SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 26

 

1. Info

To:    1-19: aśvins;
20-25: vāyu
From:   viśvamanas vaiyaśva or vyaśva āṅgirasa
Metres:   1st set of styles: nicṛduṣṇik (5, 9-15, 22); uṣṇik (1, 3, 4, 6, 7); virāḍuṣnik (2, 8, 23); nicṛdgāyatrī (17, 18, 21); virāḍgāyatrī (16, 19); virāḍanuṣṭup (20); pādanicṛduṣṇik (24); gāyatrī (25)

2nd set of styles: uṣṇih (1-15, 22-24); gāyatrī (16-19, 21, 25); anuṣṭubh (20)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.026.01   (Mandala. Sukta. Rik)

6.2.26.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वोरु॒ षू रथं॑ हुवे स॒धस्तु॑त्याय सू॒रिषु॑ ।

अतू॑र्तदक्षा वृषणा वृषण्वसू ॥

Samhita Devanagari Nonaccented

युवोरु षू रथं हुवे सधस्तुत्याय सूरिषु ।

अतूर्तदक्षा वृषणा वृषण्वसू ॥

Samhita Transcription Accented

yuvóru ṣū́ rátham huve sadhástutyāya sūríṣu ǀ

átūrtadakṣā vṛṣaṇā vṛṣaṇvasū ǁ

Samhita Transcription Nonaccented

yuvoru ṣū ratham huve sadhastutyāya sūriṣu ǀ

atūrtadakṣā vṛṣaṇā vṛṣaṇvasū ǁ

Padapatha Devanagari Accented

यु॒वोः । ऊं॒ इति॑ । सु । रथ॑म् । हु॒वे॒ । स॒धऽस्तु॑त्याय । सू॒रिषु॑ ।

अतू॑र्तऽदक्षा । वृ॒ष॒णा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ॥

Padapatha Devanagari Nonaccented

युवोः । ऊं इति । सु । रथम् । हुवे । सधऽस्तुत्याय । सूरिषु ।

अतूर्तऽदक्षा । वृषणा । वृषण्वसू इति वृषण्ऽवसू ॥

Padapatha Transcription Accented

yuvóḥ ǀ ūṃ íti ǀ sú ǀ rátham ǀ huve ǀ sadhá-stutyāya ǀ sūríṣu ǀ

átūrta-dakṣā ǀ vṛṣaṇā ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǁ

Padapatha Transcription Nonaccented

yuvoḥ ǀ ūṃ iti ǀ su ǀ ratham ǀ huve ǀ sadha-stutyāya ǀ sūriṣu ǀ

atūrta-dakṣā ǀ vṛṣaṇā ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǁ

08.026.02   (Mandala. Sukta. Rik)

6.2.26.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं व॑रो सु॒षाम्णे॑ म॒हे तने॑ नासत्या ।

अवो॑भिर्याथो वृषणा वृषण्वसू ॥

Samhita Devanagari Nonaccented

युवं वरो सुषाम्णे महे तने नासत्या ।

अवोभिर्याथो वृषणा वृषण्वसू ॥

Samhita Transcription Accented

yuvám varo suṣā́mṇe mahé táne nāsatyā ǀ

ávobhiryātho vṛṣaṇā vṛṣaṇvasū ǁ

Samhita Transcription Nonaccented

yuvam varo suṣāmṇe mahe tane nāsatyā ǀ

avobhiryātho vṛṣaṇā vṛṣaṇvasū ǁ

Padapatha Devanagari Accented

यु॒वम् । व॒रो॒ इति॑ । सु॒ऽसाम्ने॑ । म॒हे । तने॑ । ना॒स॒त्या॒ ।

अवः॑ऽभिः । या॒थः॒ । वृ॒ष॒णा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ॥

Padapatha Devanagari Nonaccented

युवम् । वरो इति । सुऽसाम्ने । महे । तने । नासत्या ।

अवःऽभिः । याथः । वृषणा । वृषण्वसू इति वृषण्ऽवसू ॥

Padapatha Transcription Accented

yuvám ǀ varo íti ǀ su-sā́mne ǀ mahé ǀ táne ǀ nāsatyā ǀ

ávaḥ-bhiḥ ǀ yāthaḥ ǀ vṛṣaṇā ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǁ

Padapatha Transcription Nonaccented

yuvam ǀ varo iti ǀ su-sāmne ǀ mahe ǀ tane ǀ nāsatyā ǀ

avaḥ-bhiḥ ǀ yāthaḥ ǀ vṛṣaṇā ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǁ

08.026.03   (Mandala. Sukta. Rik)

6.2.26.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता वा॑म॒द्य ह॑वामहे ह॒व्येभि॑र्वाजिनीवसू ।

पू॒र्वीरि॒ष इ॒षयं॑ता॒वति॑ क्ष॒पः ॥

Samhita Devanagari Nonaccented

ता वामद्य हवामहे हव्येभिर्वाजिनीवसू ।

पूर्वीरिष इषयंतावति क्षपः ॥

Samhita Transcription Accented

tā́ vāmadyá havāmahe havyébhirvājinīvasū ǀ

pūrvī́riṣá iṣáyantāváti kṣapáḥ ǁ

Samhita Transcription Nonaccented

tā vāmadya havāmahe havyebhirvājinīvasū ǀ

pūrvīriṣa iṣayantāvati kṣapaḥ ǁ

Padapatha Devanagari Accented

ता । वा॒म् । अ॒द्य । ह॒वा॒म॒हे॒ । ह॒व्येभिः॑ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।

