SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 35

 

1. Info

To:    aśvins
From:   śyāvāśva ātreya
Metres:   1st set of styles: virāṭtrisṭup (1-5, 16, 18); bhurikpaṅkti (6, 10-12, 14, 15, 17); nicṛttriṣṭup (7-9, 13); paṅktiḥ (20, 21, 24); nicṛtpaṅkti (19, 22); purastājyotirnāmajagatī (23)

2nd set of styles: upariṣṭājjyotis (1-21); paṅkti (22, 24); mahābṛhatī (23)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.035.01   (Mandala. Sukta. Rik)

6.3.14.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निनेंद्रे॑ण॒ वरु॑णेन॒ विष्णु॑नादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥

Samhita Devanagari Nonaccented

अग्निनेंद्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा ।

सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥

Samhita Transcription Accented

agnínéndreṇa váruṇena víṣṇunādityái rudráirvásubhiḥ sacābhúvā ǀ

sajóṣasā uṣásā sū́ryeṇa ca sómam pibatamaśvinā ǁ

Samhita Transcription Nonaccented

agninendreṇa varuṇena viṣṇunādityai rudrairvasubhiḥ sacābhuvā ǀ

sajoṣasā uṣasā sūryeṇa ca somam pibatamaśvinā ǁ

Padapatha Devanagari Accented

अ॒ग्निना॑ । इन्द्रे॑ण । वरु॑णेन । विष्णु॑ना । आ॒दि॒त्यैः । रु॒द्रैः । वसु॑ऽभिः । स॒चा॒ऽभुवा॑ ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

अग्निना । इन्द्रेण । वरुणेन । विष्णुना । आदित्यैः । रुद्रैः । वसुऽभिः । सचाऽभुवा ।

सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥

Padapatha Transcription Accented

agnínā ǀ índreṇa ǀ váruṇena ǀ víṣṇunā ǀ ādityáiḥ ǀ rudráiḥ ǀ vásu-bhiḥ ǀ sacā-bhúvā ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ sómam ǀ pibatam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

agninā ǀ indreṇa ǀ varuṇena ǀ viṣṇunā ǀ ādityaiḥ ǀ rudraiḥ ǀ vasu-bhiḥ ǀ sacā-bhuvā ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ somam ǀ pibatam ǀ aśvinā ǁ

08.035.02   (Mandala. Sukta. Rik)

6.3.14.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वा॑भिर्धी॒भिर्भुव॑नेन वाजिना दि॒वा पृ॑थि॒व्याद्रि॑भिः सचा॒भुवा॑ ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥

Samhita Devanagari Nonaccented

विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा ।

सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥

Samhita Transcription Accented

víśvābhirdhībhírbhúvanena vājinā divā́ pṛthivyā́dribhiḥ sacābhúvā ǀ

sajóṣasā uṣásā sū́ryeṇa ca sómam pibatamaśvinā ǁ

Samhita Transcription Nonaccented

viśvābhirdhībhirbhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā ǀ

sajoṣasā uṣasā sūryeṇa ca somam pibatamaśvinā ǁ

Padapatha Devanagari Accented

विश्वा॑भिः । धी॒भिः । भुव॑नेन । वा॒जि॒ना॒ । दि॒वा । पृ॒थि॒व्या । अद्रि॑ऽभिः । स॒चा॒ऽभुवा॑ ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

विश्वाभिः । धीभिः । भुवनेन । वाजिना । दिवा । पृथिव्या । अद्रिऽभिः । सचाऽभुवा ।

सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥

Padapatha Transcription Accented

víśvābhiḥ ǀ dhībhíḥ ǀ bhúvanena ǀ vājinā ǀ divā́ ǀ pṛthivyā́ ǀ ádri-bhiḥ ǀ sacā-bhúvā ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ sómam ǀ pibatam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

viśvābhiḥ ǀ dhībhiḥ ǀ bhuvanena ǀ vājinā ǀ divā ǀ pṛthivyā ǀ adri-bhiḥ ǀ sacā-bhuvā ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ somam ǀ pibatam ǀ aśvinā ǁ

08.035.03   (Mandala. Sukta. Rik)

6.3.14.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वै॑र्दे॒वैस्त्रि॒भिरे॑काद॒शैरि॒हाद्भिर्म॒रुद्भि॒र्भृगु॑भिः सचा॒भुवा॑ ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥

Samhita Devanagari Nonaccented

विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भृगुभिः सचाभुवा ।

सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥

Samhita Transcription Accented

víśvairdeváistribhírekādaśáirihā́dbhírmarúdbhirbhṛ́gubhiḥ sacābhúvā ǀ

sajóṣasā uṣásā sū́ryeṇa ca sómam pibatamaśvinā ǁ

Samhita Transcription Nonaccented

viśvairdevaistribhirekādaśairihādbhirmarudbhirbhṛgubhiḥ sacābhuvā ǀ

sajoṣasā uṣasā sūryeṇa ca somam pibatamaśvinā ǁ

Padapatha Devanagari Accented

विश्वैः॑ । दे॒वैः । त्रि॒ऽभिः । ए॒का॒द॒शैः । इ॒ह । अ॒त्ऽभिः । म॒रुत्ऽभिः॑ । भृगु॑ऽभिः । स॒चा॒ऽभुवा॑ ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

विश्वैः । देवैः । त्रिऽभिः । एकादशैः । इह । अत्ऽभिः । मरुत्ऽभिः । भृगुऽभिः । सचाऽभुवा ।

सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥

Padapatha Transcription Accented

víśvaiḥ ǀ deváiḥ ǀ tri-bhíḥ ǀ ekādaśáiḥ ǀ ihá ǀ at-bhíḥ ǀ marút-bhiḥ ǀ bhṛ́gu-bhiḥ ǀ sacā-bhúvā ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ sómam ǀ pibatam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

viśvaiḥ ǀ devaiḥ ǀ tri-bhiḥ ǀ ekādaśaiḥ ǀ iha ǀ at-bhiḥ ǀ marut-bhiḥ ǀ bhṛgu-bhiḥ ǀ sacā-bhuvā ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ somam ǀ pibatam ǀ aśvinā ǁ

