SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 27

 

1. Info

To:    viśvedevās
From:   manu vaivasvata
Metres:   1st set of styles: paṅktiḥ (2, 8, 14, 20); nicṛtpaṅkti (4, 6, 16, 22); nicṛdbṛhatī (1, 7, 9); virāḍbṛhatī (5, 11, 13); bṛhatī (18, 19, 21); śaṅkummatībṛhatī (3); pādanicṛtpaṅkti (10); ārcīsvarāṭpaṅkti (12); ārcībṛhatī (15); virāṭpaṅkti (17)

2nd set of styles: bṛhatī (1, 3, 5, 7, 9, 11, 13, 15, 17, 19, 21); satobṛhatī (2, 4, 6, 8, 10, 12, 14, 16, 18, 20, 22)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.027.01   (Mandala. Sukta. Rik)

6.2.31.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.146   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निरु॒क्थे पु॒रोहि॑तो॒ ग्रावा॑णो ब॒र्हिर॑ध्व॒रे ।

ऋ॒चा या॑मि म॒रुतो॒ ब्रह्म॑ण॒स्पतिं॑ दे॒वाँ अवो॒ वरे॑ण्यं ॥

Samhita Devanagari Nonaccented

अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे ।

ऋचा यामि मरुतो ब्रह्मणस्पतिं देवाँ अवो वरेण्यं ॥

Samhita Transcription Accented

agnírukthé puróhito grā́vāṇo barhíradhvaré ǀ

ṛcā́ yāmi marúto bráhmaṇaspátim devā́m̐ ávo váreṇyam ǁ

Samhita Transcription Nonaccented

agnirukthe purohito grāvāṇo barhiradhvare ǀ

ṛcā yāmi maruto brahmaṇaspatim devām̐ avo vareṇyam ǁ

Padapatha Devanagari Accented

अ॒ग्निः । उ॒क्थे । पु॒रःऽहि॑तः । ग्रावा॑णः । ब॒र्हिः । अ॒ध्व॒रे ।

ऋ॒चा । या॒मि॒ । म॒रुतः॑ । ब्रह्म॑णः । पति॑म् । दे॒वान् । अवः॑ । वरे॑ण्यम् ॥

Padapatha Devanagari Nonaccented

अग्निः । उक्थे । पुरःऽहितः । ग्रावाणः । बर्हिः । अध्वरे ।

ऋचा । यामि । मरुतः । ब्रह्मणः । पतिम् । देवान् । अवः । वरेण्यम् ॥

Padapatha Transcription Accented

agníḥ ǀ ukthé ǀ puráḥ-hitaḥ ǀ grā́vāṇaḥ ǀ barhíḥ ǀ adhvaré ǀ

ṛcā́ ǀ yāmi ǀ marútaḥ ǀ bráhmaṇaḥ ǀ pátim ǀ devā́n ǀ ávaḥ ǀ váreṇyam ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ ukthe ǀ puraḥ-hitaḥ ǀ grāvāṇaḥ ǀ barhiḥ ǀ adhvare ǀ

ṛcā ǀ yāmi ǀ marutaḥ ǀ brahmaṇaḥ ǀ patim ǀ devān ǀ avaḥ ǀ vareṇyam ǁ

08.027.02   (Mandala. Sukta. Rik)

6.2.31.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.147   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ प॒शुं गा॑सि पृथि॒वीं वन॒स्पती॑नु॒षासा॒ नक्त॒मोष॑धीः ।

विश्वे॑ च नो वसवो विश्ववेदसो धी॒नां भू॑त प्रावि॒तारः॑ ॥

Samhita Devanagari Nonaccented

आ पशुं गासि पृथिवीं वनस्पतीनुषासा नक्तमोषधीः ।

विश्वे च नो वसवो विश्ववेदसो धीनां भूत प्रावितारः ॥

Samhita Transcription Accented

ā́ paśúm gāsi pṛthivī́m vánaspátīnuṣā́sā náktamóṣadhīḥ ǀ

víśve ca no vasavo viśvavedaso dhīnā́m bhūta prāvitā́raḥ ǁ

Samhita Transcription Nonaccented

ā paśum gāsi pṛthivīm vanaspatīnuṣāsā naktamoṣadhīḥ ǀ

viśve ca no vasavo viśvavedaso dhīnām bhūta prāvitāraḥ ǁ

Padapatha Devanagari Accented

आ । प॒शुम् । गा॒सि॒ । पृ॒थि॒वीम् । वन॒स्पती॑न् । उ॒षसा॑ । नक्त॑म् । ओष॑धीः ।

विश्वे॑ । च॒ । नः॒ । व॒स॒वः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । धी॒नाम् । भू॒त॒ । प्र॒ऽअ॒वि॒तारः॑ ॥

Padapatha Devanagari Nonaccented

आ । पशुम् । गासि । पृथिवीम् । वनस्पतीन् । उषसा । नक्तम् । ओषधीः ।

विश्वे । च । नः । वसवः । विश्वऽवेदसः । धीनाम् । भूत । प्रऽअवितारः ॥

Padapatha Transcription Accented

ā́ ǀ paśúm ǀ gāsi ǀ pṛthivī́m ǀ vánaspátīn ǀ uṣásā ǀ náktam ǀ óṣadhīḥ ǀ

víśve ǀ ca ǀ naḥ ǀ vasavaḥ ǀ viśva-vedasaḥ ǀ dhīnā́m ǀ bhūta ǀ pra-avitā́raḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ paśum ǀ gāsi ǀ pṛthivīm ǀ vanaspatīn ǀ uṣasā ǀ naktam ǀ oṣadhīḥ ǀ

viśve ǀ ca ǀ naḥ ǀ vasavaḥ ǀ viśva-vedasaḥ ǀ dhīnām ǀ bhūta ǀ pra-avitāraḥ ǁ

08.027.03   (Mandala. Sukta. Rik)

6.2.31.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.148   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सू न॑ एत्वध्व॒रो॒३॒॑ऽग्ना दे॒वेषु॑ पू॒र्व्यः ।