पू॒र्वीः । इ॒षः । इ॒षय॑न्तौ । अति॑ । क्ष॒पः ॥

Padapatha Devanagari Nonaccented

ता । वाम् । अद्य । हवामहे । हव्येभिः । वाजिनीवसू इति वाजिनीऽवसू ।

पूर्वीः । इषः । इषयन्तौ । अति । क्षपः ॥

Padapatha Transcription Accented

tā́ ǀ vām ǀ adyá ǀ havāmahe ǀ havyébhiḥ ǀ vājinīvasū íti vājinī-vasū ǀ

pūrvī́ḥ ǀ iṣáḥ ǀ iṣáyantau ǀ áti ǀ kṣapáḥ ǁ

Padapatha Transcription Nonaccented

tā ǀ vām ǀ adya ǀ havāmahe ǀ havyebhiḥ ǀ vājinīvasū iti vājinī-vasū ǀ

pūrvīḥ ǀ iṣaḥ ǀ iṣayantau ǀ ati ǀ kṣapaḥ ǁ

08.026.04   (Mandala. Sukta. Rik)

6.2.26.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वां॒ वाहि॑ष्ठो अश्विना॒ रथो॑ यातु श्रु॒तो न॑रा ।

उप॒ स्तोमां॑तु॒रस्य॑ दर्शथः श्रि॒ये ॥

Samhita Devanagari Nonaccented

आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा ।

उप स्तोमांतुरस्य दर्शथः श्रिये ॥

Samhita Transcription Accented

ā́ vām vā́hiṣṭho aśvinā rátho yātu śrutó narā ǀ

úpa stómānturásya darśathaḥ śriyé ǁ

Samhita Transcription Nonaccented

ā vām vāhiṣṭho aśvinā ratho yātu śruto narā ǀ

upa stomānturasya darśathaḥ śriye ǁ

Padapatha Devanagari Accented

आ । वा॒म् । वाहि॑ष्ठः । अ॒श्वि॒ना॒ । रथः॑ । या॒तु॒ । श्रु॒तः । न॒रा॒ ।

उप॑ । स्तोमा॑न् । तु॒रस्य॑ । द॒र्श॒थः॒ । श्रि॒ये ॥

Padapatha Devanagari Nonaccented

आ । वाम् । वाहिष्ठः । अश्विना । रथः । यातु । श्रुतः । नरा ।

उप । स्तोमान् । तुरस्य । दर्शथः । श्रिये ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ vā́hiṣṭhaḥ ǀ aśvinā ǀ ráthaḥ ǀ yātu ǀ śrutáḥ ǀ narā ǀ

úpa ǀ stómān ǀ turásya ǀ darśathaḥ ǀ śriyé ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ vāhiṣṭhaḥ ǀ aśvinā ǀ rathaḥ ǀ yātu ǀ śrutaḥ ǀ narā ǀ

upa ǀ stomān ǀ turasya ǀ darśathaḥ ǀ śriye ǁ

08.026.05   (Mandala. Sukta. Rik)

6.2.26.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जु॒हु॒रा॒णा चि॑दश्वि॒ना म॑न्येथां वृषण्वसू ।

यु॒वं हि रु॑द्रा॒ पर्ष॑थो॒ अति॒ द्विषः॑ ॥

Samhita Devanagari Nonaccented

जुहुराणा चिदश्विना मन्येथां वृषण्वसू ।

युवं हि रुद्रा पर्षथो अति द्विषः ॥

Samhita Transcription Accented

juhurāṇā́ cidaśvinā́ manyethām vṛṣaṇvasū ǀ

yuvám hí rudrā párṣatho áti dvíṣaḥ ǁ

Samhita Transcription Nonaccented

juhurāṇā cidaśvinā manyethām vṛṣaṇvasū ǀ

yuvam hi rudrā parṣatho ati dviṣaḥ ǁ

Padapatha Devanagari Accented

जु॒हु॒रा॒णा । चि॒त् । अ॒श्वि॒ना॒ । आ । म॒न्ये॒था॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।

यु॒वम् । हि । रु॒द्रा॒ । पर्ष॑थः । अति॑ । द्विषः॑ ॥

Padapatha Devanagari Nonaccented

जुहुराणा । चित् । अश्विना । आ । मन्येथाम् । वृषण्वसू इति वृषण्ऽवसू ।

युवम् । हि । रुद्रा । पर्षथः । अति । द्विषः ॥

Padapatha Transcription Accented

juhurāṇā́ ǀ cit ǀ aśvinā ǀ ā́ ǀ manyethām ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ

yuvám ǀ hí ǀ rudrā ǀ párṣathaḥ ǀ áti ǀ dvíṣaḥ ǁ

Padapatha Transcription Nonaccented

juhurāṇā ǀ cit ǀ aśvinā ǀ ā ǀ manyethām ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ

yuvam ǀ hi ǀ rudrā ǀ parṣathaḥ ǀ ati ǀ dviṣaḥ ǁ

08.026.06   (Mandala. Sukta. Rik)

6.2.27.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द॒स्रा हि विश्व॑मानु॒षङ्म॒क्षूभिः॑ परि॒दीय॑थः ।

धि॒यं॒जि॒न्वा मधु॑वर्णा शु॒भस्पती॑ ॥

Samhita Devanagari Nonaccented

दस्रा हि विश्वमानुषङ्मक्षूभिः परिदीयथः ।

धियंजिन्वा मधुवर्णा शुभस्पती ॥

Samhita Transcription Accented

dasrā́ hí víśvamānuṣáṅmakṣū́bhiḥ paridī́yathaḥ ǀ

dhiyaṃjinvā́ mádhuvarṇā śubháspátī ǁ

Samhita Transcription Nonaccented

dasrā hi viśvamānuṣaṅmakṣūbhiḥ paridīyathaḥ ǀ

dhiyaṃjinvā madhuvarṇā śubhaspatī ǁ

Padapatha Devanagari Accented

द॒स्रा । हि । विश्व॑म् । आ॒नु॒षक् । म॒क्षुऽभिः॑ । प॒रि॒ऽदीय॑थः ।

धि॒य॒म्ऽजि॒न्वा । मधु॑ऽवर्णा । शु॒भः । पती॒ इति॑ ॥

Padapatha Devanagari Nonaccented

दस्रा । हि । विश्वम् । आनुषक् । मक्षुऽभिः । परिऽदीयथः ।

धियम्ऽजिन्वा । मधुऽवर्णा । शुभः । पती इति ॥

Padapatha Transcription Accented

dasrā́ ǀ hí ǀ víśvam ǀ ānuṣák ǀ makṣú-bhiḥ ǀ pari-dī́yathaḥ ǀ

dhiyam-jinvā́ ǀ mádhu-varṇā ǀ śubháḥ ǀ pátī íti ǁ

Padapatha Transcription Nonaccented

dasrā ǀ hi ǀ viśvam ǀ ānuṣak ǀ makṣu-bhiḥ ǀ pari-dīyathaḥ ǀ

dhiyam-jinvā ǀ madhu-varṇā ǀ śubhaḥ ǀ patī iti ǁ

08.026.07   (Mandala. Sukta. Rik)

