati ǀ adhvare ǁ

08.007.07   (Mandala. Sukta. Rik)

5.8.19.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॒ त्ये अ॑रु॒णप्स॑वश्चि॒त्रा यामे॑भिरीरते ।

वा॒श्रा अधि॒ ष्णुना॑ दि॒वः ॥

Samhita Devanagari Nonaccented

उदु त्ये अरुणप्सवश्चित्रा यामेभिरीरते ।

वाश्रा अधि ष्णुना दिवः ॥

Samhita Transcription Accented

údu tyé aruṇápsavaścitrā́ yā́mebhirīrate ǀ

vāśrā́ ádhi ṣṇúnā diváḥ ǁ

Samhita Transcription Nonaccented

udu tye aruṇapsavaścitrā yāmebhirīrate ǀ

vāśrā adhi ṣṇunā divaḥ ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । त्ये । अ॒रु॒णऽप्स॑वः । चि॒त्राः । यामे॑भिः । ई॒र॒ते॒ ।

वा॒श्राः । अधि॑ । स्नुना॑ । दि॒वः ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । त्ये । अरुणऽप्सवः । चित्राः । यामेभिः । ईरते ।

वाश्राः । अधि । स्नुना । दिवः ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ tyé ǀ aruṇá-psavaḥ ǀ citrā́ḥ ǀ yā́mebhiḥ ǀ īrate ǀ

vāśrā́ḥ ǀ ádhi ǀ snúnā ǀ diváḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ tye ǀ aruṇa-psavaḥ ǀ citrāḥ ǀ yāmebhiḥ ǀ īrate ǀ

vāśrāḥ ǀ adhi ǀ snunā ǀ divaḥ ǁ

08.007.08   (Mandala. Sukta. Rik)

5.8.19.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सृ॒जंति॑ र॒श्मिमोज॑सा॒ पंथां॒ सूर्या॑य॒ यात॑वे ।

ते भा॒नुभि॒र्वि त॑स्थिरे ॥

Samhita Devanagari Nonaccented

सृजंति रश्मिमोजसा पंथां सूर्याय यातवे ।

ते भानुभिर्वि तस्थिरे ॥

Samhita Transcription Accented

sṛjánti raśmímójasā pánthām sū́ryāya yā́tave ǀ

té bhānúbhirví tasthire ǁ

Samhita Transcription Nonaccented

sṛjanti raśmimojasā panthām sūryāya yātave ǀ

te bhānubhirvi tasthire ǁ

Padapatha Devanagari Accented

सृ॒जन्ति॑ । र॒श्मिम् । ओज॑सा । पन्था॑म् । सूर्या॑य । यात॑वे ।

ते । भा॒नुऽभिः॑ । वि । त॒स्थि॒रे॒ ॥

Padapatha Devanagari Nonaccented

सृजन्ति । रश्मिम् । ओजसा । पन्थाम् । सूर्याय । यातवे ।

ते । भानुऽभिः । वि । तस्थिरे ॥

Padapatha Transcription Accented

sṛjánti ǀ raśmím ǀ ójasā ǀ pánthām ǀ sū́ryāya ǀ yā́tave ǀ

té ǀ bhānú-bhiḥ ǀ ví ǀ tasthire ǁ

Padapatha Transcription Nonaccented

sṛjanti ǀ raśmim ǀ ojasā ǀ panthām ǀ sūryāya ǀ yātave ǀ

te ǀ bhānu-bhiḥ ǀ vi ǀ tasthire ǁ

08.007.09   (Mandala. Sukta. Rik)

5.8.19.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मां मे॑ मरुतो॒ गिर॑मि॒मं स्तोम॑मृभुक्षणः ।

इ॒मं मे॑ वनता॒ हवं॑ ॥

Samhita Devanagari Nonaccented

इमां मे मरुतो गिरमिमं स्तोममृभुक्षणः ।

इमं मे वनता हवं ॥

Samhita Transcription Accented

imā́m me maruto gíramimám stómamṛbhukṣaṇaḥ ǀ

imám me vanatā hávam ǁ

Samhita Transcription Nonaccented

imām me maruto giramimam stomamṛbhukṣaṇaḥ ǀ

imam me vanatā havam ǁ

Padapatha Devanagari Accented

इ॒माम् । मे॒ । म॒रु॒तः॒ । गिर॑म् । इ॒मम् । स्तोम॑म् । ऋ॒भु॒क्ष॒णः॒ ।

इ॒मम् । मे॒ । व॒न॒त॒ । हव॑म् ॥

Padapatha Devanagari Nonaccented

इमाम् । मे । मरुतः । गिरम् । इमम् । स्तोमम् । ऋभुक्षणः ।

इमम् । मे । वनत । हवम् ॥

Padapatha Transcription Accented

imā́m ǀ me ǀ marutaḥ ǀ gíram ǀ imám ǀ stómam ǀ ṛbhukṣaṇaḥ ǀ

imám ǀ me ǀ vanata ǀ hávam ǁ

Padapatha Transcription Nonaccented

imām ǀ me ǀ marutaḥ ǀ giram ǀ imam ǀ stomam ǀ ṛbhukṣaṇaḥ ǀ

imam ǀ me ǀ vanata ǀ havam ǁ

08.007.10   (Mandala. Sukta. Rik)

5.8.19.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रीणि॒ सरां॑सि॒ पृश्न॑यो दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ ।

उत्सं॒ कवं॑धमु॒द्रिणं॑ ॥

Samhita Devanagari Nonaccented

त्रीणि सरांसि पृश्नयो दुदुह्रे वज्रिणे मधु ।

उत्सं कवंधमुद्रिणं ॥

Samhita Transcription Accented

trī́ṇi sárāṃsi pṛ́śnayo duduhré vajríṇe mádhu ǀ

útsam kávandhamudríṇam ǁ

Samhita Transcription Nonaccented

trīṇi sarāṃsi pṛśnayo duduhre vajriṇe madhu ǀ

utsam kavandhamudriṇam ǁ

Padapatha Devanagari Accented

त्रीणि॑ । सरां॑सि । पृश्न॑यः । दु॒दु॒ह्रे । व॒ज्रिणे॑ । मधु॑ ।

उत्स॑म् । कव॑न्धम् । उ॒द्रिण॑म् ॥

Padapatha Devanagari Nonaccented

त्रीणि । सरांसि । पृश्नयः । दुदुह्रे । वज्रिणे । मधु ।

उत्सम् । कवन्धम् । उद्रिणम् ॥

Padapatha Transcription Accented

trī́ṇi ǀ sárāṃsi ǀ pṛ́śnayaḥ ǀ duduhré ǀ vajríṇe ǀ mádhu ǀ

útsam ǀ kávandham ǀ udríṇam ǁ

Padapatha Transcription Nonaccented

trīṇi ǀ sarāṃsi ǀ pṛśnayaḥ ǀ duduhre ǀ vajriṇe ǀ madhu ǀ

utsam ǀ kavandham ǀ udriṇam ǁ

08.007.11   (Mandala. Sukta. Rik)