आ॒दि॒त्येषु॒ प्र वरु॑णे धृ॒तव्र॑ते म॒रुत्सु॑ वि॒श्वभा॑नुषु ॥

Samhita Devanagari Nonaccented

प्र सू न एत्वध्वरोऽग्ना देवेषु पूर्व्यः ।

आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु ॥

Samhita Transcription Accented

prá sū́ na etvadhvaró’gnā́ devéṣu pūrvyáḥ ǀ

ādityéṣu prá váruṇe dhṛtávrate marútsu viśvábhānuṣu ǁ

Samhita Transcription Nonaccented

pra sū na etvadhvaro’gnā deveṣu pūrvyaḥ ǀ

ādityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu ǁ

Padapatha Devanagari Accented

प्र । सु । नः॒ । ए॒तु॒ । अ॒ध्व॒रः । अ॒ग्ना । दे॒वेषु॑ । पू॒र्व्यः ।

आ॒दि॒त्येषु॑ । प्र । वरु॑णे । धृ॒तऽव्र॑ते । म॒रुत्ऽसु॑ । वि॒श्वऽभा॑नुषु ॥

Padapatha Devanagari Nonaccented

प्र । सु । नः । एतु । अध्वरः । अग्ना । देवेषु । पूर्व्यः ।

आदित्येषु । प्र । वरुणे । धृतऽव्रते । मरुत्ऽसु । विश्वऽभानुषु ॥

Padapatha Transcription Accented

prá ǀ sú ǀ naḥ ǀ etu ǀ adhvaráḥ ǀ agnā́ ǀ devéṣu ǀ pūrvyáḥ ǀ

ādityéṣu ǀ prá ǀ váruṇe ǀ dhṛtá-vrate ǀ marút-su ǀ viśvá-bhānuṣu ǁ

Padapatha Transcription Nonaccented

pra ǀ su ǀ naḥ ǀ etu ǀ adhvaraḥ ǀ agnā ǀ deveṣu ǀ pūrvyaḥ ǀ

ādityeṣu ǀ pra ǀ varuṇe ǀ dhṛta-vrate ǀ marut-su ǀ viśva-bhānuṣu ǁ

08.027.04   (Mandala. Sukta. Rik)

6.2.31.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.149   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॒ हि ष्मा॒ मन॑वे वि॒श्ववे॑दसो॒ भुव॑न्वृ॒धे रि॒शाद॑सः ।

अरि॑ष्टेभिः पा॒युभि॑र्विश्ववेदसो॒ यंता॑ नोऽवृ॒कं छ॒र्दिः ॥

Samhita Devanagari Nonaccented

विश्वे हि ष्मा मनवे विश्ववेदसो भुवन्वृधे रिशादसः ।

अरिष्टेभिः पायुभिर्विश्ववेदसो यंता नोऽवृकं छर्दिः ॥

Samhita Transcription Accented

víśve hí ṣmā mánave viśvávedaso bhúvanvṛdhé riśā́dasaḥ ǀ

áriṣṭebhiḥ pāyúbhirviśvavedaso yántā no’vṛkám chardíḥ ǁ

Samhita Transcription Nonaccented

viśve hi ṣmā manave viśvavedaso bhuvanvṛdhe riśādasaḥ ǀ

ariṣṭebhiḥ pāyubhirviśvavedaso yantā no’vṛkam chardiḥ ǁ

Padapatha Devanagari Accented

विश्वे॑ । हि । स्म॒ । मन॑वे । वि॒श्वऽवे॑दसः । भुव॑न् । वृ॒धे । रि॒शाद॑सः ।

अरि॑ष्टेभिः । पा॒युऽभिः॑ । वि॒श्व॒ऽवे॒द॒सः॒ । यन्त॑ । नः॒ । अ॒वृ॒कम् । छ॒र्दिः ॥

Padapatha Devanagari Nonaccented

विश्वे । हि । स्म । मनवे । विश्वऽवेदसः । भुवन् । वृधे । रिशादसः ।

अरिष्टेभिः । पायुऽभिः । विश्वऽवेदसः । यन्त । नः । अवृकम् । छर्दिः ॥

Padapatha Transcription Accented

víśve ǀ hí ǀ sma ǀ mánave ǀ viśvá-vedasaḥ ǀ bhúvan ǀ vṛdhé ǀ riśā́dasaḥ ǀ

áriṣṭebhiḥ ǀ pāyú-bhiḥ ǀ viśva-vedasaḥ ǀ yánta ǀ naḥ ǀ avṛkám ǀ chardíḥ ǁ

Padapatha Transcription Nonaccented

viśve ǀ hi ǀ sma ǀ manave ǀ viśva-vedasaḥ ǀ bhuvan ǀ vṛdhe ǀ riśādasaḥ ǀ

ariṣṭebhiḥ ǀ pāyu-bhiḥ ǀ viśva-vedasaḥ ǀ yanta ǀ naḥ ǀ avṛkam ǀ chardiḥ ǁ

08.027.05   (Mandala. Sukta. Rik)

6.2.31.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.150   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ अ॒द्य सम॑नसो॒ गंता॒ विश्वे॑ स॒जोष॑सः ।

ऋ॒चा गि॒रा मरु॑तो॒ देव्यदि॑ते॒ सद॑ने॒ पस्त्ये॑ महि ॥

Samhita Devanagari Nonaccented

आ नो अद्य समनसो गंता विश्वे सजोषसः ।

ऋचा गिरा मरुतो देव्यदिते सदने पस्त्ये महि ॥

Samhita Transcription Accented

ā́ no adyá sámanaso gántā víśve sajóṣasaḥ ǀ

ṛcā́ girā́ máruto dévyádite sádane pástye mahi ǁ

Samhita Transcription Nonaccented

ā no adya samanaso gantā viśve sajoṣasaḥ ǀ

ṛcā girā maruto devyadite sadane pastye mahi ǁ

Padapatha Devanagari Accented

आ । नः॒ । अ॒द्य । सऽम॑नसः । गन्त॑ । विश्वे॑ । स॒ऽजोष॑सः ।

ऋ॒चा । गि॒रा । मरु॑तः । देवि॑ । अदि॑ते । सद॑ने । पस्त्ये॑ । म॒हि॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । अद्य । सऽमनसः । गन्त । विश्वे । सऽजोषसः ।

ऋचा । गिरा । मरुतः । देवि । अदिते । सदने । पस्त्ये । महि ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ adyá ǀ sá-manasaḥ ǀ gánta ǀ víśve ǀ sa-jóṣasaḥ ǀ

ṛcā́ ǀ girā́ ǀ márutaḥ ǀ dévi ǀ ádite ǀ sádane ǀ pástye ǀ mahi ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ adya ǀ sa-manasaḥ ǀ ganta ǀ viśve ǀ sa-joṣasaḥ ǀ

ṛcā ǀ girā ǀ marutaḥ ǀ devi ǀ adite ǀ sadane ǀ pastye ǀ mahi ǁ

08.027.06   (Mandala. Sukta. Rik)

6.2.32.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.151   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि प्रि॒या म॑रुतो॒ या वो॒ अश्व्या॑ ह॒व्या मि॑त्र प्रया॒थन॑ ।

आ ब॒र्हिरिंद्रो॒ वरु॑णस्तु॒रा नर॑ आदि॒त्यासः॑ सदंतु नः ॥

Samhita Devanagari Nonaccented

अभि प्रिया मरुतो या वो अश्व्या हव्या मित्र प्रयाथन ।

आ बर्हिरिंद्रो वरुणस्तुरा नर आदित्यासः सदंतु नः ॥

Samhita Transcription Accented

abhí priyā́ maruto yā́ vo áśvyā havyā́ mitra prayāthána ǀ

ā́ barhíríndro váruṇasturā́ nára ādityā́saḥ sadantu naḥ ǁ

Samhita Transcription Nonaccented

abhi priyā maruto yā vo aśvyā havyā mitra prayāthana ǀ

ā barhirindro varuṇasturā nara ādityāsaḥ sadantu naḥ ǁ

Padapatha Devanagari Accented

अ॒भि । प्रि॒या । म॒रु॒तः॒ । या । वः॒ । अश्व्या॑ । ह॒व्या । मि॒त्र॒ । प्र॒ऽया॒थन॑ ।

