SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 32

 

1. Info

To:    indra
From:   medhātithi kāṇva
Metres:   1st set of styles: gāyatrī (2, 4, 6, 8-12, 14, 16, 17, 21, 22, 24-26); nicṛdgāyatrī (1, 7, 13, 15, 27, 28); virāḍgāyatrī (3, 5, 19, 20, 23, 29); bhuriggāyatrī (18, 30)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.032.01   (Mandala. Sukta. Rik)

6.3.01.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र कृ॒तान्यृ॑जी॒षिणः॒ कण्वा॒ इंद्र॑स्य॒ गाथ॑या ।

मदे॒ सोम॑स्य वोचत ॥

Samhita Devanagari Nonaccented

प्र कृतान्यृजीषिणः कण्वा इंद्रस्य गाथया ।

मदे सोमस्य वोचत ॥

Samhita Transcription Accented

prá kṛtā́nyṛjīṣíṇaḥ káṇvā índrasya gā́thayā ǀ

máde sómasya vocata ǁ

Samhita Transcription Nonaccented

pra kṛtānyṛjīṣiṇaḥ kaṇvā indrasya gāthayā ǀ

made somasya vocata ǁ

Padapatha Devanagari Accented

प्र । कृ॒तानि॑ । ऋ॒जी॒षिणः॑ । कण्वाः॑ । इन्द्र॑स्य । गाथ॑या ।

मदे॑ । सोम॑स्य । वो॒च॒त॒ ॥

Padapatha Devanagari Nonaccented

प्र । कृतानि । ऋजीषिणः । कण्वाः । इन्द्रस्य । गाथया ।

मदे । सोमस्य । वोचत ॥

Padapatha Transcription Accented

prá ǀ kṛtā́ni ǀ ṛjīṣíṇaḥ ǀ káṇvāḥ ǀ índrasya ǀ gā́thayā ǀ

máde ǀ sómasya ǀ vocata ǁ

Padapatha Transcription Nonaccented

pra ǀ kṛtāni ǀ ṛjīṣiṇaḥ ǀ kaṇvāḥ ǀ indrasya ǀ gāthayā ǀ

made ǀ somasya ǀ vocata ǁ

08.032.02   (Mandala. Sukta. Rik)

6.3.01.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः सृबिं॑द॒मन॑र्शनिं॒ पिप्रुं॑ दा॒सम॑ही॒शुवं॑ ।

वधी॑दु॒ग्रो रि॒णन्न॒पः ॥

Samhita Devanagari Nonaccented

यः सृबिंदमनर्शनिं पिप्रुं दासमहीशुवं ।

वधीदुग्रो रिणन्नपः ॥

Samhita Transcription Accented

yáḥ sṛ́bindamánarśanim píprum dāsámahīśúvam ǀ

vádhīdugró riṇánnapáḥ ǁ

Samhita Transcription Nonaccented

yaḥ sṛbindamanarśanim piprum dāsamahīśuvam ǀ

vadhīdugro riṇannapaḥ ǁ

Padapatha Devanagari Accented

यः । सृबि॑न्दम् । अन॑र्शनिम् । पिप्रु॑म् । दा॒सम् । अ॒ही॒शुव॑म् ।

वधी॑त् । उ॒ग्रः । रि॒णन् । अ॒पः ॥

Padapatha Devanagari Nonaccented

यः । सृबिन्दम् । अनर्शनिम् । पिप्रुम् । दासम् । अहीशुवम् ।

वधीत् । उग्रः । रिणन् । अपः ॥

Padapatha Transcription Accented

yáḥ ǀ sṛ́bindam ǀ ánarśanim ǀ píprum ǀ dāsám ǀ ahīśúvam ǀ

vádhīt ǀ ugráḥ ǀ riṇán ǀ apáḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ sṛbindam ǀ anarśanim ǀ piprum ǀ dāsam ǀ ahīśuvam ǀ

vadhīt ǀ ugraḥ ǀ riṇan ǀ apaḥ ǁ

08.032.03   (Mandala. Sukta. Rik)

6.3.01.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न्यर्बु॑दस्य वि॒ष्टपं॑ व॒र्ष्माणं॑ बृह॒तस्ति॑र ।

कृ॒षे तदिं॑द्र॒ पौंस्यं॑ ॥

Samhita Devanagari Nonaccented

न्यर्बुदस्य विष्टपं वर्ष्माणं बृहतस्तिर ।

कृषे तदिंद्र पौंस्यं ॥

Samhita Transcription Accented

nyárbudasya viṣṭápam varṣmā́ṇam bṛhatástira ǀ

kṛṣé tádindra páuṃsyam ǁ

Samhita Transcription Nonaccented

nyarbudasya viṣṭapam varṣmāṇam bṛhatastira ǀ

kṛṣe tadindra pauṃsyam ǁ

Padapatha Devanagari Accented

नि । अर्बु॑दस्य । वि॒ष्टप॑म् । व॒र्ष्माण॑म् । बृ॒ह॒तः । ति॒र॒ ।

कृ॒षे । तत् । इ॒न्द्र॒ । पौंस्य॑म् ॥

Padapatha Devanagari Nonaccented

नि । अर्बुदस्य । विष्टपम् । वर्ष्माणम् । बृहतः । तिर ।

कृषे । तत् । इन्द्र । पौंस्यम् ॥

Padapatha Transcription Accented

ní ǀ árbudasya ǀ viṣṭápam ǀ varṣmā́ṇam ǀ bṛhatáḥ ǀ tira ǀ

kṛṣé ǀ tát ǀ indra ǀ páuṃsyam ǁ

Padapatha Transcription Nonaccented

ni ǀ arbudasya ǀ viṣṭapam ǀ varṣmāṇam ǀ bṛhataḥ ǀ tira ǀ

kṛṣe ǀ tat ǀ indra ǀ pauṃsyam ǁ

08.032.04   (Mandala. Sukta. Rik)

6.3.01.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ श्रु॒ताय॑ वो धृ॒षत्तूर्णा॑शं॒ न गि॒रेरधि॑ ।

