SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 33

 

1. Info

To:    indra
From:   medhyātithi kāṇva
Metres:   1st set of styles: virāḍbṛhatī (4, 7, 8, 10, 12); nicṛdbṛhatī (6, 9, 11, 14, 15); bṛhatī (1-3, 5); gāyatrī (16, 18); anuṣṭup (17, 19); ārcībhurigbṛhatī (13)

2nd set of styles: bṛhatī (1-15); gāyatrī (16-18); anuṣṭubh (19)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.033.01   (Mandala. Sukta. Rik)

6.3.07.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं घ॑ त्वा सु॒तावं॑त॒ आपो॒ न वृ॒क्तब॑र्हिषः ।

प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ॥

Samhita Devanagari Nonaccented

वयं घ त्वा सुतावंत आपो न वृक्तबर्हिषः ।

पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥

Samhita Transcription Accented

vayám gha tvā sutā́vanta ā́po ná vṛktábarhiṣaḥ ǀ

pavítrasya prasrávaṇeṣu vṛtrahanpári stotā́ra āsate ǁ

Samhita Transcription Nonaccented

vayam gha tvā sutāvanta āpo na vṛktabarhiṣaḥ ǀ

pavitrasya prasravaṇeṣu vṛtrahanpari stotāra āsate ǁ

Padapatha Devanagari Accented

व॒यम् । घ॒ । त्वा॒ । सु॒तऽव॑न्तः । आपः॑ । न । वृ॒क्तऽब॑र्हिषः ।

प॒वित्र॑स्य । प्र॒ऽस्रव॑णेषु । वृ॒त्र॒ऽह॒न् । परि॑ । स्तो॒तारः॑ । आ॒स॒ते॒ ॥

Padapatha Devanagari Nonaccented

वयम् । घ । त्वा । सुतऽवन्तः । आपः । न । वृक्तऽबर्हिषः ।

पवित्रस्य । प्रऽस्रवणेषु । वृत्रऽहन् । परि । स्तोतारः । आसते ॥

Padapatha Transcription Accented

vayám ǀ gha ǀ tvā ǀ sutá-vantaḥ ǀ ā́paḥ ǀ ná ǀ vṛktá-barhiṣaḥ ǀ

pavítrasya ǀ pra-srávaṇeṣu ǀ vṛtra-han ǀ pári ǀ stotā́raḥ ǀ āsate ǁ

Padapatha Transcription Nonaccented

vayam ǀ gha ǀ tvā ǀ suta-vantaḥ ǀ āpaḥ ǀ na ǀ vṛkta-barhiṣaḥ ǀ

pavitrasya ǀ pra-sravaṇeṣu ǀ vṛtra-han ǀ pari ǀ stotāraḥ ǀ āsate ǁ

08.033.02   (Mandala. Sukta. Rik)

6.3.07.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वरं॑ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिनः॑ ।

क॒दा सु॒तं तृ॑षा॒ण ओक॒ आ ग॑म॒ इंद्र॑ स्व॒ब्दीव॒ वंस॑गः ॥

Samhita Devanagari Nonaccented

स्वरंति त्वा सुते नरो वसो निरेक उक्थिनः ।

कदा सुतं तृषाण ओक आ गम इंद्र स्वब्दीव वंसगः ॥

Samhita Transcription Accented

sváranti tvā suté náro váso nireká ukthínaḥ ǀ

kadā́ sutám tṛṣāṇá óka ā́ gama índra svabdī́va váṃsagaḥ ǁ

Samhita Transcription Nonaccented

svaranti tvā sute naro vaso nireka ukthinaḥ ǀ

kadā sutam tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ ǁ

Padapatha Devanagari Accented

स्वर॑न्ति । त्वा॒ । सु॒ते । नरः॑ । वसो॒ इति॑ । नि॒रे॒के । उ॒क्थिनः॑ ।

क॒दा । सु॒तम् । तृ॒षा॒णः । ओकः॑ । आ । ग॒मः॒ । इन्द्र॑ । स्व॒ब्दीऽइ॑व । वंस॑गः ॥

Padapatha Devanagari Nonaccented

स्वरन्ति । त्वा । सुते । नरः । वसो इति । निरेके । उक्थिनः ।

कदा । सुतम् । तृषाणः । ओकः । आ । गमः । इन्द्र । स्वब्दीऽइव । वंसगः ॥

Padapatha Transcription Accented

sváranti ǀ tvā ǀ suté ǀ náraḥ ǀ váso íti ǀ nireké ǀ ukthínaḥ ǀ

kadā́ ǀ sutám ǀ tṛṣāṇáḥ ǀ ókaḥ ǀ ā́ ǀ gamaḥ ǀ índra ǀ svabdī́-iva ǀ váṃsagaḥ ǁ

Padapatha Transcription Nonaccented

svaranti ǀ tvā ǀ sute ǀ naraḥ ǀ vaso iti ǀ nireke ǀ ukthinaḥ ǀ

kadā ǀ sutam ǀ tṛṣāṇaḥ ǀ okaḥ ǀ ā ǀ gamaḥ ǀ indra ǀ svabdī-iva ǀ vaṃsagaḥ ǁ

08.033.03   (Mandala. Sukta. Rik)

6.3.07.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कण्वे॑भिर्धृष्ण॒वा धृ॒षद्वाजं॑ दर्षि सह॒स्रिणं॑ ।