08.035.04   (Mandala. Sukta. Rik)

6.3.14.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतं ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥

Samhita Devanagari Nonaccented

जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतं ।

सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥

Samhita Transcription Accented

juṣéthām yajñám bódhatam hávasya me víśvehá devau sávanā́va gacchatam ǀ

sajóṣasā uṣásā sū́ryeṇa céṣam no voḷhamaśvinā ǁ

Samhita Transcription Nonaccented

juṣethām yajñam bodhatam havasya me viśveha devau savanāva gacchatam ǀ

sajoṣasā uṣasā sūryeṇa ceṣam no voḷhamaśvinā ǁ

Padapatha Devanagari Accented

जु॒षेथा॑म् । य॒ज्ञम् । बोध॑तम् । हव॑स्य । मे॒ । विश्वा॑ । इ॒ह । दे॒वौ॒ । सव॑ना । अव॑ । ग॒च्छ॒त॒म् ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ । इष॑म् । नः॒ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

जुषेथाम् । यज्ञम् । बोधतम् । हवस्य । मे । विश्वा । इह । देवौ । सवना । अव । गच्छतम् ।

सऽजोषसौ । उषसा । सूर्येण । च । आ । इषम् । नः । वोळ्हम् । अश्विना ॥

Padapatha Transcription Accented

juṣéthām ǀ yajñám ǀ bódhatam ǀ hávasya ǀ me ǀ víśvā ǀ ihá ǀ devau ǀ sávanā ǀ áva ǀ gacchatam ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ ā́ ǀ íṣam ǀ naḥ ǀ voḷham ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

juṣethām ǀ yajñam ǀ bodhatam ǀ havasya ǀ me ǀ viśvā ǀ iha ǀ devau ǀ savanā ǀ ava ǀ gacchatam ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ ā ǀ iṣam ǀ naḥ ǀ voḷham ǀ aśvinā ǁ

08.035.05   (Mandala. Sukta. Rik)

6.3.14.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तोमं॑ जुषेथां युव॒शेव॑ क॒न्यनां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतं ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥

Samhita Devanagari Nonaccented

स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतं ।

सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥

Samhita Transcription Accented

stómam juṣethām yuvaśéva kanyánām víśvehá devau sávanā́va gacchatam ǀ

sajóṣasā uṣásā sū́ryeṇa céṣam no voḷhamaśvinā ǁ

Samhita Transcription Nonaccented

stomam juṣethām yuvaśeva kanyanām viśveha devau savanāva gacchatam ǀ

sajoṣasā uṣasā sūryeṇa ceṣam no voḷhamaśvinā ǁ

Padapatha Devanagari Accented

स्तोम॑म् । जु॒षे॒था॒म् । यु॒व॒शाऽइ॑व । क॒न्यना॑म् । विश्वा॑ । इ॒ह । दे॒वौ॒ । सव॑ना । अव॑ । ग॒च्छ॒त॒म् ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ । इष॑म् । नः॒ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

स्तोमम् । जुषेथाम् । युवशाऽइव । कन्यनाम् । विश्वा । इह । देवौ । सवना । अव । गच्छतम् ।

सऽजोषसौ । उषसा । सूर्येण । च । आ । इषम् । नः । वोळ्हम् । अश्विना ॥

Padapatha Transcription Accented

stómam ǀ juṣethām ǀ yuvaśā́-iva ǀ kanyánām ǀ víśvā ǀ ihá ǀ devau ǀ sávanā ǀ áva ǀ gacchatam ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ ā́ ǀ íṣam ǀ naḥ ǀ voḷham ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

stomam ǀ juṣethām ǀ yuvaśā-iva ǀ kanyanām ǀ viśvā ǀ iha ǀ devau ǀ savanā ǀ ava ǀ gacchatam ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ ā ǀ iṣam ǀ naḥ ǀ voḷham ǀ aśvinā ǁ

08.035.06   (Mandala. Sukta. Rik)

6.3.14.06    (Ashtaka. Adhyaya. Varga. Rik)

08.05.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गिरो॑ जुषेथामध्व॒रं जु॑षेथां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतं ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥

Samhita Devanagari Nonaccented

गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतं ।

सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥

Samhita Transcription Accented

gíro juṣethāmadhvarám juṣethām víśvehá devau sávanā́va gacchatam ǀ

sajóṣasā uṣásā sū́ryeṇa céṣam no voḷhamaśvinā ǁ

Samhita Transcription Nonaccented

giro juṣethāmadhvaram juṣethām viśveha devau savanāva gacchatam ǀ

sajoṣasā uṣasā sūryeṇa ceṣam no voḷhamaśvinā ǁ

Padapatha Devanagari Accented

गिरः॑ । जु॒षे॒था॒म् । अ॒ध्व॒रम् । जु॒षे॒था॒म् । विश्वा॑ । इ॒ह । दे॒वौ॒ । सव॑ना । अव॑ । ग॒च्छ॒त॒म् ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ । इष॑म् । नः॒ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

गिरः । जुषेथाम् । अध्वरम् । जुषेथाम् । विश्वा । इह । देवौ । सवना । अव । गच्छतम् ।

सऽजोषसौ । उषसा । सूर्येण । च । आ । इषम् । नः । वोळ्हम् । अश्विना ॥

Padapatha Transcription Accented

gíraḥ ǀ juṣethām ǀ adhvarám ǀ juṣethām ǀ víśvā ǀ ihá ǀ devau ǀ sávanā ǀ áva ǀ gacchatam ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ ā́ ǀ íṣam ǀ naḥ ǀ voḷham ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

giraḥ ǀ juṣethām ǀ adhvaram ǀ juṣethām ǀ viśvā ǀ iha ǀ devau ǀ savanā ǀ ava ǀ gacchatam ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ ā ǀ iṣam ǀ naḥ ǀ voḷham ǀ aśvinā ǁ