आ । ब॒र्हिः । इन्द्रः॑ । वरु॑णः । तु॒राः । नरः॑ । आ॒दि॒त्यासः॑ । स॒द॒न्तु॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

अभि । प्रिया । मरुतः । या । वः । अश्व्या । हव्या । मित्र । प्रऽयाथन ।

आ । बर्हिः । इन्द्रः । वरुणः । तुराः । नरः । आदित्यासः । सदन्तु । नः ॥

Padapatha Transcription Accented

abhí ǀ priyā́ ǀ marutaḥ ǀ yā́ ǀ vaḥ ǀ áśvyā ǀ havyā́ ǀ mitra ǀ pra-yāthána ǀ

ā́ ǀ barhíḥ ǀ índraḥ ǀ váruṇaḥ ǀ turā́ḥ ǀ náraḥ ǀ ādityā́saḥ ǀ sadantu ǀ naḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ priyā ǀ marutaḥ ǀ yā ǀ vaḥ ǀ aśvyā ǀ havyā ǀ mitra ǀ pra-yāthana ǀ

ā ǀ barhiḥ ǀ indraḥ ǀ varuṇaḥ ǀ turāḥ ǀ naraḥ ǀ ādityāsaḥ ǀ sadantu ǀ naḥ ǁ

08.027.07   (Mandala. Sukta. Rik)

6.2.32.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.152   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं वो॑ वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आनु॒षक् ।

सु॒तसो॑मासो वरुण हवामहे मनु॒ष्वदि॒द्धाग्न॑यः ॥

Samhita Devanagari Nonaccented

वयं वो वृक्तबर्हिषो हितप्रयस आनुषक् ।

सुतसोमासो वरुण हवामहे मनुष्वदिद्धाग्नयः ॥

Samhita Transcription Accented

vayám vo vṛktábarhiṣo hitáprayasa ānuṣák ǀ

sutásomāso varuṇa havāmahe manuṣvádiddhā́gnayaḥ ǁ

Samhita Transcription Nonaccented

vayam vo vṛktabarhiṣo hitaprayasa ānuṣak ǀ

sutasomāso varuṇa havāmahe manuṣvadiddhāgnayaḥ ǁ

Padapatha Devanagari Accented

व॒यम् । वः॒ । वृ॒क्तऽब॑र्हिषः । हि॒तऽप्र॑यसः । आ॒नु॒षक् ।

सु॒तऽसो॑मासः । व॒रु॒ण॒ । ह॒वा॒म॒हे॒ । म॒नु॒ष्वत् । इ॒द्धऽअ॑ग्नयः ॥

Padapatha Devanagari Nonaccented

वयम् । वः । वृक्तऽबर्हिषः । हितऽप्रयसः । आनुषक् ।

सुतऽसोमासः । वरुण । हवामहे । मनुष्वत् । इद्धऽअग्नयः ॥

Padapatha Transcription Accented

vayám ǀ vaḥ ǀ vṛktá-barhiṣaḥ ǀ hitá-prayasaḥ ǀ ānuṣák ǀ

sutá-somāsaḥ ǀ varuṇa ǀ havāmahe ǀ manuṣvát ǀ iddhá-agnayaḥ ǁ

Padapatha Transcription Nonaccented

vayam ǀ vaḥ ǀ vṛkta-barhiṣaḥ ǀ hita-prayasaḥ ǀ ānuṣak ǀ

suta-somāsaḥ ǀ varuṇa ǀ havāmahe ǀ manuṣvat ǀ iddha-agnayaḥ ǁ

08.027.08   (Mandala. Sukta. Rik)

6.2.32.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.153   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ प्र या॑त॒ मरु॑तो॒ विष्णो॒ अश्वि॑ना॒ पूष॒न्माकी॑नया धि॒या ।

इंद्र॒ आ या॑तु प्रथ॒मः स॑नि॒ष्युभि॒र्वृषा॒ यो वृ॑त्र॒हा गृ॒णे ॥

Samhita Devanagari Nonaccented

आ प्र यात मरुतो विष्णो अश्विना पूषन्माकीनया धिया ।

इंद्र आ यातु प्रथमः सनिष्युभिर्वृषा यो वृत्रहा गृणे ॥

Samhita Transcription Accented

ā́ prá yāta máruto víṣṇo áśvinā pū́ṣanmā́kīnayā dhiyā́ ǀ

índra ā́ yātu prathamáḥ saniṣyúbhirvṛ́ṣā yó vṛtrahā́ gṛṇé ǁ

Samhita Transcription Nonaccented

ā pra yāta maruto viṣṇo aśvinā pūṣanmākīnayā dhiyā ǀ

indra ā yātu prathamaḥ saniṣyubhirvṛṣā yo vṛtrahā gṛṇe ǁ

Padapatha Devanagari Accented

आ । प्र । या॒त॒ । मरु॑तः । विष्णो॒ इति॑ । अश्वि॑ना । पूष॑न् । माकी॑नया । धि॒या ।

इन्द्रः॑ । आ । या॒तु॒ । प्र॒थ॒मः । स॒नि॒ष्युऽभिः॑ । वृषा॑ । यः । वृ॒त्र॒ऽहा । गृ॒णे ॥

Padapatha Devanagari Nonaccented

आ । प्र । यात । मरुतः । विष्णो इति । अश्विना । पूषन् । माकीनया । धिया ।

इन्द्रः । आ । यातु । प्रथमः । सनिष्युऽभिः । वृषा । यः । वृत्रऽहा । गृणे ॥

Padapatha Transcription Accented

ā́ ǀ prá ǀ yāta ǀ márutaḥ ǀ víṣṇo íti ǀ áśvinā ǀ pū́ṣan ǀ mā́kīnayā ǀ dhiyā́ ǀ

índraḥ ǀ ā́ ǀ yātu ǀ prathamáḥ ǀ saniṣyú-bhiḥ ǀ vṛ́ṣā ǀ yáḥ ǀ vṛtra-hā́ ǀ gṛṇé ǁ

Padapatha Transcription Nonaccented

ā ǀ pra ǀ yāta ǀ marutaḥ ǀ viṣṇo iti ǀ aśvinā ǀ pūṣan ǀ mākīnayā ǀ dhiyā ǀ

indraḥ ǀ ā ǀ yātu ǀ prathamaḥ ǀ saniṣyu-bhiḥ ǀ vṛṣā ǀ yaḥ ǀ vṛtra-hā ǀ gṛṇe ǁ

08.027.09   (Mandala. Sukta. Rik)

