SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 8

 

1. Info

To:    aśvins
From:   sadhvaṃsa kāṇva
Metres:   1st set of styles: nicṛdanuṣṭup (1-3, 5, 9, 12, 14, 15, 18-20, 22); virāḍārṣyanuṣṭup (4, 7, 8, 10, 11, 13, 17, 21, 23); anuṣṭup (6, 16)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.008.01   (Mandala. Sukta. Rik)

5.8.25.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॒ विश्वा॑भिरू॒तिभि॒रश्वि॑ना॒ गच्छ॑तं यु॒वं ।

दस्रा॒ हिर॑ण्यवर्तनी॒ पिब॑तं सो॒म्यं मधु॑ ॥

Samhita Devanagari Nonaccented

आ नो विश्वाभिरूतिभिरश्विना गच्छतं युवं ।

दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु ॥

Samhita Transcription Accented

ā́ no víśvābhirūtíbhiráśvinā gácchatam yuvám ǀ

dásrā híraṇyavartanī píbatam somyám mádhu ǁ

Samhita Transcription Nonaccented

ā no viśvābhirūtibhiraśvinā gacchatam yuvam ǀ

dasrā hiraṇyavartanī pibatam somyam madhu ǁ

Padapatha Devanagari Accented

आ । नः॒ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । अश्वि॑ना । गच्छ॑तम् । यु॒वम् ।

दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । पिब॑तम् । सो॒म्यम् । मधु॑ ॥

Padapatha Devanagari Nonaccented

आ । नः । विश्वाभिः । ऊतिऽभिः । अश्विना । गच्छतम् । युवम् ।

दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । पिबतम् । सोम्यम् । मधु ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ áśvinā ǀ gácchatam ǀ yuvám ǀ

dásrā ǀ híraṇyavartanī íti híraṇya-vartanī ǀ píbatam ǀ somyám ǀ mádhu ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ aśvinā ǀ gacchatam ǀ yuvam ǀ

dasrā ǀ hiraṇyavartanī iti hiraṇya-vartanī ǀ pibatam ǀ somyam ǀ madhu ǁ

08.008.02   (Mandala. Sukta. Rik)

5.8.25.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नू॒नं या॑तमश्विना॒ रथे॑न॒ सूर्य॑त्वचा ।

भुजी॒ हिर॑ण्यपेशसा॒ कवी॒ गंभी॑रचेतसा ॥

Samhita Devanagari Nonaccented

आ नूनं यातमश्विना रथेन सूर्यत्वचा ।

भुजी हिरण्यपेशसा कवी गंभीरचेतसा ॥

Samhita Transcription Accented

ā́ nūnám yātamaśvinā ráthena sū́ryatvacā ǀ

bhújī híraṇyapeśasā kávī gámbhīracetasā ǁ

Samhita Transcription Nonaccented

ā nūnam yātamaśvinā rathena sūryatvacā ǀ

bhujī hiraṇyapeśasā kavī gambhīracetasā ǁ

Padapatha Devanagari Accented

आ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । रथे॑न । सूर्य॑ऽत्वचा ।

भुजी॒ इति॑ । हिर॑ण्यऽपेशसा । कवी॒ इति॑ । गम्भी॑रऽचेतसा ॥

Padapatha Devanagari Nonaccented

आ । नूनम् । यातम् । अश्विना । रथेन । सूर्यऽत्वचा ।

भुजी इति । हिरण्यऽपेशसा । कवी इति । गम्भीरऽचेतसा ॥

Padapatha Transcription Accented

ā́ ǀ nūnám ǀ yātam ǀ aśvinā ǀ ráthena ǀ sū́rya-tvacā ǀ

bhújī íti ǀ híraṇya-peśasā ǀ kávī íti ǀ gámbhīra-cetasā ǁ

Padapatha Transcription Nonaccented

ā ǀ nūnam ǀ yātam ǀ aśvinā ǀ rathena ǀ sūrya-tvacā ǀ

bhujī iti ǀ hiraṇya-peśasā ǀ kavī iti ǀ gambhīra-cetasā ǁ

08.008.03   (Mandala. Sukta. Rik)

5.8.25.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॑तं॒ नहु॑ष॒स्पर्यांतरि॑क्षात्सुवृ॒क्तिभिः॑ ।

पिबा॑थो अश्विना॒ मधु॒ कण्वा॑नां॒ सव॑ने सु॒तं ॥

Samhita Devanagari Nonaccented

आ यातं नहुषस्पर्यांतरिक्षात्सुवृक्तिभिः ।

पिबाथो अश्विना मधु कण्वानां सवने सुतं ॥

Samhita Transcription Accented

ā́ yātam náhuṣaspáryā́ntárikṣātsuvṛktíbhiḥ ǀ

píbātho aśvinā mádhu káṇvānām sávane sutám ǁ

Samhita Transcription Nonaccented

ā yātam nahuṣasparyāntarikṣātsuvṛktibhiḥ ǀ

pibātho aśvinā madhu kaṇvānām savane sutam ǁ

Padapatha Devanagari Accented

आ । या॒त॒म् । नहु॑षः । परि॑ । आ । अ॒न्तरि॑क्षात् । सु॒वृ॒क्तिऽभिः॑ ।

पिबा॑थः । अ॒श्वि॒ना॒ । मधु॑ । कण्वा॑नाम् । सव॑ने । सु॒तम् ॥

Padapatha Devanagari Nonaccented

आ । यातम् । नहुषः । परि । आ । अन्तरिक्षात् । सुवृक्तिऽभिः ।

पिबाथः । अश्विना । मधु । कण्वानाम् । सवने । सुतम् ॥

Padapatha Transcription Accented

ā́ ǀ yātam ǀ náhuṣaḥ ǀ pári ǀ ā́ ǀ antárikṣāt ǀ suvṛktí-bhiḥ ǀ

píbāthaḥ ǀ aśvinā ǀ mádhu ǀ káṇvānām ǀ sávane ǀ sutám ǁ

Padapatha Transcription Nonaccented

ā ǀ yātam ǀ nahuṣaḥ ǀ pari ǀ ā ǀ antarikṣāt ǀ suvṛkti-bhiḥ ǀ

pibāthaḥ ǀ aśvinā ǀ madhu ǀ kaṇvānām ǀ savane ǀ sutam ǁ

08.008.04   (Mandala. Sukta. Rik)