6.2.27.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ नो यातमश्विना रा॒या वि॑श्व॒पुषा॑ स॒ह ।

म॒घवा॑ना सु॒वीरा॒वन॑पच्युता ॥

Samhita Devanagari Nonaccented

उप नो यातमश्विना राया विश्वपुषा सह ।

मघवाना सुवीरावनपच्युता ॥

Samhita Transcription Accented

úpa no yātamaśvinā rāyā́ viśvapúṣā sahá ǀ

maghávānā suvī́rāvánapacyutā ǁ

Samhita Transcription Nonaccented

upa no yātamaśvinā rāyā viśvapuṣā saha ǀ

maghavānā suvīrāvanapacyutā ǁ

Padapatha Devanagari Accented

उप॑ । नः॒ । या॒त॒म् । अ॒श्वि॒ना॒ । रा॒या । वि॒श्व॒ऽपुषा॑ । स॒ह ।

म॒घऽवा॑ना । सु॒ऽवीरौ॑ । अन॑पऽच्युता ॥

Padapatha Devanagari Nonaccented

उप । नः । यातम् । अश्विना । राया । विश्वऽपुषा । सह ।

मघऽवाना । सुऽवीरौ । अनपऽच्युता ॥

Padapatha Transcription Accented

úpa ǀ naḥ ǀ yātam ǀ aśvinā ǀ rāyā́ ǀ viśva-púṣā ǀ sahá ǀ

maghá-vānā ǀ su-vī́rau ǀ ánapa-cyutā ǁ

Padapatha Transcription Nonaccented

upa ǀ naḥ ǀ yātam ǀ aśvinā ǀ rāyā ǀ viśva-puṣā ǀ saha ǀ

magha-vānā ǀ su-vīrau ǀ anapa-cyutā ǁ

08.026.08   (Mandala. Sukta. Rik)

6.2.27.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ मे॑ अ॒स्य प्र॑ती॒व्य१॒॑मिंद्र॑नासत्या गतं ।

दे॒वा दे॒वेभि॑र॒द्य स॒चन॑स्तमा ॥

Samhita Devanagari Nonaccented

आ मे अस्य प्रतीव्यमिंद्रनासत्या गतं ।

देवा देवेभिरद्य सचनस्तमा ॥

Samhita Transcription Accented

ā́ me asyá pratīvyámíndranāsatyā gatam ǀ

devā́ devébhiradyá sacánastamā ǁ

Samhita Transcription Nonaccented

ā me asya pratīvyamindranāsatyā gatam ǀ

devā devebhiradya sacanastamā ǁ

Padapatha Devanagari Accented

आ । मे॒ । अ॒स्य । प्र॒ती॒व्य॑म् । इन्द्र॑नासत्या । ग॒त॒म् ।

दे॒वा । दे॒वेभिः॑ । अ॒द्य । स॒चनः॑ऽतमा ॥

Padapatha Devanagari Nonaccented

आ । मे । अस्य । प्रतीव्यम् । इन्द्रनासत्या । गतम् ।

देवा । देवेभिः । अद्य । सचनःऽतमा ॥

Padapatha Transcription Accented

ā́ ǀ me ǀ asyá ǀ pratīvyám ǀ índranāsatyā ǀ gatam ǀ

devā́ ǀ devébhiḥ ǀ adyá ǀ sacánaḥ-tamā ǁ

Padapatha Transcription Nonaccented

ā ǀ me ǀ asya ǀ pratīvyam ǀ indranāsatyā ǀ gatam ǀ

devā ǀ devebhiḥ ǀ adya ǀ sacanaḥ-tamā ǁ

08.026.09   (Mandala. Sukta. Rik)

6.2.27.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं हि वां॒ हवा॑मह उक्ष॒ण्यंतो॑ व्यश्व॒वत् ।

सु॒म॒तिभि॒रुप॑ विप्रावि॒हा ग॑तं ॥

Samhita Devanagari Nonaccented

वयं हि वां हवामह उक्षण्यंतो व्यश्ववत् ।

सुमतिभिरुप विप्राविहा गतं ॥

Samhita Transcription Accented

vayám hí vām hávāmaha ukṣaṇyánto vyaśvavát ǀ

sumatíbhirúpa viprāvihā́ gatam ǁ

Samhita Transcription Nonaccented

vayam hi vām havāmaha ukṣaṇyanto vyaśvavat ǀ

sumatibhirupa viprāvihā gatam ǁ

Padapatha Devanagari Accented

व॒यम् । हि । वा॒म् । हवा॑महे । उ॒क्ष॒ण्यन्तः॑ । व्य॒श्व॒ऽवत् ।

सु॒म॒तिऽभिः॑ । उप॑ । वि॒प्रौ॒ । इ॒ह । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

वयम् । हि । वाम् । हवामहे । उक्षण्यन्तः । व्यश्वऽवत् ।

सुमतिऽभिः । उप । विप्रौ । इह । आ । गतम् ॥

Padapatha Transcription Accented

vayám ǀ hí ǀ vām ǀ hávāmahe ǀ ukṣaṇyántaḥ ǀ vyaśva-vát ǀ

sumatí-bhiḥ ǀ úpa ǀ viprau ǀ ihá ǀ ā́ ǀ gatam ǁ

Padapatha Transcription Nonaccented

vayam ǀ hi ǀ vām ǀ havāmahe ǀ ukṣaṇyantaḥ ǀ vyaśva-vat ǀ

sumati-bhiḥ ǀ upa ǀ viprau ǀ iha ǀ ā ǀ gatam ǁ

08.026.10   (Mandala. Sukta. Rik)