6.2.32.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.154   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि नो॑ देवासो अद्रु॒होऽच्छि॑द्रं॒ शर्म॑ यच्छत ।

न यद्दू॒राद्व॑सवो॒ नू चि॒दंति॑तो॒ वरू॑थमाद॒धर्ष॑ति ॥

Samhita Devanagari Nonaccented

वि नो देवासो अद्रुहोऽच्छिद्रं शर्म यच्छत ।

न यद्दूराद्वसवो नू चिदंतितो वरूथमादधर्षति ॥

Samhita Transcription Accented

ví no devāso adruhó’cchidram śárma yacchata ǀ

ná yáddūrā́dvasavo nū́ cidántito várūthamādadhárṣati ǁ

Samhita Transcription Nonaccented

vi no devāso adruho’cchidram śarma yacchata ǀ

na yaddūrādvasavo nū cidantito varūthamādadharṣati ǁ

Padapatha Devanagari Accented

वि । नः॒ । दे॒वा॒सः॒ । अ॒द्रु॒हः॒ । अच्छि॑द्रम् । शर्म॑ । य॒च्छ॒त॒ ।

न । यत् । दू॒रात् । व॒स॒वः॒ । नु । चि॒त् । अन्ति॑तः । वरू॑थम् । आ॒ऽद॒धर्ष॑ति ॥

Padapatha Devanagari Nonaccented

वि । नः । देवासः । अद्रुहः । अच्छिद्रम् । शर्म । यच्छत ।

न । यत् । दूरात् । वसवः । नु । चित् । अन्तितः । वरूथम् । आऽदधर्षति ॥

Padapatha Transcription Accented

ví ǀ naḥ ǀ devāsaḥ ǀ adruhaḥ ǀ ácchidram ǀ śárma ǀ yacchata ǀ

ná ǀ yát ǀ dūrā́t ǀ vasavaḥ ǀ nú ǀ cit ǀ ántitaḥ ǀ várūtham ǀ ā-dadhárṣati ǁ

Padapatha Transcription Nonaccented

vi ǀ naḥ ǀ devāsaḥ ǀ adruhaḥ ǀ acchidram ǀ śarma ǀ yacchata ǀ

na ǀ yat ǀ dūrāt ǀ vasavaḥ ǀ nu ǀ cit ǀ antitaḥ ǀ varūtham ǀ ā-dadharṣati ǁ

08.027.10   (Mandala. Sukta. Rik)

6.2.32.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.155   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्ति॒ हि वः॑ सजा॒त्यं॑ रिशादसो॒ देवा॑सो॒ अस्त्याप्यं॑ ।

प्र णः॒ पूर्व॑स्मै सुवि॒ताय॑ वोचत म॒क्षू सु॒म्नाय॒ नव्य॑से ॥

Samhita Devanagari Nonaccented

अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यं ।

प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे ॥

Samhita Transcription Accented

ásti hí vaḥ sajātyám riśādaso dévāso ástyā́pyam ǀ

prá ṇaḥ pū́rvasmai suvitā́ya vocata makṣū́ sumnā́ya návyase ǁ

Samhita Transcription Nonaccented

asti hi vaḥ sajātyam riśādaso devāso astyāpyam ǀ

pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase ǁ

Padapatha Devanagari Accented

अस्ति॑ । हि । वः॒ । स॒ऽजा॒त्य॑म् । रि॒शा॒द॒सः॒ । देवा॑सः । अस्ति॑ । आप्य॑म् ।

प्र । नः॒ । पूर्व॑स्मै । सु॒वि॒ताय॑ । वो॒च॒त॒ । म॒क्षु । सु॒म्नाय॑ । नव्य॑से ॥

Padapatha Devanagari Nonaccented

अस्ति । हि । वः । सऽजात्यम् । रिशादसः । देवासः । अस्ति । आप्यम् ।

प्र । नः । पूर्वस्मै । सुविताय । वोचत । मक्षु । सुम्नाय । नव्यसे ॥

Padapatha Transcription Accented

ásti ǀ hí ǀ vaḥ ǀ sa-jātyám ǀ riśādasaḥ ǀ dévāsaḥ ǀ ásti ǀ ā́pyam ǀ

prá ǀ naḥ ǀ pū́rvasmai ǀ suvitā́ya ǀ vocata ǀ makṣú ǀ sumnā́ya ǀ návyase ǁ

Padapatha Transcription Nonaccented

asti ǀ hi ǀ vaḥ ǀ sa-jātyam ǀ riśādasaḥ ǀ devāsaḥ ǀ asti ǀ āpyam ǀ

pra ǀ naḥ ǀ pūrvasmai ǀ suvitāya ǀ vocata ǀ makṣu ǀ sumnāya ǀ navyase ǁ

08.027.11   (Mandala. Sukta. Rik)

6.2.33.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.156   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दा हि व॒ उप॑स्तुतिमि॒दा वा॒मस्य॑ भ॒क्तये॑ ।

उप॑ वो विश्ववेदसो नम॒स्युराँ असृ॒क्ष्यन्या॑मिव ॥

Samhita Devanagari Nonaccented

इदा हि व उपस्तुतिमिदा वामस्य भक्तये ।

उप वो विश्ववेदसो नमस्युराँ असृक्ष्यन्यामिव ॥

Samhita Transcription Accented

idā́ hí va úpastutimidā́ vāmásya bhaktáye ǀ

úpa vo viśvavedaso namasyúrā́m̐ ásṛkṣyányāmiva ǁ

Samhita Transcription Nonaccented

idā hi va upastutimidā vāmasya bhaktaye ǀ

upa vo viśvavedaso namasyurām̐ asṛkṣyanyāmiva ǁ

Padapatha Devanagari Accented

इ॒दा । हि । वः॒ । उप॑ऽस्तुतिम् । इ॒दा । वा॒मस्य॑ । भ॒क्तये॑ ।

उप॑ । वः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । न॒म॒स्युः । आ । असृ॑क्षि । अन्या॑म्ऽइव ॥

Padapatha Devanagari Nonaccented

इदा । हि । वः । उपऽस्तुतिम् । इदा । वामस्य । भक्तये ।

उप । वः । विश्वऽवेदसः । नमस्युः । आ । असृक्षि । अन्याम्ऽइव ॥

Padapatha Transcription Accented

idā́ ǀ hí ǀ vaḥ ǀ úpa-stutim ǀ idā́ ǀ vāmásya ǀ bhaktáye ǀ

úpa ǀ vaḥ ǀ viśva-vedasaḥ ǀ namasyúḥ ǀ ā́ ǀ ásṛkṣi ǀ ányām-iva ǁ

Padapatha Transcription Nonaccented

idā ǀ hi ǀ vaḥ ǀ upa-stutim ǀ idā ǀ vāmasya ǀ bhaktaye ǀ

upa ǀ vaḥ ǀ viśva-vedasaḥ ǀ namasyuḥ ǀ ā ǀ asṛkṣi ǀ anyām-iva ǁ

08.027.12   (Mandala. Sukta. Rik)