08.035.07   (Mandala. Sukta. Rik)

6.3.15.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हा॒रि॒द्र॒वेव॑ पतथो॒ वनेदुप॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥

Samhita Devanagari Nonaccented

हारिद्रवेव पतथो वनेदुप सोमं सुतं महिषेवाव गच्छथः ।

सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥

Samhita Transcription Accented

hāridravéva patatho vánédúpa sómam sutám mahiṣévā́va gacchathaḥ ǀ

sajóṣasā uṣásā sū́ryeṇa ca trírvartíryātamaśvinā ǁ

Samhita Transcription Nonaccented

hāridraveva patatho vanedupa somam sutam mahiṣevāva gacchathaḥ ǀ

sajoṣasā uṣasā sūryeṇa ca trirvartiryātamaśvinā ǁ

Padapatha Devanagari Accented

हा॒रि॒द्र॒वाऽइ॑व । प॒त॒थः॒ । वना॑ । इत् । उप॑ । सोम॑म् । सु॒तम् । म॒हि॒षाऽइ॑व । अव॑ । ग॒च्छ॒थः॒ ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । त्रिः । व॒र्तिः । या॒त॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

हारिद्रवाऽइव । पतथः । वना । इत् । उप । सोमम् । सुतम् । महिषाऽइव । अव । गच्छथः ।

सऽजोषसौ । उषसा । सूर्येण । च । त्रिः । वर्तिः । यातम् । अश्विना ॥

Padapatha Transcription Accented

hāridravā́-iva ǀ patathaḥ ǀ vánā ǀ ít ǀ úpa ǀ sómam ǀ sutám ǀ mahiṣā́-iva ǀ áva ǀ gacchathaḥ ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ tríḥ ǀ vartíḥ ǀ yātam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

hāridravā-iva ǀ patathaḥ ǀ vanā ǀ it ǀ upa ǀ somam ǀ sutam ǀ mahiṣā-iva ǀ ava ǀ gacchathaḥ ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ triḥ ǀ vartiḥ ǀ yātam ǀ aśvinā ǁ

08.035.08   (Mandala. Sukta. Rik)

6.3.15.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हं॒सावि॑व पतथो अध्व॒गावि॑व॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥

Samhita Devanagari Nonaccented

हंसाविव पतथो अध्वगाविव सोमं सुतं महिषेवाव गच्छथः ।

सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥

Samhita Transcription Accented

haṃsā́viva patatho adhvagā́viva sómam sutám mahiṣévā́va gacchathaḥ ǀ

sajóṣasā uṣásā sū́ryeṇa ca trírvartíryātamaśvinā ǁ

Samhita Transcription Nonaccented

haṃsāviva patatho adhvagāviva somam sutam mahiṣevāva gacchathaḥ ǀ

sajoṣasā uṣasā sūryeṇa ca trirvartiryātamaśvinā ǁ

Padapatha Devanagari Accented

हं॒सौऽइ॑व । प॒त॒थः॒ । अ॒ध्व॒गौऽइ॑व । सोम॑म् । सु॒तम् । म॒हि॒षाऽइ॑व । अव॑ । ग॒च्छ॒थः॒ ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । त्रिः । व॒र्तिः । या॒त॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

हंसौऽइव । पतथः । अध्वगौऽइव । सोमम् । सुतम् । महिषाऽइव । अव । गच्छथः ।

सऽजोषसौ । उषसा । सूर्येण । च । त्रिः । वर्तिः । यातम् । अश्विना ॥

Padapatha Transcription Accented

haṃsáu-iva ǀ patathaḥ ǀ adhvagáu-iva ǀ sómam ǀ sutám ǀ mahiṣā́-iva ǀ áva ǀ gacchathaḥ ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ tríḥ ǀ vartíḥ ǀ yātam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

haṃsau-iva ǀ patathaḥ ǀ adhvagau-iva ǀ somam ǀ sutam ǀ mahiṣā-iva ǀ ava ǀ gacchathaḥ ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ triḥ ǀ vartiḥ ǀ yātam ǀ aśvinā ǁ

08.035.09   (Mandala. Sukta. Rik)

6.3.15.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्ये॒नावि॑व पतथो ह॒व्यदा॑तये॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥

Samhita Devanagari Nonaccented

श्येनाविव पतथो हव्यदातये सोमं सुतं महिषेवाव गच्छथः ।

सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥

Samhita Transcription Accented

śyenā́viva patatho havyádātaye sómam sutám mahiṣévā́va gacchathaḥ ǀ

sajóṣasā uṣásā sū́ryeṇa ca trírvartíryātamaśvinā ǁ

Samhita Transcription Nonaccented

śyenāviva patatho havyadātaye somam sutam mahiṣevāva gacchathaḥ ǀ

sajoṣasā uṣasā sūryeṇa ca trirvartiryātamaśvinā ǁ

Padapatha Devanagari Accented

श्ये॒नौऽइ॑व । प॒त॒थः॒ । ह॒व्यऽदा॑तये । सोम॑म् । सु॒तम् । म॒हि॒षाऽइ॑व । अव॑ । ग॒च्छ॒थः॒ ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । त्रिः । व॒र्तिः । या॒त॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

श्येनौऽइव । पतथः । हव्यऽदातये । सोमम् । सुतम् । महिषाऽइव । अव । गच्छथः ।

सऽजोषसौ । उषसा । सूर्येण । च । त्रिः । वर्तिः । यातम् । अश्विना ॥

Padapatha Transcription Accented

śyenáu-iva ǀ patathaḥ ǀ havyá-dātaye ǀ sómam ǀ sutám ǀ mahiṣā́-iva ǀ áva ǀ gacchathaḥ ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ tríḥ ǀ vartíḥ ǀ yātam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