5.8.25.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ यातं दि॒वस्पर्यांतरि॑क्षादधप्रिया ।

पु॒त्रः कण्व॑स्य वामि॒ह सु॒षाव॑ सो॒म्यं मधु॑ ॥

Samhita Devanagari Nonaccented

आ नो यातं दिवस्पर्यांतरिक्षादधप्रिया ।

पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु ॥

Samhita Transcription Accented

ā́ no yātam diváspáryā́ntárikṣādadhapriyā ǀ

putráḥ káṇvasya vāmihá suṣā́va somyám mádhu ǁ

Samhita Transcription Nonaccented

ā no yātam divasparyāntarikṣādadhapriyā ǀ

putraḥ kaṇvasya vāmiha suṣāva somyam madhu ǁ

Padapatha Devanagari Accented

आ । नः॒ । या॒त॒म् । दि॒वः । परि॑ । आ । अ॒न्तरि॑क्षात् । अ॒ध॒ऽप्रि॒या॒ ।

पु॒त्रः । कण्व॑स्य । वा॒म् । इ॒ह । सु॒साव॑ । सो॒म्यम् । मधु॑ ॥

Padapatha Devanagari Nonaccented

आ । नः । यातम् । दिवः । परि । आ । अन्तरिक्षात् । अधऽप्रिया ।

पुत्रः । कण्वस्य । वाम् । इह । सुसाव । सोम्यम् । मधु ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ yātam ǀ diváḥ ǀ pári ǀ ā́ ǀ antárikṣāt ǀ adha-priyā ǀ

putráḥ ǀ káṇvasya ǀ vām ǀ ihá ǀ susā́va ǀ somyám ǀ mádhu ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ yātam ǀ divaḥ ǀ pari ǀ ā ǀ antarikṣāt ǀ adha-priyā ǀ

putraḥ ǀ kaṇvasya ǀ vām ǀ iha ǀ susāva ǀ somyam ǀ madhu ǁ

08.008.05   (Mandala. Sukta. Rik)

5.8.25.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ यात॒मुप॑श्रु॒त्यश्वि॑ना॒ सोम॑पीतये ।

स्वाहा॒ स्तोम॑स्य वर्धना॒ प्र क॑वी धी॒तिभि॑र्नरा ॥

Samhita Devanagari Nonaccented

आ नो यातमुपश्रुत्यश्विना सोमपीतये ।

स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर्नरा ॥

Samhita Transcription Accented

ā́ no yātamúpaśrutyáśvinā sómapītaye ǀ

svā́hā stómasya vardhanā prá kavī dhītíbhirnarā ǁ

Samhita Transcription Nonaccented

ā no yātamupaśrutyaśvinā somapītaye ǀ

svāhā stomasya vardhanā pra kavī dhītibhirnarā ǁ

Padapatha Devanagari Accented

आ । नः॒ । या॒त॒म् । उप॑ऽश्रुति । अश्वि॑ना । सोम॑ऽपीतये ।

स्वाहा॑ । स्तोम॑स्य । व॒र्ध॒ना॒ । प्र । क॒वी॒ इति॑ । धी॒तिऽभिः॑ । न॒रा॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । यातम् । उपऽश्रुति । अश्विना । सोमऽपीतये ।

स्वाहा । स्तोमस्य । वर्धना । प्र । कवी इति । धीतिऽभिः । नरा ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ yātam ǀ úpa-śruti ǀ áśvinā ǀ sóma-pītaye ǀ

svā́hā ǀ stómasya ǀ vardhanā ǀ prá ǀ kavī íti ǀ dhītí-bhiḥ ǀ narā ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ yātam ǀ upa-śruti ǀ aśvinā ǀ soma-pītaye ǀ

svāhā ǀ stomasya ǀ vardhanā ǀ pra ǀ kavī iti ǀ dhīti-bhiḥ ǀ narā ǁ

08.008.06   (Mandala. Sukta. Rik)

5.8.26.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यच्चि॒द्धि वां॑ पु॒र ऋष॑यो जुहू॒रेऽव॑से नरा ।

आ या॑तमश्वि॒ना ग॑त॒मुपे॒मां सु॑ष्टु॒तिं मम॑ ॥

Samhita Devanagari Nonaccented

यच्चिद्धि वां पुर ऋषयो जुहूरेऽवसे नरा ।

आ यातमश्विना गतमुपेमां सुष्टुतिं मम ॥

Samhita Transcription Accented

yácciddhí vām purá ṛ́ṣayo juhūré’vase narā ǀ

ā́ yātamaśvinā́ gatamúpemā́m suṣṭutím máma ǁ

Samhita Transcription Nonaccented

yacciddhi vām pura ṛṣayo juhūre’vase narā ǀ

ā yātamaśvinā gatamupemām suṣṭutim mama ǁ

Padapatha Devanagari Accented

यत् । चि॒त् । हि । वा॒म् । पु॒रा । ऋष॑यः । जु॒हू॒रे । अव॑से । न॒रा॒ ।

आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । उप॑ । इ॒माम् । सु॒ऽस्तु॒तिम् । मम॑ ॥

Padapatha Devanagari Nonaccented

यत् । चित् । हि । वाम् । पुरा । ऋषयः । जुहूरे । अवसे । नरा ।

आ । यातम् । अश्विना । आ । गतम् । उप । इमाम् । सुऽस्तुतिम् । मम ॥

Padapatha Transcription Accented

yát ǀ cit ǀ hí ǀ vām ǀ purā́ ǀ ṛ́ṣayaḥ ǀ juhūré ǀ ávase ǀ narā ǀ

ā́ ǀ yātam ǀ aśvinā ǀ ā́ ǀ gatam ǀ úpa ǀ imā́m ǀ su-stutím ǀ máma ǁ

Padapatha Transcription Nonaccented

yat ǀ cit ǀ hi ǀ vām ǀ purā ǀ ṛṣayaḥ ǀ juhūre ǀ avase ǀ narā ǀ

ā ǀ yātam ǀ aśvinā ǀ ā ǀ gatam ǀ upa ǀ imām ǀ su-stutim ǀ mama ǁ

08.008.07   (Mandala. Sukta. Rik)