6.2.27.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒श्विना॒ स्वृ॑षे स्तुहि कु॒वित्ते॒ श्रव॑तो॒ हवं॑ ।

नेदी॑यसः कूळयातः प॒णीँरु॒त ॥

Samhita Devanagari Nonaccented

अश्विना स्वृषे स्तुहि कुवित्ते श्रवतो हवं ।

नेदीयसः कूळयातः पणीँरुत ॥

Samhita Transcription Accented

aśvínā svṛ́ṣe stuhi kuvítte śrávato hávam ǀ

nédīyasaḥ kūḷayātaḥ paṇī́m̐rutá ǁ

Samhita Transcription Nonaccented

aśvinā svṛṣe stuhi kuvitte śravato havam ǀ

nedīyasaḥ kūḷayātaḥ paṇīm̐ruta ǁ

Padapatha Devanagari Accented

अ॒श्विना॑ । सु । ऋ॒षे॒ । स्तु॒हि॒ । कु॒वित् । ते॒ । श्रव॑तः । हव॑म् ।

नेदी॑यसः । कू॒ळ॒या॒तः॒ । प॒णीन् । उ॒त ॥

Padapatha Devanagari Nonaccented

अश्विना । सु । ऋषे । स्तुहि । कुवित् । ते । श्रवतः । हवम् ।

नेदीयसः । कूळयातः । पणीन् । उत ॥

Padapatha Transcription Accented

aśvínā ǀ sú ǀ ṛṣe ǀ stuhi ǀ kuvít ǀ te ǀ śrávataḥ ǀ hávam ǀ

nédīyasaḥ ǀ kūḷayātaḥ ǀ paṇī́n ǀ utá ǁ

Padapatha Transcription Nonaccented

aśvinā ǀ su ǀ ṛṣe ǀ stuhi ǀ kuvit ǀ te ǀ śravataḥ ǀ havam ǀ

nedīyasaḥ ǀ kūḷayātaḥ ǀ paṇīn ǀ uta ǁ

08.026.11   (Mandala. Sukta. Rik)

6.2.28.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वै॒य॒श्वस्य॑ श्रुतं नरो॒तो मे॑ अ॒स्य वे॑दथः ।

स॒जोष॑सा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥

Samhita Devanagari Nonaccented

वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः ।

सजोषसा वरुणो मित्रो अर्यमा ॥

Samhita Transcription Accented

vaiyaśvásya śrutam narotó me asyá vedathaḥ ǀ

sajóṣasā váruṇo mitró aryamā́ ǁ

Samhita Transcription Nonaccented

vaiyaśvasya śrutam naroto me asya vedathaḥ ǀ

sajoṣasā varuṇo mitro aryamā ǁ

Padapatha Devanagari Accented

वै॒य॒श्वस्य॑ । श्रु॒त॒म् । न॒रा॒ । उ॒तो इति॑ । मे॒ । अ॒स्य । वे॒द॒थः॒ ।

स॒ऽजोष॑सा । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ॥

Padapatha Devanagari Nonaccented

वैयश्वस्य । श्रुतम् । नरा । उतो इति । मे । अस्य । वेदथः ।

सऽजोषसा । वरुणः । मित्रः । अर्यमा ॥

Padapatha Transcription Accented

vaiyaśvásya ǀ śrutam ǀ narā ǀ utó íti ǀ me ǀ asyá ǀ vedathaḥ ǀ

sa-jóṣasā ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǁ

Padapatha Transcription Nonaccented

vaiyaśvasya ǀ śrutam ǀ narā ǀ uto iti ǀ me ǀ asya ǀ vedathaḥ ǀ

sa-joṣasā ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǁ

08.026.12   (Mandala. Sukta. Rik)

6.2.28.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वाद॑त्तस्य धिष्ण्या यु॒वानी॑तस्य सू॒रिभिः॑ ।

अह॑रहर्वृषण॒ मह्यं॑ शिक्षतं ॥

Samhita Devanagari Nonaccented

युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः ।

अहरहर्वृषण मह्यं शिक्षतं ॥

Samhita Transcription Accented

yuvā́dattasya dhiṣṇyā yuvā́nītasya sūríbhiḥ ǀ

áharaharvṛṣaṇa máhyam śikṣatam ǁ

Samhita Transcription Nonaccented

yuvādattasya dhiṣṇyā yuvānītasya sūribhiḥ ǀ

aharaharvṛṣaṇa mahyam śikṣatam ǁ

Padapatha Devanagari Accented

यु॒वाऽद॑त्तस्य । धि॒ष्ण्या॒ । यु॒वाऽनी॑तस्य । सू॒रिऽभिः॑ ।

अहः॑ऽअहः । वृ॒ष॒णा॒ । मह्य॑म् । शि॒क्ष॒त॒म् ॥

Padapatha Devanagari Nonaccented

युवाऽदत्तस्य । धिष्ण्या । युवाऽनीतस्य । सूरिऽभिः ।

अहःऽअहः । वृषणा । मह्यम् । शिक्षतम् ॥

Padapatha Transcription Accented

yuvā́-dattasya ǀ dhiṣṇyā ǀ yuvā́-nītasya ǀ sūrí-bhiḥ ǀ

áhaḥ-ahaḥ ǀ vṛṣaṇā ǀ máhyam ǀ śikṣatam ǁ

Padapatha Transcription Nonaccented

yuvā-dattasya ǀ dhiṣṇyā ǀ yuvā-nītasya ǀ sūri-bhiḥ ǀ

ahaḥ-ahaḥ ǀ vṛṣaṇā ǀ mahyam ǀ śikṣatam ǁ

08.026.13   (Mandala. Sukta. Rik)

6.2.28.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो वां॑ य॒ज्ञेभि॒रावृ॒तोऽधि॑वस्त्रा व॒धूरि॑व ।