6.2.33.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.157   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॒ ष्य वः॑ सवि॒ता सु॑प्रणीत॒योऽस्था॑दू॒र्ध्वो वरे॑ण्यः ।

नि द्वि॒पाद॒श्चतु॑ष्पादो अ॒र्थिनोऽवि॑श्रन्पतयि॒ष्णवः॑ ॥

Samhita Devanagari Nonaccented

उदु ष्य वः सविता सुप्रणीतयोऽस्थादूर्ध्वो वरेण्यः ।

नि द्विपादश्चतुष्पादो अर्थिनोऽविश्रन्पतयिष्णवः ॥

Samhita Transcription Accented

údu ṣyá vaḥ savitā́ supraṇītayó’sthādūrdhvó váreṇyaḥ ǀ

ní dvipā́daścátuṣpādo arthínó’viśranpatayiṣṇávaḥ ǁ

Samhita Transcription Nonaccented

udu ṣya vaḥ savitā supraṇītayo’sthādūrdhvo vareṇyaḥ ǀ

ni dvipādaścatuṣpādo arthino’viśranpatayiṣṇavaḥ ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । स्यः । वः॒ । स॒वि॒ता । सु॒ऽप्र॒नी॒त॒यः॒ । अस्था॑त् । ऊ॒र्ध्वः । वरे॑ण्यः ।

नि । द्वि॒ऽपादः॑ । चतुः॑ऽपादः । अ॒र्थिनः॑ । अवि॑श्रन् । प॒त॒यि॒ष्णवः॑ ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । स्यः । वः । सविता । सुऽप्रनीतयः । अस्थात् । ऊर्ध्वः । वरेण्यः ।

नि । द्विऽपादः । चतुःऽपादः । अर्थिनः । अविश्रन् । पतयिष्णवः ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ syáḥ ǀ vaḥ ǀ savitā́ ǀ su-pranītayaḥ ǀ ásthāt ǀ ūrdhváḥ ǀ váreṇyaḥ ǀ

ní ǀ dvi-pā́daḥ ǀ cátuḥ-pādaḥ ǀ arthínaḥ ǀ áviśran ǀ patayiṣṇávaḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ syaḥ ǀ vaḥ ǀ savitā ǀ su-pranītayaḥ ǀ asthāt ǀ ūrdhvaḥ ǀ vareṇyaḥ ǀ

ni ǀ dvi-pādaḥ ǀ catuḥ-pādaḥ ǀ arthinaḥ ǀ aviśran ǀ patayiṣṇavaḥ ǁ

08.027.13   (Mandala. Sukta. Rik)

6.2.33.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.158   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वंदे॑वं॒ वोऽव॑से दे॒वंदे॑वम॒भिष्ट॑ये ।

दे॒वंदे॑वं हुवेम॒ वाज॑सातये गृ॒णंतो॑ दे॒व्या धि॒या ॥

Samhita Devanagari Nonaccented

देवंदेवं वोऽवसे देवंदेवमभिष्टये ।

देवंदेवं हुवेम वाजसातये गृणंतो देव्या धिया ॥

Samhita Transcription Accented

deváṃdevam vó’vase deváṃdevamabhíṣṭaye ǀ

deváṃdevam huvema vā́jasātaye gṛṇánto devyā́ dhiyā́ ǁ

Samhita Transcription Nonaccented

devaṃdevam vo’vase devaṃdevamabhiṣṭaye ǀ

devaṃdevam huvema vājasātaye gṛṇanto devyā dhiyā ǁ

Padapatha Devanagari Accented

दे॒वम्ऽदे॑वम् । वः॒ । अव॑से । दे॒वम्ऽदे॑वम् । अ॒भिष्ट॑ये ।

दे॒वम्ऽदे॑वम् । हु॒वे॒म॒ । वाज॑ऽसातये । गृ॒णन्तः॑ । दे॒व्या । धि॒या ॥

Padapatha Devanagari Nonaccented

देवम्ऽदेवम् । वः । अवसे । देवम्ऽदेवम् । अभिष्टये ।

देवम्ऽदेवम् । हुवेम । वाजऽसातये । गृणन्तः । देव्या । धिया ॥

Padapatha Transcription Accented

devám-devam ǀ vaḥ ǀ ávase ǀ devám-devam ǀ abhíṣṭaye ǀ

devám-devam ǀ huvema ǀ vā́ja-sātaye ǀ gṛṇántaḥ ǀ devyā́ ǀ dhiyā́ ǁ

Padapatha Transcription Nonaccented

devam-devam ǀ vaḥ ǀ avase ǀ devam-devam ǀ abhiṣṭaye ǀ

devam-devam ǀ huvema ǀ vāja-sātaye ǀ gṛṇantaḥ ǀ devyā ǀ dhiyā ǁ

08.027.14   (Mandala. Sukta. Rik)

6.2.33.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.159   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कं सरा॑तयः ।

ते नो॑ अ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भवं॑तु वरिवो॒विदः॑ ॥

Samhita Devanagari Nonaccented

देवासो हि ष्मा मनवे समन्यवो विश्वे साकं सरातयः ।

ते नो अद्य ते अपरं तुचे तु नो भवंतु वरिवोविदः ॥

Samhita Transcription Accented

devā́so hí ṣmā mánave sámanyavo víśve sākám sárātayaḥ ǀ

té no adyá té aparám tucé tú no bhávantu varivovídaḥ ǁ

Samhita Transcription Nonaccented

devāso hi ṣmā manave samanyavo viśve sākam sarātayaḥ ǀ

te no adya te aparam tuce tu no bhavantu varivovidaḥ ǁ

Padapatha Devanagari Accented

दे॒वासः॑ । हि । स्म॒ । मन॑वे । सऽम॑न्यवः । विश्वे॑ । सा॒कम् । सऽरा॑तयः ।

ते । नः॒ । अ॒द्य । ते । अ॒प॒रम् । तु॒चे । तु । नः॒ । भव॑न्तु । व॒रि॒वः॒ऽविदः॑ ॥

Padapatha Devanagari Nonaccented

देवासः । हि । स्म । मनवे । सऽमन्यवः । विश्वे । साकम् । सऽरातयः ।

ते । नः । अद्य । ते । अपरम् । तुचे । तु । नः । भवन्तु । वरिवःऽविदः ॥

Padapatha Transcription Accented

devā́saḥ ǀ hí ǀ sma ǀ mánave ǀ sá-manyavaḥ ǀ víśve ǀ sākám ǀ sá-rātayaḥ ǀ

té ǀ naḥ ǀ adyá ǀ té ǀ aparám ǀ tucé ǀ tú ǀ naḥ ǀ bhávantu ǀ varivaḥ-vídaḥ ǁ

Padapatha Transcription Nonaccented

devāsaḥ ǀ hi ǀ sma ǀ manave ǀ sa-manyavaḥ ǀ viśve ǀ sākam ǀ sa-rātayaḥ ǀ

te ǀ naḥ ǀ adya ǀ te ǀ aparam ǀ tuce ǀ tu ǀ naḥ ǀ bhavantu ǀ varivaḥ-vidaḥ ǁ

08.027.15   (Mandala. Sukta. Rik)