5.8.26.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वश्चि॑द्रोच॒नादध्या नो॑ गंतं स्वर्विदा ।

धी॒भिर्व॑त्सप्रचेतसा॒ स्तोमे॑भिर्हवनश्रुता ॥

Samhita Devanagari Nonaccented

दिवश्चिद्रोचनादध्या नो गंतं स्वर्विदा ।

धीभिर्वत्सप्रचेतसा स्तोमेभिर्हवनश्रुता ॥

Samhita Transcription Accented

diváścidrocanā́dádhyā́ no gantam svarvidā ǀ

dhībhírvatsapracetasā stómebhirhavanaśrutā ǁ

Samhita Transcription Nonaccented

divaścidrocanādadhyā no gantam svarvidā ǀ

dhībhirvatsapracetasā stomebhirhavanaśrutā ǁ

Padapatha Devanagari Accented

दि॒वः । चि॒त् । रो॒च॒नात् । अधि॑ । आ । नः॒ । ग॒न्त॒म् । स्वः॒ऽवि॒दा॒ ।

धी॒भिः । व॒त्स॒ऽप्र॒चे॒त॒सा॒ । स्तोमे॑भिः । ह॒व॒न॒ऽश्रु॒ता॒ ॥

Padapatha Devanagari Nonaccented

दिवः । चित् । रोचनात् । अधि । आ । नः । गन्तम् । स्वःऽविदा ।

धीभिः । वत्सऽप्रचेतसा । स्तोमेभिः । हवनऽश्रुता ॥

Padapatha Transcription Accented

diváḥ ǀ cit ǀ rocanā́t ǀ ádhi ǀ ā́ ǀ naḥ ǀ gantam ǀ svaḥ-vidā ǀ

dhībhíḥ ǀ vatsa-pracetasā ǀ stómebhiḥ ǀ havana-śrutā ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ cit ǀ rocanāt ǀ adhi ǀ ā ǀ naḥ ǀ gantam ǀ svaḥ-vidā ǀ

dhībhiḥ ǀ vatsa-pracetasā ǀ stomebhiḥ ǀ havana-śrutā ǁ

08.008.08   (Mandala. Sukta. Rik)

5.8.26.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किम॒न्ये पर्या॑सते॒ऽस्मत्स्तोमे॑भिर॒श्विना॑ ।

पु॒त्रः कण्व॑स्य वा॒मृषि॑र्गी॒र्भिर्व॒त्सो अ॑वीवृधत् ॥

Samhita Devanagari Nonaccented

किमन्ये पर्यासतेऽस्मत्स्तोमेभिरश्विना ।

पुत्रः कण्वस्य वामृषिर्गीर्भिर्वत्सो अवीवृधत् ॥

Samhita Transcription Accented

kímanyé páryāsate’smátstómebhiraśvínā ǀ

putráḥ káṇvasya vāmṛ́ṣirgīrbhírvatsó avīvṛdhat ǁ

Samhita Transcription Nonaccented

kimanye paryāsate’smatstomebhiraśvinā ǀ

putraḥ kaṇvasya vāmṛṣirgīrbhirvatso avīvṛdhat ǁ

Padapatha Devanagari Accented

किम् । अ॒न्ये । परि॑ । आ॒स॒ते॒ । अ॒स्मत् । स्तोमे॑भिः । अ॒श्विना॑ ।

पु॒त्रः । कण्व॑स्य । वा॒म् । ऋषिः॑ । गीः॒ऽभिः । व॒त्सः । अ॒वी॒वृ॒ध॒त् ॥

Padapatha Devanagari Nonaccented

किम् । अन्ये । परि । आसते । अस्मत् । स्तोमेभिः । अश्विना ।

पुत्रः । कण्वस्य । वाम् । ऋषिः । गीःऽभिः । वत्सः । अवीवृधत् ॥

Padapatha Transcription Accented

kím ǀ anyé ǀ pári ǀ āsate ǀ asmát ǀ stómebhiḥ ǀ aśvínā ǀ

putráḥ ǀ káṇvasya ǀ vām ǀ ṛ́ṣiḥ ǀ gīḥ-bhíḥ ǀ vatsáḥ ǀ avīvṛdhat ǁ

Padapatha Transcription Nonaccented

kim ǀ anye ǀ pari ǀ āsate ǀ asmat ǀ stomebhiḥ ǀ aśvinā ǀ

putraḥ ǀ kaṇvasya ǀ vām ǀ ṛṣiḥ ǀ gīḥ-bhiḥ ǀ vatsaḥ ǀ avīvṛdhat ǁ

08.008.09   (Mandala. Sukta. Rik)

5.8.26.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वां॒ विप्र॑ इ॒हाव॒सेऽह्व॒त्स्तोमे॑भिरश्विना ।

अरि॑प्रा॒ वृत्र॑हंतमा॒ ता नो॑ भूतं मयो॒भुवा॑ ॥

Samhita Devanagari Nonaccented

आ वां विप्र इहावसेऽह्वत्स्तोमेभिरश्विना ।

अरिप्रा वृत्रहंतमा ता नो भूतं मयोभुवा ॥

Samhita Transcription Accented

ā́ vām vípra ihā́vasé’hvatstómebhiraśvinā ǀ

áriprā vṛ́trahantamā tā́ no bhūtam mayobhúvā ǁ

Samhita Transcription Nonaccented

ā vām vipra ihāvase’hvatstomebhiraśvinā ǀ

ariprā vṛtrahantamā tā no bhūtam mayobhuvā ǁ

Padapatha Devanagari Accented

आ । वा॒म् । विप्रः॑ । इ॒ह । अव॑से । अह्व॑त् । स्तोमे॑भिः । अ॒श्वि॒ना॒ ।

अरि॑प्रा । वृत्र॑हन्ऽतमा । ता । नः॒ । भू॒त॒म् । म॒यः॒ऽभुवा॑ ॥

Padapatha Devanagari Nonaccented

आ । वाम् । विप्रः । इह । अवसे । अह्वत् । स्तोमेभिः । अश्विना ।

अरिप्रा । वृत्रहन्ऽतमा । ता । नः । भूतम् । मयःऽभुवा ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ vípraḥ ǀ ihá ǀ ávase ǀ áhvat ǀ stómebhiḥ ǀ aśvinā ǀ