पि॒शंग॑रूपं मघवन्विचर्षणे म॒क्षू गोमं॑तमीमहे ॥

Samhita Devanagari Nonaccented

कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणं ।

पिशंगरूपं मघवन्विचर्षणे मक्षू गोमंतमीमहे ॥

Samhita Transcription Accented

káṇvebhirdhṛṣṇavā́ dhṛṣádvā́jam darṣi sahasríṇam ǀ

piśáṅgarūpam maghavanvicarṣaṇe makṣū́ gómantamīmahe ǁ

Samhita Transcription Nonaccented

kaṇvebhirdhṛṣṇavā dhṛṣadvājam darṣi sahasriṇam ǀ

piśaṅgarūpam maghavanvicarṣaṇe makṣū gomantamīmahe ǁ

Padapatha Devanagari Accented

कण्वे॑भिः । धृ॒ष्णो॒ इति॑ । आ । धृ॒षत् । वाज॑म् । द॒र्षि॒ । स॒ह॒स्रिण॑म् ।

पि॒शङ्ग॑ऽरूपम् । म॒घ॒ऽव॒न् । वि॒ऽच॒र्ष॒णे॒ । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

कण्वेभिः । धृष्णो इति । आ । धृषत् । वाजम् । दर्षि । सहस्रिणम् ।

पिशङ्गऽरूपम् । मघऽवन् । विऽचर्षणे । मक्षु । गोऽमन्तम् । ईमहे ॥

Padapatha Transcription Accented

káṇvebhiḥ ǀ dhṛṣṇo íti ǀ ā́ ǀ dhṛṣát ǀ vā́jam ǀ darṣi ǀ sahasríṇam ǀ

piśáṅga-rūpam ǀ magha-van ǀ vi-carṣaṇe ǀ makṣú ǀ gó-mantam ǀ īmahe ǁ

Padapatha Transcription Nonaccented

kaṇvebhiḥ ǀ dhṛṣṇo iti ǀ ā ǀ dhṛṣat ǀ vājam ǀ darṣi ǀ sahasriṇam ǀ

piśaṅga-rūpam ǀ magha-van ǀ vi-carṣaṇe ǀ makṣu ǀ go-mantam ǀ īmahe ǁ

08.033.04   (Mandala. Sukta. Rik)

6.3.07.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पा॒हि गायांध॑सो॒ मद॒ इंद्रा॑य मेध्यातिथे ।

यः सम्मि॑श्लो॒ हर्यो॒र्यः सु॒ते सचा॑ व॒ज्री रथो॑ हिर॒ण्ययः॑ ॥

Samhita Devanagari Nonaccented

पाहि गायांधसो मद इंद्राय मेध्यातिथे ।

यः सम्मिश्लो हर्योर्यः सुते सचा वज्री रथो हिरण्ययः ॥

Samhita Transcription Accented

pāhí gā́yā́ndhaso máda índrāya medhyātithe ǀ

yáḥ sámmiślo háryoryáḥ suté sácā vajrī́ rátho hiraṇyáyaḥ ǁ

Samhita Transcription Nonaccented

pāhi gāyāndhaso mada indrāya medhyātithe ǀ

yaḥ sammiślo haryoryaḥ sute sacā vajrī ratho hiraṇyayaḥ ǁ

Padapatha Devanagari Accented

पा॒हि । गाय॑ । अन्ध॑सः । मदे॑ । इन्द्रा॑य । मे॒ध्य॒ऽअ॒ति॒थे॒ ।

यः । सम्ऽमि॑श्लः । हर्योः॑ । यः । सु॒ते । सचा॑ । व॒ज्री । रथः॑ । हि॒र॒ण्ययः॑ ॥

Padapatha Devanagari Nonaccented

पाहि । गाय । अन्धसः । मदे । इन्द्राय । मेध्यऽअतिथे ।

यः । सम्ऽमिश्लः । हर्योः । यः । सुते । सचा । वज्री । रथः । हिरण्ययः ॥

Padapatha Transcription Accented

pāhí ǀ gā́ya ǀ ándhasaḥ ǀ máde ǀ índrāya ǀ medhya-atithe ǀ

yáḥ ǀ sám-miślaḥ ǀ háryoḥ ǀ yáḥ ǀ suté ǀ sácā ǀ vajrī́ ǀ ráthaḥ ǀ hiraṇyáyaḥ ǁ

Padapatha Transcription Nonaccented

pāhi ǀ gāya ǀ andhasaḥ ǀ made ǀ indrāya ǀ medhya-atithe ǀ

yaḥ ǀ sam-miślaḥ ǀ haryoḥ ǀ yaḥ ǀ sute ǀ sacā ǀ vajrī ǀ rathaḥ ǀ hiraṇyayaḥ ǁ

08.033.05   (Mandala. Sukta. Rik)

6.3.07.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः सु॑ष॒व्यः सु॒दक्षि॑ण इ॒नो यः सु॒क्रतु॑र्गृ॒णे ।

