SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 31

 

1. Info

To:    1-9: dāśvas;
10: parvata, nadī, viṣṇu;
11: pūṣan, bhaga;
12: ādityas;
13: mitra, aryaman, varuṇa;
14: agni, mitra;
15-18: yajamāna
From:   manu vaivasvata
Metres:   1st set of styles: gāyatrī (1, 3, 5, 7, 12); nicṛdgāyatrī (2, 4, 6, 8); virāṭpaṅkti (15-17); virāḍgāyatrī (11, 13); anuṣṭup (9); gāyatrī (pādanicṛdgāyatrī) (10); virāḍanuṣṭup (14); ārcībhurikpaṅkti (18)

2nd set of styles: gāyatrī (1-8, 11-13); paṅkti (15-18); anuṣṭubh (9, 14); pādanicṛt (10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.031.01   (Mandala. Sukta. Rik)

6.2.38.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो यजा॑ति॒ यजा॑त॒ इत्सु॒नव॑च्च॒ पचा॑ति च ।

ब्र॒ह्मेदिंद्र॑स्य चाकनत् ॥

Samhita Devanagari Nonaccented

यो यजाति यजात इत्सुनवच्च पचाति च ।

ब्रह्मेदिंद्रस्य चाकनत् ॥

Samhita Transcription Accented

yó yájāti yájāta ítsunávacca pácāti ca ǀ

brahmédíndrasya cākanat ǁ

Samhita Transcription Nonaccented

yo yajāti yajāta itsunavacca pacāti ca ǀ

brahmedindrasya cākanat ǁ

Padapatha Devanagari Accented

यः । यजा॑ति । यजा॑ते । इत् । सु॒नव॑त् । च॒ । पचा॑ति । च॒ ।

ब्र॒ह्मा । इत् । इन्द्र॑स्य । चा॒क॒न॒त् ॥

Padapatha Devanagari Nonaccented

यः । यजाति । यजाते । इत् । सुनवत् । च । पचाति । च ।

ब्रह्मा । इत् । इन्द्रस्य । चाकनत् ॥

Padapatha Transcription Accented

yáḥ ǀ yájāti ǀ yájāte ǀ ít ǀ sunávat ǀ ca ǀ pácāti ǀ ca ǀ

brahmā́ ǀ ít ǀ índrasya ǀ cākanat ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ yajāti ǀ yajāte ǀ it ǀ sunavat ǀ ca ǀ pacāti ǀ ca ǀ

brahmā ǀ it ǀ indrasya ǀ cākanat ǁ

08.031.02   (Mandala. Sukta. Rik)

6.2.38.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रो॒ळाशं॒ यो अ॑स्मै॒ सोमं॒ रर॑त आ॒शिरं॑ ।

पादित्तं श॒क्रो अंह॑सः ॥

Samhita Devanagari Nonaccented

पुरोळाशं यो अस्मै सोमं ररत आशिरं ।

पादित्तं शक्रो अंहसः ॥

Samhita Transcription Accented

puroḷā́śam yó asmai sómam rárata āśíram ǀ

pā́díttám śakró áṃhasaḥ ǁ

Samhita Transcription Nonaccented

puroḷāśam yo asmai somam rarata āśiram ǀ

pādittam śakro aṃhasaḥ ǁ

Padapatha Devanagari Accented

पु॒रो॒ळाश॑म् । यः । अ॒स्मै॒ । सोम॑म् । रर॑ते । आ॒ऽशिर॑म् ।

पात् । इत् । तम् । श॒क्रः । अंह॑सः ॥

Padapatha Devanagari Nonaccented

पुरोळाशम् । यः । अस्मै । सोमम् । ररते । आऽशिरम् ।

पात् । इत् । तम् । शक्रः । अंहसः ॥

Padapatha Transcription Accented

puroḷā́śam ǀ yáḥ ǀ asmai ǀ sómam ǀ rárate ǀ ā-śíram ǀ

pā́t ǀ ít ǀ tám ǀ śakráḥ ǀ áṃhasaḥ ǁ

Padapatha Transcription Nonaccented

puroḷāśam ǀ yaḥ ǀ asmai ǀ somam ǀ rarate ǀ ā-śiram ǀ

pāt ǀ it ǀ tam ǀ śakraḥ ǀ aṃhasaḥ ǁ

08.031.03   (Mandala. Sukta. Rik)

