SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 36

 

1. Info

To:    indra
From:   śyāvāśva ātreya
Metres:   1st set of styles: śakvarī (1, 5, 6); nicṛcchakvarī (2, 4); virāṭśakvarī (3); virāḍjagatī (7)

2nd set of styles: śakvarī (1-6); mahāpaṅkti (7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.036.01   (Mandala. Sukta. Rik)

6.3.18.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒वि॒तासि॑ सुन्व॒तो वृ॒क्तब॑र्हिषः॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।

यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥

Samhita Devanagari Nonaccented

अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमं मदाय कं शतक्रतो ।

यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इंद्र सत्पते ॥

Samhita Transcription Accented

avitā́si sunvató vṛktábarhiṣaḥ píbā sómam mádāya kám śatakrato ǀ

yám te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ǁ

Samhita Transcription Nonaccented

avitāsi sunvato vṛktabarhiṣaḥ pibā somam madāya kam śatakrato ǀ

yam te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvām̐ indra satpate ǁ

Padapatha Devanagari Accented

अ॒वि॒ता । अ॒सि॒ । सु॒न्व॒तः । वृ॒क्तऽब॑र्हिषः । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥

Padapatha Devanagari Nonaccented

अविता । असि । सुन्वतः । वृक्तऽबर्हिषः । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।

यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥

Padapatha Transcription Accented

avitā́ ǀ asi ǀ sunvatáḥ ǀ vṛktá-barhiṣaḥ ǀ píba ǀ sómam ǀ mádāya ǀ kám ǀ śatakrato íti śata-krato ǀ

yám ǀ te ǀ bhāgám ǀ ádhārayan ǀ víśvāḥ ǀ sehānáḥ ǀ pṛ́tanāḥ ǀ urú ǀ jráyaḥ ǀ sám ǀ apsu-jít ǀ marútvān ǀ indra ǀ sat-pate ǁ

Padapatha Transcription Nonaccented

avitā ǀ asi ǀ sunvataḥ ǀ vṛkta-barhiṣaḥ ǀ piba ǀ somam ǀ madāya ǀ kam ǀ śatakrato iti śata-krato ǀ

yam ǀ te ǀ bhāgam ǀ adhārayan ǀ viśvāḥ ǀ sehānaḥ ǀ pṛtanāḥ ǀ uru ǀ jrayaḥ ǀ sam ǀ apsu-jit ǀ marutvān ǀ indra ǀ sat-pate ǁ

08.036.02   (Mandala. Sukta. Rik)

6.3.18.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्राव॑ स्तो॒तारं॑ मघव॒न्नव॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।

यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥

Samhita Devanagari Nonaccented

प्राव स्तोतारं मघवन्नव त्वां पिबा सोमं मदाय कं शतक्रतो ।

यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इंद्र सत्पते ॥

Samhita Transcription Accented

prā́va stotā́ram maghavannáva tvā́m píbā sómam mádāya kám śatakrato ǀ

yám te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ǁ

Samhita Transcription Nonaccented

prāva stotāram maghavannava tvām pibā somam madāya kam śatakrato ǀ

yam te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvām̐ indra satpate ǁ

Padapatha Devanagari Accented

प्र । अ॒व॒ । स्तो॒तार॑म् । म॒घ॒ऽव॒न् । अव॑ । त्वाम् । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥

Padapatha Devanagari Nonaccented

प्र । अव । स्तोतारम् । मघऽवन् । अव । त्वाम् । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।

यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥

Padapatha Transcription Accented

prá ǀ ava ǀ stotā́ram ǀ magha-van ǀ áva ǀ tvā́m ǀ píba ǀ sómam ǀ mádāya ǀ kám ǀ śatakrato íti śata-krato ǀ

yám ǀ te ǀ bhāgám ǀ ádhārayan ǀ víśvāḥ ǀ sehānáḥ ǀ pṛ́tanāḥ ǀ urú ǀ jráyaḥ ǀ sám ǀ apsu-jít ǀ marútvān ǀ indra ǀ sat-pate ǁ