5.8.20.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मरु॑तो॒ यद्ध॑ वो दि॒वः सु॑म्ना॒यंतो॒ हवा॑महे ।

आ तू न॒ उप॑ गंतन ॥

Samhita Devanagari Nonaccented

मरुतो यद्ध वो दिवः सुम्नायंतो हवामहे ।

आ तू न उप गंतन ॥

Samhita Transcription Accented

máruto yáddha vo diváḥ sumnāyánto hávāmahe ǀ

ā́ tū́ na úpa gantana ǁ

Samhita Transcription Nonaccented

maruto yaddha vo divaḥ sumnāyanto havāmahe ǀ

ā tū na upa gantana ǁ

Padapatha Devanagari Accented

मरु॑तः । यत् । ह॒ । वः॒ । दि॒वः । सु॒म्न॒ऽयन्तः॑ । हवा॑महे ।

आ । तु । नः॒ । उप॑ । ग॒न्त॒न॒ ॥

Padapatha Devanagari Nonaccented

मरुतः । यत् । ह । वः । दिवः । सुम्नऽयन्तः । हवामहे ।

आ । तु । नः । उप । गन्तन ॥

Padapatha Transcription Accented

márutaḥ ǀ yát ǀ ha ǀ vaḥ ǀ diváḥ ǀ sumna-yántaḥ ǀ hávāmahe ǀ

ā́ ǀ tú ǀ naḥ ǀ úpa ǀ gantana ǁ

Padapatha Transcription Nonaccented

marutaḥ ǀ yat ǀ ha ǀ vaḥ ǀ divaḥ ǀ sumna-yantaḥ ǀ havāmahe ǀ

ā ǀ tu ǀ naḥ ǀ upa ǀ gantana ǁ

08.007.12   (Mandala. Sukta. Rik)

5.8.20.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यू॒यं हि ष्ठा सु॑दानवो॒ रुद्रा॑ ऋभुक्षणो॒ दमे॑ ।

उ॒त प्रचे॑तसो॒ मदे॑ ॥

Samhita Devanagari Nonaccented

यूयं हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे ।

उत प्रचेतसो मदे ॥

Samhita Transcription Accented

yūyám hí ṣṭhā́ sudānavo rúdrā ṛbhukṣaṇo dáme ǀ

utá prácetaso máde ǁ

Samhita Transcription Nonaccented

yūyam hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame ǀ

uta pracetaso made ǁ

Padapatha Devanagari Accented

यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ । रुद्राः॑ । ऋ॒भु॒क्ष॒णः॒ । दमे॑ ।

उ॒त । प्रऽचे॑तसः । मदे॑ ॥

Padapatha Devanagari Nonaccented

यूयम् । हि । स्थ । सुऽदानवः । रुद्राः । ऋभुक्षणः । दमे ।

उत । प्रऽचेतसः । मदे ॥

Padapatha Transcription Accented

yūyám ǀ hí ǀ sthá ǀ su-dānavaḥ ǀ rúdrāḥ ǀ ṛbhukṣaṇaḥ ǀ dáme ǀ

utá ǀ prá-cetasaḥ ǀ máde ǁ

Padapatha Transcription Nonaccented

yūyam ǀ hi ǀ stha ǀ su-dānavaḥ ǀ rudrāḥ ǀ ṛbhukṣaṇaḥ ǀ dame ǀ

uta ǀ pra-cetasaḥ ǀ made ǁ

08.007.13   (Mandala. Sukta. Rik)

5.8.20.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ र॒यिं म॑द॒च्युतं॑ पुरु॒क्षुं वि॒श्वधा॑यसं ।

इय॑र्ता मरुतो दि॒वः ॥

Samhita Devanagari Nonaccented

आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसं ।

इयर्ता मरुतो दिवः ॥

Samhita Transcription Accented

ā́ no rayím madacyútam purukṣúm viśvádhāyasam ǀ

íyartā maruto diváḥ ǁ

Samhita Transcription Nonaccented

ā no rayim madacyutam purukṣum viśvadhāyasam ǀ

iyartā maruto divaḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । र॒यिम् । म॒द॒ऽच्युत॑म् । पु॒रु॒ऽक्षुम् । वि॒श्वऽधा॑यसम् ।

इय॑र्त । म॒रु॒तः॒ । दि॒वः ॥

Padapatha Devanagari Nonaccented

आ । नः । रयिम् । मदऽच्युतम् । पुरुऽक्षुम् । विश्वऽधायसम् ।

इयर्त । मरुतः । दिवः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ rayím ǀ mada-cyútam ǀ puru-kṣúm ǀ viśvá-dhāyasam ǀ

íyarta ǀ marutaḥ ǀ diváḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ rayim ǀ mada-cyutam ǀ puru-kṣum ǀ viśva-dhāyasam ǀ

iyarta ǀ marutaḥ ǀ divaḥ ǁ

08.007.14   (Mandala. Sukta. Rik)

5.8.20.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधी॑व॒ यद्गि॑री॒णां यामं॑ शुभ्रा॒ अचि॑ध्वं ।

सु॒वा॒नैर्मं॑दध्व॒ इंदु॑भिः ॥

Samhita Devanagari Nonaccented

अधीव यद्गिरीणां यामं शुभ्रा अचिध्वं ।

सुवानैर्मंदध्व इंदुभिः ॥

Samhita Transcription Accented

ádhīva yádgirīṇā́m yā́mam śubhrā ácidhvam ǀ

suvānáirmandadhva índubhiḥ ǁ

Samhita Transcription Nonaccented

adhīva yadgirīṇām yāmam śubhrā acidhvam ǀ

suvānairmandadhva indubhiḥ ǁ

Padapatha Devanagari Accented

अधि॑ऽइव । यत् । गि॒री॒णाम् । याम॑म् । शु॒भ्राः॒ । अचि॑ध्वम् ।

सु॒वा॒नैः । म॒न्द॒ध्वे॒ । इन्दु॑ऽभिः ॥

Padapatha Devanagari Nonaccented

अधिऽइव । यत् । गिरीणाम् । यामम् । शुभ्राः । अचिध्वम् ।

सुवानैः । मन्दध्वे । इन्दुऽभिः ॥

Padapatha Transcription Accented

ádhi-iva ǀ yát ǀ girīṇā́m ǀ yā́mam ǀ śubhrāḥ ǀ ácidhvam ǀ

suvānáiḥ ǀ mandadhve ǀ índu-bhiḥ ǁ

Padapatha Transcription Nonaccented

adhi-iva ǀ yat ǀ girīṇām ǀ yāmam ǀ śubhrāḥ ǀ acidhvam ǀ

suvānaiḥ ǀ mandadhve ǀ indu-bhiḥ ǁ

08.007.15   (Mandala. Sukta. Rik)