6.2.38.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तस्य॑ द्यु॒माँ अ॑स॒द्रथो॑ दे॒वजू॑तः॒ स शू॑शुवत् ।

विश्वा॑ व॒न्वन्न॑मि॒त्रिया॑ ॥

Samhita Devanagari Nonaccented

तस्य द्युमाँ असद्रथो देवजूतः स शूशुवत् ।

विश्वा वन्वन्नमित्रिया ॥

Samhita Transcription Accented

tásya dyumā́m̐ asadrátho devájūtaḥ sá śūśuvat ǀ

víśvā vanvánnamitríyā ǁ

Samhita Transcription Nonaccented

tasya dyumām̐ asadratho devajūtaḥ sa śūśuvat ǀ

viśvā vanvannamitriyā ǁ

Padapatha Devanagari Accented

तस्य॑ । द्यु॒ऽमान् । अ॒स॒त् । रथः॑ । दे॒वऽजू॑तः । सः । शू॒शु॒व॒त् ।

विश्वा॑ । व॒न्वन् । अ॒मि॒त्रिया॑ ॥

Padapatha Devanagari Nonaccented

तस्य । द्युऽमान् । असत् । रथः । देवऽजूतः । सः । शूशुवत् ।

विश्वा । वन्वन् । अमित्रिया ॥

Padapatha Transcription Accented

tásya ǀ dyu-mā́n ǀ asat ǀ ráthaḥ ǀ devá-jūtaḥ ǀ sáḥ ǀ śūśuvat ǀ

víśvā ǀ vanván ǀ amitríyā ǁ

Padapatha Transcription Nonaccented

tasya ǀ dyu-mān ǀ asat ǀ rathaḥ ǀ deva-jūtaḥ ǀ saḥ ǀ śūśuvat ǀ

viśvā ǀ vanvan ǀ amitriyā ǁ

08.031.04   (Mandala. Sukta. Rik)

6.2.38.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्य॑ प्र॒जाव॑ती गृ॒हेऽस॑श्चंती दि॒वेदि॑वे ।

इळा॑ धेनु॒मती॑ दुहे ॥

Samhita Devanagari Nonaccented

अस्य प्रजावती गृहेऽसश्चंती दिवेदिवे ।

इळा धेनुमती दुहे ॥

Samhita Transcription Accented

ásya prajā́vatī gṛhé’saścantī divédive ǀ

íḷā dhenumátī duhe ǁ

Samhita Transcription Nonaccented

asya prajāvatī gṛhe’saścantī divedive ǀ

iḷā dhenumatī duhe ǁ

Padapatha Devanagari Accented

अस्य॑ । प्र॒जाऽव॑ती । गृ॒हे । अस॑श्चन्ती । दि॒वेऽदि॑वे ।

इळा॑ । धे॒नु॒ऽमती॑ । दु॒हे॒ ॥

Padapatha Devanagari Nonaccented

अस्य । प्रजाऽवती । गृहे । असश्चन्ती । दिवेऽदिवे ।

इळा । धेनुऽमती । दुहे ॥

Padapatha Transcription Accented

ásya ǀ prajā́-vatī ǀ gṛhé ǀ ásaścantī ǀ divé-dive ǀ

íḷā ǀ dhenu-mátī ǀ duhe ǁ

Padapatha Transcription Nonaccented

asya ǀ prajā-vatī ǀ gṛhe ǀ asaścantī ǀ dive-dive ǀ

iḷā ǀ dhenu-matī ǀ duhe ǁ

08.031.05   (Mandala. Sukta. Rik)

6.2.38.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या दंप॑ती॒ सम॑नसा सुनु॒त आ च॒ धाव॑तः ।