Padapatha Transcription Nonaccented

pra ǀ ava ǀ stotāram ǀ magha-van ǀ ava ǀ tvām ǀ piba ǀ somam ǀ madāya ǀ kam ǀ śatakrato iti śata-krato ǀ

yam ǀ te ǀ bhāgam ǀ adhārayan ǀ viśvāḥ ǀ sehānaḥ ǀ pṛtanāḥ ǀ uru ǀ jrayaḥ ǀ sam ǀ apsu-jit ǀ marutvān ǀ indra ǀ sat-pate ǁ

08.036.03   (Mandala. Sukta. Rik)

6.3.18.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्जा दे॒वाँ अव॒स्योज॑सा॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।

यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥

Samhita Devanagari Nonaccented

ऊर्जा देवाँ अवस्योजसा त्वां पिबा सोमं मदाय कं शतक्रतो ।

यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इंद्र सत्पते ॥

Samhita Transcription Accented

ūrjā́ devā́m̐ ávasyójasā tvā́m píbā sómam mádāya kám śatakrato ǀ

yám te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ǁ

Samhita Transcription Nonaccented

ūrjā devām̐ avasyojasā tvām pibā somam madāya kam śatakrato ǀ

yam te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvām̐ indra satpate ǁ

Padapatha Devanagari Accented

ऊ॒र्जा । दे॒वान् । अव॑सि । ओज॑सा । त्वाम् । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥

Padapatha Devanagari Nonaccented

ऊर्जा । देवान् । अवसि । ओजसा । त्वाम् । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।

यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥

Padapatha Transcription Accented

ūrjā́ ǀ devā́n ǀ ávasi ǀ ójasā ǀ tvā́m ǀ píba ǀ sómam ǀ mádāya ǀ kám ǀ śatakrato íti śata-krato ǀ

yám ǀ te ǀ bhāgám ǀ ádhārayan ǀ víśvāḥ ǀ sehānáḥ ǀ pṛ́tanāḥ ǀ urú ǀ jráyaḥ ǀ sám ǀ apsu-jít ǀ marútvān ǀ indra ǀ sat-pate ǁ

Padapatha Transcription Nonaccented

ūrjā ǀ devān ǀ avasi ǀ ojasā ǀ tvām ǀ piba ǀ somam ǀ madāya ǀ kam ǀ śatakrato iti śata-krato ǀ

yam ǀ te ǀ bhāgam ǀ adhārayan ǀ viśvāḥ ǀ sehānaḥ ǀ pṛtanāḥ ǀ uru ǀ jrayaḥ ǀ sam ǀ apsu-jit ǀ marutvān ǀ indra ǀ sat-pate ǁ

08.036.04   (Mandala. Sukta. Rik)

6.3.18.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज॒नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।

यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥

Samhita Devanagari Nonaccented

जनिता दिवो जनिता पृथिव्याः पिबा सोमं मदाय कं शतक्रतो ।

यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इंद्र सत्पते ॥

Samhita Transcription Accented

janitā́ divó janitā́ pṛthivyā́ḥ píbā sómam mádāya kám śatakrato ǀ

yám te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ǁ

Samhita Transcription Nonaccented

janitā divo janitā pṛthivyāḥ pibā somam madāya kam śatakrato ǀ

yam te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvām̐ indra satpate ǁ

Padapatha Devanagari Accented

ज॒नि॒ता । दि॒वः । ज॒नि॒ता । पृ॒थि॒व्याः । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥

Padapatha Devanagari Nonaccented

जनिता । दिवः । जनिता । पृथिव्याः । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।

यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥

Padapatha Transcription Accented

janitā́ ǀ diváḥ ǀ janitā́ ǀ pṛthivyā́ḥ ǀ píba ǀ sómam ǀ mádāya ǀ kám ǀ śatakrato íti śata-krato ǀ

yám ǀ te ǀ bhāgám ǀ ádhārayan ǀ víśvāḥ ǀ sehānáḥ ǀ pṛ́tanāḥ ǀ urú ǀ jráyaḥ ǀ sám ǀ apsu-jít ǀ marútvān ǀ indra ǀ sat-pate ǁ