स॒प॒र्यंता॑ शु॒भे च॑क्राते अ॒श्विना॑ ॥

Samhita Devanagari Nonaccented

यो वां यज्ञेभिरावृतोऽधिवस्त्रा वधूरिव ।

सपर्यंता शुभे चक्राते अश्विना ॥

Samhita Transcription Accented

yó vām yajñébhirā́vṛtó’dhivastrā vadhū́riva ǀ

saparyántā śubhé cakrāte aśvínā ǁ

Samhita Transcription Nonaccented

yo vām yajñebhirāvṛto’dhivastrā vadhūriva ǀ

saparyantā śubhe cakrāte aśvinā ǁ

Padapatha Devanagari Accented

यः । वा॒म् । य॒ज्ञेभिः॑ । आऽवृ॑तः । अधि॑ऽवस्त्रा । व॒धूःऽइ॑व ।

स॒प॒र्यन्ता॑ । शु॒भे । च॒क्रा॒ते॒ इति॑ । अ॒श्विना॑ ॥

Padapatha Devanagari Nonaccented

यः । वाम् । यज्ञेभिः । आऽवृतः । अधिऽवस्त्रा । वधूःऽइव ।

सपर्यन्ता । शुभे । चक्राते इति । अश्विना ॥

Padapatha Transcription Accented

yáḥ ǀ vām ǀ yajñébhiḥ ǀ ā́-vṛtaḥ ǀ ádhi-vastrā ǀ vadhū́ḥ-iva ǀ

saparyántā ǀ śubhé ǀ cakrāte íti ǀ aśvínā ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ vām ǀ yajñebhiḥ ǀ ā-vṛtaḥ ǀ adhi-vastrā ǀ vadhūḥ-iva ǀ

saparyantā ǀ śubhe ǀ cakrāte iti ǀ aśvinā ǁ

08.026.14   (Mandala. Sukta. Rik)

6.2.28.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो वा॑मुरु॒व्यच॑स्तमं॒ चिके॑तति नृ॒पाय्यं॑ ।

व॒र्तिर॑श्विना॒ परि॑ यातमस्म॒यू ॥

Samhita Devanagari Nonaccented

यो वामुरुव्यचस्तमं चिकेतति नृपाय्यं ।

वर्तिरश्विना परि यातमस्मयू ॥

Samhita Transcription Accented

yó vāmuruvyácastamam cíketati nṛpā́yyam ǀ

vartíraśvinā pári yātamasmayū́ ǁ

Samhita Transcription Nonaccented

yo vāmuruvyacastamam ciketati nṛpāyyam ǀ

vartiraśvinā pari yātamasmayū ǁ

Padapatha Devanagari Accented

यः । वा॒म् । उ॒रु॒व्यचः॑ऽतमम् । चिके॑तति । नृ॒ऽपाय्य॑म् ।

व॒र्तिः । अ॒श्वि॒ना॒ । परि॑ । या॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥

Padapatha Devanagari Nonaccented

यः । वाम् । उरुव्यचःऽतमम् । चिकेतति । नृऽपाय्यम् ।

वर्तिः । अश्विना । परि । यातम् । अस्मयू इत्यस्मऽयू ॥

Padapatha Transcription Accented

yáḥ ǀ vām ǀ uruvyácaḥ-tamam ǀ cíketati ǀ nṛ-pā́yyam ǀ

vartíḥ ǀ aśvinā ǀ pári ǀ yātam ǀ asmayū́ ítyasma-yū́ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ vām ǀ uruvyacaḥ-tamam ǀ ciketati ǀ nṛ-pāyyam ǀ

vartiḥ ǀ aśvinā ǀ pari ǀ yātam ǀ asmayū ityasma-yū ǁ

08.026.15   (Mandala. Sukta. Rik)

6.2.28.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मभ्यं॒ सु वृ॑षण्वसू या॒तं व॒र्तिर्नृ॒पाय्यं॑ ।

वि॒षु॒द्रुहे॑व य॒ज्ञमू॑हथुर्गि॒रा ॥

Samhita Devanagari Nonaccented

अस्मभ्यं सु वृषण्वसू यातं वर्तिर्नृपाय्यं ।

विषुद्रुहेव यज्ञमूहथुर्गिरा ॥

Samhita Transcription Accented

asmábhyam sú vṛṣaṇvasū yātám vartírnṛpā́yyam ǀ

viṣudrúheva yajñámūhathurgirā́ ǁ

Samhita Transcription Nonaccented

asmabhyam su vṛṣaṇvasū yātam vartirnṛpāyyam ǀ

viṣudruheva yajñamūhathurgirā ǁ

Padapatha Devanagari Accented

अ॒स्मभ्य॑म् । सु । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । या॒तम् । व॒र्तिः । नृ॒ऽपाय्य॑म् ।

वि॒षु॒द्रुहा॑ऽइव । य॒ज्ञम् । ऊ॒ह॒थुः॒ । गि॒रा ॥

Padapatha Devanagari Nonaccented

अस्मभ्यम् । सु । वृषण्वसू इति वृषण्ऽवसू । यातम् । वर्तिः । नृऽपाय्यम् ।

विषुद्रुहाऽइव । यज्ञम् । ऊहथुः । गिरा ॥

Padapatha Transcription Accented

asmábhyam ǀ sú ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ yātám ǀ vartíḥ ǀ nṛ-pā́yyam ǀ

viṣudrúhā-iva ǀ yajñám ǀ ūhathuḥ ǀ girā́ ǁ

Padapatha Transcription Nonaccented

asmabhyam ǀ su ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ yātam ǀ vartiḥ ǀ nṛ-pāyyam ǀ

viṣudruhā-iva ǀ yajñam ǀ ūhathuḥ ǀ girā ǁ

08.026.16   (Mandala. Sukta. Rik)

6.2.29.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वाहि॑ष्ठो वां॒ हवा॑नां॒ स्तोमो॑ दू॒तो हु॑वन्नरा ।