हु॒वे सु॑शि॒प्रमू॒तये॑ ॥

Samhita Devanagari Nonaccented

प्रति श्रुताय वो धृषत्तूर्णाशं न गिरेरधि ।

हुवे सुशिप्रमूतये ॥

Samhita Transcription Accented

práti śrutā́ya vo dhṛṣáttū́rṇāśam ná girérádhi ǀ

huvé suśiprámūtáye ǁ

Samhita Transcription Nonaccented

prati śrutāya vo dhṛṣattūrṇāśam na gireradhi ǀ

huve suśipramūtaye ǁ

Padapatha Devanagari Accented

प्रति॑ । श्रु॒ताय॑ । वः॒ । धृ॒षत् । तूर्णा॑शम् । न । गि॒रेः । अधि॑ ।

हु॒वे । सु॒ऽशि॒प्रम् । ऊ॒तये॑ ॥

Padapatha Devanagari Nonaccented

प्रति । श्रुताय । वः । धृषत् । तूर्णाशम् । न । गिरेः । अधि ।

हुवे । सुऽशिप्रम् । ऊतये ॥

Padapatha Transcription Accented

práti ǀ śrutā́ya ǀ vaḥ ǀ dhṛṣát ǀ tū́rṇāśam ǀ ná ǀ giréḥ ǀ ádhi ǀ

huvé ǀ su-śiprám ǀ ūtáye ǁ

Padapatha Transcription Nonaccented

prati ǀ śrutāya ǀ vaḥ ǀ dhṛṣat ǀ tūrṇāśam ǀ na ǀ gireḥ ǀ adhi ǀ

huve ǀ su-śipram ǀ ūtaye ǁ

08.032.05   (Mandala. Sukta. Rik)

6.3.01.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स गोरश्व॑स्य॒ वि व्र॒जं मं॑दा॒नः सो॒म्येभ्यः॑ ।

पुरं॒ न शू॑र दर्षसि ॥

Samhita Devanagari Nonaccented

स गोरश्वस्य वि व्रजं मंदानः सोम्येभ्यः ।

पुरं न शूर दर्षसि ॥

Samhita Transcription Accented

sá góráśvasya ví vrajám mandānáḥ somyébhyaḥ ǀ

púram ná śūra darṣasi ǁ

Samhita Transcription Nonaccented

sa goraśvasya vi vrajam mandānaḥ somyebhyaḥ ǀ

puram na śūra darṣasi ǁ

Padapatha Devanagari Accented

सः । गोः । अश्व॑स्य । वि । व्र॒जम् । म॒न्दा॒नः । सो॒म्येभ्यः॑ ।

पुर॑म् । न । शू॒र॒ । द॒र्ष॒सि॒ ॥

Padapatha Devanagari Nonaccented

सः । गोः । अश्वस्य । वि । व्रजम् । मन्दानः । सोम्येभ्यः ।

पुरम् । न । शूर । दर्षसि ॥

Padapatha Transcription Accented

sáḥ ǀ góḥ ǀ áśvasya ǀ ví ǀ vrajám ǀ mandānáḥ ǀ somyébhyaḥ ǀ

púram ǀ ná ǀ śūra ǀ darṣasi ǁ

Padapatha Transcription Nonaccented

saḥ ǀ goḥ ǀ aśvasya ǀ vi ǀ vrajam ǀ mandānaḥ ǀ somyebhyaḥ ǀ

puram ǀ na ǀ śūra ǀ darṣasi ǁ

08.032.06   (Mandala. Sukta. Rik)

6.3.02.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदि॑ मे रा॒रणः॑ सु॒त उ॒क्थे वा॒ दध॑से॒ चनः॑ ।

आ॒रादुप॑ स्व॒धा ग॑हि ॥

Samhita Devanagari Nonaccented

यदि मे रारणः सुत उक्थे वा दधसे चनः ।

आरादुप स्वधा गहि ॥

Samhita Transcription Accented

yádi me rāráṇaḥ sutá ukthé vā dádhase cánaḥ ǀ

ārā́dúpa svadhā́ gahi ǁ

Samhita Transcription Nonaccented

yadi me rāraṇaḥ suta ukthe vā dadhase canaḥ ǀ

ārādupa svadhā gahi ǁ

Padapatha Devanagari Accented

यदि॑ । मे॒ । र॒रणः॑ । सु॒ते । उ॒क्थे । वा॒ । दध॑से । चनः॑ ।

आ॒रात् । उप॑ । स्व॒धा । आ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

यदि । मे । ररणः । सुते । उक्थे । वा । दधसे । चनः ।

आरात् । उप । स्वधा । आ । गहि ॥

Padapatha Transcription Accented

yádi ǀ me ǀ raráṇaḥ ǀ suté ǀ ukthé ǀ vā ǀ dádhase ǀ cánaḥ ǀ

ārā́t ǀ úpa ǀ svadhā́ ǀ ā́ ǀ gahi ǁ

Padapatha Transcription Nonaccented

yadi ǀ me ǀ raraṇaḥ ǀ sute ǀ ukthe ǀ vā ǀ dadhase ǀ canaḥ ǀ

ārāt ǀ upa ǀ svadhā ǀ ā ǀ gahi ǁ

08.032.07   (Mandala. Sukta. Rik)

6.3.02.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं घा॑ ते॒ अपि॑ ष्मसि स्तो॒तार॑ इंद्र गिर्वणः ।

त्वं नो॑ जिन्व सोमपाः ॥

Samhita Devanagari Nonaccented

वयं घा ते अपि ष्मसि स्तोतार इंद्र गिर्वणः ।

त्वं नो जिन्व सोमपाः ॥

Samhita Transcription Accented

vayám ghā te ápi ṣmasi stotā́ra indra girvaṇaḥ ǀ

tvám no jinva somapāḥ ǁ

Samhita Transcription Nonaccented

vayam ghā te api ṣmasi stotāra indra girvaṇaḥ ǀ

tvam no jinva somapāḥ ǁ

Padapatha Devanagari Accented

व॒यम् । घ॒ । ते॒ । अपि॑ । स्म॒सि॒ । स्तो॒तारः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।

त्वम् । नः॒ । जि॒न्व॒ । सो॒म॒ऽपाः॒ ॥

Padapatha Devanagari Nonaccented

वयम् । घ । ते । अपि । स्मसि । स्तोतारः । इन्द्र । गिर्वणः ।

त्वम् । नः । जिन्व । सोमऽपाः ॥

Padapatha Transcription Accented

vayám ǀ gha ǀ te ǀ ápi ǀ smasi ǀ stotā́raḥ ǀ indra ǀ girvaṇaḥ ǀ

tvám ǀ naḥ ǀ jinva ǀ soma-pāḥ ǁ

Padapatha Transcription Nonaccented

vayam ǀ gha ǀ te ǀ api ǀ smasi ǀ stotāraḥ ǀ indra ǀ girvaṇaḥ ǀ

tvam ǀ naḥ ǀ jinva ǀ soma-pāḥ ǁ

08.032.08   (Mandala. Sukta. Rik)

6.3.02.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नः॑ पि॒तुमा भ॑र संररा॒णो अवि॑क्षितं ।