6.2.33.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.160   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वः॑ शंसाम्यद्रुहः सं॒स्थ उप॑स्तुतीनां ।

न तं धू॒र्तिर्व॑रुण मित्र॒ मर्त्यं॒ यो वो॒ धाम॒भ्योऽवि॑धत् ॥

Samhita Devanagari Nonaccented

प्र वः शंसाम्यद्रुहः संस्थ उपस्तुतीनां ।

न तं धूर्तिर्वरुण मित्र मर्त्यं यो वो धामभ्योऽविधत् ॥

Samhita Transcription Accented

prá vaḥ śaṃsāmyadruhaḥ saṃsthá úpastutīnām ǀ

ná tám dhūrtírvaruṇa mitra mártyam yó vo dhā́mabhyó’vidhat ǁ

Samhita Transcription Nonaccented

pra vaḥ śaṃsāmyadruhaḥ saṃstha upastutīnām ǀ

na tam dhūrtirvaruṇa mitra martyam yo vo dhāmabhyo’vidhat ǁ

Padapatha Devanagari Accented

प्र । वः॒ । शं॒सा॒मि॒ । अ॒द्रु॒हः॒ । स॒म्ऽस्थे । उप॑ऽस्तुतीनाम् ।

न । तम् । धू॒र्तिः । व॒रु॒ण॒ । मि॒त्र॒ । मर्त्य॑म् । यः । वः॒ । धाम॑ऽभ्यः । अवि॑धत् ॥

Padapatha Devanagari Nonaccented

प्र । वः । शंसामि । अद्रुहः । सम्ऽस्थे । उपऽस्तुतीनाम् ।

न । तम् । धूर्तिः । वरुण । मित्र । मर्त्यम् । यः । वः । धामऽभ्यः । अविधत् ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ śaṃsāmi ǀ adruhaḥ ǀ sam-sthé ǀ úpa-stutīnām ǀ

ná ǀ tám ǀ dhūrtíḥ ǀ varuṇa ǀ mitra ǀ mártyam ǀ yáḥ ǀ vaḥ ǀ dhā́ma-bhyaḥ ǀ ávidhat ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ śaṃsāmi ǀ adruhaḥ ǀ sam-sthe ǀ upa-stutīnām ǀ

na ǀ tam ǀ dhūrtiḥ ǀ varuṇa ǀ mitra ǀ martyam ǀ yaḥ ǀ vaḥ ǀ dhāma-bhyaḥ ǀ avidhat ǁ

08.027.16   (Mandala. Sukta. Rik)

6.2.33.06    (Ashtaka. Adhyaya. Varga. Rik)

08.04.161   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र स क्षयं॑ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा॑य॒ दाश॑ति ।

प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्पर्यरि॑ष्टः॒ सर्व॑ एधते ॥

Samhita Devanagari Nonaccented

प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति ।

प्र प्रजाभिर्जायते धर्मणस्पर्यरिष्टः सर्व एधते ॥

Samhita Transcription Accented

prá sá kṣáyam tirate ví mahī́ríṣo yó vo várāya dā́śati ǀ

prá prajā́bhirjāyate dhármaṇaspáryáriṣṭaḥ sárva edhate ǁ

Samhita Transcription Nonaccented

pra sa kṣayam tirate vi mahīriṣo yo vo varāya dāśati ǀ

pra prajābhirjāyate dharmaṇasparyariṣṭaḥ sarva edhate ǁ

Padapatha Devanagari Accented

प्र । सः । क्षय॑म् । ति॒र॒ते॒ । वि । म॒हीः । इषः॑ । यः । वः॒ । वरा॑य । दाश॑ति ।

प्र । प्र॒ऽजाभिः॑ । जा॒य॒ते॒ । धर्म॑णः । परि॑ । अरि॑ष्टः । सर्वः॑ । ए॒ध॒ते॒ ॥

Padapatha Devanagari Nonaccented

प्र । सः । क्षयम् । तिरते । वि । महीः । इषः । यः । वः । वराय । दाशति ।

प्र । प्रऽजाभिः । जायते । धर्मणः । परि । अरिष्टः । सर्वः । एधते ॥

Padapatha Transcription Accented

prá ǀ sáḥ ǀ kṣáyam ǀ tirate ǀ ví ǀ mahī́ḥ ǀ íṣaḥ ǀ yáḥ ǀ vaḥ ǀ várāya ǀ dā́śati ǀ

prá ǀ pra-jā́bhiḥ ǀ jāyate ǀ dhármaṇaḥ ǀ pári ǀ áriṣṭaḥ ǀ sárvaḥ ǀ edhate ǁ

Padapatha Transcription Nonaccented

pra ǀ saḥ ǀ kṣayam ǀ tirate ǀ vi ǀ mahīḥ ǀ iṣaḥ ǀ yaḥ ǀ vaḥ ǀ varāya ǀ dāśati ǀ

pra ǀ pra-jābhiḥ ǀ jāyate ǀ dharmaṇaḥ ǀ pari ǀ ariṣṭaḥ ǀ sarvaḥ ǀ edhate ǁ

08.027.17   (Mandala. Sukta. Rik)

6.2.34.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.162   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒ते स विं॑दते यु॒धः सु॒गेभि॑र्या॒त्यध्व॑नः ।

अ॒र्य॒मा मि॒त्रो वरु॑णः॒ सरा॑तयो॒ यं त्रायं॑ते स॒जोष॑सः ॥

Samhita Devanagari Nonaccented

ऋते स विंदते युधः सुगेभिर्यात्यध्वनः ।

अर्यमा मित्रो वरुणः सरातयो यं त्रायंते सजोषसः ॥

Samhita Transcription Accented

ṛté sá vindate yudháḥ sugébhiryātyádhvanaḥ ǀ

aryamā́ mitró váruṇaḥ sárātayo yám trā́yante sajóṣasaḥ ǁ

Samhita Transcription Nonaccented

ṛte sa vindate yudhaḥ sugebhiryātyadhvanaḥ ǀ

aryamā mitro varuṇaḥ sarātayo yam trāyante sajoṣasaḥ ǁ

Padapatha Devanagari Accented

ऋ॒ते । सः । वि॒न्द॒ते॒ । यु॒धः । सु॒ऽगेभिः॑ । या॒ति॒ । अध्व॑नः ।

अ॒र्य॒मा । मि॒त्रः । वरु॑णः । सऽरा॑तयः । यम् । त्राय॑न्ते । स॒ऽजोष॑सः ॥

Padapatha Devanagari Nonaccented

ऋते । सः । विन्दते । युधः । सुऽगेभिः । याति । अध्वनः ।

अर्यमा । मित्रः । वरुणः । सऽरातयः । यम् । त्रायन्ते । सऽजोषसः ॥

Padapatha Transcription Accented

ṛté ǀ sáḥ ǀ vindate ǀ yudháḥ ǀ su-gébhiḥ ǀ yāti ǀ ádhvanaḥ ǀ

aryamā́ ǀ mitráḥ ǀ váruṇaḥ ǀ sá-rātayaḥ ǀ yám ǀ trā́yante ǀ sa-jóṣasaḥ ǁ

Padapatha Transcription Nonaccented

ṛte ǀ saḥ ǀ vindate ǀ yudhaḥ ǀ su-gebhiḥ ǀ yāti ǀ adhvanaḥ ǀ

aryamā ǀ mitraḥ ǀ varuṇaḥ ǀ sa-rātayaḥ ǀ yam ǀ trāyante ǀ sa-joṣasaḥ ǁ

08.027.18   (Mandala. Sukta. Rik)