áriprā ǀ vṛ́trahan-tamā ǀ tā́ ǀ naḥ ǀ bhūtam ǀ mayaḥ-bhúvā ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ vipraḥ ǀ iha ǀ avase ǀ ahvat ǀ stomebhiḥ ǀ aśvinā ǀ

ariprā ǀ vṛtrahan-tamā ǀ tā ǀ naḥ ǀ bhūtam ǀ mayaḥ-bhuvā ǁ

08.008.10   (Mandala. Sukta. Rik)

5.8.26.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यद्वां॒ योष॑णा॒ रथ॒मति॑ष्ठद्वाजिनीवसू ।

विश्वा॑न्यश्विना यु॒वं प्र धी॒तान्य॑गच्छतं ॥

Samhita Devanagari Nonaccented

आ यद्वां योषणा रथमतिष्ठद्वाजिनीवसू ।

विश्वान्यश्विना युवं प्र धीतान्यगच्छतं ॥

Samhita Transcription Accented

ā́ yádvām yóṣaṇā ráthamátiṣṭhadvājinīvasū ǀ

víśvānyaśvinā yuvám prá dhītā́nyagacchatam ǁ

Samhita Transcription Nonaccented

ā yadvām yoṣaṇā rathamatiṣṭhadvājinīvasū ǀ

viśvānyaśvinā yuvam pra dhītānyagacchatam ǁ

Padapatha Devanagari Accented

आ । यत् । वा॒म् । योष॑णा । रथ॑म् । अति॑ष्ठत् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।

विश्वा॑नि । अ॒श्वि॒ना॒ । यु॒वम् । प्र । धी॒तानि॑ । अ॒ग॒च्छ॒त॒म् ॥

Padapatha Devanagari Nonaccented

आ । यत् । वाम् । योषणा । रथम् । अतिष्ठत् । वाजिनीवसू इति वाजिनीऽवसू ।

विश्वानि । अश्विना । युवम् । प्र । धीतानि । अगच्छतम् ॥

Padapatha Transcription Accented

ā́ ǀ yát ǀ vām ǀ yóṣaṇā ǀ rátham ǀ átiṣṭhat ǀ vājinīvasū íti vājinī-vasū ǀ

víśvāni ǀ aśvinā ǀ yuvám ǀ prá ǀ dhītā́ni ǀ agacchatam ǁ

Padapatha Transcription Nonaccented

ā ǀ yat ǀ vām ǀ yoṣaṇā ǀ ratham ǀ atiṣṭhat ǀ vājinīvasū iti vājinī-vasū ǀ

viśvāni ǀ aśvinā ǀ yuvam ǀ pra ǀ dhītāni ǀ agacchatam ǁ

08.008.11   (Mandala. Sukta. Rik)

5.8.27.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ।

व॒त्सो वां॒ मधु॑म॒द्वचोऽशं॑सीत्का॒व्यः क॒विः ॥

Samhita Devanagari Nonaccented

अतः सहस्रनिर्णिजा रथेना यातमश्विना ।

वत्सो वां मधुमद्वचोऽशंसीत्काव्यः कविः ॥

Samhita Transcription Accented

átaḥ sahásranirṇijā ráthenā́ yātamaśvinā ǀ

vatsó vām mádhumadvácó’śaṃsītkāvyáḥ kavíḥ ǁ

Samhita Transcription Nonaccented

ataḥ sahasranirṇijā rathenā yātamaśvinā ǀ

vatso vām madhumadvaco’śaṃsītkāvyaḥ kaviḥ ǁ

Padapatha Devanagari Accented

अतः॑ । स॒हस्र॑ऽनिर्निजा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ।

व॒त्सः । वा॒म् । मधु॑ऽमत् । वचः॑ । अशं॑सीत् । का॒व्यः । क॒विः ॥

Padapatha Devanagari Nonaccented

अतः । सहस्रऽनिर्निजा । रथेन । आ । यातम् । अश्विना ।

वत्सः । वाम् । मधुऽमत् । वचः । अशंसीत् । काव्यः । कविः ॥

Padapatha Transcription Accented

átaḥ ǀ sahásra-nirnijā ǀ ráthena ǀ ā́ ǀ yātam ǀ aśvinā ǀ

vatsáḥ ǀ vām ǀ mádhu-mat ǀ vácaḥ ǀ áśaṃsīt ǀ kāvyáḥ ǀ kavíḥ ǁ

Padapatha Transcription Nonaccented

ataḥ ǀ sahasra-nirnijā ǀ rathena ǀ ā ǀ yātam ǀ aśvinā ǀ

vatsaḥ ǀ vām ǀ madhu-mat ǀ vacaḥ ǀ aśaṃsīt ǀ kāvyaḥ ǀ kaviḥ ǁ

08.008.12   (Mandala. Sukta. Rik)

5.8.27.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रु॒मं॒द्रा पु॑रू॒वसू॑ मनो॒तरा॑ रयी॒णां ।

स्तोमं॑ मे अ॒श्विना॑वि॒मम॒भि वह्नी॑ अनूषातां ॥

Samhita Devanagari Nonaccented

पुरुमंद्रा पुरूवसू मनोतरा रयीणां ।

स्तोमं मे अश्विनाविममभि वह्नी अनूषातां ॥

Samhita Transcription Accented

purumandrā́ purūvásū manotárā rayīṇā́m ǀ

stómam me aśvínāvimámabhí váhnī anūṣātām ǁ

Samhita Transcription Nonaccented

purumandrā purūvasū manotarā rayīṇām ǀ

stomam me aśvināvimamabhi vahnī anūṣātām ǁ

Padapatha Devanagari Accented

पु॒रु॒ऽम॒न्द्रा । पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू॑ । म॒नो॒तरा॑ । र॒यी॒णाम् ।