मघ॑व॒न्भूरि॑ ते॒ वसु॑ ॥

Samhita Devanagari Nonaccented

उत नः पितुमा भर संरराणो अविक्षितं ।

मघवन्भूरि ते वसु ॥

Samhita Transcription Accented

utá naḥ pitúmā́ bhara saṃrarāṇó ávikṣitam ǀ

mághavanbhū́ri te vásu ǁ

Samhita Transcription Nonaccented

uta naḥ pitumā bhara saṃrarāṇo avikṣitam ǀ

maghavanbhūri te vasu ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । पि॒तुम् । आ । भ॒र॒ । स॒म्ऽर॒रा॒णः । अवि॑ऽक्षितम् ।

मघ॑ऽवन् । भूरि॑ । ते॒ । वसु॑ ॥

Padapatha Devanagari Nonaccented

उत । नः । पितुम् । आ । भर । सम्ऽरराणः । अविऽक्षितम् ।

मघऽवन् । भूरि । ते । वसु ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ pitúm ǀ ā́ ǀ bhara ǀ sam-rarāṇáḥ ǀ ávi-kṣitam ǀ

mágha-van ǀ bhū́ri ǀ te ǀ vásu ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ pitum ǀ ā ǀ bhara ǀ sam-rarāṇaḥ ǀ avi-kṣitam ǀ

magha-van ǀ bhūri ǀ te ǀ vasu ǁ

08.032.09   (Mandala. Sukta. Rik)

6.3.02.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नो॒ गोम॑तस्कृधि॒ हिर॑ण्यवतो अ॒श्विनः॑ ।

इळा॑भिः॒ सं र॑भेमहि ॥

Samhita Devanagari Nonaccented

उत नो गोमतस्कृधि हिरण्यवतो अश्विनः ।

इळाभिः सं रभेमहि ॥

Samhita Transcription Accented

utá no gómataskṛdhi híraṇyavato aśvínaḥ ǀ

íḷābhiḥ sám rabhemahi ǁ

Samhita Transcription Nonaccented

uta no gomataskṛdhi hiraṇyavato aśvinaḥ ǀ

iḷābhiḥ sam rabhemahi ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । गोऽम॑तः । कृ॒धि॒ । हिर॑ण्यऽवतः । अ॒श्विनः॑ ।

इळा॑भिः । सम् । र॒भे॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

उत । नः । गोऽमतः । कृधि । हिरण्यऽवतः । अश्विनः ।

इळाभिः । सम् । रभेमहि ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ gó-mataḥ ǀ kṛdhi ǀ híraṇya-vataḥ ǀ aśvínaḥ ǀ

íḷābhiḥ ǀ sám ǀ rabhemahi ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ go-mataḥ ǀ kṛdhi ǀ hiraṇya-vataḥ ǀ aśvinaḥ ǀ

iḷābhiḥ ǀ sam ǀ rabhemahi ǁ

08.032.10   (Mandala. Sukta. Rik)

6.3.02.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृ॒बदु॑क्थं हवामहे सृ॒प्रक॑रस्नमू॒तये॑ ।

साधु॑ कृ॒ण्वंत॒मव॑से ॥

Samhita Devanagari Nonaccented

बृबदुक्थं हवामहे सृप्रकरस्नमूतये ।

साधु कृण्वंतमवसे ॥

Samhita Transcription Accented

bṛbáduktham havāmahe sṛprákarasnamūtáye ǀ

sā́dhu kṛṇvántamávase ǁ

Samhita Transcription Nonaccented

bṛbaduktham havāmahe sṛprakarasnamūtaye ǀ

sādhu kṛṇvantamavase ǁ

Padapatha Devanagari Accented

बृ॒बत्ऽउ॑क्थम् । ह॒वा॒म॒हे॒ । सृ॒प्रऽक॑रस्नम् । ऊ॒तये॑ ।

साधु॑ । कृ॒ण्वन्त॑म् । अव॑से ॥

Padapatha Devanagari Nonaccented

बृबत्ऽउक्थम् । हवामहे । सृप्रऽकरस्नम् । ऊतये ।

साधु । कृण्वन्तम् । अवसे ॥

Padapatha Transcription Accented

bṛbát-uktham ǀ havāmahe ǀ sṛprá-karasnam ǀ ūtáye ǀ

sā́dhu ǀ kṛṇvántam ǀ ávase ǁ

Padapatha Transcription Nonaccented

bṛbat-uktham ǀ havāmahe ǀ sṛpra-karasnam ǀ ūtaye ǀ

sādhu ǀ kṛṇvantam ǀ avase ǁ

08.032.11   (Mandala. Sukta. Rik)

6.3.03.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः सं॒स्थे चि॑च्छ॒तक्र॑तु॒रादीं॑ कृ॒णोति॑ वृत्र॒हा ।

ज॒रि॒तृभ्यः॑ पुरू॒वसुः॑ ॥

Samhita Devanagari Nonaccented

यः संस्थे चिच्छतक्रतुरादीं कृणोति वृत्रहा ।

जरितृभ्यः पुरूवसुः ॥

Samhita Transcription Accented

yáḥ saṃsthé cicchatákraturā́dīm kṛṇóti vṛtrahā́ ǀ

jaritṛ́bhyaḥ purūvásuḥ ǁ

Samhita Transcription Nonaccented

yaḥ saṃsthe cicchatakraturādīm kṛṇoti vṛtrahā ǀ

jaritṛbhyaḥ purūvasuḥ ǁ

Padapatha Devanagari Accented

यः । स॒म्ऽस्थे । चि॒त् । श॒तऽक्र॑तुः । आत् । ई॒म् । कृ॒णोति॑ । वृ॒त्र॒ऽहा ।

ज॒रि॒तृऽभ्यः॑ । पु॒रु॒ऽवसुः॑ ॥

Padapatha Devanagari Nonaccented

यः । सम्ऽस्थे । चित् । शतऽक्रतुः । आत् । ईम् । कृणोति । वृत्रऽहा ।

जरितृऽभ्यः । पुरुऽवसुः ॥

Padapatha Transcription Accented

yáḥ ǀ sam-sthé ǀ cit ǀ śatá-kratuḥ ǀ ā́t ǀ īm ǀ kṛṇóti ǀ vṛtra-hā́ ǀ

jaritṛ́-bhyaḥ ǀ puru-vásuḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ sam-sthe ǀ cit ǀ śata-kratuḥ ǀ āt ǀ īm ǀ kṛṇoti ǀ vṛtra-hā ǀ

jaritṛ-bhyaḥ ǀ puru-vasuḥ ǁ

08.032.12   (Mandala. Sukta. Rik)