देवा॑सो॒ नित्य॑या॒शिरा॑ ॥

Samhita Devanagari Nonaccented

या दंपती समनसा सुनुत आ च धावतः ।

देवासो नित्ययाशिरा ॥

Samhita Transcription Accented

yā́ dámpatī sámanasā sunutá ā́ ca dhā́vataḥ ǀ

dévāso nítyayāśírā ǁ

Samhita Transcription Nonaccented

yā dampatī samanasā sunuta ā ca dhāvataḥ ǀ

devāso nityayāśirā ǁ

Padapatha Devanagari Accented

या । दम्प॑ती॒ इति॒ दम्ऽप॑ती । सऽम॑नसा । सु॒नु॒तः । आ । च॒ । धाव॑तः ।

देवा॑सः । नित्य॑या । आ॒ऽशिरा॑ ॥

Padapatha Devanagari Nonaccented

या । दम्पती इति दम्ऽपती । सऽमनसा । सुनुतः । आ । च । धावतः ।

देवासः । नित्यया । आऽशिरा ॥

Padapatha Transcription Accented

yā́ ǀ dámpatī íti dám-patī ǀ sá-manasā ǀ sunutáḥ ǀ ā́ ǀ ca ǀ dhā́vataḥ ǀ

dévāsaḥ ǀ nítyayā ǀ ā-śírā ǁ

Padapatha Transcription Nonaccented

yā ǀ dampatī iti dam-patī ǀ sa-manasā ǀ sunutaḥ ǀ ā ǀ ca ǀ dhāvataḥ ǀ

devāsaḥ ǀ nityayā ǀ ā-śirā ǁ

08.031.06   (Mandala. Sukta. Rik)

6.2.39.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ प्राश॒व्याँ॑ इतः स॒म्यंचा॑ ब॒र्हिरा॑शाते ।

न ता वाजे॑षु वायतः ॥

Samhita Devanagari Nonaccented

प्रति प्राशव्याँ इतः सम्यंचा बर्हिराशाते ।

न ता वाजेषु वायतः ॥

Samhita Transcription Accented

práti prāśavyā́m̐ itaḥ samyáñcā barhírāśāte ǀ

ná tā́ vā́jeṣu vāyataḥ ǁ

Samhita Transcription Nonaccented

prati prāśavyām̐ itaḥ samyañcā barhirāśāte ǀ

na tā vājeṣu vāyataḥ ǁ

Padapatha Devanagari Accented

प्रति॑ । प्रा॒श॒व्या॑न् । इ॒तः॒ । स॒म्यञ्चा॑ । ब॒र्हिः । आ॒शा॒ते॒ इति॑ ।

न । ता । वाजे॑षु । वा॒य॒तः॒ ॥

Padapatha Devanagari Nonaccented

प्रति । प्राशव्यान् । इतः । सम्यञ्चा । बर्हिः । आशाते इति ।

न । ता । वाजेषु । वायतः ॥

Padapatha Transcription Accented

práti ǀ prāśavyā́n ǀ itaḥ ǀ samyáñcā ǀ barhíḥ ǀ āśāte íti ǀ

ná ǀ tā́ ǀ vā́jeṣu ǀ vāyataḥ ǁ

Padapatha Transcription Nonaccented

prati ǀ prāśavyān ǀ itaḥ ǀ samyañcā ǀ barhiḥ ǀ āśāte iti ǀ

na ǀ tā ǀ vājeṣu ǀ vāyataḥ ǁ

08.031.07   (Mandala. Sukta. Rik)

6.2.39.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न दे॒वाना॒मपि॑ ह्नुतः सुम॒तिं न जु॑गुक्षतः ।

श्रवो॑ बृ॒हद्वि॑वासतः ॥

Samhita Devanagari Nonaccented

न देवानामपि ह्नुतः सुमतिं न जुगुक्षतः ।

श्रवो बृहद्विवासतः ॥

Samhita Transcription Accented

ná devā́nāmápi hnutaḥ sumatím ná jugukṣataḥ ǀ

śrávo bṛhádvivāsataḥ ǁ

Samhita Transcription Nonaccented

na devānāmapi hnutaḥ sumatim na jugukṣataḥ ǀ

śravo bṛhadvivāsataḥ ǁ

Padapatha Devanagari Accented

न । दे॒वाना॑म् । अपि॑ । ह्नु॒तः॒ । सु॒ऽम॒तिम् । न । जु॒घु॒क्ष॒तः॒ ।

श्रवः॑ । बृ॒हत् । वि॒वा॒स॒तः॒ ॥

Padapatha Devanagari Nonaccented

न । देवानाम् । अपि । ह्नुतः । सुऽमतिम् । न । जुघुक्षतः ।

श्रवः । बृहत् । विवासतः ॥

Padapatha Transcription Accented

ná ǀ devā́nām ǀ ápi ǀ hnutaḥ ǀ su-matím ǀ ná ǀ jughukṣataḥ ǀ

śrávaḥ ǀ bṛhát ǀ vivāsataḥ ǁ

Padapatha Transcription Nonaccented

na ǀ devānām ǀ api ǀ hnutaḥ ǀ su-matim ǀ na ǀ jughukṣataḥ ǀ

śravaḥ ǀ bṛhat ǀ vivāsataḥ ǁ

08.031.08   (Mandala. Sukta. Rik)