6.2.34.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.163   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अज्रे॑ चिदस्मै कृणुथा॒ न्यंच॑नं दु॒र्गे चि॒दा सु॑सर॒णं ।

ए॒षा चि॑दस्माद॒शनिः॑ प॒रो नु सास्रे॑धंती॒ वि न॑श्यतु ॥

Samhita Devanagari Nonaccented

अज्रे चिदस्मै कृणुथा न्यंचनं दुर्गे चिदा सुसरणं ।

एषा चिदस्मादशनिः परो नु सास्रेधंती वि नश्यतु ॥

Samhita Transcription Accented

ájre cidasmai kṛṇuthā nyáñcanam durgé cidā́ susaraṇám ǀ

eṣā́ cidasmādaśániḥ paró nú sā́sredhantī ví naśyatu ǁ

Samhita Transcription Nonaccented

ajre cidasmai kṛṇuthā nyañcanam durge cidā susaraṇam ǀ

eṣā cidasmādaśaniḥ paro nu sāsredhantī vi naśyatu ǁ

Padapatha Devanagari Accented

अज्रे॑ । चि॒त् । अ॒स्मै॒ । कृ॒णु॒थ॒ । नि॒ऽअञ्च॑नम् । दुः॒ऽगे । चि॒त् । आ । सु॒ऽस॒र॒णम् ।

ए॒षा । चि॒त् । अ॒स्मा॒त् । अ॒शनिः॑ । प॒रः । नु । सा । अस्रे॑धन्ती । वि । न॒श्य॒तु॒ ॥

Padapatha Devanagari Nonaccented

अज्रे । चित् । अस्मै । कृणुथ । निऽअञ्चनम् । दुःऽगे । चित् । आ । सुऽसरणम् ।

एषा । चित् । अस्मात् । अशनिः । परः । नु । सा । अस्रेधन्ती । वि । नश्यतु ॥

Padapatha Transcription Accented

ájre ǀ cit ǀ asmai ǀ kṛṇutha ǀ ni-áñcanam ǀ duḥ-gé ǀ cit ǀ ā́ ǀ su-saraṇám ǀ

eṣā́ ǀ cit ǀ asmāt ǀ aśániḥ ǀ paráḥ ǀ nú ǀ sā́ ǀ ásredhantī ǀ ví ǀ naśyatu ǁ

Padapatha Transcription Nonaccented

ajre ǀ cit ǀ asmai ǀ kṛṇutha ǀ ni-añcanam ǀ duḥ-ge ǀ cit ǀ ā ǀ su-saraṇam ǀ

eṣā ǀ cit ǀ asmāt ǀ aśaniḥ ǀ paraḥ ǀ nu ǀ sā ǀ asredhantī ǀ vi ǀ naśyatu ǁ

08.027.19   (Mandala. Sukta. Rik)

6.2.34.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.164   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॒द्य सूर्य॑ उद्य॒ति प्रिय॑क्षत्रा ऋ॒तं द॒ध ।

यन्नि॒म्रुचि॑ प्र॒बुधि॑ विश्ववेदसो॒ यद्वा॑ म॒ध्यंदि॑ने दि॒वः ॥

Samhita Devanagari Nonaccented

यदद्य सूर्य उद्यति प्रियक्षत्रा ऋतं दध ।

यन्निम्रुचि प्रबुधि विश्ववेदसो यद्वा मध्यंदिने दिवः ॥

Samhita Transcription Accented

yádadyá sū́rya udyatí príyakṣatrā ṛtám dadhá ǀ

yánnimrúci prabúdhi viśvavedaso yádvā madhyáṃdine diváḥ ǁ

Samhita Transcription Nonaccented

yadadya sūrya udyati priyakṣatrā ṛtam dadha ǀ

yannimruci prabudhi viśvavedaso yadvā madhyaṃdine divaḥ ǁ

Padapatha Devanagari Accented

यत् । अ॒द्य । सूर्यः॑ । उ॒त्ऽय॒ति । प्रिय॑ऽक्षत्राः । ऋ॒तम् । द॒ध ।

यत् । नि॒ऽम्रुचि॑ । प्र॒ऽबुधि॑ । वि॒श्व॒ऽवे॒द॒सः॒ । यत् । वा॒ । म॒ध्यन्दि॑ने । दि॒वः ॥

Padapatha Devanagari Nonaccented

यत् । अद्य । सूर्यः । उत्ऽयति । प्रियऽक्षत्राः । ऋतम् । दध ।

यत् । निऽम्रुचि । प्रऽबुधि । विश्वऽवेदसः । यत् । वा । मध्यन्दिने । दिवः ॥

Padapatha Transcription Accented

yát ǀ adyá ǀ sū́ryaḥ ǀ ut-yatí ǀ príya-kṣatrāḥ ǀ ṛtám ǀ dadhá ǀ

yát ǀ ni-mrúci ǀ pra-búdhi ǀ viśva-vedasaḥ ǀ yát ǀ vā ǀ madhyándine ǀ diváḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ adya ǀ sūryaḥ ǀ ut-yati ǀ priya-kṣatrāḥ ǀ ṛtam ǀ dadha ǀ

yat ǀ ni-mruci ǀ pra-budhi ǀ viśva-vedasaḥ ǀ yat ǀ vā ǀ madhyandine ǀ divaḥ ǁ

08.027.20   (Mandala. Sukta. Rik)

6.2.34.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.165   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वा॑भिपि॒त्वे अ॑सुरा ऋ॒तं य॒ते छ॒र्दिर्ये॒म वि दा॒शुषे॑ ।