स्तोम॑म् । मे॒ । अ॒श्विनौ॑ । इ॒मम् । अ॒भि । वह्नी॒ इति॑ । अ॒नू॒षा॒ता॒म् ॥

Padapatha Devanagari Nonaccented

पुरुऽमन्द्रा । पुरुवसू इति पुरुऽवसू । मनोतरा । रयीणाम् ।

स्तोमम् । मे । अश्विनौ । इमम् । अभि । वह्नी इति । अनूषाताम् ॥

Padapatha Transcription Accented

puru-mandrā́ ǀ puruvásū íti puru-vásū ǀ manotárā ǀ rayīṇā́m ǀ

stómam ǀ me ǀ aśvínau ǀ imám ǀ abhí ǀ váhnī íti ǀ anūṣātām ǁ

Padapatha Transcription Nonaccented

puru-mandrā ǀ puruvasū iti puru-vasū ǀ manotarā ǀ rayīṇām ǀ

stomam ǀ me ǀ aśvinau ǀ imam ǀ abhi ǀ vahnī iti ǀ anūṣātām ǁ

08.008.13   (Mandala. Sukta. Rik)

5.8.27.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॒ विश्वा॑न्यश्विना ध॒त्तं राधां॒स्यह्र॑या ।

कृ॒तं न॑ ऋ॒त्विया॑वतो॒ मा नो॑ रीरधतं नि॒दे ॥

Samhita Devanagari Nonaccented

आ नो विश्वान्यश्विना धत्तं राधांस्यह्रया ।

कृतं न ऋत्वियावतो मा नो रीरधतं निदे ॥

Samhita Transcription Accented

ā́ no víśvānyaśvinā dhattám rā́dhāṃsyáhrayā ǀ

kṛtám na ṛtvíyāvato mā́ no rīradhatam nidé ǁ

Samhita Transcription Nonaccented

ā no viśvānyaśvinā dhattam rādhāṃsyahrayā ǀ

kṛtam na ṛtviyāvato mā no rīradhatam nide ǁ

Padapatha Devanagari Accented

आ । नः॒ । विश्वा॑नि । अ॒श्वि॒ना॒ । ध॒त्तम् । राधां॑सि । अह्र॑या ।

कृ॒तम् । नः॒ । ऋ॒त्विय॑ऽवतः । मा । नः॒ । री॒र॒ध॒त॒म् । नि॒दे ॥

Padapatha Devanagari Nonaccented

आ । नः । विश्वानि । अश्विना । धत्तम् । राधांसि । अह्रया ।

कृतम् । नः । ऋत्वियऽवतः । मा । नः । रीरधतम् । निदे ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ víśvāni ǀ aśvinā ǀ dhattám ǀ rā́dhāṃsi ǀ áhrayā ǀ

kṛtám ǀ naḥ ǀ ṛtvíya-vataḥ ǀ mā́ ǀ naḥ ǀ rīradhatam ǀ nidé ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ viśvāni ǀ aśvinā ǀ dhattam ǀ rādhāṃsi ǀ ahrayā ǀ

kṛtam ǀ naḥ ǀ ṛtviya-vataḥ ǀ mā ǀ naḥ ǀ rīradhatam ǀ nide ǁ

08.008.14   (Mandala. Sukta. Rik)

5.8.27.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अध्यंब॑रे ।

अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ॥

Samhita Devanagari Nonaccented

यन्नासत्या परावति यद्वा स्थो अध्यंबरे ।

अतः सहस्रनिर्णिजा रथेना यातमश्विना ॥

Samhita Transcription Accented

yánnāsatyā parāváti yádvā sthó ádhyámbare ǀ

átaḥ sahásranirṇijā ráthenā́ yātamaśvinā ǁ

Samhita Transcription Nonaccented

yannāsatyā parāvati yadvā stho adhyambare ǀ

ataḥ sahasranirṇijā rathenā yātamaśvinā ǁ

Padapatha Devanagari Accented

यत् । ना॒स॒त्या॒ । प॒रा॒ऽवति॑ । यत् । वा॒ । स्थः । अधि॑ । अम्ब॑रे ।

अतः॑ । स॒हस्र॑ऽनिर्निजा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

यत् । नासत्या । पराऽवति । यत् । वा । स्थः । अधि । अम्बरे ।

अतः । सहस्रऽनिर्निजा । रथेन । आ । यातम् । अश्विना ॥

Padapatha Transcription Accented

yát ǀ nāsatyā ǀ parā-váti ǀ yát ǀ vā ǀ stháḥ ǀ ádhi ǀ ámbare ǀ

átaḥ ǀ sahásra-nirnijā ǀ ráthena ǀ ā́ ǀ yātam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

yat ǀ nāsatyā ǀ parā-vati ǀ yat ǀ vā ǀ sthaḥ ǀ adhi ǀ ambare ǀ

ataḥ ǀ sahasra-nirnijā ǀ rathena ǀ ā ǀ yātam ǀ aśvinā ǁ

08.008.15   (Mandala. Sukta. Rik)

5.8.27.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो वां॑ नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ।

तस्मै॑ स॒हस्र॑निर्णिज॒मिषं॑ धत्तं घृत॒श्चुतं॑ ॥

Samhita Devanagari Nonaccented

यो वां नासत्यावृषिर्गीर्भिर्वत्सो अवीवृधत् ।

तस्मै सहस्रनिर्णिजमिषं धत्तं घृतश्चुतं ॥

Samhita Transcription Accented

yó vām nāsatyāvṛ́ṣirgīrbhírvatsó ávīvṛdhat ǀ

tásmai sahásranirṇijamíṣam dhattam ghṛtaścútam ǁ

Samhita Transcription Nonaccented

yo vām nāsatyāvṛṣirgīrbhirvatso avīvṛdhat ǀ

tasmai sahasranirṇijamiṣam dhattam ghṛtaścutam ǁ

Padapatha Devanagari Accented

यः । वा॒म् । ना॒स॒त्यौ॒ । ऋषिः॑ । गीः॒ऽभिः । व॒त्सः । अवी॑वृधत् ।

तस्मै॑ । स॒हस्र॑ऽनिर्निज॑म् । इष॑म् । ध॒त्त॒म् । घृ॒त॒ऽश्चुत॑म् ॥

Padapatha Devanagari Nonaccented

यः । वाम् । नासत्यौ । ऋषिः । गीःऽभिः । वत्सः । अवीवृधत् ।

तस्मै । सहस्रऽनिर्निजम् । इषम् । धत्तम् । घृतऽश्चुतम् ॥

Padapatha Transcription Accented

yáḥ ǀ vām ǀ nāsatyau ǀ ṛ́ṣiḥ ǀ gīḥ-bhíḥ ǀ vatsáḥ ǀ ávīvṛdhat ǀ

tásmai ǀ sahásra-nirnijam ǀ íṣam ǀ dhattam ǀ ghṛta-ścútam ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ vām ǀ nāsatyau ǀ ṛṣiḥ ǀ gīḥ-bhiḥ ǀ vatsaḥ ǀ avīvṛdhat ǀ

tasmai ǀ sahasra-nirnijam ǀ iṣam ǀ dhattam ǀ ghṛta-ścutam ǁ

08.008.16   (Mandala. Sukta. Rik)