यु॒वाभ्यां॑ भूत्वश्विना ॥

Samhita Devanagari Nonaccented

वाहिष्ठो वां हवानां स्तोमो दूतो हुवन्नरा ।

युवाभ्यां भूत्वश्विना ॥

Samhita Transcription Accented

vā́hiṣṭho vām hávānām stómo dūtó huvannarā ǀ

yuvā́bhyām bhūtvaśvinā ǁ

Samhita Transcription Nonaccented

vāhiṣṭho vām havānām stomo dūto huvannarā ǀ

yuvābhyām bhūtvaśvinā ǁ

Padapatha Devanagari Accented

वाहि॑ष्ठः । वा॒म् । हवा॑नाम् । स्तोमः॑ । दू॒तः । हु॒व॒त् । न॒रा॒ ।

यु॒वाभ्या॑म् । भू॒तु॒ । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

वाहिष्ठः । वाम् । हवानाम् । स्तोमः । दूतः । हुवत् । नरा ।

युवाभ्याम् । भूतु । अश्विना ॥

Padapatha Transcription Accented

vā́hiṣṭhaḥ ǀ vām ǀ hávānām ǀ stómaḥ ǀ dūtáḥ ǀ huvat ǀ narā ǀ

yuvā́bhyām ǀ bhūtu ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

vāhiṣṭhaḥ ǀ vām ǀ havānām ǀ stomaḥ ǀ dūtaḥ ǀ huvat ǀ narā ǀ

yuvābhyām ǀ bhūtu ǀ aśvinā ǁ

08.026.17   (Mandala. Sukta. Rik)

6.2.29.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॒दो दि॒वो अ॑र्ण॒व इ॒षो वा॒ मद॑थो गृ॒हे ।

श्रु॒तमिन्मे॑ अमर्त्या ॥

Samhita Devanagari Nonaccented

यददो दिवो अर्णव इषो वा मदथो गृहे ।

श्रुतमिन्मे अमर्त्या ॥

Samhita Transcription Accented

yádadó divó arṇavá iṣó vā mádatho gṛhé ǀ

śrutámínme amartyā ǁ

Samhita Transcription Nonaccented

yadado divo arṇava iṣo vā madatho gṛhe ǀ

śrutaminme amartyā ǁ

Padapatha Devanagari Accented

यत् । अ॒दः । दि॒वः । अ॒र्ण॒वे । इ॒षः । वा॒ । मद॑थः । गृ॒हे ।

श्रु॒तम् । इत् । मे॒ । अ॒म॒र्त्या॒ ॥

Padapatha Devanagari Nonaccented

यत् । अदः । दिवः । अर्णवे । इषः । वा । मदथः । गृहे ।

श्रुतम् । इत् । मे । अमर्त्या ॥

Padapatha Transcription Accented

yát ǀ adáḥ ǀ diváḥ ǀ arṇavé ǀ iṣáḥ ǀ vā ǀ mádathaḥ ǀ gṛhé ǀ

śrutám ǀ ít ǀ me ǀ amartyā ǁ

Padapatha Transcription Nonaccented

yat ǀ adaḥ ǀ divaḥ ǀ arṇave ǀ iṣaḥ ǀ vā ǀ madathaḥ ǀ gṛhe ǀ

śrutam ǀ it ǀ me ǀ amartyā ǁ

08.026.18   (Mandala. Sukta. Rik)

6.2.29.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्या श्वे॑त॒याव॑री॒ वाहि॑ष्ठा वां न॒दीनां॑ ।

सिंधु॒र्हिर॑ण्यवर्तनिः ॥

Samhita Devanagari Nonaccented

उत स्या श्वेतयावरी वाहिष्ठा वां नदीनां ।

सिंधुर्हिरण्यवर्तनिः ॥

Samhita Transcription Accented

utá syā́ śvetayā́varī vā́hiṣṭhā vām nadī́nām ǀ

síndhurhíraṇyavartaniḥ ǁ

Samhita Transcription Nonaccented

uta syā śvetayāvarī vāhiṣṭhā vām nadīnām ǀ

sindhurhiraṇyavartaniḥ ǁ

Padapatha Devanagari Accented

उ॒त । स्या । श्वे॒त॒ऽयाव॑री । वाहि॑ष्ठा । वा॒म् । न॒दीना॑म् ।

सिन्धुः॑ । हिर॑ण्यऽवर्तनिः ॥

Padapatha Devanagari Nonaccented

उत । स्या । श्वेतऽयावरी । वाहिष्ठा । वाम् । नदीनाम् ।

सिन्धुः । हिरण्यऽवर्तनिः ॥

Padapatha Transcription Accented

utá ǀ syā́ ǀ śveta-yā́varī ǀ vā́hiṣṭhā ǀ vām ǀ nadī́nām ǀ

síndhuḥ ǀ híraṇya-vartaniḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ syā ǀ śveta-yāvarī ǀ vāhiṣṭhā ǀ vām ǀ nadīnām ǀ

sindhuḥ ǀ hiraṇya-vartaniḥ ǁ

08.026.19   (Mandala. Sukta. Rik)

6.2.29.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्मदे॒तया॑ सुकी॒र्त्याश्वि॑ना श्वे॒तया॑ धि॒या ।

वहे॑थे शुभ्रयावाना ॥

Samhita Devanagari Nonaccented

स्मदेतया सुकीर्त्याश्विना श्वेतया धिया ।

वहेथे शुभ्रयावाना ॥

Samhita Transcription Accented

smádetáyā sukīrtyā́śvinā śvetáyā dhiyā́ ǀ

váhethe śubhrayāvānā ǁ

Samhita Transcription Nonaccented

smadetayā sukīrtyāśvinā śvetayā dhiyā ǀ

vahethe śubhrayāvānā ǁ

Padapatha Devanagari Accented

स्मत् । ए॒तया॑ । सु॒ऽकी॒र्त्या । अश्वि॑ना । श्वे॒तया॑ । धि॒या ।

वहे॑थे॒ इति॑ । शु॒भ्र॒ऽया॒वा॒ना॒ ॥

Padapatha Devanagari Nonaccented

स्मत् । एतया । सुऽकीर्त्या । अश्विना । श्वेतया । धिया ।

वहेथे इति । शुभ्रऽयावाना ॥

Padapatha Transcription Accented

smát ǀ etáyā ǀ su-kīrtyā́ ǀ áśvinā ǀ śvetáyā ǀ dhiyā́ ǀ

váhethe íti ǀ śubhra-yāvānā ǁ

Padapatha Transcription Nonaccented

smat ǀ etayā ǀ su-kīrtyā ǀ aśvinā ǀ śvetayā ǀ dhiyā ǀ

vahethe iti ǀ śubhra-yāvānā ǁ

08.026.20   (Mandala. Sukta. Rik)