6.2.39.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒त्रिणा॒ ता कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतः ।

उ॒भा हिर॑ण्यपेशसा ॥

Samhita Devanagari Nonaccented

पुत्रिणा ता कुमारिणा विश्वमायुर्व्यश्नुतः ।

उभा हिरण्यपेशसा ॥

Samhita Transcription Accented

putríṇā tā́ kumāríṇā víśvamā́yurvyáśnutaḥ ǀ

ubhā́ híraṇyapeśasā ǁ

Samhita Transcription Nonaccented

putriṇā tā kumāriṇā viśvamāyurvyaśnutaḥ ǀ

ubhā hiraṇyapeśasā ǁ

Padapatha Devanagari Accented

पु॒त्रिणा॑ । ता । कु॒मा॒रिणा॑ । विश्व॑म् । आयुः॑ । वि । अ॒श्नु॒तः॒ ।

उ॒भा । हिर॑ण्यऽपेशसा ॥

Padapatha Devanagari Nonaccented

पुत्रिणा । ता । कुमारिणा । विश्वम् । आयुः । वि । अश्नुतः ।

उभा । हिरण्यऽपेशसा ॥

Padapatha Transcription Accented

putríṇā ǀ tā́ ǀ kumāríṇā ǀ víśvam ǀ ā́yuḥ ǀ ví ǀ aśnutaḥ ǀ

ubhā́ ǀ híraṇya-peśasā ǁ

Padapatha Transcription Nonaccented

putriṇā ǀ tā ǀ kumāriṇā ǀ viśvam ǀ āyuḥ ǀ vi ǀ aśnutaḥ ǀ

ubhā ǀ hiraṇya-peśasā ǁ

08.031.09   (Mandala. Sukta. Rik)

6.2.39.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वी॒तिहो॑त्रा कृ॒तद्व॑सू दश॒स्यंता॒मृता॑य॒ कं ।

समूधो॑ रोम॒शं ह॑तो दे॒वेषु॑ कृणुतो॒ दुवः॑ ॥

Samhita Devanagari Nonaccented

वीतिहोत्रा कृतद्वसू दशस्यंतामृताय कं ।

समूधो रोमशं हतो देवेषु कृणुतो दुवः ॥

Samhita Transcription Accented

vītíhotrā kṛtádvasū daśasyántāmṛ́tāya kám ǀ

sámū́dho romaśám hato devéṣu kṛṇuto dúvaḥ ǁ

Samhita Transcription Nonaccented

vītihotrā kṛtadvasū daśasyantāmṛtāya kam ǀ

samūdho romaśam hato deveṣu kṛṇuto duvaḥ ǁ

Padapatha Devanagari Accented

वी॒तिऽहो॑त्रा । कृ॒तद्व॑सू॒ इति॑ कृ॒तत्ऽव॑सू । द॒श॒स्यन्ता॑ । अ॒मृता॑य । कम् ।

सम् । ऊधः॑ । रो॒म॒शम् । ह॒तः॒ । दे॒वेषु॑ । कृ॒णु॒तः॒ । दुवः॑ ॥

Padapatha Devanagari Nonaccented

वीतिऽहोत्रा । कृतद्वसू इति कृतत्ऽवसू । दशस्यन्ता । अमृताय । कम् ।

सम् । ऊधः । रोमशम् । हतः । देवेषु । कृणुतः । दुवः ॥

Padapatha Transcription Accented

vītí-hotrā ǀ kṛtádvasū íti kṛtát-vasū ǀ daśasyántā ǀ amṛ́tāya ǀ kám ǀ

sám ǀ ū́dhaḥ ǀ romaśám ǀ hataḥ ǀ devéṣu ǀ kṛṇutaḥ ǀ dúvaḥ ǁ

Padapatha Transcription Nonaccented

vīti-hotrā ǀ kṛtadvasū iti kṛtat-vasū ǀ daśasyantā ǀ amṛtāya ǀ kam ǀ

sam ǀ ūdhaḥ ǀ romaśam ǀ hataḥ ǀ deveṣu ǀ kṛṇutaḥ ǀ duvaḥ ǁ

08.031.10   (Mandala. Sukta. Rik)