य आ॑क॒रः स॒हस्रा॒ यः श॒ताम॑घ॒ इंद्रो॒ यः पू॒र्भिदा॑रि॒तः ॥

Samhita Devanagari Nonaccented

यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर्गृणे ।

य आकरः सहस्रा यः शतामघ इंद्रो यः पूर्भिदारितः ॥

Samhita Transcription Accented

yáḥ suṣavyáḥ sudákṣiṇa inó yáḥ sukráturgṛṇé ǀ

yá ākaráḥ sahásrā yáḥ śatā́magha índro yáḥ pūrbhídāritáḥ ǁ

Samhita Transcription Nonaccented

yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukraturgṛṇe ǀ

ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhidāritaḥ ǁ

Padapatha Devanagari Accented

यः । सु॒ऽस॒व्यः । सु॒ऽदक्षि॑णः । इ॒नः । यः । सु॒ऽक्रतुः॑ । गृ॒णे ।

यः । आ॒ऽक॒रः । स॒हस्रा॑ । यः । श॒तऽम॑घः । इन्द्रः॑ । यः । पूः॒ऽभित् । आ॒रि॒तः ॥

Padapatha Devanagari Nonaccented

यः । सुऽसव्यः । सुऽदक्षिणः । इनः । यः । सुऽक्रतुः । गृणे ।

यः । आऽकरः । सहस्रा । यः । शतऽमघः । इन्द्रः । यः । पूःऽभित् । आरितः ॥

Padapatha Transcription Accented

yáḥ ǀ su-savyáḥ ǀ su-dákṣiṇaḥ ǀ ináḥ ǀ yáḥ ǀ su-krátuḥ ǀ gṛṇé ǀ

yáḥ ǀ ā-karáḥ ǀ sahásrā ǀ yáḥ ǀ śatá-maghaḥ ǀ índraḥ ǀ yáḥ ǀ pūḥ-bhít ǀ āritáḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ su-savyaḥ ǀ su-dakṣiṇaḥ ǀ inaḥ ǀ yaḥ ǀ su-kratuḥ ǀ gṛṇe ǀ

yaḥ ǀ ā-karaḥ ǀ sahasrā ǀ yaḥ ǀ śata-maghaḥ ǀ indraḥ ǀ yaḥ ǀ pūḥ-bhit ǀ āritaḥ ǁ

08.033.06   (Mandala. Sukta. Rik)

6.3.08.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो धृ॑षि॒तो योऽवृ॑तो॒ यो अस्ति॒ श्मश्रु॑षु श्रि॒तः ।

विभू॑तद्युम्न॒श्च्यव॑नः पुरुष्टु॒तः क्रत्वा॒ गौरि॑व शाकि॒नः ॥

Samhita Devanagari Nonaccented

यो धृषितो योऽवृतो यो अस्ति श्मश्रुषु श्रितः ।

विभूतद्युम्नश्च्यवनः पुरुष्टुतः क्रत्वा गौरिव शाकिनः ॥

Samhita Transcription Accented

yó dhṛṣitó yó’vṛto yó ásti śmáśruṣu śritáḥ ǀ

víbhūtadyumnaścyávanaḥ puruṣṭutáḥ krátvā gáuriva śākináḥ ǁ

Samhita Transcription Nonaccented

yo dhṛṣito yo’vṛto yo asti śmaśruṣu śritaḥ ǀ

vibhūtadyumnaścyavanaḥ puruṣṭutaḥ kratvā gauriva śākinaḥ ǁ

Padapatha Devanagari Accented

यः । धृ॒षि॒तः । यः । अवृ॑तः । यः । अस्ति॑ । श्मश्रु॑षु । श्रि॒तः ।

विभू॑तऽद्युम्नः । च्यव॑नः । पु॒रु॒ऽस्तु॒तः । क्रत्वा॑ । गौःऽइ॑व । शा॒कि॒नः ॥

Padapatha Devanagari Nonaccented

यः । धृषितः । यः । अवृतः । यः । अस्ति । श्मश्रुषु । श्रितः ।

विभूतऽद्युम्नः । च्यवनः । पुरुऽस्तुतः । क्रत्वा । गौःऽइव । शाकिनः ॥

Padapatha Transcription Accented

yáḥ ǀ dhṛṣitáḥ ǀ yáḥ ǀ ávṛtaḥ ǀ yáḥ ǀ ásti ǀ śmáśruṣu ǀ śritáḥ ǀ

víbhūta-dyumnaḥ ǀ cyávanaḥ ǀ puru-stutáḥ ǀ krátvā ǀ gáuḥ-iva ǀ śākináḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ dhṛṣitaḥ ǀ yaḥ ǀ avṛtaḥ ǀ yaḥ ǀ asti ǀ śmaśruṣu ǀ śritaḥ ǀ

vibhūta-dyumnaḥ ǀ cyavanaḥ ǀ puru-stutaḥ ǀ kratvā ǀ gauḥ-iva ǀ śākinaḥ ǁ

08.033.07   (Mandala. Sukta. Rik)

6.3.08.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क ईं॑ वेद सु॒ते सचा॒ पिबं॑तं॒ कद्वयो॑ दधे ।

अ॒यं यः पुरो॑ विभि॒नत्त्योज॑सा मंदा॒नः शि॒प्र्यंध॑सः ॥

Samhita Devanagari Nonaccented

क ईं वेद सुते सचा पिबंतं कद्वयो दधे ।

अयं यः पुरो विभिनत्त्योजसा मंदानः शिप्र्यंधसः ॥

Samhita Transcription Accented

ká īm veda suté sácā píbantam kádváyo dadhe ǀ

ayám yáḥ púro vibhináttyójasā mandānáḥ śipryándhasaḥ ǁ

Samhita Transcription Nonaccented

ka īm veda sute sacā pibantam kadvayo dadhe ǀ

ayam yaḥ puro vibhinattyojasā mandānaḥ śipryandhasaḥ ǁ

Padapatha Devanagari Accented

कः । ई॒म् । वे॒द॒ । सु॒ते । सचा॑ । पिब॑न्तम् । कत् । वयः॑ । द॒धे॒ ।

अ॒यम् । यः । पुरः॑ । वि॒ऽभि॒नत्ति॑ । ओज॑सा । म॒न्दा॒नः । शि॒प्री । अन्ध॑सः ॥

Padapatha Devanagari Nonaccented

कः । ईम् । वेद । सुते । सचा । पिबन्तम् । कत् । वयः । दधे ।

अयम् । यः । पुरः । विऽभिनत्ति । ओजसा । मन्दानः । शिप्री । अन्धसः ॥

Padapatha Transcription Accented

káḥ ǀ īm ǀ veda ǀ suté ǀ sácā ǀ píbantam ǀ kát ǀ váyaḥ ǀ dadhe ǀ

ayám ǀ yáḥ ǀ púraḥ ǀ vi-bhinátti ǀ ójasā ǀ mandānáḥ ǀ śiprī́ ǀ ándhasaḥ ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ īm ǀ veda ǀ sute ǀ sacā ǀ pibantam ǀ kat ǀ vayaḥ ǀ dadhe ǀ

ayam ǀ yaḥ ǀ puraḥ ǀ vi-bhinatti ǀ ojasā ǀ mandānaḥ ǀ śiprī ǀ andhasaḥ ǁ

08.033.08   (Mandala. Sukta. Rik)