5.8.20.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ताव॑तश्चिदेषां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ ।

अदा॑भ्यस्य॒ मन्म॑भिः ॥

Samhita Devanagari Nonaccented

एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्यः ।

अदाभ्यस्य मन्मभिः ॥

Samhita Transcription Accented

etā́vataścideṣām sumnám bhikṣeta mártyaḥ ǀ

ádābhyasya mánmabhiḥ ǁ

Samhita Transcription Nonaccented

etāvataścideṣām sumnam bhikṣeta martyaḥ ǀ

adābhyasya manmabhiḥ ǁ

Padapatha Devanagari Accented

ए॒ताव॑तः । चि॒त् । ए॒षा॒म् । सु॒म्नम् । भि॒क्षे॒त॒ । मर्त्यः॑ ।

अदा॑भ्यस्य । मन्म॑ऽभिः ॥

Padapatha Devanagari Nonaccented

एतावतः । चित् । एषाम् । सुम्नम् । भिक्षेत । मर्त्यः ।

अदाभ्यस्य । मन्मऽभिः ॥

Padapatha Transcription Accented

etā́vataḥ ǀ cit ǀ eṣām ǀ sumnám ǀ bhikṣeta ǀ mártyaḥ ǀ

ádābhyasya ǀ mánma-bhiḥ ǁ

Padapatha Transcription Nonaccented

etāvataḥ ǀ cit ǀ eṣām ǀ sumnam ǀ bhikṣeta ǀ martyaḥ ǀ

adābhyasya ǀ manma-bhiḥ ǁ

08.007.16   (Mandala. Sukta. Rik)

5.8.21.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये द्र॒प्सा इ॑व॒ रोद॑सी॒ धमं॒त्यनु॑ वृ॒ष्टिभिः॑ ।

उत्सं॑ दु॒हंतो॒ अक्षि॑तं ॥

Samhita Devanagari Nonaccented

ये द्रप्सा इव रोदसी धमंत्यनु वृष्टिभिः ।

उत्सं दुहंतो अक्षितं ॥

Samhita Transcription Accented

yé drapsā́ iva ródasī dhámantyánu vṛṣṭíbhiḥ ǀ

útsam duhánto ákṣitam ǁ

Samhita Transcription Nonaccented

ye drapsā iva rodasī dhamantyanu vṛṣṭibhiḥ ǀ

utsam duhanto akṣitam ǁ

Padapatha Devanagari Accented

ये । द्र॒प्साःऽइ॑व । रोद॑सी॒ इति॑ । धम॑न्ति । अनु॑ । वृ॒ष्टिऽभिः॑ ।

उत्स॑म् । दु॒हन्तः॑ । अक्षि॑तम् ॥

Padapatha Devanagari Nonaccented

ये । द्रप्साःऽइव । रोदसी इति । धमन्ति । अनु । वृष्टिऽभिः ।

उत्सम् । दुहन्तः । अक्षितम् ॥

Padapatha Transcription Accented

yé ǀ drapsā́ḥ-iva ǀ ródasī íti ǀ dhámanti ǀ ánu ǀ vṛṣṭí-bhiḥ ǀ

útsam ǀ duhántaḥ ǀ ákṣitam ǁ

Padapatha Transcription Nonaccented

ye ǀ drapsāḥ-iva ǀ rodasī iti ǀ dhamanti ǀ anu ǀ vṛṣṭi-bhiḥ ǀ

utsam ǀ duhantaḥ ǀ akṣitam ǁ

08.007.17   (Mandala. Sukta. Rik)

5.8.21.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॑ स्वा॒नेभि॑रीरत॒ उद्रथै॒रुदु॑ वा॒युभिः॑ ।

उत्स्तोमैः॒ पृश्नि॑मातरः ॥

Samhita Devanagari Nonaccented

उदु स्वानेभिरीरत उद्रथैरुदु वायुभिः ।

उत्स्तोमैः पृश्निमातरः ॥

Samhita Transcription Accented

údu svānébhirīrata údráthairúdu vāyúbhiḥ ǀ

útstómaiḥ pṛ́śnimātaraḥ ǁ

Samhita Transcription Nonaccented

udu svānebhirīrata udrathairudu vāyubhiḥ ǀ

utstomaiḥ pṛśnimātaraḥ ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । स्वा॒नेभिः॑ । ई॒र॒ते॒ । उत् । रथैः॑ । उत् । ऊं॒ इति॑ । वा॒युऽभिः॑ ।

उत् । स्तोमैः॑ । पृश्नि॑ऽमातरः ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । स्वानेभिः । ईरते । उत् । रथैः । उत् । ऊं इति । वायुऽभिः ।

उत् । स्तोमैः । पृश्निऽमातरः ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ svānébhiḥ ǀ īrate ǀ út ǀ ráthaiḥ ǀ út ǀ ūṃ íti ǀ vāyú-bhiḥ ǀ

út ǀ stómaiḥ ǀ pṛ́śni-mātaraḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ svānebhiḥ ǀ īrate ǀ ut ǀ rathaiḥ ǀ ut ǀ ūṃ iti ǀ vāyu-bhiḥ ǀ

ut ǀ stomaiḥ ǀ pṛśni-mātaraḥ ǁ

08.007.18   (Mandala. Sukta. Rik)

5.8.21.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येना॒व तु॒र्वशं॒ यदुं॒ येन॒ कण्वं॑ धन॒स्पृतं॑ ।

रा॒ये सु तस्य॑ धीमहि ॥

Samhita Devanagari Nonaccented

येनाव तुर्वशं यदुं येन कण्वं धनस्पृतं ।

राये सु तस्य धीमहि ॥

Samhita Transcription Accented

yénāvá turváśam yádum yéna káṇvam dhanaspṛ́tam ǀ

rāyé sú tásya dhīmahi ǁ

Samhita Transcription Nonaccented

yenāva turvaśam yadum yena kaṇvam dhanaspṛtam ǀ

rāye su tasya dhīmahi ǁ

Padapatha Devanagari Accented

येन॑ । आ॒व । तु॒र्वश॑म् । यदु॑म् । येन॑ । कण्व॑म् । ध॒न॒ऽस्पृत॑म् ।

रा॒ये । सु । तस्य॑ । धी॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

येन । आव । तुर्वशम् । यदुम् । येन । कण्वम् । धनऽस्पृतम् ।

राये । सु । तस्य । धीमहि ॥

Padapatha Transcription Accented

yéna ǀ āvá ǀ turváśam ǀ yádum ǀ yéna ǀ káṇvam ǀ dhana-spṛ́tam ǀ

rāyé ǀ sú ǀ tásya ǀ dhīmahi ǁ

Padapatha Transcription Nonaccented

yena ǀ āva ǀ turvaśam ǀ yadum ǀ yena ǀ kaṇvam ǀ dhana-spṛtam ǀ

rāye ǀ su ǀ tasya ǀ dhīmahi ǁ

08.007.19   (Mandala. Sukta. Rik)