6.2.39.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ शर्म॒ पर्व॑तानां वृणी॒महे॑ न॒दीनां॑ ।

आ विष्णोः॑ सचा॒भुवः॑ ॥

Samhita Devanagari Nonaccented

आ शर्म पर्वतानां वृणीमहे नदीनां ।

आ विष्णोः सचाभुवः ॥

Samhita Transcription Accented

ā́ śárma párvatānām vṛṇīmáhe nadī́nām ǀ

ā́ víṣṇoḥ sacābhúvaḥ ǁ

Samhita Transcription Nonaccented

ā śarma parvatānām vṛṇīmahe nadīnām ǀ

ā viṣṇoḥ sacābhuvaḥ ǁ

Padapatha Devanagari Accented

आ । शर्म॑ । पर्व॑तानाम् । वृ॒णी॒महे॑ । न॒दीना॑म् ।

आ । विष्णोः॑ । स॒चा॒ऽभुवः॑ ॥

Padapatha Devanagari Nonaccented

आ । शर्म । पर्वतानाम् । वृणीमहे । नदीनाम् ।

आ । विष्णोः । सचाऽभुवः ॥

Padapatha Transcription Accented

ā́ ǀ śárma ǀ párvatānām ǀ vṛṇīmáhe ǀ nadī́nām ǀ

ā́ ǀ víṣṇoḥ ǀ sacā-bhúvaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ śarma ǀ parvatānām ǀ vṛṇīmahe ǀ nadīnām ǀ

ā ǀ viṣṇoḥ ǀ sacā-bhuvaḥ ǁ

08.031.11   (Mandala. Sukta. Rik)

6.2.40.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऐतु॑ पू॒षा र॒यिर्भगः॑ स्व॒स्ति स॑र्व॒धात॑मः ।

उ॒रुरध्वा॑ स्व॒स्तये॑ ॥

Samhita Devanagari Nonaccented

ऐतु पूषा रयिर्भगः स्वस्ति सर्वधातमः ।

उरुरध्वा स्वस्तये ॥

Samhita Transcription Accented

áitu pūṣā́ rayírbhágaḥ svastí sarvadhā́tamaḥ ǀ

urúrádhvā svastáye ǁ

Samhita Transcription Nonaccented

aitu pūṣā rayirbhagaḥ svasti sarvadhātamaḥ ǀ

ururadhvā svastaye ǁ

Padapatha Devanagari Accented

आ । ए॒तु॒ । पू॒षा । र॒यिः । भगः॑ । स्व॒स्ति । स॒र्व॒ऽधात॑मः ।

उ॒रुः । अध्वा॑ । स्व॒स्तये॑ ॥

Padapatha Devanagari Nonaccented

आ । एतु । पूषा । रयिः । भगः । स्वस्ति । सर्वऽधातमः ।

उरुः । अध्वा । स्वस्तये ॥

Padapatha Transcription Accented

ā́ ǀ etu ǀ pūṣā́ ǀ rayíḥ ǀ bhágaḥ ǀ svastí ǀ sarva-dhā́tamaḥ ǀ

urúḥ ǀ ádhvā ǀ svastáye ǁ

Padapatha Transcription Nonaccented

ā ǀ etu ǀ pūṣā ǀ rayiḥ ǀ bhagaḥ ǀ svasti ǀ sarva-dhātamaḥ ǀ

uruḥ ǀ adhvā ǀ svastaye ǁ

08.031.12   (Mandala. Sukta. Rik)

6.2.40.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒रम॑तिरन॒र्वणो॒ विश्वो॑ दे॒वस्य॒ मन॑सा ।