6.3.08.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दा॒ना मृ॒गो न वा॑र॒णः पु॑रु॒त्रा च॒रथं॑ दधे ।

नकि॑ष्ट्वा॒ नि य॑म॒दा सु॒ते ग॑मो म॒हांश्च॑र॒स्योज॑सा ॥

Samhita Devanagari Nonaccented

दाना मृगो न वारणः पुरुत्रा चरथं दधे ।

नकिष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ॥

Samhita Transcription Accented

dānā́ mṛgó ná vāraṇáḥ purutrā́ carátham dadhe ǀ

nákiṣṭvā ní yamadā́ suté gamo mahā́ṃścarasyójasā ǁ

Samhita Transcription Nonaccented

dānā mṛgo na vāraṇaḥ purutrā caratham dadhe ǀ

nakiṣṭvā ni yamadā sute gamo mahāṃścarasyojasā ǁ

Padapatha Devanagari Accented

दा॒ना । मृ॒गः । न । वा॒र॒णः । पु॒रु॒ऽत्रा । च॒रथ॑म् । द॒धे॒ ।

नकिः॑ । त्वा॒ । नि । य॒म॒त् । आ । सु॒ते । ग॒मः॒ । म॒हान् । च॒र॒सि॒ । ओज॑सा ॥

Padapatha Devanagari Nonaccented

दाना । मृगः । न । वारणः । पुरुऽत्रा । चरथम् । दधे ।

नकिः । त्वा । नि । यमत् । आ । सुते । गमः । महान् । चरसि । ओजसा ॥

Padapatha Transcription Accented

dānā́ ǀ mṛgáḥ ǀ ná ǀ vāraṇáḥ ǀ puru-trā́ ǀ carátham ǀ dadhe ǀ

nákiḥ ǀ tvā ǀ ní ǀ yamat ǀ ā́ ǀ suté ǀ gamaḥ ǀ mahā́n ǀ carasi ǀ ójasā ǁ

Padapatha Transcription Nonaccented

dānā ǀ mṛgaḥ ǀ na ǀ vāraṇaḥ ǀ puru-trā ǀ caratham ǀ dadhe ǀ

nakiḥ ǀ tvā ǀ ni ǀ yamat ǀ ā ǀ sute ǀ gamaḥ ǀ mahān ǀ carasi ǀ ojasā ǁ

08.033.09   (Mandala. Sukta. Rik)

6.3.08.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य उ॒ग्रः सन्ननि॑ष्टृतः स्थि॒रो रणा॑य॒ संस्कृ॑तः ।

यदि॑ स्तो॒तुर्म॒घवा॑ शृ॒णव॒द्धवं॒ नेंद्रो॑ योष॒त्या ग॑मत् ॥

Samhita Devanagari Nonaccented

य उग्रः सन्ननिष्टृतः स्थिरो रणाय संस्कृतः ।

यदि स्तोतुर्मघवा शृणवद्धवं नेंद्रो योषत्या गमत् ॥

Samhita Transcription Accented

yá ugráḥ sánnániṣṭṛtaḥ sthiró ráṇāya sáṃskṛtaḥ ǀ

yádi stotúrmaghávā śṛṇávaddhávam néndro yoṣatyā́ gamat ǁ

Samhita Transcription Nonaccented

ya ugraḥ sannaniṣṭṛtaḥ sthiro raṇāya saṃskṛtaḥ ǀ

yadi stoturmaghavā śṛṇavaddhavam nendro yoṣatyā gamat ǁ

Padapatha Devanagari Accented

यः । उ॒ग्रः । सन् । अनि॑ऽस्तृतः । स्थि॒रः । रणा॑य । संस्कृ॑तः ।

यदि॑ । स्तो॒तुः । म॒घऽवा॑ । शृ॒णव॑त् । हव॑म् । न । इन्द्रः॑ । यो॒ष॒ति॒ । आ । ग॒म॒त् ॥

Padapatha Devanagari Nonaccented

यः । उग्रः । सन् । अनिऽस्तृतः । स्थिरः । रणाय । संस्कृतः ।

यदि । स्तोतुः । मघऽवा । शृणवत् । हवम् । न । इन्द्रः । योषति । आ । गमत् ॥

Padapatha Transcription Accented

yáḥ ǀ ugráḥ ǀ sán ǀ áni-stṛtaḥ ǀ sthiráḥ ǀ ráṇāya ǀ sáṃskṛtaḥ ǀ

yádi ǀ stotúḥ ǀ maghá-vā ǀ śṛṇávat ǀ hávam ǀ ná ǀ índraḥ ǀ yoṣati ǀ ā́ ǀ gamat ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ugraḥ ǀ san ǀ ani-stṛtaḥ ǀ sthiraḥ ǀ raṇāya ǀ saṃskṛtaḥ ǀ

yadi ǀ stotuḥ ǀ magha-vā ǀ śṛṇavat ǀ havam ǀ na ǀ indraḥ ǀ yoṣati ǀ ā ǀ gamat ǁ

08.033.10   (Mandala. Sukta. Rik)