5.8.28.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रास्मा॒ ऊर्जं॑ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वं ।

यो वां॑ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा॑नुनस्पती ॥

Samhita Devanagari Nonaccented

प्रास्मा ऊर्जं घृतश्चुतमश्विना यच्छतं युवं ।

यो वां सुम्नाय तुष्टवद्वसूयाद्दानुनस्पती ॥

Samhita Transcription Accented

prā́smā ū́rjam ghṛtaścútamáśvinā yácchatam yuvám ǀ

yó vām sumnā́ya tuṣṭávadvasūyā́ddānunaspatī ǁ

Samhita Transcription Nonaccented

prāsmā ūrjam ghṛtaścutamaśvinā yacchatam yuvam ǀ

yo vām sumnāya tuṣṭavadvasūyāddānunaspatī ǁ

Padapatha Devanagari Accented

प्र । अ॒स्मै॒ । ऊर्ज॑म् । घृ॒त॒ऽश्चुत॑म् । अश्वि॑ना । यच्छ॑तम् । यु॒वम् ।

यः । वा॒म् । सु॒म्नाय॑ । तु॒स्तव॑त् । व॒सु॒ऽयात् । दा॒नु॒नः॒ । प॒ती॒ इति॑ ॥

Padapatha Devanagari Nonaccented

प्र । अस्मै । ऊर्जम् । घृतऽश्चुतम् । अश्विना । यच्छतम् । युवम् ।

यः । वाम् । सुम्नाय । तुस्तवत् । वसुऽयात् । दानुनः । पती इति ॥

Padapatha Transcription Accented

prá ǀ asmai ǀ ū́rjam ǀ ghṛta-ścútam ǀ áśvinā ǀ yácchatam ǀ yuvám ǀ

yáḥ ǀ vām ǀ sumnā́ya ǀ tustávat ǀ vasu-yā́t ǀ dānunaḥ ǀ patī íti ǁ

Padapatha Transcription Nonaccented

pra ǀ asmai ǀ ūrjam ǀ ghṛta-ścutam ǀ aśvinā ǀ yacchatam ǀ yuvam ǀ

yaḥ ǀ vām ǀ sumnāya ǀ tustavat ǀ vasu-yāt ǀ dānunaḥ ǀ patī iti ǁ

08.008.17   (Mandala. Sukta. Rik)

5.8.28.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ गंतं रिशादसे॒मं स्तोमं॑ पुरुभुजा ।

कृ॒तं नः॑ सु॒श्रियो॑ नरे॒मा दा॑तम॒भिष्ट॑ये ॥

Samhita Devanagari Nonaccented

आ नो गंतं रिशादसेमं स्तोमं पुरुभुजा ।

कृतं नः सुश्रियो नरेमा दातमभिष्टये ॥

Samhita Transcription Accented

ā́ no gantam riśādasemám stómam purubhujā ǀ

kṛtám naḥ suśríyo naremā́ dātamabhíṣṭaye ǁ

Samhita Transcription Nonaccented

ā no gantam riśādasemam stomam purubhujā ǀ

kṛtam naḥ suśriyo naremā dātamabhiṣṭaye ǁ

Padapatha Devanagari Accented

आ । नः॒ । ग॒न्त॒म् । रि॒शा॒द॒सा॒ । इ॒मम् । स्तोम॑म् । पु॒रु॒ऽभु॒जा॒ ।

कृ॒तम् । नः॒ । सु॒ऽश्रियः॑ । न॒रा॒ । इ॒मा । दा॒त॒म् । अ॒भिष्ट॑ये ॥

Padapatha Devanagari Nonaccented

आ । नः । गन्तम् । रिशादसा । इमम् । स्तोमम् । पुरुऽभुजा ।

कृतम् । नः । सुऽश्रियः । नरा । इमा । दातम् । अभिष्टये ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ gantam ǀ riśādasā ǀ imám ǀ stómam ǀ puru-bhujā ǀ

kṛtám ǀ naḥ ǀ su-śríyaḥ ǀ narā ǀ imā́ ǀ dātam ǀ abhíṣṭaye ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ gantam ǀ riśādasā ǀ imam ǀ stomam ǀ puru-bhujā ǀ

kṛtam ǀ naḥ ǀ su-śriyaḥ ǀ narā ǀ imā ǀ dātam ǀ abhiṣṭaye ǁ

08.008.18   (Mandala. Sukta. Rik)

5.8.28.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वां॒ विश्वा॑भिरू॒तिभिः॑ प्रि॒यमे॑धा अहूषत ।

राजं॑तावध्व॒राणा॒मश्वि॑ना॒ याम॑हूतिषु ॥

Samhita Devanagari Nonaccented

आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत ।

राजंतावध्वराणामश्विना यामहूतिषु ॥

Samhita Transcription Accented

ā́ vām víśvābhirūtíbhiḥ priyámedhā ahūṣata ǀ

rā́jantāvadhvarā́ṇāmáśvinā yā́mahūtiṣu ǁ

Samhita Transcription Nonaccented

ā vām viśvābhirūtibhiḥ priyamedhā ahūṣata ǀ

rājantāvadhvarāṇāmaśvinā yāmahūtiṣu ǁ

Padapatha Devanagari Accented

आ । वा॒म् । विश्वा॑भिः । ऊ॒तिऽभिः॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ ।