आ॒दि॒त्याना॑मने॒ह इत् ॥

Samhita Devanagari Nonaccented

अरमतिरनर्वणो विश्वो देवस्य मनसा ।

आदित्यानामनेह इत् ॥

Samhita Transcription Accented

arámatiranarváṇo víśvo devásya mánasā ǀ

ādityā́nāmanehá ít ǁ

Samhita Transcription Nonaccented

aramatiranarvaṇo viśvo devasya manasā ǀ

ādityānāmaneha it ǁ

Padapatha Devanagari Accented

अ॒रम॑तिः । अ॒न॒र्वणः॑ । विश्वः॑ । दे॒वस्य॑ । मन॑सा ।

आ॒दि॒त्याना॑म् । अ॒ने॒हः । इत् ॥

Padapatha Devanagari Nonaccented

अरमतिः । अनर्वणः । विश्वः । देवस्य । मनसा ।

आदित्यानाम् । अनेहः । इत् ॥

Padapatha Transcription Accented

arámatiḥ ǀ anarváṇaḥ ǀ víśvaḥ ǀ devásya ǀ mánasā ǀ

ādityā́nām ǀ aneháḥ ǀ ít ǁ

Padapatha Transcription Nonaccented

aramatiḥ ǀ anarvaṇaḥ ǀ viśvaḥ ǀ devasya ǀ manasā ǀ

ādityānām ǀ anehaḥ ǀ it ǁ

08.031.13   (Mandala. Sukta. Rik)

6.2.40.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॑ नो मि॒त्रो अ॑र्य॒मा वरु॑णः॒ संति॑ गो॒पाः ।

सु॒गा ऋ॒तस्य॒ पंथाः॑ ॥

Samhita Devanagari Nonaccented

यथा नो मित्रो अर्यमा वरुणः संति गोपाः ।

सुगा ऋतस्य पंथाः ॥

Samhita Transcription Accented

yáthā no mitró aryamā́ váruṇaḥ sánti gopā́ḥ ǀ

sugā́ ṛtásya pánthāḥ ǁ

Samhita Transcription Nonaccented

yathā no mitro aryamā varuṇaḥ santi gopāḥ ǀ

sugā ṛtasya panthāḥ ǁ

Padapatha Devanagari Accented

यथा॑ । नः॒ । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । सन्ति॑ । गो॒पाः ।

सु॒ऽगाः । ऋ॒तस्य॑ । पन्थाः॑ ॥

Padapatha Devanagari Nonaccented

यथा । नः । मित्रः । अर्यमा । वरुणः । सन्ति । गोपाः ।

सुऽगाः । ऋतस्य । पन्थाः ॥

Padapatha Transcription Accented

yáthā ǀ naḥ ǀ mitráḥ ǀ aryamā́ ǀ váruṇaḥ ǀ sánti ǀ gopā́ḥ ǀ

su-gā́ḥ ǀ ṛtásya ǀ pánthāḥ ǁ

Padapatha Transcription Nonaccented

yathā ǀ naḥ ǀ mitraḥ ǀ aryamā ǀ varuṇaḥ ǀ santi ǀ gopāḥ ǀ

su-gāḥ ǀ ṛtasya ǀ panthāḥ ǁ

08.031.14   (Mandala. Sukta. Rik)

6.2.40.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं वः॑ पू॒र्व्यं गि॒रा दे॒वमी॑ळे॒ वसू॑नां ।

स॒प॒र्यंतः॑ पुरुप्रि॒यं मि॒त्रं न क्षे॑त्र॒साध॑सं ॥

Samhita Devanagari Nonaccented

अग्निं वः पूर्व्यं गिरा देवमीळे वसूनां ।

सपर्यंतः पुरुप्रियं मित्रं न क्षेत्रसाधसं ॥

Samhita Transcription Accented

agním vaḥ pūrvyám girā́ devámīḷe vásūnām ǀ

saparyántaḥ purupriyám mitrám ná kṣetrasā́dhasam ǁ

Samhita Transcription Nonaccented

agnim vaḥ pūrvyam girā devamīḷe vasūnām ǀ

saparyantaḥ purupriyam mitram na kṣetrasādhasam ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । वः॒ । पू॒र्व्यम् । गि॒रा । दे॒वम् । ई॒ळे॒ । वसू॑नाम् ।

स॒प॒र्यन्तः॑ । पु॒रु॒ऽप्रि॒यम् । मि॒त्रम् । न । क्षे॒त्र॒ऽसाध॑सम् ॥

Padapatha Devanagari Nonaccented

अग्निम् । वः । पूर्व्यम् । गिरा । देवम् । ईळे । वसूनाम् ।

सपर्यन्तः । पुरुऽप्रियम् । मित्रम् । न । क्षेत्रऽसाधसम् ॥

Padapatha Transcription Accented

agním ǀ vaḥ ǀ pūrvyám ǀ girā́ ǀ devám ǀ īḷe ǀ vásūnām ǀ

saparyántaḥ ǀ puru-priyám ǀ mitrám ǀ ná ǀ kṣetra-sā́dhasam ǁ

Padapatha Transcription Nonaccented

agnim ǀ vaḥ ǀ pūrvyam ǀ girā ǀ devam ǀ īḷe ǀ vasūnām ǀ

saparyantaḥ ǀ puru-priyam ǀ mitram ǀ na ǀ kṣetra-sādhasam ǁ

08.031.15   (Mandala. Sukta. Rik)