6.3.03.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नः॑ श॒क्रश्चि॒दा श॑क॒द्दान॑वाँ अंतराभ॒रः ।

इंद्रो॒ विश्वा॑भिरू॒तिभिः॑ ॥

Samhita Devanagari Nonaccented

स नः शक्रश्चिदा शकद्दानवाँ अंतराभरः ।

इंद्रो विश्वाभिरूतिभिः ॥

Samhita Transcription Accented

sá naḥ śakráścidā́ śakaddā́navām̐ antarābharáḥ ǀ

índro víśvābhirūtíbhiḥ ǁ

Samhita Transcription Nonaccented

sa naḥ śakraścidā śakaddānavām̐ antarābharaḥ ǀ

indro viśvābhirūtibhiḥ ǁ

Padapatha Devanagari Accented

सः । नः॒ । श॒क्रः । चि॒त् । आ । श॒क॒त् । दान॑ऽवान् । अ॒न्त॒र॒ऽआ॒भ॒रः ।

इन्द्रः॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

सः । नः । शक्रः । चित् । आ । शकत् । दानऽवान् । अन्तरऽआभरः ।

इन्द्रः । विश्वाभिः । ऊतिऽभिः ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ śakráḥ ǀ cit ǀ ā́ ǀ śakat ǀ dā́na-vān ǀ antara-ābharáḥ ǀ

índraḥ ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ śakraḥ ǀ cit ǀ ā ǀ śakat ǀ dāna-vān ǀ antara-ābharaḥ ǀ

indraḥ ǀ viśvābhiḥ ǀ ūti-bhiḥ ǁ

08.032.13   (Mandala. Sukta. Rik)

6.3.03.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्त्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।

तमिंद्र॑म॒भि गा॑यत ॥

Samhita Devanagari Nonaccented

यो रायोऽवनिर्महान्त्सुपारः सुन्वतः सखा ।

तमिंद्रमभि गायत ॥

Samhita Transcription Accented

yó rāyó’vánirmahā́ntsupāráḥ sunvatáḥ sákhā ǀ

támíndramabhí gāyata ǁ

Samhita Transcription Nonaccented

yo rāyo’vanirmahāntsupāraḥ sunvataḥ sakhā ǀ

tamindramabhi gāyata ǁ

Padapatha Devanagari Accented

यः । रा॒यः । अ॒वनिः॑ । म॒हान् । सु॒ऽपा॒रः । सु॒न्व॒तः । सखा॑ ।

तम् । इन्द्र॑म् । अ॒भि । गा॒य॒त॒ ॥

Padapatha Devanagari Nonaccented

यः । रायः । अवनिः । महान् । सुऽपारः । सुन्वतः । सखा ।

तम् । इन्द्रम् । अभि । गायत ॥

Padapatha Transcription Accented

yáḥ ǀ rāyáḥ ǀ avániḥ ǀ mahā́n ǀ su-pāráḥ ǀ sunvatáḥ ǀ sákhā ǀ

tám ǀ índram ǀ abhí ǀ gāyata ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ rāyaḥ ǀ avaniḥ ǀ mahān ǀ su-pāraḥ ǀ sunvataḥ ǀ sakhā ǀ

tam ǀ indram ǀ abhi ǀ gāyata ǁ

08.032.14   (Mandala. Sukta. Rik)

6.3.03.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒यं॒तारं॒ महि॑ स्थि॒रं पृत॑नासु श्रवो॒जितं॑ ।

भूरे॒रीशा॑न॒मोज॑सा ॥

Samhita Devanagari Nonaccented

आयंतारं महि स्थिरं पृतनासु श्रवोजितं ।

भूरेरीशानमोजसा ॥

Samhita Transcription Accented

āyantā́ram máhi sthirám pṛ́tanāsu śravojítam ǀ

bhū́rerī́śānamójasā ǁ

Samhita Transcription Nonaccented

āyantāram mahi sthiram pṛtanāsu śravojitam ǀ

bhūrerīśānamojasā ǁ

Padapatha Devanagari Accented

आ॒ऽय॒न्तार॑म् । महि॑ । स्थि॒रम् । पृत॑नासु । श्र॒वः॒ऽजित॑म् ।

भूरेः॑ । ईशा॑नम् । ओज॑सा ॥

Padapatha Devanagari Nonaccented

आऽयन्तारम् । महि । स्थिरम् । पृतनासु । श्रवःऽजितम् ।

भूरेः । ईशानम् । ओजसा ॥

Padapatha Transcription Accented

ā-yantā́ram ǀ máhi ǀ sthirám ǀ pṛ́tanāsu ǀ śravaḥ-jítam ǀ

bhū́reḥ ǀ ī́śānam ǀ ójasā ǁ

Padapatha Transcription Nonaccented

ā-yantāram ǀ mahi ǀ sthiram ǀ pṛtanāsu ǀ śravaḥ-jitam ǀ

bhūreḥ ǀ īśānam ǀ ojasā ǁ

08.032.15   (Mandala. Sukta. Rik)

6.3.03.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नकि॑रस्य॒ शची॑नां नियं॒ता सू॒नृता॑नां ।

नकि॑र्व॒क्ता न दा॒दिति॑ ॥

Samhita Devanagari Nonaccented

नकिरस्य शचीनां नियंता सूनृतानां ।

नकिर्वक्ता न दादिति ॥

Samhita Transcription Accented

nákirasya śácīnām niyantā́ sūnṛ́tānām ǀ

nákirvaktā́ ná dādíti ǁ

Samhita Transcription Nonaccented

nakirasya śacīnām niyantā sūnṛtānām ǀ

nakirvaktā na dāditi ǁ

Padapatha Devanagari Accented

नकिः॑ । अ॒स्य॒ । शची॑नाम् । नि॒ऽय॒न्ता । सू॒नृता॑नाम् ।

नकिः॑ । व॒क्ता । न । दा॒त् । इति॑ ॥

Padapatha Devanagari Nonaccented

नकिः । अस्य । शचीनाम् । निऽयन्ता । सूनृतानाम् ।

नकिः । वक्ता । न । दात् । इति ॥

Padapatha Transcription Accented

nákiḥ ǀ asya ǀ śácīnām ǀ ni-yantā́ ǀ sūnṛ́tānām ǀ

nákiḥ ǀ vaktā́ ǀ ná ǀ dāt ǀ íti ǁ

Padapatha Transcription Nonaccented

nakiḥ ǀ asya ǀ śacīnām ǀ ni-yantā ǀ sūnṛtānām ǀ

nakiḥ ǀ vaktā ǀ na ǀ dāt ǀ iti ǁ

08.032.16   (Mandala. Sukta. Rik)