Padapatha Transcription Nonaccented

janitā ǀ divaḥ ǀ janitā ǀ pṛthivyāḥ ǀ piba ǀ somam ǀ madāya ǀ kam ǀ śatakrato iti śata-krato ǀ

yam ǀ te ǀ bhāgam ǀ adhārayan ǀ viśvāḥ ǀ sehānaḥ ǀ pṛtanāḥ ǀ uru ǀ jrayaḥ ǀ sam ǀ apsu-jit ǀ marutvān ǀ indra ǀ sat-pate ǁ

08.036.05   (Mandala. Sukta. Rik)

6.3.18.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज॒नि॒ताश्वा॑नां जनि॒ता गवा॑मसि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।

यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥

Samhita Devanagari Nonaccented

जनिताश्वानां जनिता गवामसि पिबा सोमं मदाय कं शतक्रतो ।

यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इंद्र सत्पते ॥

Samhita Transcription Accented

janitā́śvānām janitā́ gávāmasi píbā sómam mádāya kám śatakrato ǀ

yám te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ǁ

Samhita Transcription Nonaccented

janitāśvānām janitā gavāmasi pibā somam madāya kam śatakrato ǀ

yam te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvām̐ indra satpate ǁ

Padapatha Devanagari Accented

ज॒नि॒ता । अश्वा॑नाम् । ज॒नि॒ता । गवा॑म् । अ॒सि॒ । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥

Padapatha Devanagari Nonaccented

जनिता । अश्वानाम् । जनिता । गवाम् । असि । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।

यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥

Padapatha Transcription Accented

janitā́ ǀ áśvānām ǀ janitā́ ǀ gávām ǀ asi ǀ píba ǀ sómam ǀ mádāya ǀ kám ǀ śatakrato íti śata-krato ǀ

yám ǀ te ǀ bhāgám ǀ ádhārayan ǀ víśvāḥ ǀ sehānáḥ ǀ pṛ́tanāḥ ǀ urú ǀ jráyaḥ ǀ sám ǀ apsu-jít ǀ marútvān ǀ indra ǀ sat-pate ǁ

Padapatha Transcription Nonaccented

janitā ǀ aśvānām ǀ janitā ǀ gavām ǀ asi ǀ piba ǀ somam ǀ madāya ǀ kam ǀ śatakrato iti śata-krato ǀ

yam ǀ te ǀ bhāgam ǀ adhārayan ǀ viśvāḥ ǀ sehānaḥ ǀ pṛtanāḥ ǀ uru ǀ jrayaḥ ǀ sam ǀ apsu-jit ǀ marutvān ǀ indra ǀ sat-pate ǁ

08.036.06   (Mandala. Sukta. Rik)

6.3.18.06    (Ashtaka. Adhyaya. Varga. Rik)

08.05.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अत्री॑णां॒ स्तोम॑मद्रिवो म॒हस्कृ॑धि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।

यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥

Samhita Devanagari Nonaccented

अत्रीणां स्तोममद्रिवो महस्कृधि पिबा सोमं मदाय कं शतक्रतो ।

यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इंद्र सत्पते ॥

Samhita Transcription Accented

átrīṇām stómamadrivo maháskṛdhi píbā sómam mádāya kám śatakrato ǀ

yám te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ǁ

Samhita Transcription Nonaccented

atrīṇām stomamadrivo mahaskṛdhi pibā somam madāya kam śatakrato ǀ

yam te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvām̐ indra satpate ǁ

Padapatha Devanagari Accented

अत्री॑णाम् । स्तोम॑म् । अ॒द्रि॒ऽवः॒ । म॒हः । कृ॒धि॒ । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥

Padapatha Devanagari Nonaccented

अत्रीणाम् । स्तोमम् । अद्रिऽवः । महः । कृधि । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।

यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥

Padapatha Transcription Accented

átrīṇām ǀ stómam ǀ adri-vaḥ ǀ maháḥ ǀ kṛdhi ǀ píba ǀ sómam ǀ mádāya ǀ kám ǀ śatakrato íti śata-krato ǀ

yám ǀ te ǀ bhāgám ǀ ádhārayan ǀ víśvāḥ ǀ sehānáḥ ǀ pṛ́tanāḥ ǀ urú ǀ jráyaḥ ǀ sám ǀ apsu-jít ǀ marútvān ǀ indra ǀ sat-pate ǁ

Padapatha Transcription Nonaccented

atrīṇām ǀ stomam ǀ adri-vaḥ ǀ mahaḥ ǀ kṛdhi ǀ piba ǀ somam ǀ madāya ǀ kam ǀ śatakrato iti śata-krato ǀ

yam ǀ te ǀ bhāgam ǀ adhārayan ǀ viśvāḥ ǀ sehānaḥ ǀ pṛtanāḥ ǀ uru ǀ jrayaḥ ǀ sam ǀ apsu-jit ǀ marutvān ǀ indra ǀ sat-pate ǁ

08.036.07   (Mandala. Sukta. Rik)

6.3.18.07    (Ashtaka. Adhyaya. Varga. Rik)

08.05.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्या॒वाश्व॑स्य सुन्व॒तस्तथा॑ शृणु॒ यथाशृ॑णो॒रत्रेः॒ कर्मा॑णि कृण्व॒तः ।

प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इंद्र॒ ब्रह्मा॑णि व॒र्धय॑न् ॥

Samhita Devanagari Nonaccented

श्यावाश्वस्य सुन्वतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः ।

प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इंद्र ब्रह्माणि वर्धयन् ॥

Samhita Transcription Accented

śyāvā́śvasya sunvatástáthā śṛṇu yáthā́śṛṇorátreḥ kármāṇi kṛṇvatáḥ ǀ

prá trasádasyumāvitha tváméka ínnṛṣā́hya índra bráhmāṇi vardháyan ǁ

Samhita Transcription Nonaccented

śyāvāśvasya sunvatastathā śṛṇu yathāśṛṇoratreḥ karmāṇi kṛṇvataḥ ǀ

pra trasadasyumāvitha tvameka innṛṣāhya indra brahmāṇi vardhayan ǁ

Padapatha Devanagari Accented

श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । तथा॑ । शृ॒णु॒ । यथा॑ । अशृ॑णोः । अत्रेः॑ । कर्मा॑णि । कृ॒ण्व॒तः ।

प्र । त्र॒सद॑स्युम् । आ॒वि॒थ॒ । त्वम् । एकः॑ । इत् । नृ॒ऽसह्ये॑ । इन्द्र॑ । ब्रह्मा॑णि । व॒र्धय॑न् ॥

Padapatha Devanagari Nonaccented

श्यावऽअश्वस्य । सुन्वतः । तथा । शृणु । यथा । अशृणोः । अत्रेः । कर्माणि । कृण्वतः ।

प्र । त्रसदस्युम् । आविथ । त्वम् । एकः । इत् । नृऽसह्ये । इन्द्र । ब्रह्माणि । वर्धयन् ॥

Padapatha Transcription Accented

śyāvá-aśvasya ǀ sunvatáḥ ǀ táthā ǀ śṛṇu ǀ yáthā ǀ áśṛṇoḥ ǀ átreḥ ǀ kármāṇi ǀ kṛṇvatáḥ ǀ

prá ǀ trasádasyum ǀ āvitha ǀ tvám ǀ ékaḥ ǀ ít ǀ nṛ-sáhye ǀ índra ǀ bráhmāṇi ǀ vardháyan ǁ

Padapatha Transcription Nonaccented

śyāva-aśvasya ǀ sunvataḥ ǀ tathā ǀ śṛṇu ǀ yathā ǀ aśṛṇoḥ ǀ atreḥ ǀ karmāṇi ǀ kṛṇvataḥ ǀ

pra ǀ trasadasyum ǀ āvitha ǀ tvam ǀ ekaḥ ǀ it ǀ nṛ-sahye ǀ indra ǀ brahmāṇi ǀ vardhayan ǁ