śyenau-iva ǀ patathaḥ ǀ havya-dātaye ǀ somam ǀ sutam ǀ mahiṣā-iva ǀ ava ǀ gacchathaḥ ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ triḥ ǀ vartiḥ ǀ yātam ǀ aśvinā ǁ

08.035.10   (Mandala. Sukta. Rik)

6.3.15.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पिब॑तं च तृप्णु॒तं चा च॑ गच्छतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तं ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥

Samhita Devanagari Nonaccented

पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तं ।

सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥

Samhita Transcription Accented

píbatam ca tṛpṇutám cā́ ca gacchatam prajā́m ca dhattám dráviṇam ca dhattam ǀ

sajóṣasā uṣásā sū́ryeṇa córjam no dhattamaśvinā ǁ

Samhita Transcription Nonaccented

pibatam ca tṛpṇutam cā ca gacchatam prajām ca dhattam draviṇam ca dhattam ǀ

sajoṣasā uṣasā sūryeṇa corjam no dhattamaśvinā ǁ

Padapatha Devanagari Accented

पिब॑तम् । च॒ । तृ॒प्णु॒तम् । च॒ । आ । च॒ । ग॒च्छ॒त॒म् । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । ऊर्ज॑म् । नः॒ । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

पिबतम् । च । तृप्णुतम् । च । आ । च । गच्छतम् । प्रऽजाम् । च । धत्तम् । द्रविणम् । च । धत्तम् ।

सऽजोषसौ । उषसा । सूर्येण । च । ऊर्जम् । नः । धत्तम् । अश्विना ॥

Padapatha Transcription Accented

píbatam ǀ ca ǀ tṛpṇutám ǀ ca ǀ ā́ ǀ ca ǀ gacchatam ǀ pra-jā́m ǀ ca ǀ dhattám ǀ dráviṇam ǀ ca ǀ dhattam ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ ū́rjam ǀ naḥ ǀ dhattam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

pibatam ǀ ca ǀ tṛpṇutam ǀ ca ǀ ā ǀ ca ǀ gacchatam ǀ pra-jām ǀ ca ǀ dhattam ǀ draviṇam ǀ ca ǀ dhattam ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ ūrjam ǀ naḥ ǀ dhattam ǀ aśvinā ǁ

08.035.11   (Mandala. Sukta. Rik)

6.3.15.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा॑वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तं ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥

Samhita Devanagari Nonaccented

जयतं च प्र स्तुतं च प्र चावतं प्रजां च धत्तं द्रविणं च धत्तं ।

सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥

Samhita Transcription Accented

jáyatam ca prá stutam ca prá cāvatam prajā́m ca dhattám dráviṇam ca dhattam ǀ

sajóṣasā uṣásā sū́ryeṇa córjam no dhattamaśvinā ǁ

Samhita Transcription Nonaccented

jayatam ca pra stutam ca pra cāvatam prajām ca dhattam draviṇam ca dhattam ǀ

sajoṣasā uṣasā sūryeṇa corjam no dhattamaśvinā ǁ

Padapatha Devanagari Accented

जय॑तम् । च॒ । प्र । स्तु॒त॒म् । च॒ । प्र । च॒ । अ॒व॒त॒म् । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । ऊर्ज॑म् । नः॒ । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

जयतम् । च । प्र । स्तुतम् । च । प्र । च । अवतम् । प्रऽजाम् । च । धत्तम् । द्रविणम् । च । धत्तम् ।

सऽजोषसौ । उषसा । सूर्येण । च । ऊर्जम् । नः । धत्तम् । अश्विना ॥

Padapatha Transcription Accented

jáyatam ǀ ca ǀ prá ǀ stutam ǀ ca ǀ prá ǀ ca ǀ avatam ǀ pra-jā́m ǀ ca ǀ dhattám ǀ dráviṇam ǀ ca ǀ dhattam ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ ū́rjam ǀ naḥ ǀ dhattam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

jayatam ǀ ca ǀ pra ǀ stutam ǀ ca ǀ pra ǀ ca ǀ avatam ǀ pra-jām ǀ ca ǀ dhattam ǀ draviṇam ǀ ca ǀ dhattam ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ ūrjam ǀ naḥ ǀ dhattam ǀ aśvinā ǁ

08.035.12   (Mandala. Sukta. Rik)

6.3.15.06    (Ashtaka. Adhyaya. Varga. Rik)

08.05.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिणः॑ प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तं ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥

Samhita Devanagari Nonaccented

हतं च शत्रून्यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तं ।

सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥

Samhita Transcription Accented

hatám ca śátrūnyátatam ca mitríṇaḥ prajā́m ca dhattám dráviṇam ca dhattam ǀ

sajóṣasā uṣásā sū́ryeṇa córjam no dhattamaśvinā ǁ

Samhita Transcription Nonaccented

hatam ca śatrūnyatatam ca mitriṇaḥ prajām ca dhattam draviṇam ca dhattam ǀ

sajoṣasā uṣasā sūryeṇa corjam no dhattamaśvinā ǁ

Padapatha Devanagari Accented

ह॒तम् । च॒ । शत्रू॑न् । यत॑तम् । च॒ । मि॒त्रिणः॑ । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । ऊर्ज॑म् । नः॒ । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

हतम् । च । शत्रून् । यततम् । च । मित्रिणः । प्रऽजाम् । च । धत्तम् । द्रविणम् । च । धत्तम् ।

सऽजोषसौ । उषसा । सूर्येण । च । ऊर्जम् । नः । धत्तम् । अश्विना ॥

Padapatha Transcription Accented

hatám ǀ ca ǀ śátrūn ǀ yátatam ǀ ca ǀ mitríṇaḥ ǀ pra-jā́m ǀ ca ǀ dhattám ǀ dráviṇam ǀ ca ǀ dhattam ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ ū́rjam ǀ naḥ ǀ dhattam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

hatam ǀ ca ǀ śatrūn ǀ yatatam ǀ ca ǀ mitriṇaḥ ǀ pra-jām ǀ ca ǀ dhattam ǀ draviṇam ǀ ca ǀ dhattam ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ ūrjam ǀ naḥ ǀ dhattam ǀ aśvinā ǁ