6.2.40.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒क्षू दे॒वव॑तो॒ रथः॒ शूरो॑ वा पृ॒त्सु कासु॑ चित् ।

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

Samhita Devanagari Nonaccented

मक्षू देववतो रथः शूरो वा पृत्सु कासु चित् ।

देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥

Samhita Transcription Accented

makṣū́ devávato ráthaḥ śū́ro vā pṛtsú kā́su cit ǀ

devā́nām yá ínmáno yájamāna íyakṣatyabhī́dáyajvano bhuvat ǁ

Samhita Transcription Nonaccented

makṣū devavato rathaḥ śūro vā pṛtsu kāsu cit ǀ

devānām ya inmano yajamāna iyakṣatyabhīdayajvano bhuvat ǁ

Padapatha Devanagari Accented

म॒क्षु । दे॒वऽव॑तः । रथः॑ । शूरः॑ । वा॒ । पृ॒त्ऽसु । कासु॑ । चि॒त् ।

दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥

Padapatha Devanagari Nonaccented

मक्षु । देवऽवतः । रथः । शूरः । वा । पृत्ऽसु । कासु । चित् ।

देवानाम् । यः । इत् । मनः । यजमानः । इयक्षति । अभि । इत् । अयज्वनः । भुवत् ॥

Padapatha Transcription Accented

makṣú ǀ devá-vataḥ ǀ ráthaḥ ǀ śū́raḥ ǀ vā ǀ pṛt-sú ǀ kā́su ǀ cit ǀ

devā́nām ǀ yáḥ ǀ ít ǀ mánaḥ ǀ yájamānaḥ ǀ íyakṣati ǀ abhí ǀ ít ǀ áyajvanaḥ ǀ bhuvat ǁ

Padapatha Transcription Nonaccented

makṣu ǀ deva-vataḥ ǀ rathaḥ ǀ śūraḥ ǀ vā ǀ pṛt-su ǀ kāsu ǀ cit ǀ

devānām ǀ yaḥ ǀ it ǀ manaḥ ǀ yajamānaḥ ǀ iyakṣati ǀ abhi ǀ it ǀ ayajvanaḥ ǀ bhuvat ǁ

08.031.16   (Mandala. Sukta. Rik)

6.2.40.06    (Ashtaka. Adhyaya. Varga. Rik)

08.05.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो ।

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

Samhita Devanagari Nonaccented

न यजमान रिष्यसि न सुन्वान न देवयो ।

देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥

Samhita Transcription Accented

ná yajamāna riṣyasi ná sunvāna ná devayo ǀ

devā́nām yá ínmáno yájamāna íyakṣatyabhī́dáyajvano bhuvat ǁ

Samhita Transcription Nonaccented

na yajamāna riṣyasi na sunvāna na devayo ǀ

devānām ya inmano yajamāna iyakṣatyabhīdayajvano bhuvat ǁ

Padapatha Devanagari Accented

न । य॒ज॒मा॒न॒ । रि॒ष्य॒सि॒ । न । सु॒न्वा॒न॒ । न । दे॒व॒यो॒ इति॑ देवऽयो ।

दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥

Padapatha Devanagari Nonaccented

न । यजमान । रिष्यसि । न । सुन्वान । न । देवयो इति देवऽयो ।

देवानाम् । यः । इत् । मनः । यजमानः । इयक्षति । अभि । इत् । अयज्वनः । भुवत् ॥

Padapatha Transcription Accented

ná ǀ yajamāna ǀ riṣyasi ǀ ná ǀ sunvāna ǀ ná ǀ devayo íti deva-yo ǀ

devā́nām ǀ yáḥ ǀ ít ǀ mánaḥ ǀ yájamānaḥ ǀ íyakṣati ǀ abhí ǀ ít ǀ áyajvanaḥ ǀ bhuvat ǁ