6.2.29.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒क्ष्वा हि त्वं र॑था॒सहा॑ यु॒वस्व॒ पोष्या॑ वसो ।

आन्नो॑ वायो॒ मधु॑ पिबा॒स्माकं॒ सव॒ना ग॑हि ॥

Samhita Devanagari Nonaccented

युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो ।

आन्नो वायो मधु पिबास्माकं सवना गहि ॥

Samhita Transcription Accented

yukṣvā́ hí tvám rathāsáhā yuvásva póṣyā vaso ǀ

ā́nno vāyo mádhu pibāsmā́kam sávanā́ gahi ǁ

Samhita Transcription Nonaccented

yukṣvā hi tvam rathāsahā yuvasva poṣyā vaso ǀ

ānno vāyo madhu pibāsmākam savanā gahi ǁ

Padapatha Devanagari Accented

यु॒क्ष्व । हि । त्वम् । र॒थ॒ऽसहा॑ । यु॒वस्व॑ । पोष्या॑ । व॒सो॒ इति॑ ।

आत् । नः॒ । वा॒यो॒ इति॑ । मधु॑ । पि॒ब॒ । अ॒स्माक॑म् । सव॑ना । आ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

युक्ष्व । हि । त्वम् । रथऽसहा । युवस्व । पोष्या । वसो इति ।

आत् । नः । वायो इति । मधु । पिब । अस्माकम् । सवना । आ । गहि ॥

Padapatha Transcription Accented

yukṣvá ǀ hí ǀ tvám ǀ ratha-sáhā ǀ yuvásva ǀ póṣyā ǀ vaso íti ǀ

ā́t ǀ naḥ ǀ vāyo íti ǀ mádhu ǀ piba ǀ asmā́kam ǀ sávanā ǀ ā́ ǀ gahi ǁ

Padapatha Transcription Nonaccented

yukṣva ǀ hi ǀ tvam ǀ ratha-sahā ǀ yuvasva ǀ poṣyā ǀ vaso iti ǀ

āt ǀ naḥ ǀ vāyo iti ǀ madhu ǀ piba ǀ asmākam ǀ savanā ǀ ā ǀ gahi ǁ

08.026.21   (Mandala. Sukta. Rik)

6.2.30.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत ।

अवां॒स्या वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

तव वायवृतस्पते त्वष्टुर्जामातरद्भुत ।

अवांस्या वृणीमहे ॥

Samhita Transcription Accented

táva vāyavṛtaspate tváṣṭurjāmātaradbhuta ǀ

ávāṃsyā́ vṛṇīmahe ǁ

Samhita Transcription Nonaccented

tava vāyavṛtaspate tvaṣṭurjāmātaradbhuta ǀ

avāṃsyā vṛṇīmahe ǁ

Padapatha Devanagari Accented

तव॑ । वा॒यो॒ इति॑ । ऋ॒तः॒ऽप॒ते॒ । त्वष्टुः॑ । जा॒मा॒तः॒ । अ॒द्भु॒त॒ ।

अवां॑सि । आ । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

तव । वायो इति । ऋतःऽपते । त्वष्टुः । जामातः । अद्भुत ।

अवांसि । आ । वृणीमहे ॥

Padapatha Transcription Accented

táva ǀ vāyo íti ǀ ṛtaḥ-pate ǀ tváṣṭuḥ ǀ jāmātaḥ ǀ adbhuta ǀ

ávāṃsi ǀ ā́ ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

tava ǀ vāyo iti ǀ ṛtaḥ-pate ǀ tvaṣṭuḥ ǀ jāmātaḥ ǀ adbhuta ǀ

avāṃsi ǀ ā ǀ vṛṇīmahe ǁ

08.026.22   (Mandala. Sukta. Rik)

6.2.30.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वष्टु॒र्जामा॑तरं व॒यमीशा॑नं रा॒य ई॑महे ।

सु॒तावं॑तो वा॒युं द्यु॒म्ना जना॑सः ॥

Samhita Devanagari Nonaccented

त्वष्टुर्जामातरं वयमीशानं राय ईमहे ।

सुतावंतो वायुं द्युम्ना जनासः ॥

Samhita Transcription Accented

tváṣṭurjā́mātaram vayámī́śānam rāyá īmahe ǀ

sutā́vanto vāyúm dyumnā́ jánāsaḥ ǁ

Samhita Transcription Nonaccented

tvaṣṭurjāmātaram vayamīśānam rāya īmahe ǀ

sutāvanto vāyum dyumnā janāsaḥ ǁ

Padapatha Devanagari Accented

त्वष्टुः॑ । जामा॑तरम् । व॒यम् । ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ।

सु॒तऽव॑न्तः । वा॒युम् । द्यु॒म्ना । जना॑सः ॥

Padapatha Devanagari Nonaccented

त्वष्टुः । जामातरम् । वयम् । ईशानम् । रायः । ईमहे ।

सुतऽवन्तः । वायुम् । द्युम्ना । जनासः ॥

Padapatha Transcription Accented

tváṣṭuḥ ǀ jā́mātaram ǀ vayám ǀ ī́śānam ǀ rāyáḥ ǀ īmahe ǀ

sutá-vantaḥ ǀ vāyúm ǀ dyumnā́ ǀ jánāsaḥ ǁ

Padapatha Transcription Nonaccented

tvaṣṭuḥ ǀ jāmātaram ǀ vayam ǀ īśānam ǀ rāyaḥ ǀ īmahe ǀ

suta-vantaḥ ǀ vāyum ǀ dyumnā ǀ janāsaḥ ǁ

08.026.23   (Mandala. Sukta. Rik)