6.3.04.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न नू॒नं ब्र॒ह्मणा॑मृ॒णं प्रा॑शू॒नाम॑स्ति सुन्व॒तां ।

न सोमो॑ अप्र॒ता प॑पे ॥

Samhita Devanagari Nonaccented

न नूनं ब्रह्मणामृणं प्राशूनामस्ति सुन्वतां ।

न सोमो अप्रता पपे ॥

Samhita Transcription Accented

ná nūnám brahmáṇāmṛṇám prāśūnā́masti sunvatā́m ǀ

ná sómo apratā́ pape ǁ

Samhita Transcription Nonaccented

na nūnam brahmaṇāmṛṇam prāśūnāmasti sunvatām ǀ

na somo apratā pape ǁ

Padapatha Devanagari Accented

न । नू॒नम् । ब्र॒ह्मणा॑म् । ऋ॒णम् । प्रा॒शू॒नाम् । अ॒स्ति॒ । सु॒न्व॒ताम् ।

न । सोमः॑ । अ॒प्र॒ता । प॒पे॒ ॥

Padapatha Devanagari Nonaccented

न । नूनम् । ब्रह्मणाम् । ऋणम् । प्राशूनाम् । अस्ति । सुन्वताम् ।

न । सोमः । अप्रता । पपे ॥

Padapatha Transcription Accented

ná ǀ nūnám ǀ brahmáṇām ǀ ṛṇám ǀ prāśūnā́m ǀ asti ǀ sunvatā́m ǀ

ná ǀ sómaḥ ǀ apratā́ ǀ pape ǁ

Padapatha Transcription Nonaccented

na ǀ nūnam ǀ brahmaṇām ǀ ṛṇam ǀ prāśūnām ǀ asti ǀ sunvatām ǀ

na ǀ somaḥ ǀ apratā ǀ pape ǁ

08.032.17   (Mandala. Sukta. Rik)

6.3.04.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पन्य॒ इदुप॑ गायत॒ पन्य॑ उ॒क्थानि॑ शंसत ।

ब्रह्मा॑ कृणोत॒ पन्य॒ इत् ॥

Samhita Devanagari Nonaccented

पन्य इदुप गायत पन्य उक्थानि शंसत ।

ब्रह्मा कृणोत पन्य इत् ॥

Samhita Transcription Accented

pánya ídúpa gāyata pánya ukthā́ni śaṃsata ǀ

bráhmā kṛṇota pánya ít ǁ

Samhita Transcription Nonaccented

panya idupa gāyata panya ukthāni śaṃsata ǀ

brahmā kṛṇota panya it ǁ

Padapatha Devanagari Accented

पन्ये॑ । इत् । उप॑ । गा॒य॒त॒ । पन्ये॑ । उ॒क्थानि॑ । शं॒स॒त॒ ।

ब्रह्म॑ । कृ॒णो॒त॒ । पन्ये॑ । इत् ॥

Padapatha Devanagari Nonaccented

पन्ये । इत् । उप । गायत । पन्ये । उक्थानि । शंसत ।

ब्रह्म । कृणोत । पन्ये । इत् ॥

Padapatha Transcription Accented

pánye ǀ ít ǀ úpa ǀ gāyata ǀ pánye ǀ ukthā́ni ǀ śaṃsata ǀ

bráhma ǀ kṛṇota ǀ pánye ǀ ít ǁ

Padapatha Transcription Nonaccented

panye ǀ it ǀ upa ǀ gāyata ǀ panye ǀ ukthāni ǀ śaṃsata ǀ

brahma ǀ kṛṇota ǀ panye ǀ it ǁ

08.032.18   (Mandala. Sukta. Rik)

6.3.04.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पन्य॒ आ द॑र्दिरच्छ॒ता स॒हस्रा॑ वा॒ज्यवृ॑तः ।

इंद्रो॒ यो यज्व॑नो वृ॒धः ॥

Samhita Devanagari Nonaccented

पन्य आ दर्दिरच्छता सहस्रा वाज्यवृतः ।

इंद्रो यो यज्वनो वृधः ॥

Samhita Transcription Accented

pánya ā́ dardiracchatā́ sahásrā vājyávṛtaḥ ǀ

índro yó yájvano vṛdháḥ ǁ

Samhita Transcription Nonaccented

panya ā dardiracchatā sahasrā vājyavṛtaḥ ǀ

indro yo yajvano vṛdhaḥ ǁ

Padapatha Devanagari Accented

पन्यः॑ । आ । द॒र्दि॒र॒त् । श॒ता । स॒हस्रा॑ । वा॒जी । अवृ॑तः ।

इन्द्रः॑ । यः । यज्व॑नः । वृ॒धः ॥

Padapatha Devanagari Nonaccented

पन्यः । आ । दर्दिरत् । शता । सहस्रा । वाजी । अवृतः ।

इन्द्रः । यः । यज्वनः । वृधः ॥

Padapatha Transcription Accented

pányaḥ ǀ ā́ ǀ dardirat ǀ śatā́ ǀ sahásrā ǀ vājī́ ǀ ávṛtaḥ ǀ

índraḥ ǀ yáḥ ǀ yájvanaḥ ǀ vṛdháḥ ǁ

Padapatha Transcription Nonaccented

panyaḥ ǀ ā ǀ dardirat ǀ śatā ǀ sahasrā ǀ vājī ǀ avṛtaḥ ǀ

indraḥ ǀ yaḥ ǀ yajvanaḥ ǀ vṛdhaḥ ǁ

08.032.19   (Mandala. Sukta. Rik)

6.3.04.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि षू च॑र स्व॒धा अनु॑ कृष्टी॒नामन्वा॒हुवः॑ ।