Padapatha Transcription Nonaccented

na ǀ yajamāna ǀ riṣyasi ǀ na ǀ sunvāna ǀ na ǀ devayo iti deva-yo ǀ

devānām ǀ yaḥ ǀ it ǀ manaḥ ǀ yajamānaḥ ǀ iyakṣati ǀ abhi ǀ it ǀ ayajvanaḥ ǀ bhuvat ǁ

08.031.17   (Mandala. Sukta. Rik)

6.2.40.07    (Ashtaka. Adhyaya. Varga. Rik)

08.05.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति ।

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

Samhita Devanagari Nonaccented

नकिष्टं कर्मणा नशन्न प्र योषन्न योषति ।

देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥

Samhita Transcription Accented

nákiṣṭám kármaṇā naśanná prá yoṣanná yoṣati ǀ

devā́nām yá ínmáno yájamāna íyakṣatyabhī́dáyajvano bhuvat ǁ

Samhita Transcription Nonaccented

nakiṣṭam karmaṇā naśanna pra yoṣanna yoṣati ǀ

devānām ya inmano yajamāna iyakṣatyabhīdayajvano bhuvat ǁ

Padapatha Devanagari Accented

नकिः॑ । तम् । कर्म॑णा । न॒श॒त् । न । प्र । यो॒ष॒त् । न । यो॒ष॒ति॒ ।

दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥

Padapatha Devanagari Nonaccented

नकिः । तम् । कर्मणा । नशत् । न । प्र । योषत् । न । योषति ।

देवानाम् । यः । इत् । मनः । यजमानः । इयक्षति । अभि । इत् । अयज्वनः । भुवत् ॥

Padapatha Transcription Accented

nákiḥ ǀ tám ǀ kármaṇā ǀ naśat ǀ ná ǀ prá ǀ yoṣat ǀ ná ǀ yoṣati ǀ

devā́nām ǀ yáḥ ǀ ít ǀ mánaḥ ǀ yájamānaḥ ǀ íyakṣati ǀ abhí ǀ ít ǀ áyajvanaḥ ǀ bhuvat ǁ

Padapatha Transcription Nonaccented

nakiḥ ǀ tam ǀ karmaṇā ǀ naśat ǀ na ǀ pra ǀ yoṣat ǀ na ǀ yoṣati ǀ

devānām ǀ yaḥ ǀ it ǀ manaḥ ǀ yajamānaḥ ǀ iyakṣati ǀ abhi ǀ it ǀ ayajvanaḥ ǀ bhuvat ǁ

08.031.18   (Mandala. Sukta. Rik)

6.2.40.08    (Ashtaka. Adhyaya. Varga. Rik)

08.05.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्यं॑ ।

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

Samhita Devanagari Nonaccented

असदत्र सुवीर्यमुत त्यदाश्वश्व्यं ।

देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥

Samhita Transcription Accented

ásadátra suvī́ryamutá tyádāśváśvyam ǀ

devā́nām yá ínmáno yájamāna íyakṣatyabhī́dáyajvano bhuvat ǁ

Samhita Transcription Nonaccented

asadatra suvīryamuta tyadāśvaśvyam ǀ

devānām ya inmano yajamāna iyakṣatyabhīdayajvano bhuvat ǁ

Padapatha Devanagari Accented

अस॑त् । अत्र॑ । सु॒ऽवीर्य॑म् । उ॒त । त्यत् । आ॒शु॒ऽअश्व्य॑म् ।

दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥

Padapatha Devanagari Nonaccented

असत् । अत्र । सुऽवीर्यम् । उत । त्यत् । आशुऽअश्व्यम् ।

देवानाम् । यः । इत् । मनः । यजमानः । इयक्षति । अभि । इत् । अयज्वनः । भुवत् ॥

Padapatha Transcription Accented

ásat ǀ átra ǀ su-vī́ryam ǀ utá ǀ tyát ǀ āśu-áśvyam ǀ

devā́nām ǀ yáḥ ǀ ít ǀ mánaḥ ǀ yájamānaḥ ǀ íyakṣati ǀ abhí ǀ ít ǀ áyajvanaḥ ǀ bhuvat ǁ

Padapatha Transcription Nonaccented

asat ǀ atra ǀ su-vīryam ǀ uta ǀ tyat ǀ āśu-aśvyam ǀ

devānām ǀ yaḥ ǀ it ǀ manaḥ ǀ yajamānaḥ ǀ iyakṣati ǀ abhi ǀ it ǀ ayajvanaḥ ǀ bhuvat ǁ