08.035.13   (Mandala. Sukta. Rik)

6.3.16.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मि॒त्रावरु॑णवंता उ॒त धर्म॑वंता म॒रुत्वं॑ता जरि॒तुर्ग॑च्छथो॒ हवं॑ ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥

Samhita Devanagari Nonaccented

मित्रावरुणवंता उत धर्मवंता मरुत्वंता जरितुर्गच्छथो हवं ।

सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥

Samhita Transcription Accented

mitrā́váruṇavantā utá dhármavantā marútvantā jaritúrgacchatho hávam ǀ

sajóṣasā uṣásā sū́ryeṇa cādityáiryātamaśvinā ǁ

Samhita Transcription Nonaccented

mitrāvaruṇavantā uta dharmavantā marutvantā jariturgacchatho havam ǀ

sajoṣasā uṣasā sūryeṇa cādityairyātamaśvinā ǁ

Padapatha Devanagari Accented

मि॒त्रावरु॑णऽवन्तौ । उ॒त । धर्म॑ऽवन्ता । म॒रुत्व॑न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव॑म् ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ॒दि॒त्यैः । या॒त॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

मित्रावरुणऽवन्तौ । उत । धर्मऽवन्ता । मरुत्वन्ता । जरितुः । गच्छथः । हवम् ।

सऽजोषसौ । उषसा । सूर्येण । च । आदित्यैः । यातम् । अश्विना ॥

Padapatha Transcription Accented

mitrā́váruṇa-vantau ǀ utá ǀ dhárma-vantā ǀ marútvantā ǀ jaritúḥ ǀ gacchathaḥ ǀ hávam ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ ādityáiḥ ǀ yātam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

mitrāvaruṇa-vantau ǀ uta ǀ dharma-vantā ǀ marutvantā ǀ jarituḥ ǀ gacchathaḥ ǀ havam ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ ādityaiḥ ǀ yātam ǀ aśvinā ǁ

08.035.14   (Mandala. Sukta. Rik)

6.3.16.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अंगि॑रस्वंता उ॒त विष्णु॑वंता म॒रुत्वं॑ता जरि॒तुर्ग॑च्छथो॒ हवं॑ ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥

Samhita Devanagari Nonaccented

अंगिरस्वंता उत विष्णुवंता मरुत्वंता जरितुर्गच्छथो हवं ।

सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥

Samhita Transcription Accented

áṅgirasvantā utá víṣṇuvantā marútvantā jaritúrgacchatho hávam ǀ

sajóṣasā uṣásā sū́ryeṇa cādityáiryātamaśvinā ǁ

Samhita Transcription Nonaccented

aṅgirasvantā uta viṣṇuvantā marutvantā jariturgacchatho havam ǀ

sajoṣasā uṣasā sūryeṇa cādityairyātamaśvinā ǁ

Padapatha Devanagari Accented

अङ्गि॑रस्वन्तौ । उ॒त । विष्णु॑ऽवन्ता । म॒रुत्व॑न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव॑म् ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ॒दि॒त्यैः । या॒त॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

अङ्गिरस्वन्तौ । उत । विष्णुऽवन्ता । मरुत्वन्ता । जरितुः । गच्छथः । हवम् ।

सऽजोषसौ । उषसा । सूर्येण । च । आदित्यैः । यातम् । अश्विना ॥

Padapatha Transcription Accented

áṅgirasvantau ǀ utá ǀ víṣṇu-vantā ǀ marútvantā ǀ jaritúḥ ǀ gacchathaḥ ǀ hávam ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ ādityáiḥ ǀ yātam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

aṅgirasvantau ǀ uta ǀ viṣṇu-vantā ǀ marutvantā ǀ jarituḥ ǀ gacchathaḥ ǀ havam ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ ādityaiḥ ǀ yātam ǀ aśvinā ǁ

08.035.15   (Mandala. Sukta. Rik)

6.3.16.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒भु॒मंता॑ वृषणा॒ वाज॑वंता म॒रुत्वं॑ता जरि॒तुर्ग॑च्छथो॒ हवं॑ ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥

Samhita Devanagari Nonaccented

ऋभुमंता वृषणा वाजवंता मरुत्वंता जरितुर्गच्छथो हवं ।

सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥

Samhita Transcription Accented

ṛbhumántā vṛṣaṇā vā́javantā marútvantā jaritúrgacchatho hávam ǀ

sajóṣasā uṣásā sū́ryeṇa cādityáiryātamaśvinā ǁ

Samhita Transcription Nonaccented

ṛbhumantā vṛṣaṇā vājavantā marutvantā jariturgacchatho havam ǀ

sajoṣasā uṣasā sūryeṇa cādityairyātamaśvinā ǁ

Padapatha Devanagari Accented

ऋ॒भु॒ऽमन्ता॑ । वृ॒ष॒णा॒ । वाज॑ऽवन्ता । म॒रुत्व॑न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव॑म् ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ॒दि॒त्यैः । या॒त॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

ऋभुऽमन्ता । वृषणा । वाजऽवन्ता । मरुत्वन्ता । जरितुः । गच्छथः । हवम् ।

सऽजोषसौ । उषसा । सूर्येण । च । आदित्यैः । यातम् । अश्विना ॥

Padapatha Transcription Accented

ṛbhu-mántā ǀ vṛṣaṇā ǀ vā́ja-vantā ǀ marútvantā ǀ jaritúḥ ǀ gacchathaḥ ǀ hávam ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ ādityáiḥ ǀ yātam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

ṛbhu-mantā ǀ vṛṣaṇā ǀ vāja-vantā ǀ marutvantā ǀ jarituḥ ǀ gacchathaḥ ǀ havam ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ ādityaiḥ ǀ yātam ǀ aśvinā ǁ