5.8.21.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा उ॑ वः सुदानवो घृ॒तं न पि॒प्युषी॒रिषः॑ ।

वर्धा॑न्का॒ण्वस्य॒ मन्म॑भिः ॥

Samhita Devanagari Nonaccented

इमा उ वः सुदानवो घृतं न पिप्युषीरिषः ।

वर्धान्काण्वस्य मन्मभिः ॥

Samhita Transcription Accented

imā́ u vaḥ sudānavo ghṛtám ná pipyúṣīríṣaḥ ǀ

várdhānkāṇvásya mánmabhiḥ ǁ

Samhita Transcription Nonaccented

imā u vaḥ sudānavo ghṛtam na pipyuṣīriṣaḥ ǀ

vardhānkāṇvasya manmabhiḥ ǁ

Padapatha Devanagari Accented

इ॒माः । ऊं॒ इति॑ । वः॒ । सु॒ऽदा॒न॒वः॒ । घृ॒तम् । न । पि॒प्युषीः॑ । इषः॑ ।

वर्धा॑न् । का॒ण्वस्य॑ । मन्म॑ऽभिः ॥

Padapatha Devanagari Nonaccented

इमाः । ऊं इति । वः । सुऽदानवः । घृतम् । न । पिप्युषीः । इषः ।

वर्धान् । काण्वस्य । मन्मऽभिः ॥

Padapatha Transcription Accented

imā́ḥ ǀ ūṃ íti ǀ vaḥ ǀ su-dānavaḥ ǀ ghṛtám ǀ ná ǀ pipyúṣīḥ ǀ íṣaḥ ǀ

várdhān ǀ kāṇvásya ǀ mánma-bhiḥ ǁ

Padapatha Transcription Nonaccented

imāḥ ǀ ūṃ iti ǀ vaḥ ǀ su-dānavaḥ ǀ ghṛtam ǀ na ǀ pipyuṣīḥ ǀ iṣaḥ ǀ

vardhān ǀ kāṇvasya ǀ manma-bhiḥ ǁ

08.007.20   (Mandala. Sukta. Rik)

5.8.21.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्व॑ नू॒नं सु॑दानवो॒ मद॑था वृक्तबर्हिषः ।

ब्र॒ह्मा को वः॑ सपर्यति ॥

Samhita Devanagari Nonaccented

क्व नूनं सुदानवो मदथा वृक्तबर्हिषः ।

ब्रह्मा को वः सपर्यति ॥

Samhita Transcription Accented

kvá nūnám sudānavo mádathā vṛktabarhiṣaḥ ǀ

brahmā́ kó vaḥ saparyati ǁ

Samhita Transcription Nonaccented

kva nūnam sudānavo madathā vṛktabarhiṣaḥ ǀ

brahmā ko vaḥ saparyati ǁ

Padapatha Devanagari Accented

क्व॑ । नू॒नम् । सु॒ऽदा॒न॒वः॒ । मद॑थ । वृ॒क्त॒ऽब॒र्हि॒षः॒ ।

ब्र॒ह्मा । कः । वः॒ । स॒प॒र्य॒ति॒ ॥

Padapatha Devanagari Nonaccented

क्व । नूनम् । सुऽदानवः । मदथ । वृक्तऽबर्हिषः ।

ब्रह्मा । कः । वः । सपर्यति ॥

Padapatha Transcription Accented

kvá ǀ nūnám ǀ su-dānavaḥ ǀ mádatha ǀ vṛkta-barhiṣaḥ ǀ

brahmā́ ǀ káḥ ǀ vaḥ ǀ saparyati ǁ

Padapatha Transcription Nonaccented

kva ǀ nūnam ǀ su-dānavaḥ ǀ madatha ǀ vṛkta-barhiṣaḥ ǀ

brahmā ǀ kaḥ ǀ vaḥ ǀ saparyati ǁ

08.007.21   (Mandala. Sukta. Rik)

5.8.22.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒हि ष्म॒ यद्ध॑ वः पु॒रा स्तोमे॑भिर्वृक्तबर्हिषः ।

शर्धाँ॑ ऋ॒तस्य॒ जिन्व॑थ ॥

Samhita Devanagari Nonaccented

नहि ष्म यद्ध वः पुरा स्तोमेभिर्वृक्तबर्हिषः ।

शर्धाँ ऋतस्य जिन्वथ ॥

Samhita Transcription Accented

nahí ṣma yáddha vaḥ purā́ stómebhirvṛktabarhiṣaḥ ǀ

śárdhām̐ ṛtásya jínvatha ǁ

Samhita Transcription Nonaccented

nahi ṣma yaddha vaḥ purā stomebhirvṛktabarhiṣaḥ ǀ

śardhām̐ ṛtasya jinvatha ǁ

Padapatha Devanagari Accented

न॒हि । स्म॒ । यत् । ह॒ । वः॒ । पु॒रा । स्तोमे॑भिः । वृ॒क्त॒ऽब॒र्हि॒षः॒ ।

शर्धा॑न् । ऋ॒तस्य॑ । जिन्व॑थ ॥

Padapatha Devanagari Nonaccented

नहि । स्म । यत् । ह । वः । पुरा । स्तोमेभिः । वृक्तऽबर्हिषः ।

शर्धान् । ऋतस्य । जिन्वथ ॥

Padapatha Transcription Accented

nahí ǀ sma ǀ yát ǀ ha ǀ vaḥ ǀ purā́ ǀ stómebhiḥ ǀ vṛkta-barhiṣaḥ ǀ

śárdhān ǀ ṛtásya ǀ jínvatha ǁ

Padapatha Transcription Nonaccented

nahi ǀ sma ǀ yat ǀ ha ǀ vaḥ ǀ purā ǀ stomebhiḥ ǀ vṛkta-barhiṣaḥ ǀ

śardhān ǀ ṛtasya ǀ jinvatha ǁ

08.007.22   (Mandala. Sukta. Rik)

5.8.22.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समु॒ त्ये म॑ह॒तीर॒पः सं क्षो॒णी समु॒ सूर्यं॑ ।