6.2.30.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वायो॑ या॒हि शि॒वा दि॒वो वह॑स्वा॒ सु स्वश्व्यं॑ ।

वह॑स्व म॒हः पृ॑थु॒पक्ष॑सा॒ रथे॑ ॥

Samhita Devanagari Nonaccented

वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यं ।

वहस्व महः पृथुपक्षसा रथे ॥

Samhita Transcription Accented

vā́yo yāhí śivā́ divó váhasvā sú sváśvyam ǀ

váhasva maháḥ pṛthupákṣasā ráthe ǁ

Samhita Transcription Nonaccented

vāyo yāhi śivā divo vahasvā su svaśvyam ǀ

vahasva mahaḥ pṛthupakṣasā rathe ǁ

Padapatha Devanagari Accented

वायो॒ इति॑ । या॒हि । शि॒व॒ । आ । दि॒वः । वह॑स्व । सु । सु॒ऽअश्व्य॑म् ।

वह॑स्व । म॒हः । पृ॒थु॒ऽपक्ष॑सा । रथे॑ ॥

Padapatha Devanagari Nonaccented

वायो इति । याहि । शिव । आ । दिवः । वहस्व । सु । सुऽअश्व्यम् ।

वहस्व । महः । पृथुऽपक्षसा । रथे ॥

Padapatha Transcription Accented

vā́yo íti ǀ yāhí ǀ śiva ǀ ā́ ǀ diváḥ ǀ váhasva ǀ sú ǀ su-áśvyam ǀ

váhasva ǀ maháḥ ǀ pṛthu-pákṣasā ǀ ráthe ǁ

Padapatha Transcription Nonaccented

vāyo iti ǀ yāhi ǀ śiva ǀ ā ǀ divaḥ ǀ vahasva ǀ su ǀ su-aśvyam ǀ

vahasva ǀ mahaḥ ǀ pṛthu-pakṣasā ǀ rathe ǁ

08.026.24   (Mandala. Sukta. Rik)

6.2.30.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां हि सु॒प्सर॑स्तमं नृ॒षद॑नेषु हू॒महे॑ ।

ग्रावा॑णं॒ नाश्व॑पृष्ठं मं॒हना॑ ॥

Samhita Devanagari Nonaccented

त्वां हि सुप्सरस्तमं नृषदनेषु हूमहे ।

ग्रावाणं नाश्वपृष्ठं मंहना ॥

Samhita Transcription Accented

tvā́m hí supsárastamam nṛṣádaneṣu hūmáhe ǀ

grā́vāṇam nā́śvapṛṣṭham maṃhánā ǁ

Samhita Transcription Nonaccented

tvām hi supsarastamam nṛṣadaneṣu hūmahe ǀ

grāvāṇam nāśvapṛṣṭham maṃhanā ǁ

Padapatha Devanagari Accented

त्वाम् । हि । सु॒प्सरः॑ऽतमम् । नृ॒ऽसद॑नेषु । हू॒महे॑ ।

ग्रावा॑णम् । न । अश्व॑ऽपृष्ठम् । मं॒हना॑ ॥

Padapatha Devanagari Nonaccented

त्वाम् । हि । सुप्सरःऽतमम् । नृऽसदनेषु । हूमहे ।

ग्रावाणम् । न । अश्वऽपृष्ठम् । मंहना ॥

Padapatha Transcription Accented

tvā́m ǀ hí ǀ supsáraḥ-tamam ǀ nṛ-sádaneṣu ǀ hūmáhe ǀ

grā́vāṇam ǀ ná ǀ áśva-pṛṣṭham ǀ maṃhánā ǁ

Padapatha Transcription Nonaccented

tvām ǀ hi ǀ supsaraḥ-tamam ǀ nṛ-sadaneṣu ǀ hūmahe ǀ

grāvāṇam ǀ na ǀ aśva-pṛṣṭham ǀ maṃhanā ǁ

08.026.25   (Mandala. Sukta. Rik)

6.2.30.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स त्वं नो॑ देव॒ मन॑सा॒ वायो॑ मंदा॒नो अ॑ग्रि॒यः ।

कृ॒धि वाजाँ॑ अ॒पो धियः॑ ॥

Samhita Devanagari Nonaccented

स त्वं नो देव मनसा वायो मंदानो अग्रियः ।

कृधि वाजाँ अपो धियः ॥

Samhita Transcription Accented

sá tvám no deva mánasā vā́yo mandānó agriyáḥ ǀ

kṛdhí vā́jām̐ apó dhíyaḥ ǁ

Samhita Transcription Nonaccented

sa tvam no deva manasā vāyo mandāno agriyaḥ ǀ

kṛdhi vājām̐ apo dhiyaḥ ǁ

Padapatha Devanagari Accented

सः । त्वम् । नः॒ । दे॒व॒ । मन॑सा । वायो॒ इति॑ । म॒न्दा॒नः । अ॒ग्रि॒यः ।

कृ॒धि । वाजा॑न् । अ॒पः । धियः॑ ॥

Padapatha Devanagari Nonaccented

सः । त्वम् । नः । देव । मनसा । वायो इति । मन्दानः । अग्रियः ।

कृधि । वाजान् । अपः । धियः ॥

Padapatha Transcription Accented

sáḥ ǀ tvám ǀ naḥ ǀ deva ǀ mánasā ǀ vā́yo íti ǀ mandānáḥ ǀ agriyáḥ ǀ

kṛdhí ǀ vā́jān ǀ apáḥ ǀ dhíyaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tvam ǀ naḥ ǀ deva ǀ manasā ǀ vāyo iti ǀ mandānaḥ ǀ agriyaḥ ǀ

kṛdhi ǀ vājān ǀ apaḥ ǀ dhiyaḥ ǁ