08.035.16   (Mandala. Sukta. Rik)

6.3.16.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्रह्म॑ जिन्वतमु॒त जि॑न्वतं॒ धियो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥

Samhita Devanagari Nonaccented

ब्रह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः ।

सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥

Samhita Transcription Accented

bráhma jinvatamutá jinvatam dhíyo hatám rákṣāṃsi sédhatamámīvāḥ ǀ

sajóṣasā uṣásā sū́ryeṇa ca sómam sunvató aśvinā ǁ

Samhita Transcription Nonaccented

brahma jinvatamuta jinvatam dhiyo hatam rakṣāṃsi sedhatamamīvāḥ ǀ

sajoṣasā uṣasā sūryeṇa ca somam sunvato aśvinā ǁ

Padapatha Devanagari Accented

ब्रह्म॑ । जि॒न्व॒त॒म् । उ॒त । जि॒न्व॒त॒म् । धियः॑ । ह॒तम् । रक्षां॑सि । सेध॑तम् । अमी॑वाः ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । सु॒न्व॒तः । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

ब्रह्म । जिन्वतम् । उत । जिन्वतम् । धियः । हतम् । रक्षांसि । सेधतम् । अमीवाः ।

सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । सुन्वतः । अश्विना ॥

Padapatha Transcription Accented

bráhma ǀ jinvatam ǀ utá ǀ jinvatam ǀ dhíyaḥ ǀ hatám ǀ rákṣāṃsi ǀ sédhatam ǀ ámīvāḥ ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ sómam ǀ sunvatáḥ ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

brahma ǀ jinvatam ǀ uta ǀ jinvatam ǀ dhiyaḥ ǀ hatam ǀ rakṣāṃsi ǀ sedhatam ǀ amīvāḥ ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ somam ǀ sunvataḥ ǀ aśvinā ǁ

08.035.17   (Mandala. Sukta. Rik)

6.3.16.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्ष॒त्रं जि॑न्वतमु॒त जि॑न्वतं॒ नॄन्ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥

Samhita Devanagari Nonaccented

क्षत्रं जिन्वतमुत जिन्वतं नॄन्हतं रक्षांसि सेधतममीवाः ।

सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥

Samhita Transcription Accented

kṣatrám jinvatamutá jinvatam nṝ́nhatám rákṣāṃsi sédhatamámīvāḥ ǀ

sajóṣasā uṣásā sū́ryeṇa ca sómam sunvató aśvinā ǁ

Samhita Transcription Nonaccented

kṣatram jinvatamuta jinvatam nṝnhatam rakṣāṃsi sedhatamamīvāḥ ǀ

sajoṣasā uṣasā sūryeṇa ca somam sunvato aśvinā ǁ

Padapatha Devanagari Accented

क्ष॒त्रम् । जि॒न्व॒त॒म् । उ॒त । जि॒न्व॒त॒म् । नॄन् । ह॒तम् । रक्षां॑सि । सेध॑तम् । अमी॑वाः ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । सु॒न्व॒तः । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

क्षत्रम् । जिन्वतम् । उत । जिन्वतम् । नॄन् । हतम् । रक्षांसि । सेधतम् । अमीवाः ।

सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । सुन्वतः । अश्विना ॥

Padapatha Transcription Accented

kṣatrám ǀ jinvatam ǀ utá ǀ jinvatam ǀ nṝ́n ǀ hatám ǀ rákṣāṃsi ǀ sédhatam ǀ ámīvāḥ ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ sómam ǀ sunvatáḥ ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

kṣatram ǀ jinvatam ǀ uta ǀ jinvatam ǀ nṝn ǀ hatam ǀ rakṣāṃsi ǀ sedhatam ǀ amīvāḥ ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ somam ǀ sunvataḥ ǀ aśvinā ǁ

08.035.18   (Mandala. Sukta. Rik)

6.3.16.06    (Ashtaka. Adhyaya. Varga. Rik)

08.05.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धे॒नूर्जि॑न्वतमु॒त जि॑न्वतं॒ विशो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥

Samhita Devanagari Nonaccented

धेनूर्जिन्वतमुत जिन्वतं विशो हतं रक्षांसि सेधतममीवाः ।

सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥

Samhita Transcription Accented

dhenū́rjinvatamutá jinvatam víśo hatám rákṣāṃsi sédhatamámīvāḥ ǀ

sajóṣasā uṣásā sū́ryeṇa ca sómam sunvató aśvinā ǁ

Samhita Transcription Nonaccented

dhenūrjinvatamuta jinvatam viśo hatam rakṣāṃsi sedhatamamīvāḥ ǀ

sajoṣasā uṣasā sūryeṇa ca somam sunvato aśvinā ǁ

Padapatha Devanagari Accented

धे॒नूः । जि॒न्व॒त॒म् । उ॒त । जि॒न्व॒त॒म् । विशः॑ । ह॒तम् । रक्षां॑सि । सेध॑तम् । अमी॑वाः ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । सु॒न्व॒तः । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

धेनूः । जिन्वतम् । उत । जिन्वतम् । विशः । हतम् । रक्षांसि । सेधतम् । अमीवाः ।

सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । सुन्वतः । अश्विना ॥

Padapatha Transcription Accented

dhenū́ḥ ǀ jinvatam ǀ utá ǀ jinvatam ǀ víśaḥ ǀ hatám ǀ rákṣāṃsi ǀ sédhatam ǀ ámīvāḥ ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ sómam ǀ sunvatáḥ ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

dhenūḥ ǀ jinvatam ǀ uta ǀ jinvatam ǀ viśaḥ ǀ hatam ǀ rakṣāṃsi ǀ sedhatam ǀ amīvāḥ ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ somam ǀ sunvataḥ ǀ aśvinā ǁ

08.035.19   (Mandala. Sukta. Rik)