6.3.08.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्यमि॒त्था वृषेद॑सि॒ वृष॑जूति॒र्नोऽवृ॑तः ।

वृषा॒ ह्यु॑ग्र शृण्वि॒षे प॑रा॒वति॒ वृषो॑ अर्वा॒वति॑ श्रु॒तः ॥

Samhita Devanagari Nonaccented

सत्यमित्था वृषेदसि वृषजूतिर्नोऽवृतः ।

वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥

Samhita Transcription Accented

satyámitthā́ vṛ́ṣédasi vṛ́ṣajūtirnó’vṛtaḥ ǀ

vṛ́ṣā hyúgra śṛṇviṣé parāváti vṛ́ṣo arvāváti śrutáḥ ǁ

Samhita Transcription Nonaccented

satyamitthā vṛṣedasi vṛṣajūtirno’vṛtaḥ ǀ

vṛṣā hyugra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ ǁ

Padapatha Devanagari Accented

स॒त्यम् । इ॒त्था । वृषा॑ । इत् । अ॒सि॒ । वृष॑ऽजूतिः । नः॒ । अवृ॑तः ।

वृषा॑ । हि । उ॒ग्र॒ । शृ॒ण्वि॒षे । प॒रा॒ऽवति॑ । वृषो॒ इति॑ । अ॒र्वा॒ऽवति॑ । श्रु॒तः ॥

Padapatha Devanagari Nonaccented

सत्यम् । इत्था । वृषा । इत् । असि । वृषऽजूतिः । नः । अवृतः ।

वृषा । हि । उग्र । शृण्विषे । पराऽवति । वृषो इति । अर्वाऽवति । श्रुतः ॥

Padapatha Transcription Accented

satyám ǀ itthā́ ǀ vṛ́ṣā ǀ ít ǀ asi ǀ vṛ́ṣa-jūtiḥ ǀ naḥ ǀ ávṛtaḥ ǀ

vṛ́ṣā ǀ hí ǀ ugra ǀ śṛṇviṣé ǀ parā-váti ǀ vṛ́ṣo íti ǀ arvā-váti ǀ śrutáḥ ǁ

Padapatha Transcription Nonaccented

satyam ǀ itthā ǀ vṛṣā ǀ it ǀ asi ǀ vṛṣa-jūtiḥ ǀ naḥ ǀ avṛtaḥ ǀ

vṛṣā ǀ hi ǀ ugra ǀ śṛṇviṣe ǀ parā-vati ǀ vṛṣo iti ǀ arvā-vati ǀ śrutaḥ ǁ

08.033.11   (Mandala. Sukta. Rik)

6.3.09.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृष॑णस्ते अ॒भीश॑वो॒ वृषा॒ कशा॑ हिर॒ण्ययी॑ ।

वृषा॒ रथो॑ मघव॒न्वृष॑णा॒ हरी॒ वृषा॒ त्वं श॑तक्रतो ॥

Samhita Devanagari Nonaccented

वृषणस्ते अभीशवो वृषा कशा हिरण्ययी ।

वृषा रथो मघवन्वृषणा हरी वृषा त्वं शतक्रतो ॥

Samhita Transcription Accented

vṛ́ṣaṇaste abhī́śavo vṛ́ṣā káśā hiraṇyáyī ǀ

vṛ́ṣā rátho maghavanvṛ́ṣaṇā hárī vṛ́ṣā tvám śatakrato ǁ

Samhita Transcription Nonaccented

vṛṣaṇaste abhīśavo vṛṣā kaśā hiraṇyayī ǀ

vṛṣā ratho maghavanvṛṣaṇā harī vṛṣā tvam śatakrato ǁ

Padapatha Devanagari Accented

वृष॑णः । ते॒ । अ॒भीश॑वः । वृषा॑ । कशा॑ । हि॒र॒ण्ययी॑ ।

वृषा॑ । रथः॑ । म॒घ॒ऽव॒न् । वृष॑णा । हरी॒ इति॑ । वृषा॑ । त्वम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥

Padapatha Devanagari Nonaccented

वृषणः । ते । अभीशवः । वृषा । कशा । हिरण्ययी ।

वृषा । रथः । मघऽवन् । वृषणा । हरी इति । वृषा । त्वम् । शतक्रतो इति शतऽक्रतो ॥

Padapatha Transcription Accented

vṛ́ṣaṇaḥ ǀ te ǀ abhī́śavaḥ ǀ vṛ́ṣā ǀ káśā ǀ hiraṇyáyī ǀ

vṛ́ṣā ǀ ráthaḥ ǀ magha-van ǀ vṛ́ṣaṇā ǀ hárī íti ǀ vṛ́ṣā ǀ tvám ǀ śatakrato íti śata-krato ǁ

Padapatha Transcription Nonaccented

vṛṣaṇaḥ ǀ te ǀ abhīśavaḥ ǀ vṛṣā ǀ kaśā ǀ hiraṇyayī ǀ

vṛṣā ǀ rathaḥ ǀ magha-van ǀ vṛṣaṇā ǀ harī iti ǀ vṛṣā ǀ tvam ǀ śatakrato iti śata-krato ǁ

08.033.12   (Mandala. Sukta. Rik)

6.3.09.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॒ सोता॑ सुनोतु ते॒ वृष॑न्नृजीपि॒न्ना भ॑र ।