सं वज्रं॑ पर्व॒शो द॑धुः ॥

Samhita Devanagari Nonaccented

समु त्ये महतीरपः सं क्षोणी समु सूर्यं ।

सं वज्रं पर्वशो दधुः ॥

Samhita Transcription Accented

sámu tyé mahatī́rapáḥ sám kṣoṇī́ sámu sū́ryam ǀ

sám vájram parvaśó dadhuḥ ǁ

Samhita Transcription Nonaccented

samu tye mahatīrapaḥ sam kṣoṇī samu sūryam ǀ

sam vajram parvaśo dadhuḥ ǁ

Padapatha Devanagari Accented

सम् । ऊं॒ इति॑ । त्ये । म॒ह॒तीः । अ॒पः । सम् । क्षो॒णी इति॑ । सम् । ऊं॒ इति॑ । सूर्य॑म् ।

सम् । वज्र॑म् । प॒र्व॒ऽशः । द॒धुः॒ ॥

Padapatha Devanagari Nonaccented

सम् । ऊं इति । त्ये । महतीः । अपः । सम् । क्षोणी इति । सम् । ऊं इति । सूर्यम् ।

सम् । वज्रम् । पर्वऽशः । दधुः ॥

Padapatha Transcription Accented

sám ǀ ūṃ íti ǀ tyé ǀ mahatī́ḥ ǀ apáḥ ǀ sám ǀ kṣoṇī́ íti ǀ sám ǀ ūṃ íti ǀ sū́ryam ǀ

sám ǀ vájram ǀ parva-śáḥ ǀ dadhuḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ ūṃ iti ǀ tye ǀ mahatīḥ ǀ apaḥ ǀ sam ǀ kṣoṇī iti ǀ sam ǀ ūṃ iti ǀ sūryam ǀ

sam ǀ vajram ǀ parva-śaḥ ǀ dadhuḥ ǁ

08.007.23   (Mandala. Sukta. Rik)

5.8.22.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि वृ॒त्रं प॑र्व॒शो य॑यु॒र्वि पर्व॑ताँ अरा॒जिनः॑ ।

च॒क्रा॒णा वृष्णि॒ पौंस्यं॑ ॥

Samhita Devanagari Nonaccented

वि वृत्रं पर्वशो ययुर्वि पर्वताँ अराजिनः ।

चक्राणा वृष्णि पौंस्यं ॥

Samhita Transcription Accented

ví vṛtrám parvaśó yayurví párvatām̐ arājínaḥ ǀ

cakrāṇā́ vṛ́ṣṇi páuṃsyam ǁ

Samhita Transcription Nonaccented

vi vṛtram parvaśo yayurvi parvatām̐ arājinaḥ ǀ

cakrāṇā vṛṣṇi pauṃsyam ǁ

Padapatha Devanagari Accented

वि । वृ॒त्रम् । प॒र्व॒ऽशः । य॒युः॒ । वि । पर्व॑तान् । अ॒रा॒जिनः॑ ।

च॒क्रा॒णाः । वृष्णि॑ । पौंस्य॑म् ॥

Padapatha Devanagari Nonaccented

वि । वृत्रम् । पर्वऽशः । ययुः । वि । पर्वतान् । अराजिनः ।

चक्राणाः । वृष्णि । पौंस्यम् ॥

Padapatha Transcription Accented

ví ǀ vṛtrám ǀ parva-śáḥ ǀ yayuḥ ǀ ví ǀ párvatān ǀ arājínaḥ ǀ

cakrāṇā́ḥ ǀ vṛ́ṣṇi ǀ páuṃsyam ǁ

Padapatha Transcription Nonaccented

vi ǀ vṛtram ǀ parva-śaḥ ǀ yayuḥ ǀ vi ǀ parvatān ǀ arājinaḥ ǀ

cakrāṇāḥ ǀ vṛṣṇi ǀ pauṃsyam ǁ

08.007.24   (Mandala. Sukta. Rik)

5.8.22.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॑ त्रि॒तस्य॒ युध्य॑तः॒ शुष्म॑मावन्नु॒त क्रतुं॑ ।

अन्विंद्रं॑ वृत्र॒तूर्ये॑ ॥

Samhita Devanagari Nonaccented

अनु त्रितस्य युध्यतः शुष्ममावन्नुत क्रतुं ।

अन्विंद्रं वृत्रतूर्ये ॥

Samhita Transcription Accented

ánu tritásya yúdhyataḥ śúṣmamāvannutá krátum ǀ

ánvíndram vṛtratū́rye ǁ

Samhita Transcription Nonaccented

anu tritasya yudhyataḥ śuṣmamāvannuta kratum ǀ

anvindram vṛtratūrye ǁ

Padapatha Devanagari Accented

अनु॑ । त्रि॒तस्य॑ । युध्य॑तः । शुष्म॑म् । आ॒व॒न् । उ॒त । क्रतु॑म् ।

अनु॑ । इन्द्र॑म् । वृ॒त्र॒ऽतूर्ये॑ ॥

Padapatha Devanagari Nonaccented

अनु । त्रितस्य । युध्यतः । शुष्मम् । आवन् । उत । क्रतुम् ।

अनु । इन्द्रम् । वृत्रऽतूर्ये ॥

Padapatha Transcription Accented

ánu ǀ tritásya ǀ yúdhyataḥ ǀ śúṣmam ǀ āvan ǀ utá ǀ krátum ǀ

ánu ǀ índram ǀ vṛtra-tū́rye ǁ

Padapatha Transcription Nonaccented

anu ǀ tritasya ǀ yudhyataḥ ǀ śuṣmam ǀ āvan ǀ uta ǀ kratum ǀ

anu ǀ indram ǀ vṛtra-tūrye ǁ

08.007.25   (Mandala. Sukta. Rik)

5.8.22.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒द्युद्ध॑स्ता अ॒भिद्य॑वः॒ शिप्राः॑ शी॒र्षन्हि॑र॒ण्ययीः॑ ।