इंद्र॒ पिब॑ सु॒तानां॑ ॥

Samhita Devanagari Nonaccented

वि षू चर स्वधा अनु कृष्टीनामन्वाहुवः ।

इंद्र पिब सुतानां ॥

Samhita Transcription Accented

ví ṣū́ cara svadhā́ ánu kṛṣṭīnā́mánvāhúvaḥ ǀ

índra píba sutā́nām ǁ

Samhita Transcription Nonaccented

vi ṣū cara svadhā anu kṛṣṭīnāmanvāhuvaḥ ǀ

indra piba sutānām ǁ

Padapatha Devanagari Accented

वि । सु । च॒र॒ । स्व॒धाः । अनु॑ । कृ॒ष्टी॒नाम् । अनु॑ । आ॒ऽहुवः॑ ।

इन्द्र॑ । पिब॑ । सु॒ताना॑म् ॥

Padapatha Devanagari Nonaccented

वि । सु । चर । स्वधाः । अनु । कृष्टीनाम् । अनु । आऽहुवः ।

इन्द्र । पिब । सुतानाम् ॥

Padapatha Transcription Accented

ví ǀ sú ǀ cara ǀ svadhā́ḥ ǀ ánu ǀ kṛṣṭīnā́m ǀ ánu ǀ ā-húvaḥ ǀ

índra ǀ píba ǀ sutā́nām ǁ

Padapatha Transcription Nonaccented

vi ǀ su ǀ cara ǀ svadhāḥ ǀ anu ǀ kṛṣṭīnām ǀ anu ǀ ā-huvaḥ ǀ

indra ǀ piba ǀ sutānām ǁ

08.032.20   (Mandala. Sukta. Rik)

6.3.04.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पिब॒ स्वधै॑नवानामु॒त यस्तुग्र्ये॒ सचा॑ ।

उ॒तायमिं॑द्र॒ यस्तव॑ ॥

Samhita Devanagari Nonaccented

पिब स्वधैनवानामुत यस्तुग्र्ये सचा ।

उतायमिंद्र यस्तव ॥

Samhita Transcription Accented

píba svádhainavānāmutá yástúgrye sácā ǀ

utā́yámindra yástáva ǁ

Samhita Transcription Nonaccented

piba svadhainavānāmuta yastugrye sacā ǀ

utāyamindra yastava ǁ

Padapatha Devanagari Accented

पिब॑ । स्वऽधै॑नवानाम् । उ॒त । यः । तुग्र्ये॑ । सचा॑ ।

उ॒त । अ॒यम् । इ॒न्द्र॒ । यः । तव॑ ॥

Padapatha Devanagari Nonaccented

पिब । स्वऽधैनवानाम् । उत । यः । तुग्र्ये । सचा ।

उत । अयम् । इन्द्र । यः । तव ॥

Padapatha Transcription Accented

píba ǀ svá-dhainavānām ǀ utá ǀ yáḥ ǀ túgrye ǀ sácā ǀ

utá ǀ ayám ǀ indra ǀ yáḥ ǀ táva ǁ

Padapatha Transcription Nonaccented

piba ǀ sva-dhainavānām ǀ uta ǀ yaḥ ǀ tugrye ǀ sacā ǀ

uta ǀ ayam ǀ indra ǀ yaḥ ǀ tava ǁ

08.032.21   (Mandala. Sukta. Rik)

6.3.05.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अती॑हि मन्युषा॒विणं॑ सुषु॒वांस॑मु॒पार॑णे ।

इ॒मं रा॒तं सु॒तं पि॑ब ॥

Samhita Devanagari Nonaccented

अतीहि मन्युषाविणं सुषुवांसमुपारणे ।

इमं रातं सुतं पिब ॥

Samhita Transcription Accented

átīhi manyuṣāvíṇam suṣuvā́ṃsamupā́raṇe ǀ

imám rātám sutám piba ǁ

Samhita Transcription Nonaccented

atīhi manyuṣāviṇam suṣuvāṃsamupāraṇe ǀ

imam rātam sutam piba ǁ

Padapatha Devanagari Accented

अति॑ । इ॒हि॒ । म॒न्यु॒ऽसा॒विन॑म् । सु॒सु॒ऽवांस॑म् । उ॒प॒ऽअर॑णे ।

इ॒मम् । रा॒तम् । सु॒तम् । पि॒ब॒ ॥

Padapatha Devanagari Nonaccented

अति । इहि । मन्युऽसाविनम् । सुसुऽवांसम् । उपऽअरणे ।

इमम् । रातम् । सुतम् । पिब ॥

Padapatha Transcription Accented

áti ǀ ihi ǀ manyu-sāvínam ǀ susu-vā́ṃsam ǀ upa-áraṇe ǀ

imám ǀ rātám ǀ sutám ǀ piba ǁ

Padapatha Transcription Nonaccented

ati ǀ ihi ǀ manyu-sāvinam ǀ susu-vāṃsam ǀ upa-araṇe ǀ

imam ǀ rātam ǀ sutam ǀ piba ǁ

08.032.22   (Mandala. Sukta. Rik)

6.3.05.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒हि ति॒स्रः प॑रा॒वत॑ इ॒हि पंच॒ जनाँ॒ अति॑ ।

धेना॑ इंद्राव॒चाक॑शत् ॥

Samhita Devanagari Nonaccented

इहि तिस्रः परावत इहि पंच जनाँ अति ।

धेना इंद्रावचाकशत् ॥

Samhita Transcription Accented

ihí tisráḥ parāváta ihí páñca jánām̐ áti ǀ

dhénā indrāvacā́kaśat ǁ

Samhita Transcription Nonaccented

ihi tisraḥ parāvata ihi pañca janām̐ ati ǀ

dhenā indrāvacākaśat ǁ

Padapatha Devanagari Accented

इ॒हि । ति॒स्रः । प॒रा॒ऽवतः॑ । इ॒हि । पञ्च॑ । जना॑न् । अति॑ ।

धेनाः॑ । इ॒न्द्र॒ । अ॒व॒ऽचाक॑शत् ॥

Padapatha Devanagari Nonaccented

इहि । तिस्रः । पराऽवतः । इहि । पञ्च । जनान् । अति ।

धेनाः । इन्द्र । अवऽचाकशत् ॥

Padapatha Transcription Accented

ihí ǀ tisráḥ ǀ parā-vátaḥ ǀ ihí ǀ páñca ǀ jánān ǀ áti ǀ

dhénāḥ ǀ indra ǀ ava-cā́kaśat ǁ

Padapatha Transcription Nonaccented

ihi ǀ tisraḥ ǀ parā-vataḥ ǀ ihi ǀ pañca ǀ janān ǀ ati ǀ

dhenāḥ ǀ indra ǀ ava-cākaśat ǁ

08.032.23   (Mandala. Sukta. Rik)

6.3.05.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सूर्यो॑ र॒श्मिं यथा॑ सृ॒जा त्वा॑ यच्छंतु मे॒ गिरः॑ ।

नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥

Samhita Devanagari Nonaccented

सूर्यो रश्मिं यथा सृजा त्वा यच्छंतु मे गिरः ।

निम्नमापो न सध्र्यक् ॥

Samhita Transcription Accented

sū́ryo raśmím yáthā sṛjā́ tvā yacchantu me gíraḥ ǀ

nimnámā́po ná sadhryák ǁ

Samhita Transcription Nonaccented

sūryo raśmim yathā sṛjā tvā yacchantu me giraḥ ǀ

nimnamāpo na sadhryak ǁ

Padapatha Devanagari Accented

सूर्यः॑ । र॒श्मिम् । यथा॑ । सृ॒ज॒ । आ । त्वा॒ । य॒च्छ॒न्तु॒ । मे॒ । गिरः॑ ।

नि॒म्नम् । आपः॑ । न । स॒ध्र्य॑क् ॥

Padapatha Devanagari Nonaccented

सूर्यः । रश्मिम् । यथा । सृज । आ । त्वा । यच्छन्तु । मे । गिरः ।

निम्नम् । आपः । न । सध्र्यक् ॥

Padapatha Transcription Accented

sū́ryaḥ ǀ raśmím ǀ yáthā ǀ sṛja ǀ ā́ ǀ tvā ǀ yacchantu ǀ me ǀ gíraḥ ǀ

nimnám ǀ ā́paḥ ǀ ná ǀ sadhryák ǁ

Padapatha Transcription Nonaccented

sūryaḥ ǀ raśmim ǀ yathā ǀ sṛja ǀ ā ǀ tvā ǀ yacchantu ǀ me ǀ giraḥ ǀ

nimnam ǀ āpaḥ ǀ na ǀ sadhryak ǁ

08.032.24   (Mandala. Sukta. Rik)

6.3.05.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध्व॑र्य॒वा तु हि षिं॒च सोमं॑ वी॒राय॑ शि॒प्रिणे॑ ।

भरा॑ सु॒तस्य॑ पी॒तये॑ ॥

Samhita Devanagari Nonaccented

अध्वर्यवा तु हि षिंच सोमं वीराय शिप्रिणे ।

भरा सुतस्य पीतये ॥

Samhita Transcription Accented

ádhvaryavā́ tú hí ṣiñcá sómam vīrā́ya śipríṇe ǀ

bhárā sutásya pītáye ǁ

Samhita Transcription Nonaccented

adhvaryavā tu hi ṣiñca somam vīrāya śipriṇe ǀ

bharā sutasya pītaye ǁ

Padapatha Devanagari Accented

अध्व॑र्यो॒ इति॑ । आ । तु । हि । सि॒ञ्च । सोम॑म् । वी॒राय॑ । शि॒प्रिणे॑ ।

भर॑ । सु॒तस्य॑ । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

अध्वर्यो इति । आ । तु । हि । सिञ्च । सोमम् । वीराय । शिप्रिणे ।

भर । सुतस्य । पीतये ॥

Padapatha Transcription Accented

ádhvaryo íti ǀ ā́ ǀ tú ǀ hí ǀ siñcá ǀ sómam ǀ vīrā́ya ǀ śipríṇe ǀ

bhára ǀ sutásya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

adhvaryo iti ǀ ā ǀ tu ǀ hi ǀ siñca ǀ somam ǀ vīrāya ǀ śipriṇe ǀ

bhara ǀ sutasya ǀ pītaye ǁ

08.032.25   (Mandala. Sukta. Rik)

6.3.05.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य उ॒द्नः फ॑लि॒गं भि॒नन्न्य१॒॑क्सिंधूँ॑र॒वासृ॑जत् ।

यो गोषु॑ प॒क्वं धा॒रय॑त् ॥

Samhita Devanagari Nonaccented

य उद्नः फलिगं भिनन्न्यक्सिंधूँरवासृजत् ।

यो गोषु पक्वं धारयत् ॥

Samhita Transcription Accented

yá udnáḥ phaligám bhinánnyáksíndhūm̐ravā́sṛjat ǀ

yó góṣu pakvám dhāráyat ǁ

Samhita Transcription Nonaccented

ya udnaḥ phaligam bhinannyaksindhūm̐ravāsṛjat ǀ

yo goṣu pakvam dhārayat ǁ

Padapatha Devanagari Accented

यः । उ॒द्नः । फ॒लि॒ऽगम् । भि॒नत् । न्य॑क् । सिन्धू॑न् । अ॒व॒ऽअसृ॑जत् ।

यः । गोषु॑ । प॒क्वम् । धा॒रय॑त् ॥

Padapatha Devanagari Nonaccented

यः । उद्नः । फलिऽगम् । भिनत् । न्यक् । सिन्धून् । अवऽअसृजत् ।

यः । गोषु । पक्वम् । धारयत् ॥

Padapatha Transcription Accented

yáḥ ǀ udnáḥ ǀ phali-gám ǀ bhinát ǀ nyák ǀ síndhūn ǀ ava-ásṛjat ǀ

yáḥ ǀ góṣu ǀ pakvám ǀ dhāráyat ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ udnaḥ ǀ phali-gam ǀ bhinat ǀ nyak ǀ sindhūn ǀ ava-asṛjat ǀ

yaḥ ǀ goṣu ǀ pakvam ǀ dhārayat ǁ

08.032.26   (Mandala. Sukta. Rik)

6.3.06.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अह॑न्वृ॒त्रमृची॑षम और्णवा॒भम॑ही॒शुवं॑ ।

हि॒मेना॑विध्य॒दर्बु॑दं ॥

Samhita Devanagari Nonaccented

अहन्वृत्रमृचीषम और्णवाभमहीशुवं ।

हिमेनाविध्यदर्बुदं ॥

Samhita Transcription Accented

áhanvṛtrámṛ́cīṣama aurṇavābhámahīśúvam ǀ

himénāvidhyadárbudam ǁ

Samhita Transcription Nonaccented

ahanvṛtramṛcīṣama aurṇavābhamahīśuvam ǀ

himenāvidhyadarbudam ǁ

Padapatha Devanagari Accented

अह॑न् । वृ॒त्रम् । ऋची॑षमः । औ॒र्ण॒ऽवा॒भम् । अ॒ही॒शुव॑म् ।

हि॒मेन॑ । अ॒वि॒ध्य॒त् । अर्बु॑दम् ॥

Padapatha Devanagari Nonaccented

अहन् । वृत्रम् । ऋचीषमः । और्णऽवाभम् । अहीशुवम् ।

हिमेन । अविध्यत् । अर्बुदम् ॥

Padapatha Transcription Accented

áhan ǀ vṛtrám ǀ ṛ́cīṣamaḥ ǀ aurṇa-vābhám ǀ ahīśúvam ǀ

hiména ǀ avidhyat ǀ árbudam ǁ

Padapatha Transcription Nonaccented

ahan ǀ vṛtram ǀ ṛcīṣamaḥ ǀ aurṇa-vābham ǀ ahīśuvam ǀ

himena ǀ avidhyat ǀ arbudam ǁ

08.032.27   (Mandala. Sukta. Rik)