वृषा॑ दधन्वे॒ वृष॑णं न॒दीष्वा तुभ्यं॑ स्थातर्हरीणां ॥

Samhita Devanagari Nonaccented

वृषा सोता सुनोतु ते वृषन्नृजीपिन्ना भर ।

वृषा दधन्वे वृषणं नदीष्वा तुभ्यं स्थातर्हरीणां ॥

Samhita Transcription Accented

vṛ́ṣā sótā sunotu te vṛ́ṣannṛjīpinnā́ bhara ǀ

vṛ́ṣā dadhanve vṛ́ṣaṇam nadī́ṣvā́ túbhyam sthātarharīṇām ǁ

Samhita Transcription Nonaccented

vṛṣā sotā sunotu te vṛṣannṛjīpinnā bhara ǀ

vṛṣā dadhanve vṛṣaṇam nadīṣvā tubhyam sthātarharīṇām ǁ

Padapatha Devanagari Accented

वृषा॑ । सोता॑ । सु॒नो॒तु॒ । ते॒ । वृष॑न् । ऋ॒जी॒पि॒न् । आ । भ॒र॒ ।

वृषा॑ । द॒ध॒न्वे॒ । वृष॑णम् । न॒दीषु॑ । आ । तुभ्य॑म् । स्था॒तः॒ । ह॒री॒णा॒म् ॥

Padapatha Devanagari Nonaccented

वृषा । सोता । सुनोतु । ते । वृषन् । ऋजीपिन् । आ । भर ।

वृषा । दधन्वे । वृषणम् । नदीषु । आ । तुभ्यम् । स्थातः । हरीणाम् ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ sótā ǀ sunotu ǀ te ǀ vṛ́ṣan ǀ ṛjīpin ǀ ā́ ǀ bhara ǀ

vṛ́ṣā ǀ dadhanve ǀ vṛ́ṣaṇam ǀ nadī́ṣu ǀ ā́ ǀ túbhyam ǀ sthātaḥ ǀ harīṇām ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ sotā ǀ sunotu ǀ te ǀ vṛṣan ǀ ṛjīpin ǀ ā ǀ bhara ǀ

vṛṣā ǀ dadhanve ǀ vṛṣaṇam ǀ nadīṣu ǀ ā ǀ tubhyam ǀ sthātaḥ ǀ harīṇām ǁ

08.033.13   (Mandala. Sukta. Rik)

6.3.09.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एंद्र॑ याहि पी॒तये॒ मधु॑ शविष्ठ सो॒म्यं ।

नायमच्छा॑ म॒घवा॑ शृ॒णव॒द्गिरो॒ ब्रह्मो॒क्था च॑ सु॒क्रतुः॑ ॥

Samhita Devanagari Nonaccented

एंद्र याहि पीतये मधु शविष्ठ सोम्यं ।

नायमच्छा मघवा शृणवद्गिरो ब्रह्मोक्था च सुक्रतुः ॥

Samhita Transcription Accented

éndra yāhi pītáye mádhu śaviṣṭha somyám ǀ

nā́yámácchā maghávā śṛṇávadgíro bráhmokthā́ ca sukrátuḥ ǁ

Samhita Transcription Nonaccented

endra yāhi pītaye madhu śaviṣṭha somyam ǀ

nāyamacchā maghavā śṛṇavadgiro brahmokthā ca sukratuḥ ǁ

Padapatha Devanagari Accented

आ । इ॒न्द्र॒ । या॒हि॒ । पी॒तये॑ । मधु॑ । श॒वि॒ष्ठ॒ । सो॒म्यम् ।

न । अ॒यम् । अच्छ॑ । म॒घऽवा॑ । शृ॒णव॑त् । गिरः॑ । ब्रह्म॑ । उ॒क्था । च॒ । सु॒ऽक्रतुः॑ ॥

Padapatha Devanagari Nonaccented

आ । इन्द्र । याहि । पीतये । मधु । शविष्ठ । सोम्यम् ।

न । अयम् । अच्छ । मघऽवा । शृणवत् । गिरः । ब्रह्म । उक्था । च । सुऽक्रतुः ॥

Padapatha Transcription Accented

ā́ ǀ indra ǀ yāhi ǀ pītáye ǀ mádhu ǀ śaviṣṭha ǀ somyám ǀ

ná ǀ ayám ǀ áccha ǀ maghá-vā ǀ śṛṇávat ǀ gíraḥ ǀ bráhma ǀ ukthā́ ǀ ca ǀ su-krátuḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ indra ǀ yāhi ǀ pītaye ǀ madhu ǀ śaviṣṭha ǀ somyam ǀ

na ǀ ayam ǀ accha ǀ magha-vā ǀ śṛṇavat ǀ giraḥ ǀ brahma ǀ ukthā ǀ ca ǀ su-kratuḥ ǁ

08.033.14   (Mandala. Sukta. Rik)

6.3.09.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वहं॑तु त्वा रथे॒ष्ठामा हर॑यो रथ॒युजः॑ ।

ति॒रश्चि॑द॒र्यं सव॑नानि वृत्रहन्न॒न्येषां॒ या श॑तक्रतो ॥

Samhita Devanagari Nonaccented

वहंतु त्वा रथेष्ठामा हरयो रथयुजः ।

तिरश्चिदर्यं सवनानि वृत्रहन्नन्येषां या शतक्रतो ॥

Samhita Transcription Accented

váhantu tvā ratheṣṭhā́mā́ hárayo rathayújaḥ ǀ

tiráścidaryám sávanāni vṛtrahannanyéṣām yā́ śatakrato ǁ

Samhita Transcription Nonaccented

vahantu tvā ratheṣṭhāmā harayo rathayujaḥ ǀ

tiraścidaryam savanāni vṛtrahannanyeṣām yā śatakrato ǁ

Padapatha Devanagari Accented

वह॑न्तु । त्वा॒ । र॒थे॒ऽस्थाम् । आ । हर॑यः । र॒थ॒ऽयुजः॑ ।

ति॒रः । चि॒त् । अ॒र्यम् । सव॑नानि । वृ॒त्र॒ऽह॒न् । अ॒न्येषा॑म् । या । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥

Padapatha Devanagari Nonaccented

वहन्तु । त्वा । रथेऽस्थाम् । आ । हरयः । रथऽयुजः ।

तिरः । चित् । अर्यम् । सवनानि । वृत्रऽहन् । अन्येषाम् । या । शतक्रतो इति शतऽक्रतो ॥

Padapatha Transcription Accented

váhantu ǀ tvā ǀ rathe-sthā́m ǀ ā́ ǀ hárayaḥ ǀ ratha-yújaḥ ǀ

tiráḥ ǀ cit ǀ aryám ǀ sávanāni ǀ vṛtra-han ǀ anyéṣām ǀ yā́ ǀ śatakrato íti śata-krato ǁ

Padapatha Transcription Nonaccented

vahantu ǀ tvā ǀ rathe-sthām ǀ ā ǀ harayaḥ ǀ ratha-yujaḥ ǀ

tiraḥ ǀ cit ǀ aryam ǀ savanāni ǀ vṛtra-han ǀ anyeṣām ǀ yā ǀ śatakrato iti śata-krato ǁ

08.033.15   (Mandala. Sukta. Rik)

6.3.09.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माक॑म॒द्यांत॑मं॒ स्तोमं॑ धिष्व महामह ।

अ॒स्माकं॑ ते॒ सव॑ना संतु॒ शंत॑मा॒ मदा॑य द्युक्ष सोमपाः ॥

Samhita Devanagari Nonaccented

अस्माकमद्यांतमं स्तोमं धिष्व महामह ।

अस्माकं ते सवना संतु शंतमा मदाय द्युक्ष सोमपाः ॥

Samhita Transcription Accented

asmā́kamadyā́ntamam stómam dhiṣva mahāmaha ǀ

asmā́kam te sávanā santu śáṃtamā mádāya dyukṣa somapāḥ ǁ

Samhita Transcription Nonaccented

asmākamadyāntamam stomam dhiṣva mahāmaha ǀ

asmākam te savanā santu śaṃtamā madāya dyukṣa somapāḥ ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । अ॒द्य । अन्त॑मम् । स्तोम॑म् । धि॒ष्व॒ । म॒हा॒ऽम॒ह॒ ।

अ॒स्माक॑म् । ते॒ । सव॑ना । स॒न्तु॒ । शम्ऽत॑मा । मदा॑य । द्यु॒क्ष॒ । सो॒म॒ऽपाः॒ ॥

Padapatha Devanagari Nonaccented

अस्माकम् । अद्य । अन्तमम् । स्तोमम् । धिष्व । महाऽमह ।

अस्माकम् । ते । सवना । सन्तु । शम्ऽतमा । मदाय । द्युक्ष । सोमऽपाः ॥

Padapatha Transcription Accented

asmā́kam ǀ adyá ǀ ántamam ǀ stómam ǀ dhiṣva ǀ mahā-maha ǀ

asmā́kam ǀ te ǀ sávanā ǀ santu ǀ śám-tamā ǀ mádāya ǀ dyukṣa ǀ soma-pāḥ ǁ

Padapatha Transcription Nonaccented

asmākam ǀ adya ǀ antamam ǀ stomam ǀ dhiṣva ǀ mahā-maha ǀ

asmākam ǀ te ǀ savanā ǀ santu ǀ śam-tamā ǀ madāya ǀ dyukṣa ǀ soma-pāḥ ǁ

08.033.16   (Mandala. Sukta. Rik)

6.3.10.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒हि षस्तव॒ नो मम॑ शा॒स्त्रे अ॒न्यस्य॒ रण्य॑ति ।

यो अ॒स्मान्वी॒र आन॑यत् ॥

Samhita Devanagari Nonaccented

नहि षस्तव नो मम शास्त्रे अन्यस्य रण्यति ।

यो अस्मान्वीर आनयत् ॥

Samhita Transcription Accented

nahí ṣástáva nó máma śāstré anyásya ráṇyati ǀ

yó asmā́nvīrá ā́nayat ǁ

Samhita Transcription Nonaccented

nahi ṣastava no mama śāstre anyasya raṇyati ǀ

yo asmānvīra ānayat ǁ

Padapatha Devanagari Accented

न॒हि । सः । तव॑ । नः॒ । मम॑ । शा॒स्त्रे । अ॒न्यस्य॑ । रण्य॑ति ।

यः । अ॒स्मान् । वी॒रः । आ । अन॑यत् ॥

Padapatha Devanagari Nonaccented

नहि । सः । तव । नः । मम । शास्त्रे । अन्यस्य । रण्यति ।

यः । अस्मान् । वीरः । आ । अनयत् ॥

Padapatha Transcription Accented

nahí ǀ sáḥ ǀ táva ǀ naḥ ǀ máma ǀ śāstré ǀ anyásya ǀ ráṇyati ǀ

yáḥ ǀ asmā́n ǀ vīráḥ ǀ ā́ ǀ ánayat ǁ

Padapatha Transcription Nonaccented

nahi ǀ saḥ ǀ tava ǀ naḥ ǀ mama ǀ śāstre ǀ anyasya ǀ raṇyati ǀ

yaḥ ǀ asmān ǀ vīraḥ ǀ ā ǀ anayat ǁ

08.033.17   (Mandala. Sukta. Rik)

6.3.10.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑श्चिद्घा॒ तद॑ब्रवीत्स्त्रि॒या अ॑शा॒स्यं मनः॑ ।