6.3.17.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अत्रे॑रिव शृणुतं पू॒र्व्यस्तु॑तिं श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यं ॥

Samhita Devanagari Nonaccented

अत्रेरिव शृणुतं पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता ।

सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यं ॥

Samhita Transcription Accented

átreriva śṛṇutam pūrvyástutim śyāvā́śvasya sunvató madacyutā ǀ

sajóṣasā uṣásā sū́ryeṇa cā́śvinā tiróahnyam ǁ

Samhita Transcription Nonaccented

atreriva śṛṇutam pūrvyastutim śyāvāśvasya sunvato madacyutā ǀ

sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam ǁ

Padapatha Devanagari Accented

अत्रेः॑ऽइव । शृ॒णु॒त॒म् । पू॒र्व्यऽस्तु॑तिम् । श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । म॒द॒ऽच्यु॒ता॒ ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । अश्वि॑ना । ति॒रःऽअ॑ह्न्यम् ॥

Padapatha Devanagari Nonaccented

अत्रेःऽइव । शृणुतम् । पूर्व्यऽस्तुतिम् । श्यावऽअश्वस्य । सुन्वतः । मदऽच्युता ।

सऽजोषसौ । उषसा । सूर्येण । च । अश्विना । तिरःऽअह्न्यम् ॥

Padapatha Transcription Accented

átreḥ-iva ǀ śṛṇutam ǀ pūrvyá-stutim ǀ śyāvá-aśvasya ǀ sunvatáḥ ǀ mada-cyutā ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ áśvinā ǀ tiráḥ-ahnyam ǁ

Padapatha Transcription Nonaccented

atreḥ-iva ǀ śṛṇutam ǀ pūrvya-stutim ǀ śyāva-aśvasya ǀ sunvataḥ ǀ mada-cyutā ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ aśvinā ǀ tiraḥ-ahnyam ǁ

08.035.20   (Mandala. Sukta. Rik)

6.3.17.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सर्गाँ॑ इव सृजतं सुष्टु॒तीरुप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यं ॥

Samhita Devanagari Nonaccented

सर्गाँ इव सृजतं सुष्टुतीरुप श्यावाश्वस्य सुन्वतो मदच्युता ।

सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यं ॥

Samhita Transcription Accented

sárgām̐ iva sṛjatam suṣṭutī́rúpa śyāvā́śvasya sunvató madacyutā ǀ

sajóṣasā uṣásā sū́ryeṇa cā́śvinā tiróahnyam ǁ

Samhita Transcription Nonaccented

sargām̐ iva sṛjatam suṣṭutīrupa śyāvāśvasya sunvato madacyutā ǀ

sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam ǁ

Padapatha Devanagari Accented

सर्गा॑न्ऽइव । सृ॒ज॒त॒म् । सु॒ऽस्तु॒तीः । उप॑ । श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । म॒द॒ऽच्यु॒ता॒ ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । अश्वि॑ना । ति॒रःऽअ॑ह्न्यम् ॥

Padapatha Devanagari Nonaccented

सर्गान्ऽइव । सृजतम् । सुऽस्तुतीः । उप । श्यावऽअश्वस्य । सुन्वतः । मदऽच्युता ।

सऽजोषसौ । उषसा । सूर्येण । च । अश्विना । तिरःऽअह्न्यम् ॥

Padapatha Transcription Accented

sárgān-iva ǀ sṛjatam ǀ su-stutī́ḥ ǀ úpa ǀ śyāvá-aśvasya ǀ sunvatáḥ ǀ mada-cyutā ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ áśvinā ǀ tiráḥ-ahnyam ǁ

Padapatha Transcription Nonaccented

sargān-iva ǀ sṛjatam ǀ su-stutīḥ ǀ upa ǀ śyāva-aśvasya ǀ sunvataḥ ǀ mada-cyutā ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ aśvinā ǀ tiraḥ-ahnyam ǁ

08.035.21   (Mandala. Sukta. Rik)

6.3.17.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

र॒श्मीँरि॑व यच्छतमध्व॒राँ उप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यं ॥

Samhita Devanagari Nonaccented

रश्मीँरिव यच्छतमध्वराँ उप श्यावाश्वस्य सुन्वतो मदच्युता ।

सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यं ॥

Samhita Transcription Accented

raśmī́m̐riva yacchatamadhvarā́m̐ úpa śyāvā́śvasya sunvató madacyutā ǀ

sajóṣasā uṣásā sū́ryeṇa cā́śvinā tiróahnyam ǁ

Samhita Transcription Nonaccented

raśmīm̐riva yacchatamadhvarām̐ upa śyāvāśvasya sunvato madacyutā ǀ

sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam ǁ

Padapatha Devanagari Accented

र॒श्मीन्ऽइ॑व । य॒च्छ॒त॒म् । अ॒ध्व॒रान् । उप॑ । श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । म॒द॒ऽच्यु॒ता॒ ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । अश्वि॑ना । ति॒रःऽअ॑ह्न्यम् ॥

Padapatha Devanagari Nonaccented

रश्मीन्ऽइव । यच्छतम् । अध्वरान् । उप । श्यावऽअश्वस्य । सुन्वतः । मदऽच्युता ।

सऽजोषसौ । उषसा । सूर्येण । च । अश्विना । तिरःऽअह्न्यम् ॥

Padapatha Transcription Accented

raśmī́n-iva ǀ yacchatam ǀ adhvarā́n ǀ úpa ǀ śyāvá-aśvasya ǀ sunvatáḥ ǀ mada-cyutā ǀ

sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ áśvinā ǀ tiráḥ-ahnyam ǁ

Padapatha Transcription Nonaccented

raśmīn-iva ǀ yacchatam ǀ adhvarān ǀ upa ǀ śyāva-aśvasya ǀ sunvataḥ ǀ mada-cyutā ǀ

sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ aśvinā ǀ tiraḥ-ahnyam ǁ

08.035.22   (Mandala. Sukta. Rik)