राज॑न्तौ । अ॒ध्व॒राणा॑म् । अश्वि॑ना । याम॑ऽहूतिषु ॥

Padapatha Devanagari Nonaccented

आ । वाम् । विश्वाभिः । ऊतिऽभिः । प्रियऽमेधाः । अहूषत ।

राजन्तौ । अध्वराणाम् । अश्विना । यामऽहूतिषु ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ priyá-medhāḥ ǀ ahūṣata ǀ

rā́jantau ǀ adhvarā́ṇām ǀ áśvinā ǀ yā́ma-hūtiṣu ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ priya-medhāḥ ǀ ahūṣata ǀ

rājantau ǀ adhvarāṇām ǀ aśvinā ǀ yāma-hūtiṣu ǁ

08.008.19   (Mandala. Sukta. Rik)

5.8.28.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ गंतं मयो॒भुवाश्वि॑ना शं॒भुवा॑ यु॒वं ।

यो वां॑ विपन्यू धी॒तिभि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ॥

Samhita Devanagari Nonaccented

आ नो गंतं मयोभुवाश्विना शंभुवा युवं ।

यो वां विपन्यू धीतिभिर्गीर्भिर्वत्सो अवीवृधत् ॥

Samhita Transcription Accented

ā́ no gantam mayobhúvā́śvinā śambhúvā yuvám ǀ

yó vām vipanyū dhītíbhirgīrbhírvatsó ávīvṛdhat ǁ

Samhita Transcription Nonaccented

ā no gantam mayobhuvāśvinā śambhuvā yuvam ǀ

yo vām vipanyū dhītibhirgīrbhirvatso avīvṛdhat ǁ

Padapatha Devanagari Accented

आ । नः॒ । ग॒न्त॒म् । म॒यः॒ऽभुवा॑ । अश्वि॑ना । श॒म्ऽभुवा॑ । यु॒वम् ।

यः । वा॒म् । वि॒ऽप॒न्यू॒ इति॑ । धी॒तिऽभिः॑ । गीः॒ऽभिः । व॒त्सः । अवी॑वृधत् ॥

Padapatha Devanagari Nonaccented

आ । नः । गन्तम् । मयःऽभुवा । अश्विना । शम्ऽभुवा । युवम् ।

यः । वाम् । विऽपन्यू इति । धीतिऽभिः । गीःऽभिः । वत्सः । अवीवृधत् ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ gantam ǀ mayaḥ-bhúvā ǀ áśvinā ǀ śam-bhúvā ǀ yuvám ǀ

yáḥ ǀ vām ǀ vi-panyū íti ǀ dhītí-bhiḥ ǀ gīḥ-bhíḥ ǀ vatsáḥ ǀ ávīvṛdhat ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ gantam ǀ mayaḥ-bhuvā ǀ aśvinā ǀ śam-bhuvā ǀ yuvam ǀ

yaḥ ǀ vām ǀ vi-panyū iti ǀ dhīti-bhiḥ ǀ gīḥ-bhiḥ ǀ vatsaḥ ǀ avīvṛdhat ǁ

08.008.20   (Mandala. Sukta. Rik)

5.8.28.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

याभिः॒ कण्वं॒ मेधा॑तिथिं॒ याभि॒र्वशं॒ दश॑व्रजं ।

याभि॒र्गोश॑र्य॒माव॑तं॒ ताभि॑र्नोऽवतं नरा ॥

Samhita Devanagari Nonaccented

याभिः कण्वं मेधातिथिं याभिर्वशं दशव्रजं ।

याभिर्गोशर्यमावतं ताभिर्नोऽवतं नरा ॥

Samhita Transcription Accented

yā́bhiḥ káṇvam médhātithim yā́bhirváśam dáśavrajam ǀ

yā́bhirgóśaryamā́vatam tā́bhirno’vatam narā ǁ

Samhita Transcription Nonaccented

yābhiḥ kaṇvam medhātithim yābhirvaśam daśavrajam ǀ

yābhirgośaryamāvatam tābhirno’vatam narā ǁ

Padapatha Devanagari Accented

याभिः॑ । कण्व॑म् । मेध॑ऽअतिथिम् । याभिः॑ । वश॑म् । दश॑ऽव्रजम् ।

याभिः॑ । गोऽश॑र्यम् । आव॑तम् । ताभिः॑ । नः॒ । अ॒व॒त॒म् । न॒रा॒ ॥

Padapatha Devanagari Nonaccented

याभिः । कण्वम् । मेधऽअतिथिम् । याभिः । वशम् । दशऽव्रजम् ।

याभिः । गोऽशर्यम् । आवतम् । ताभिः । नः । अवतम् । नरा ॥

Padapatha Transcription Accented

yā́bhiḥ ǀ káṇvam ǀ médha-atithim ǀ yā́bhiḥ ǀ váśam ǀ dáśa-vrajam ǀ

yā́bhiḥ ǀ gó-śaryam ǀ ā́vatam ǀ tā́bhiḥ ǀ naḥ ǀ avatam ǀ narā ǁ

Padapatha Transcription Nonaccented

yābhiḥ ǀ kaṇvam ǀ medha-atithim ǀ yābhiḥ ǀ vaśam ǀ daśa-vrajam ǀ

yābhiḥ ǀ go-śaryam ǀ āvatam ǀ tābhiḥ ǀ naḥ ǀ avatam ǀ narā ǁ

08.008.21   (Mandala. Sukta. Rik)