उ॒तो अह॒ क्रतुं॑ र॒घुं ॥

Samhita Devanagari Nonaccented

इंद्रश्चिद्घा तदब्रवीत्स्त्रिया अशास्यं मनः ।

उतो अह क्रतुं रघुं ॥

Samhita Transcription Accented

índraścidghā tádabravītstriyā́ aśāsyám mánaḥ ǀ

utó áha krátum raghúm ǁ

Samhita Transcription Nonaccented

indraścidghā tadabravītstriyā aśāsyam manaḥ ǀ

uto aha kratum raghum ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । चि॒त् । घ॒ । तत् । अ॒ब्र॒वी॒त् । स्त्रि॒याः । अ॒शा॒स्यम् । मनः॑ ।

उ॒तो इति॑ । अह॑ । क्रतु॑म् । र॒घुम् ॥

Padapatha Devanagari Nonaccented

इन्द्रः । चित् । घ । तत् । अब्रवीत् । स्त्रियाः । अशास्यम् । मनः ।

उतो इति । अह । क्रतुम् । रघुम् ॥

Padapatha Transcription Accented

índraḥ ǀ cit ǀ gha ǀ tát ǀ abravīt ǀ striyā́ḥ ǀ aśāsyám ǀ mánaḥ ǀ

utó íti ǀ áha ǀ krátum ǀ raghúm ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ cit ǀ gha ǀ tat ǀ abravīt ǀ striyāḥ ǀ aśāsyam ǀ manaḥ ǀ

uto iti ǀ aha ǀ kratum ǀ raghum ǁ

08.033.18   (Mandala. Sukta. Rik)

6.3.10.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सप्ती॑ चिद्घा मद॒च्युता॑ मिथु॒ना व॑हतो॒ रथं॑ ।

ए॒वेद्धूर्वृष्ण॒ उत्त॑रा ॥

Samhita Devanagari Nonaccented

सप्ती चिद्घा मदच्युता मिथुना वहतो रथं ।

एवेद्धूर्वृष्ण उत्तरा ॥

Samhita Transcription Accented

sáptī cidghā madacyútā mithunā́ vahato rátham ǀ

evéddhū́rvṛ́ṣṇa úttarā ǁ

Samhita Transcription Nonaccented

saptī cidghā madacyutā mithunā vahato ratham ǀ

eveddhūrvṛṣṇa uttarā ǁ

Padapatha Devanagari Accented

सप्ती॒ इति॑ । चि॒त् । घ॒ । म॒द॒ऽच्युता॑ । मि॒थु॒ना । व॒ह॒तः॒ । रथ॑म् ।

ए॒व । इत् । धूः । वृष्णः॑ । उत्ऽत॑रा ॥

Padapatha Devanagari Nonaccented

सप्ती इति । चित् । घ । मदऽच्युता । मिथुना । वहतः । रथम् ।

एव । इत् । धूः । वृष्णः । उत्ऽतरा ॥

Padapatha Transcription Accented

sáptī íti ǀ cit ǀ gha ǀ mada-cyútā ǀ mithunā́ ǀ vahataḥ ǀ rátham ǀ

evá ǀ ít ǀ dhū́ḥ ǀ vṛ́ṣṇaḥ ǀ út-tarā ǁ

Padapatha Transcription Nonaccented

saptī iti ǀ cit ǀ gha ǀ mada-cyutā ǀ mithunā ǀ vahataḥ ǀ ratham ǀ

eva ǀ it ǀ dhūḥ ǀ vṛṣṇaḥ ǀ ut-tarā ǁ

08.033.19   (Mandala. Sukta. Rik)

6.3.10.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒धः प॑श्यस्व॒ मोपरि॑ संत॒रां पा॑द॒कौ ह॑र ।

मा ते॑ कशप्ल॒कौ दृ॑श॒न् स्त्री हि ब्र॒ह्मा ब॒भूवि॑थ ॥

Samhita Devanagari Nonaccented

अधः पश्यस्व मोपरि संतरां पादकौ हर ।

मा ते कशप्लकौ दृशन् स्त्री हि ब्रह्मा बभूविथ ॥

Samhita Transcription Accented

adháḥ paśyasva mópári saṃtarā́m pādakáu hara ǀ

mā́ te kaśaplakáu dṛśan strī́ hí brahmā́ babhū́vitha ǁ

Samhita Transcription Nonaccented

adhaḥ paśyasva mopari saṃtarām pādakau hara ǀ

mā te kaśaplakau dṛśan strī hi brahmā babhūvitha ǁ

Padapatha Devanagari Accented

अ॒धः । प॒श्य॒स्व॒ । मा । उ॒परि॑ । स॒म्ऽत॒राम् । पा॒द॒कौ । ह॒र॒ ।

मा । ते॒ । क॒श॒ऽप्ल॒कौ । दृ॒श॒न् । स्त्री । हि । ब्र॒ह्मा । ब॒भूवि॑थ ॥

Padapatha Devanagari Nonaccented

अधः । पश्यस्व । मा । उपरि । सम्ऽतराम् । पादकौ । हर ।

मा । ते । कशऽप्लकौ । दृशन् । स्त्री । हि । ब्रह्मा । बभूविथ ॥

Padapatha Transcription Accented

adháḥ ǀ paśyasva ǀ mā́ ǀ upári ǀ sam-tarā́m ǀ pādakáu ǀ hara ǀ

mā́ ǀ te ǀ kaśa-plakáu ǀ dṛśan ǀ strī́ ǀ hí ǀ brahmā́ ǀ babhū́vitha ǁ

Padapatha Transcription Nonaccented

adhaḥ ǀ paśyasva ǀ mā ǀ upari ǀ sam-tarām ǀ pādakau ǀ hara ǀ

mā ǀ te ǀ kaśa-plakau ǀ dṛśan ǀ strī ǀ hi ǀ brahmā ǀ babhūvitha ǁ