6.3.17.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒र्वाग्रथं॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ।

आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

अर्वाग्रथं नि यच्छतं पिबतं सोम्यं मधु ।

आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥

Samhita Transcription Accented

arvā́grátham ní yacchatam píbatam somyám mádhu ǀ

ā́ yātamaśvinā́ gatamavasyúrvāmahám huve dhattám rátnāni dāśúṣe ǁ

Samhita Transcription Nonaccented

arvāgratham ni yacchatam pibatam somyam madhu ǀ

ā yātamaśvinā gatamavasyurvāmaham huve dhattam ratnāni dāśuṣe ǁ

Padapatha Devanagari Accented

अ॒र्वाक् । रथ॑म् । नि । य॒च्छ॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ ।

आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

अर्वाक् । रथम् । नि । यच्छतम् । पिबतम् । सोम्यम् । मधु ।

आ । यातम् । अश्विना । आ । गतम् । अवस्युः । वाम् । अहम् । हुवे । धत्तम् । रत्नानि । दाशुषे ॥

Padapatha Transcription Accented

arvā́k ǀ rátham ǀ ní ǀ yacchatam ǀ píbatam ǀ somyám ǀ mádhu ǀ

ā́ ǀ yātam ǀ aśvinā ǀ ā́ ǀ gatam ǀ avasyúḥ ǀ vām ǀ ahám ǀ huve ǀ dhattám ǀ rátnāni ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

arvāk ǀ ratham ǀ ni ǀ yacchatam ǀ pibatam ǀ somyam ǀ madhu ǀ

ā ǀ yātam ǀ aśvinā ǀ ā ǀ gatam ǀ avasyuḥ ǀ vām ǀ aham ǀ huve ǀ dhattam ǀ ratnāni ǀ dāśuṣe ǁ

08.035.23   (Mandala. Sukta. Rik)

6.3.17.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒मो॒वा॒के प्रस्थि॑ते अध्व॒रे न॑रा वि॒वक्ष॑णस्य पी॒तये॑ ।

आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये ।

आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥

Samhita Transcription Accented

namovāké prásthite adhvaré narā vivákṣaṇasya pītáye ǀ

ā́ yātamaśvinā́ gatamavasyúrvāmahám huve dhattám rátnāni dāśúṣe ǁ

Samhita Transcription Nonaccented

namovāke prasthite adhvare narā vivakṣaṇasya pītaye ǀ

ā yātamaśvinā gatamavasyurvāmaham huve dhattam ratnāni dāśuṣe ǁ

Padapatha Devanagari Accented

न॒मः॒ऽवा॒के । प्रऽस्थि॑ते । अ॒ध्व॒रे । न॒रा॒ । वि॒वक्ष॑णस्य । पी॒तये॑ ।

आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

नमःऽवाके । प्रऽस्थिते । अध्वरे । नरा । विवक्षणस्य । पीतये ।

आ । यातम् । अश्विना । आ । गतम् । अवस्युः । वाम् । अहम् । हुवे । धत्तम् । रत्नानि । दाशुषे ॥

Padapatha Transcription Accented

namaḥ-vāké ǀ prá-sthite ǀ adhvaré ǀ narā ǀ vivákṣaṇasya ǀ pītáye ǀ

ā́ ǀ yātam ǀ aśvinā ǀ ā́ ǀ gatam ǀ avasyúḥ ǀ vām ǀ ahám ǀ huve ǀ dhattám ǀ rátnāni ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

namaḥ-vāke ǀ pra-sthite ǀ adhvare ǀ narā ǀ vivakṣaṇasya ǀ pītaye ǀ

ā ǀ yātam ǀ aśvinā ǀ ā ǀ gatam ǀ avasyuḥ ǀ vām ǀ aham ǀ huve ǀ dhattam ǀ ratnāni ǀ dāśuṣe ǁ

08.035.24   (Mandala. Sukta. Rik)

6.3.17.06    (Ashtaka. Adhyaya. Varga. Rik)

08.05.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वाहा॑कृतस्य तृंपतं सु॒तस्य॑ देवा॒वंध॑सः ।

आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

स्वाहाकृतस्य तृंपतं सुतस्य देवावंधसः ।

आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥

Samhita Transcription Accented

svā́hākṛtasya tṛmpatam sutásya devāvándhasaḥ ǀ

ā́ yātamaśvinā́ gatamavasyúrvāmahám huve dhattám rátnāni dāśúṣe ǁ

Samhita Transcription Nonaccented

svāhākṛtasya tṛmpatam sutasya devāvandhasaḥ ǀ

ā yātamaśvinā gatamavasyurvāmaham huve dhattam ratnāni dāśuṣe ǁ

Padapatha Devanagari Accented

स्वाहा॑ऽकृतस्य । तृ॒म्प॒त॒म् । सु॒तस्य॑ । दे॒वौ॒ । अन्ध॑सः ।

आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

स्वाहाऽकृतस्य । तृम्पतम् । सुतस्य । देवौ । अन्धसः ।

आ । यातम् । अश्विना । आ । गतम् । अवस्युः । वाम् । अहम् । हुवे । धत्तम् । रत्नानि । दाशुषे ॥

Padapatha Transcription Accented

svā́hā-kṛtasya ǀ tṛmpatam ǀ sutásya ǀ devau ǀ ándhasaḥ ǀ

ā́ ǀ yātam ǀ aśvinā ǀ ā́ ǀ gatam ǀ avasyúḥ ǀ vām ǀ ahám ǀ huve ǀ dhattám ǀ rátnāni ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

svāhā-kṛtasya ǀ tṛmpatam ǀ sutasya ǀ devau ǀ andhasaḥ ǀ

ā ǀ yātam ǀ aśvinā ǀ ā ǀ gatam ǀ avasyuḥ ǀ vām ǀ aham ǀ huve ǀ dhattam ǀ ratnāni ǀ dāśuṣe ǁ