6.3.06.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र व॑ उ॒ग्राय॑ नि॒ष्टुरेऽषा॑ळ्हाय प्रस॒क्षिणे॑ ।

दे॒वत्तं॒ ब्रह्म॑ गायत ॥

Samhita Devanagari Nonaccented

प्र व उग्राय निष्टुरेऽषाळ्हाय प्रसक्षिणे ।

देवत्तं ब्रह्म गायत ॥

Samhita Transcription Accented

prá va ugrā́ya niṣṭúré’ṣāḷhāya prasakṣíṇe ǀ

deváttam bráhma gāyata ǁ

Samhita Transcription Nonaccented

pra va ugrāya niṣṭure’ṣāḷhāya prasakṣiṇe ǀ

devattam brahma gāyata ǁ

Padapatha Devanagari Accented

प्र । वः॒ । उ॒ग्राय॑ । निः॒ऽतुरे॑ । अषा॑ळ्हाय । प्र॒ऽस॒क्षिणे॑ ।

दे॒वत्त॑म् । ब्रह्म॑ । गा॒य॒त॒ ॥

Padapatha Devanagari Nonaccented

प्र । वः । उग्राय । निःऽतुरे । अषाळ्हाय । प्रऽसक्षिणे ।

देवत्तम् । ब्रह्म । गायत ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ ugrā́ya ǀ niḥ-túre ǀ áṣāḷhāya ǀ pra-sakṣíṇe ǀ

deváttam ǀ bráhma ǀ gāyata ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ ugrāya ǀ niḥ-ture ǀ aṣāḷhāya ǀ pra-sakṣiṇe ǀ

devattam ǀ brahma ǀ gāyata ǁ

08.032.28   (Mandala. Sukta. Rik)

6.3.06.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो विश्वा॑न्य॒भि व्र॒ता सोम॑स्य॒ मदे॒ अंध॑सः ।

इंद्रो॑ दे॒वेषु॒ चेत॑ति ॥

Samhita Devanagari Nonaccented

यो विश्वान्यभि व्रता सोमस्य मदे अंधसः ।

इंद्रो देवेषु चेतति ॥

Samhita Transcription Accented

yó víśvānyabhí vratā́ sómasya máde ándhasaḥ ǀ

índro devéṣu cétati ǁ

Samhita Transcription Nonaccented

yo viśvānyabhi vratā somasya made andhasaḥ ǀ

indro deveṣu cetati ǁ

Padapatha Devanagari Accented

यः । विश्वा॑नि । अ॒भि । व्र॒ता । सोम॑स्य । मदे॑ । अन्ध॑सः ।

इन्द्रः॑ । दे॒वेषु॑ । चेत॑ति ॥

Padapatha Devanagari Nonaccented

यः । विश्वानि । अभि । व्रता । सोमस्य । मदे । अन्धसः ।

इन्द्रः । देवेषु । चेतति ॥

Padapatha Transcription Accented

yáḥ ǀ víśvāni ǀ abhí ǀ vratā́ ǀ sómasya ǀ máde ǀ ándhasaḥ ǀ

índraḥ ǀ devéṣu ǀ cétati ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ viśvāni ǀ abhi ǀ vratā ǀ somasya ǀ made ǀ andhasaḥ ǀ

indraḥ ǀ deveṣu ǀ cetati ǁ

08.032.29   (Mandala. Sukta. Rik)

6.3.06.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या ।

वो॒ळ्हाम॒भि प्रयो॑ हि॒तं ॥

Samhita Devanagari Nonaccented

इह त्या सधमाद्या हरी हिरण्यकेश्या ।

वोळ्हामभि प्रयो हितं ॥

Samhita Transcription Accented

ihá tyā́ sadhamā́dyā hárī híraṇyakeśyā ǀ

voḷhā́mabhí práyo hitám ǁ

Samhita Transcription Nonaccented

iha tyā sadhamādyā harī hiraṇyakeśyā ǀ

voḷhāmabhi prayo hitam ǁ

Padapatha Devanagari Accented

इ॒ह । त्या । स॒ध॒ऽमाद्या॑ । हरी॒ इति॑ । हिर॑ण्यऽकेश्या ।

वो॒ळ्हाम् । अ॒भि । प्रयः॑ । हि॒तम् ॥

Padapatha Devanagari Nonaccented

इह । त्या । सधऽमाद्या । हरी इति । हिरण्यऽकेश्या ।

वोळ्हाम् । अभि । प्रयः । हितम् ॥

Padapatha Transcription Accented

ihá ǀ tyā́ ǀ sadha-mā́dyā ǀ hárī íti ǀ híraṇya-keśyā ǀ

voḷhā́m ǀ abhí ǀ práyaḥ ǀ hitám ǁ

Padapatha Transcription Nonaccented

iha ǀ tyā ǀ sadha-mādyā ǀ harī iti ǀ hiraṇya-keśyā ǀ

voḷhām ǀ abhi ǀ prayaḥ ǀ hitam ǁ

08.032.30   (Mandala. Sukta. Rik)

6.3.06.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒र्वांचं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑ ।

सो॒म॒पेया॑य वक्षतः ॥

Samhita Devanagari Nonaccented

अर्वांचं त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।

सोमपेयाय वक्षतः ॥

Samhita Transcription Accented

arvā́ñcam tvā puruṣṭuta priyámedhastutā hárī ǀ

somapéyāya vakṣataḥ ǁ

Samhita Transcription Nonaccented

arvāñcam tvā puruṣṭuta priyamedhastutā harī ǀ

somapeyāya vakṣataḥ ǁ

Padapatha Devanagari Accented

अ॒र्वाञ्च॑म् । त्वा॒ । पु॒रु॒ऽस्तु॒त॒ । प्रि॒यमे॑धऽस्तुता । हरी॒ इति॑ ।

सो॒म॒ऽपेया॑य । व॒क्ष॒तः॒ ॥

Padapatha Devanagari Nonaccented

अर्वाञ्चम् । त्वा । पुरुऽस्तुत । प्रियमेधऽस्तुता । हरी इति ।

सोमऽपेयाय । वक्षतः ॥

Padapatha Transcription Accented

arvā́ñcam ǀ tvā ǀ puru-stuta ǀ priyámedha-stutā ǀ hárī íti ǀ

soma-péyāya ǀ vakṣataḥ ǁ

Padapatha Transcription Nonaccented

arvāñcam ǀ tvā ǀ puru-stuta ǀ priyamedha-stutā ǀ harī iti ǀ

soma-peyāya ǀ vakṣataḥ ǁ