शु॒भ्रा व्यं॑जत श्रि॒ये ॥

Samhita Devanagari Nonaccented

विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन्हिरण्ययीः ।

शुभ्रा व्यंजत श्रिये ॥

Samhita Transcription Accented

vidyúddhastā abhídyavaḥ śíprāḥ śīrṣánhiraṇyáyīḥ ǀ

śubhrā́ vyáñjata śriyé ǁ

Samhita Transcription Nonaccented

vidyuddhastā abhidyavaḥ śiprāḥ śīrṣanhiraṇyayīḥ ǀ

śubhrā vyañjata śriye ǁ

Padapatha Devanagari Accented

वि॒द्युत्ऽह॑स्ताः । अ॒भिऽद्य॑वः । शिप्राः॑ । शी॒र्षन् । हि॒र॒ण्ययीः॑ ।

शु॒भ्राः । वि । अ॒ञ्ज॒त॒ । श्रि॒ये ॥

Padapatha Devanagari Nonaccented

विद्युत्ऽहस्ताः । अभिऽद्यवः । शिप्राः । शीर्षन् । हिरण्ययीः ।

शुभ्राः । वि । अञ्जत । श्रिये ॥

Padapatha Transcription Accented

vidyút-hastāḥ ǀ abhí-dyavaḥ ǀ śíprāḥ ǀ śīrṣán ǀ hiraṇyáyīḥ ǀ

śubhrā́ḥ ǀ ví ǀ añjata ǀ śriyé ǁ

Padapatha Transcription Nonaccented

vidyut-hastāḥ ǀ abhi-dyavaḥ ǀ śiprāḥ ǀ śīrṣan ǀ hiraṇyayīḥ ǀ

śubhrāḥ ǀ vi ǀ añjata ǀ śriye ǁ

08.007.26   (Mandala. Sukta. Rik)

5.8.23.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒शना॒ यत्प॑रा॒वत॑ उ॒क्ष्णो रंध्र॒मया॑तन ।

द्यौर्न च॑क्रदद्भि॒या ॥

Samhita Devanagari Nonaccented

उशना यत्परावत उक्ष्णो रंध्रमयातन ।

द्यौर्न चक्रदद्भिया ॥

Samhita Transcription Accented

uśánā yátparāváta ukṣṇó rándhramáyātana ǀ

dyáurná cakradadbhiyā́ ǁ

Samhita Transcription Nonaccented

uśanā yatparāvata ukṣṇo randhramayātana ǀ

dyaurna cakradadbhiyā ǁ

Padapatha Devanagari Accented

उ॒शना॑ । यत् । प॒रा॒ऽवतः॑ । उ॒क्ष्णः । रन्ध्र॑म् । अया॑तन ।

द्यौः । न । च॒क्र॒द॒त् । भि॒या ॥

Padapatha Devanagari Nonaccented

उशना । यत् । पराऽवतः । उक्ष्णः । रन्ध्रम् । अयातन ।

द्यौः । न । चक्रदत् । भिया ॥

Padapatha Transcription Accented

uśánā ǀ yát ǀ parā-vátaḥ ǀ ukṣṇáḥ ǀ rándhram ǀ áyātana ǀ

dyáuḥ ǀ ná ǀ cakradat ǀ bhiyā́ ǁ

Padapatha Transcription Nonaccented

uśanā ǀ yat ǀ parā-vataḥ ǀ ukṣṇaḥ ǀ randhram ǀ ayātana ǀ

dyauḥ ǀ na ǀ cakradat ǀ bhiyā ǁ

08.007.27   (Mandala. Sukta. Rik)

5.8.23.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ म॒खस्य॑ दा॒वनेऽश्वै॒र्हिर॑ण्यपाणिभिः ।

देवा॑स॒ उप॑ गंतन ॥

Samhita Devanagari Nonaccented

आ नो मखस्य दावनेऽश्वैर्हिरण्यपाणिभिः ।

देवास उप गंतन ॥

Samhita Transcription Accented

ā́ no makhásya dāváné’śvairhíraṇyapāṇibhiḥ ǀ

dévāsa úpa gantana ǁ

Samhita Transcription Nonaccented

ā no makhasya dāvane’śvairhiraṇyapāṇibhiḥ ǀ

devāsa upa gantana ǁ

Padapatha Devanagari Accented

आ । नः॒ । म॒खस्य॑ । दा॒वने॑ । अश्वैः॑ । हिर॑ण्यपाणिऽभिः ।

देवा॑सः । उप॑ । ग॒न्त॒न॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । मखस्य । दावने । अश्वैः । हिरण्यपाणिऽभिः ।

देवासः । उप । गन्तन ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ makhásya ǀ dāváne ǀ áśvaiḥ ǀ híraṇyapāṇi-bhiḥ ǀ

dévāsaḥ ǀ úpa ǀ gantana ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ makhasya ǀ dāvane ǀ aśvaiḥ ǀ hiraṇyapāṇi-bhiḥ ǀ

devāsaḥ ǀ upa ǀ gantana ǁ

08.007.28   (Mandala. Sukta. Rik)

5.8.23.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदे॑षां॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति॒ रोहि॑तः ।

यांति॑ शु॒भ्रा रि॒णन्न॒पः ॥

Samhita Devanagari Nonaccented

यदेषां पृषती रथे प्रष्टिर्वहति रोहितः ।

यांति शुभ्रा रिणन्नपः ॥

Samhita Transcription Accented

yádeṣām pṛ́ṣatī ráthe práṣṭirváhati róhitaḥ ǀ

yā́nti śubhrā́ riṇánnapáḥ ǁ

Samhita Transcription Nonaccented

yadeṣām pṛṣatī rathe praṣṭirvahati rohitaḥ ǀ

yānti śubhrā riṇannapaḥ ǁ

Padapatha Devanagari Accented

यत् । ए॒षा॒म् । पृष॑तीः । रथे॑ । प्रष्टिः॑ । वह॑ति । रोहि॑तः ।

यान्ति॑ । शु॒भ्राः । रि॒णन् । अ॒पः ॥

Padapatha Devanagari Nonaccented

यत् । एषाम् । पृषतीः । रथे । प्रष्टिः । वहति । रोहितः ।

यान्ति । शुभ्राः । रिणन् । अपः ॥

Padapatha Transcription Accented

yát ǀ eṣām ǀ pṛ́ṣatīḥ ǀ ráthe ǀ práṣṭiḥ ǀ váhati ǀ róhitaḥ ǀ

yā́nti ǀ śubhrā́ḥ ǀ riṇán ǀ apáḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ eṣām ǀ pṛṣatīḥ ǀ rathe ǀ praṣṭiḥ ǀ vahati ǀ rohitaḥ ǀ

yānti ǀ śubhrāḥ ǀ riṇan ǀ apaḥ ǁ

08.007.29   (Mandala. Sukta. Rik)

5.8.23.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒षोमे॑ शर्य॒णाव॑त्यार्जी॒के प॒स्त्या॑वति ।