5.8.29.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

याभि॑र्नरा त्र॒सद॑स्यु॒माव॑तं॒ कृत्व्ये॒ धने॑ ।

ताभिः॒ ष्व१॒॑स्माँ अ॑श्विना॒ प्राव॑तं॒ वाज॑सातये ॥

Samhita Devanagari Nonaccented

याभिर्नरा त्रसदस्युमावतं कृत्व्ये धने ।

ताभिः ष्वस्माँ अश्विना प्रावतं वाजसातये ॥

Samhita Transcription Accented

yā́bhirnarā trasádasyumā́vatam kṛ́tvye dháne ǀ

tā́bhiḥ ṣvásmā́m̐ aśvinā prā́vatam vā́jasātaye ǁ

Samhita Transcription Nonaccented

yābhirnarā trasadasyumāvatam kṛtvye dhane ǀ

tābhiḥ ṣvasmām̐ aśvinā prāvatam vājasātaye ǁ

Padapatha Devanagari Accented

याभिः॑ । न॒रा॒ । त्र॒सद॑स्युम् । आव॑तम् । कृत्व्ये॑ । धने॑ ।

ताभिः॑ । सु । अ॒स्मान् । अ॒श्वि॒ना॒ । प्र । अ॒व॒त॒म् । वाज॑ऽसातये ॥

Padapatha Devanagari Nonaccented

याभिः । नरा । त्रसदस्युम् । आवतम् । कृत्व्ये । धने ।

ताभिः । सु । अस्मान् । अश्विना । प्र । अवतम् । वाजऽसातये ॥

Padapatha Transcription Accented

yā́bhiḥ ǀ narā ǀ trasádasyum ǀ ā́vatam ǀ kṛ́tvye ǀ dháne ǀ

tā́bhiḥ ǀ sú ǀ asmā́n ǀ aśvinā ǀ prá ǀ avatam ǀ vā́ja-sātaye ǁ

Padapatha Transcription Nonaccented

yābhiḥ ǀ narā ǀ trasadasyum ǀ āvatam ǀ kṛtvye ǀ dhane ǀ

tābhiḥ ǀ su ǀ asmān ǀ aśvinā ǀ pra ǀ avatam ǀ vāja-sātaye ǁ

08.008.22   (Mandala. Sukta. Rik)

5.8.29.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वां॒ स्तोमाः॑ सुवृ॒क्तयो॒ गिरो॑ वर्धंत्वश्विना ।

पुरु॑त्रा॒ वृत्र॑हंतमा॒ ता नो॑ भूतं पुरु॒स्पृहा॑ ॥

Samhita Devanagari Nonaccented

प्र वां स्तोमाः सुवृक्तयो गिरो वर्धंत्वश्विना ।

पुरुत्रा वृत्रहंतमा ता नो भूतं पुरुस्पृहा ॥

Samhita Transcription Accented

prá vām stómāḥ suvṛktáyo gíro vardhantvaśvinā ǀ

púrutrā vṛ́trahantamā tā́ no bhūtam puruspṛ́hā ǁ

Samhita Transcription Nonaccented

pra vām stomāḥ suvṛktayo giro vardhantvaśvinā ǀ

purutrā vṛtrahantamā tā no bhūtam puruspṛhā ǁ

Padapatha Devanagari Accented

प्र । वा॒म् । स्तोमाः॑ । सु॒ऽवृ॒क्तयः॑ । गिरः॑ । व॒र्ध॒न्तु॒ । अ॒श्वि॒ना॒ ।

पुरु॑ऽत्रा । वृत्र॑हन्ऽतमा । ता । नः॒ । भू॒त॒म् । पु॒रु॒ऽस्पृहा॑ ॥

Padapatha Devanagari Nonaccented

प्र । वाम् । स्तोमाः । सुऽवृक्तयः । गिरः । वर्धन्तु । अश्विना ।

पुरुऽत्रा । वृत्रहन्ऽतमा । ता । नः । भूतम् । पुरुऽस्पृहा ॥

Padapatha Transcription Accented

prá ǀ vām ǀ stómāḥ ǀ su-vṛktáyaḥ ǀ gíraḥ ǀ vardhantu ǀ aśvinā ǀ

púru-trā ǀ vṛ́trahan-tamā ǀ tā́ ǀ naḥ ǀ bhūtam ǀ puru-spṛ́hā ǁ

Padapatha Transcription Nonaccented

pra ǀ vām ǀ stomāḥ ǀ su-vṛktayaḥ ǀ giraḥ ǀ vardhantu ǀ aśvinā ǀ

puru-trā ǀ vṛtrahan-tamā ǀ tā ǀ naḥ ǀ bhūtam ǀ puru-spṛhā ǁ

08.008.23   (Mandala. Sukta. Rik)

5.8.29.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रीणि॑ प॒दान्य॒श्विनो॑रा॒विः सांति॒ गुहा॑ प॒रः ।

क॒वी ऋ॒तस्य॒ पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ ॥

Samhita Devanagari Nonaccented

त्रीणि पदान्यश्विनोराविः सांति गुहा परः ।

कवी ऋतस्य पत्मभिरर्वाग्जीवेभ्यस्परि ॥

Samhita Transcription Accented

trī́ṇi padā́nyaśvínorāvíḥ sā́nti gúhā paráḥ ǀ

kavī́ ṛtásya pátmabhirarvā́gjīvébhyaspári ǁ

Samhita Transcription Nonaccented

trīṇi padānyaśvinorāviḥ sānti guhā paraḥ ǀ

kavī ṛtasya patmabhirarvāgjīvebhyaspari ǁ

Padapatha Devanagari Accented

त्रीणि॑ । प॒दानि॑ । अ॒श्विनोः॑ । आ॒विः । सन्ति॑ । गुहा॑ । प॒रः ।

क॒वी इति॑ । ऋ॒तस्य॑ । पत्म॑ऽभिः । अ॒र्वाक् । जी॒वेभ्यः॑ । परि॑ ॥

Padapatha Devanagari Nonaccented

त्रीणि । पदानि । अश्विनोः । आविः । सन्ति । गुहा । परः ।

कवी इति । ऋतस्य । पत्मऽभिः । अर्वाक् । जीवेभ्यः । परि ॥

Padapatha Transcription Accented

trī́ṇi ǀ padā́ni ǀ aśvínoḥ ǀ āvíḥ ǀ sánti ǀ gúhā ǀ paráḥ ǀ

kavī́ íti ǀ ṛtásya ǀ pátma-bhiḥ ǀ arvā́k ǀ jīvébhyaḥ ǀ pári ǁ

Padapatha Transcription Nonaccented

trīṇi ǀ padāni ǀ aśvinoḥ ǀ āviḥ ǀ santi ǀ guhā ǀ paraḥ ǀ

kavī iti ǀ ṛtasya ǀ patma-bhiḥ ǀ arvāk ǀ jīvebhyaḥ ǀ pari ǁ