व॒यं तद्वो॑ वसवो विश्ववेदस॒ उप॑ स्थेयाम॒ मध्य॒ आ ॥

Samhita Devanagari Nonaccented

यद्वाभिपित्वे असुरा ऋतं यते छर्दिर्येम वि दाशुषे ।

वयं तद्वो वसवो विश्ववेदस उप स्थेयाम मध्य आ ॥

Samhita Transcription Accented

yádvābhipitvé asurā ṛtám yaté chardíryemá ví dāśúṣe ǀ

vayám tádvo vasavo viśvavedasa úpa stheyāma mádhya ā́ ǁ

Samhita Transcription Nonaccented

yadvābhipitve asurā ṛtam yate chardiryema vi dāśuṣe ǀ

vayam tadvo vasavo viśvavedasa upa stheyāma madhya ā ǁ

Padapatha Devanagari Accented

यत् । वा॒ । अ॒भि॒ऽपि॒त्वे । अ॒सु॒राः॒ । ऋ॒तम् । य॒ते । छ॒र्दिः । ये॒म । वि । दा॒शुषे॑ ।

व॒यम् । तत् । वः॒ । व॒स॒वः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । उप॑ । स्थे॒या॒म॒ । मध्ये॑ । आ ॥

Padapatha Devanagari Nonaccented

यत् । वा । अभिऽपित्वे । असुराः । ऋतम् । यते । छर्दिः । येम । वि । दाशुषे ।

वयम् । तत् । वः । वसवः । विश्वऽवेदसः । उप । स्थेयाम । मध्ये । आ ॥

Padapatha Transcription Accented

yát ǀ vā ǀ abhi-pitvé ǀ asurāḥ ǀ ṛtám ǀ yaté ǀ chardíḥ ǀ yemá ǀ ví ǀ dāśúṣe ǀ

vayám ǀ tát ǀ vaḥ ǀ vasavaḥ ǀ viśva-vedasaḥ ǀ úpa ǀ stheyāma ǀ mádhye ǀ ā́ ǁ

Padapatha Transcription Nonaccented

yat ǀ vā ǀ abhi-pitve ǀ asurāḥ ǀ ṛtam ǀ yate ǀ chardiḥ ǀ yema ǀ vi ǀ dāśuṣe ǀ

vayam ǀ tat ǀ vaḥ ǀ vasavaḥ ǀ viśva-vedasaḥ ǀ upa ǀ stheyāma ǀ madhye ǀ ā ǁ

08.027.21   (Mandala. Sukta. Rik)

6.2.34.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.166   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॒द्य सूर॒ उदि॑ते॒ यन्म॒ध्यंदि॑न आ॒तुचि॑ ।

वा॒मं ध॒त्थ मन॑वे विश्ववेदसो॒ जुह्वा॑नाय॒ प्रचे॑तसे ॥

Samhita Devanagari Nonaccented

यदद्य सूर उदिते यन्मध्यंदिन आतुचि ।

वामं धत्थ मनवे विश्ववेदसो जुह्वानाय प्रचेतसे ॥

Samhita Transcription Accented

yádadyá sū́ra údite yánmadhyáṃdina ātúci ǀ

vāmám dhatthá mánave viśvavedaso júhvānāya prácetase ǁ

Samhita Transcription Nonaccented

yadadya sūra udite yanmadhyaṃdina ātuci ǀ

vāmam dhattha manave viśvavedaso juhvānāya pracetase ǁ

Padapatha Devanagari Accented

यत् । अ॒द्य । सूरे॑ । उत्ऽइ॑ते । यत् । म॒ध्यन्दि॑ने । आ॒ऽतुचि॑ ।

वा॒मम् । ध॒त्थ । मन॑वे । वि॒श्व॒ऽवे॒द॒सः॒ । जुह्वा॑नाय । प्रऽचे॑तसे ॥

Padapatha Devanagari Nonaccented

यत् । अद्य । सूरे । उत्ऽइते । यत् । मध्यन्दिने । आऽतुचि ।

वामम् । धत्थ । मनवे । विश्वऽवेदसः । जुह्वानाय । प्रऽचेतसे ॥

Padapatha Transcription Accented

yát ǀ adyá ǀ sū́re ǀ út-ite ǀ yát ǀ madhyándine ǀ ā-túci ǀ

vāmám ǀ dhatthá ǀ mánave ǀ viśva-vedasaḥ ǀ júhvānāya ǀ prá-cetase ǁ

Padapatha Transcription Nonaccented

yat ǀ adya ǀ sūre ǀ ut-ite ǀ yat ǀ madhyandine ǀ ā-tuci ǀ

vāmam ǀ dhattha ǀ manave ǀ viśva-vedasaḥ ǀ juhvānāya ǀ pra-cetase ǁ

08.027.22   (Mandala. Sukta. Rik)

6.2.34.06    (Ashtaka. Adhyaya. Varga. Rik)

08.04.167   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं तद्वः॑ सम्राज॒ आ वृ॑णीमहे पु॒त्रो न ब॑हु॒पाय्यं॑ ।

अ॒श्याम॒ तदा॑दित्या॒ जुह्व॑तो ह॒विर्येन॒ वस्यो॒ऽनशा॑महै ॥

Samhita Devanagari Nonaccented

वयं तद्वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यं ।

अश्याम तदादित्या जुह्वतो हविर्येन वस्योऽनशामहै ॥

Samhita Transcription Accented

vayám tádvaḥ samrāja ā́ vṛṇīmahe putró ná bahupā́yyam ǀ

aśyā́ma tádādityā júhvato havíryéna vásyo’náśāmahai ǁ

Samhita Transcription Nonaccented

vayam tadvaḥ samrāja ā vṛṇīmahe putro na bahupāyyam ǀ

aśyāma tadādityā juhvato haviryena vasyo’naśāmahai ǁ

Padapatha Devanagari Accented

व॒यम् । तत् । वः॒ । स॒म्ऽरा॒जः॒ । आ । वृ॒णी॒म॒हे॒ । पु॒त्रः । न । ब॒हु॒ऽपाय्य॑म् ।

अ॒श्याम॑ । तत् । आ॒दि॒त्याः॒ । जुह्व॑तः । ह॒विः । येन॑ । वस्यः॑ । अ॒नशा॑महै ॥

Padapatha Devanagari Nonaccented

वयम् । तत् । वः । सम्ऽराजः । आ । वृणीमहे । पुत्रः । न । बहुऽपाय्यम् ।

अश्याम । तत् । आदित्याः । जुह्वतः । हविः । येन । वस्यः । अनशामहै ॥

Padapatha Transcription Accented

vayám ǀ tát ǀ vaḥ ǀ sam-rājaḥ ǀ ā́ ǀ vṛṇīmahe ǀ putráḥ ǀ ná ǀ bahu-pā́yyam ǀ

aśyā́ma ǀ tát ǀ ādityāḥ ǀ júhvataḥ ǀ havíḥ ǀ yéna ǀ vásyaḥ ǀ anáśāmahai ǁ

Padapatha Transcription Nonaccented

vayam ǀ tat ǀ vaḥ ǀ sam-rājaḥ ǀ ā ǀ vṛṇīmahe ǀ putraḥ ǀ na ǀ bahu-pāyyam ǀ

aśyāma ǀ tat ǀ ādityāḥ ǀ juhvataḥ ǀ haviḥ ǀ yena ǀ vasyaḥ ǀ anaśāmahai ǁ