य॒युर्निच॑क्रया॒ नरः॑ ॥

Samhita Devanagari Nonaccented

सुषोमे शर्यणावत्यार्जीके पस्त्यावति ।

ययुर्निचक्रया नरः ॥

Samhita Transcription Accented

suṣóme śaryaṇā́vatyārjīké pastyā́vati ǀ

yayúrnícakrayā náraḥ ǁ

Samhita Transcription Nonaccented

suṣome śaryaṇāvatyārjīke pastyāvati ǀ

yayurnicakrayā naraḥ ǁ

Padapatha Devanagari Accented

सु॒ऽसोमे॑ । श॒र्य॒णाऽव॑ति । आ॒र्जी॒के । प॒स्त्य॑ऽवति ।

य॒युः । निऽच॑क्रया । नरः॑ ॥

Padapatha Devanagari Nonaccented

सुऽसोमे । शर्यणाऽवति । आर्जीके । पस्त्यऽवति ।

ययुः । निऽचक्रया । नरः ॥

Padapatha Transcription Accented

su-sóme ǀ śaryaṇā́-vati ǀ ārjīké ǀ pastyá-vati ǀ

yayúḥ ǀ ní-cakrayā ǀ náraḥ ǁ

Padapatha Transcription Nonaccented

su-some ǀ śaryaṇā-vati ǀ ārjīke ǀ pastya-vati ǀ

yayuḥ ǀ ni-cakrayā ǀ naraḥ ǁ

08.007.30   (Mandala. Sukta. Rik)

5.8.23.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒दा ग॑च्छाथ मरुत इ॒त्था विप्रं॒ हव॑मानं ।

मा॒र्डी॒केभि॒र्नाध॑मानं ॥

Samhita Devanagari Nonaccented

कदा गच्छाथ मरुत इत्था विप्रं हवमानं ।

मार्डीकेभिर्नाधमानं ॥

Samhita Transcription Accented

kadā́ gacchātha maruta itthā́ vípram hávamānam ǀ

mārḍīkébhirnā́dhamānam ǁ

Samhita Transcription Nonaccented

kadā gacchātha maruta itthā vipram havamānam ǀ

mārḍīkebhirnādhamānam ǁ

Padapatha Devanagari Accented

क॒दा । ग॒च्छा॒थ॒ । म॒रु॒तः॒ । इ॒त्था । विप्र॑म् । हव॑मानम् ।

मा॒र्डी॒केभिः॑ । नाध॑मानम् ॥

Padapatha Devanagari Nonaccented

कदा । गच्छाथ । मरुतः । इत्था । विप्रम् । हवमानम् ।

मार्डीकेभिः । नाधमानम् ॥

Padapatha Transcription Accented

kadā́ ǀ gacchātha ǀ marutaḥ ǀ itthā́ ǀ vípram ǀ hávamānam ǀ

mārḍīkébhiḥ ǀ nā́dhamānam ǁ

Padapatha Transcription Nonaccented

kadā ǀ gacchātha ǀ marutaḥ ǀ itthā ǀ vipram ǀ havamānam ǀ

mārḍīkebhiḥ ǀ nādhamānam ǁ

08.007.31   (Mandala. Sukta. Rik)

5.8.24.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कद्ध॑ नू॒नं क॑धप्रियो॒ यदिंद्र॒मज॑हातन ।

को वः॑ सखि॒त्व ओ॑हते ॥

Samhita Devanagari Nonaccented

कद्ध नूनं कधप्रियो यदिंद्रमजहातन ।

को वः सखित्व ओहते ॥

Samhita Transcription Accented

káddha nūnám kadhapriyo yádíndramájahātana ǀ

kó vaḥ sakhitvá ohate ǁ

Samhita Transcription Nonaccented

kaddha nūnam kadhapriyo yadindramajahātana ǀ

ko vaḥ sakhitva ohate ǁ

Padapatha Devanagari Accented

कत् । ह॒ । नू॒नम् । क॒ध॒ऽप्रि॒यः॒ । यत् । इन्द्र॑म् । अज॑हातन ।

कः । वः॒ । स॒खि॒ऽत्वे । ओ॒ह॒ते॒ ॥

Padapatha Devanagari Nonaccented

कत् । ह । नूनम् । कधऽप्रियः । यत् । इन्द्रम् । अजहातन ।

कः । वः । सखिऽत्वे । ओहते ॥

Padapatha Transcription Accented

kát ǀ ha ǀ nūnám ǀ kadha-priyaḥ ǀ yát ǀ índram ǀ ájahātana ǀ

káḥ ǀ vaḥ ǀ sakhi-tvé ǀ ohate ǁ

Padapatha Transcription Nonaccented

kat ǀ ha ǀ nūnam ǀ kadha-priyaḥ ǀ yat ǀ indram ǀ ajahātana ǀ

kaḥ ǀ vaḥ ǀ sakhi-tve ǀ ohate ǁ

08.007.32   (Mandala. Sukta. Rik)

5.8.24.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हो षु णो॒ वज्र॑हस्तैः॒ कण्वा॑सो अ॒ग्निं म॒रुद्भिः॑ ।

स्तु॒षे हिर॑ण्यवाशीभिः ॥

Samhita Devanagari Nonaccented

सहो षु णो वज्रहस्तैः कण्वासो अग्निं मरुद्भिः ।

स्तुषे हिरण्यवाशीभिः ॥

Samhita Transcription Accented

sahó ṣú ṇo vájrahastaiḥ káṇvāso agním marúdbhiḥ ǀ

stuṣé híraṇyavāśībhiḥ ǁ

Samhita Transcription Nonaccented

saho ṣu ṇo vajrahastaiḥ kaṇvāso agnim marudbhiḥ ǀ

stuṣe hiraṇyavāśībhiḥ ǁ

Padapatha Devanagari Accented

स॒हो इति॑ । सु । नः॒ । वज्र॑ऽहस्तैः । कण्वा॑सः । अ॒ग्निम् । म॒रुत्ऽभिः॑ ।

स्तु॒षे । हिर॑ण्यऽवाशीभिः ॥

Padapatha Devanagari Nonaccented

सहो इति । सु । नः । वज्रऽहस्तैः । कण्वासः । अग्निम् । मरुत्ऽभिः ।

स्तुषे । हिरण्यऽवाशीभिः ॥

Padapatha Transcription Accented

sahó íti ǀ sú ǀ naḥ ǀ vájra-hastaiḥ ǀ káṇvāsaḥ ǀ agním ǀ marút-bhiḥ ǀ

stuṣé ǀ híraṇya-vāśībhiḥ ǁ

Padapatha Transcription Nonaccented

saho iti ǀ su ǀ naḥ ǀ vajra-hastaiḥ ǀ kaṇvāsaḥ ǀ agnim ǀ marut-bhiḥ ǀ

stuṣe ǀ hiraṇya-vāśībhiḥ ǁ

08.007.33   (Mandala. Sukta. Rik)

5.8.24.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ओ षु वृष्णः॒ प्रय॑ज्यू॒ना नव्य॑से सुवि॒ताय॑ ।

व॒वृ॒त्यां चि॒त्रवा॑जान् ॥

Samhita Devanagari Nonaccented

ओ षु वृष्णः प्रयज्यूना नव्यसे सुविताय ।

ववृत्यां चित्रवाजान् ॥

Samhita Transcription Accented

ó ṣú vṛ́ṣṇaḥ práyajyūnā́ návyase suvitā́ya ǀ

vavṛtyā́m citrávājān ǁ

Samhita Transcription Nonaccented

o ṣu vṛṣṇaḥ prayajyūnā navyase suvitāya ǀ

vavṛtyām citravājān ǁ

Padapatha Devanagari Accented

ओ इति॑ । सु । वृष्णः॑ । प्रऽय॑ज्यून् । आ । नव्य॑से । सु॒वि॒ताय॑ ।

व॒वृ॒त्याम् । चि॒त्रऽवा॑जान् ॥

Padapatha Devanagari Nonaccented

ओ इति । सु । वृष्णः । प्रऽयज्यून् । आ । नव्यसे । सुविताय ।

ववृत्याम् । चित्रऽवाजान् ॥

Padapatha Transcription Accented

ó íti ǀ sú ǀ vṛ́ṣṇaḥ ǀ prá-yajyūn ǀ ā́ ǀ návyase ǀ suvitā́ya ǀ

vavṛtyā́m ǀ citrá-vājān ǁ

Padapatha Transcription Nonaccented

o iti ǀ su ǀ vṛṣṇaḥ ǀ pra-yajyūn ǀ ā ǀ navyase ǀ suvitāya ǀ

vavṛtyām ǀ citra-vājān ǁ

08.007.34   (Mandala. Sukta. Rik)

5.8.24.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गि॒रय॑श्चि॒न्नि जि॑हते॒ पर्शा॑नासो॒ मन्य॑मानाः ।

पर्व॑ताश्चि॒न्नि ये॑मिरे ॥

Samhita Devanagari Nonaccented

गिरयश्चिन्नि जिहते पर्शानासो मन्यमानाः ।

पर्वताश्चिन्नि येमिरे ॥

Samhita Transcription Accented

giráyaścinní jihate párśānāso mányamānāḥ ǀ

párvatāścinní yemire ǁ

Samhita Transcription Nonaccented

girayaścinni jihate parśānāso manyamānāḥ ǀ

parvatāścinni yemire ǁ

Padapatha Devanagari Accented

गि॒रयः॑ । चि॒त् । नि । जि॒ह॒ते॒ । पर्शा॑नासः । मन्य॑मानाः ।

पर्व॑ताः । चि॒त् । नि । ये॒मि॒रे॒ ॥

Padapatha Devanagari Nonaccented

गिरयः । चित् । नि । जिहते । पर्शानासः । मन्यमानाः ।

पर्वताः । चित् । नि । येमिरे ॥

Padapatha Transcription Accented

giráyaḥ ǀ cit ǀ ní ǀ jihate ǀ párśānāsaḥ ǀ mányamānāḥ ǀ

párvatāḥ ǀ cit ǀ ní ǀ yemire ǁ

Padapatha Transcription Nonaccented

girayaḥ ǀ cit ǀ ni ǀ jihate ǀ parśānāsaḥ ǀ manyamānāḥ ǀ

parvatāḥ ǀ cit ǀ ni ǀ yemire ǁ

08.007.35   (Mandala. Sukta. Rik)

5.8.24.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आक्ष्ण॒यावा॑नो वहंत्यं॒तरि॑क्षेण॒ पत॑तः ।

धाता॑रः स्तुव॒ते वयः॑ ॥

Samhita Devanagari Nonaccented

आक्ष्णयावानो वहंत्यंतरिक्षेण पततः ।

धातारः स्तुवते वयः ॥

Samhita Transcription Accented

ā́kṣṇayā́vāno vahantyantárikṣeṇa pátataḥ ǀ

dhā́tāraḥ stuvaté váyaḥ ǁ

Samhita Transcription Nonaccented

ākṣṇayāvāno vahantyantarikṣeṇa patataḥ ǀ

dhātāraḥ stuvate vayaḥ ǁ

Padapatha Devanagari Accented

आ । अ॒क्ष्ण॒ऽयावा॑नः । व॒ह॒न्ति॒ । अ॒न्तरि॑क्षेण । पत॑तः ।

धाता॑रः । स्तु॒व॒ते । वयः॑ ॥

Padapatha Devanagari Nonaccented

आ । अक्ष्णऽयावानः । वहन्ति । अन्तरिक्षेण । पततः ।

धातारः । स्तुवते । वयः ॥

Padapatha Transcription Accented

ā́ ǀ akṣṇa-yā́vānaḥ ǀ vahanti ǀ antárikṣeṇa ǀ pátataḥ ǀ

dhā́tāraḥ ǀ stuvaté ǀ váyaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ akṣṇa-yāvānaḥ ǀ vahanti ǀ antarikṣeṇa ǀ patataḥ ǀ

dhātāraḥ ǀ stuvate ǀ vayaḥ ǁ

08.007.36   (Mandala. Sukta. Rik)

5.8.24.06    (Ashtaka. Adhyaya. Varga. Rik)

08.02.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्हि जानि॑ पू॒र्व्यश्छंदो॒ न सूरो॑ अ॒र्चिषा॑ ।

ते भा॒नुभि॒र्वि त॑स्थिरे ॥

Samhita Devanagari Nonaccented

अग्निर्हि जानि पूर्व्यश्छंदो न सूरो अर्चिषा ।

ते भानुभिर्वि तस्थिरे ॥

Samhita Transcription Accented

agnírhí jā́ni pūrvyáśchándo ná sū́ro arcíṣā ǀ

té bhānúbhirví tasthire ǁ

Samhita Transcription Nonaccented

agnirhi jāni pūrvyaśchando na sūro arciṣā ǀ

te bhānubhirvi tasthire ǁ

Padapatha Devanagari Accented

अ॒ग्निः । हि । जनि॑ । पू॒र्व्यः । छन्दः॑ । न । सूरः॑ । अ॒र्चिषा॑ ।

ते॒ । भा॒नुऽभिः॑ । वि । त॒स्थि॒रे॒ ॥

Padapatha Devanagari Nonaccented

अग्निः । हि । जनि । पूर्व्यः । छन्दः । न । सूरः । अर्चिषा ।

ते । भानुऽभिः । वि । तस्थिरे ॥

Padapatha Transcription Accented

agníḥ ǀ hí ǀ jáni ǀ pūrvyáḥ ǀ chándaḥ ǀ ná ǀ sū́raḥ ǀ arcíṣā ǀ

te ǀ bhānú-bhiḥ ǀ ví ǀ tasthire ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ hi ǀ jani ǀ pūrvyaḥ ǀ chandaḥ ǀ na ǀ sūraḥ ǀ arciṣā ǀ

te ǀ bhānu-bhiḥ ǀ vi ǀ tasthire ǁ