SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 55

 

1. Info

To:    praskaṇva’s dānastuti
From:   kṛśa kāṇva
Metres:   1st set of styles: gāyatrī (2, 4); anuṣṭup (3, 5); gāyatrī (pādanicṛdgāyatrī) (1)

2nd set of styles: gāyatrī (1, 2, 4); anuṣṭubh (3, 5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.055.01   (Mandala. Sukta. Rik)

6.4.26.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.228   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भूरीदिंद्र॑स्य वी॒र्यं१॒॑ व्यख्य॑म॒भ्याय॑ति ।

राध॑स्ते दस्यवे वृक ॥

Samhita Devanagari Nonaccented

भूरीदिंद्रस्य वीर्यं व्यख्यमभ्यायति ।

राधस्ते दस्यवे वृक ॥

Samhita Transcription Accented

bhū́rī́díndrasya vīryám vyákhyamabhyā́yati ǀ

rā́dhaste dasyave vṛka ǁ

Samhita Transcription Nonaccented

bhūrīdindrasya vīryam vyakhyamabhyāyati ǀ

rādhaste dasyave vṛka ǁ

Padapatha Devanagari Accented

भूरि॑ । इत् । इन्द्र॑स्य । वी॒र्य॑म् । वि । अख्य॑म् । अ॒भि । आ । अ॒य॒ति॒ ।

राधः॑ । ते॒ । द॒स्य॒वे॒ । वृ॒क॒ ॥

Padapatha Devanagari Nonaccented

भूरि । इत् । इन्द्रस्य । वीर्यम् । वि । अख्यम् । अभि । आ । अयति ।

राधः । ते । दस्यवे । वृक ॥

Padapatha Transcription Accented

bhū́ri ǀ ít ǀ índrasya ǀ vīryám ǀ ví ǀ ákhyam ǀ abhí ǀ ā́ ǀ ayati ǀ

rā́dhaḥ ǀ te ǀ dasyave ǀ vṛka ǁ

Padapatha Transcription Nonaccented

bhūri ǀ it ǀ indrasya ǀ vīryam ǀ vi ǀ akhyam ǀ abhi ǀ ā ǀ ayati ǀ

rādhaḥ ǀ te ǀ dasyave ǀ vṛka ǁ

08.055.02   (Mandala. Sukta. Rik)

6.4.26.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.229   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तं श्वे॒तास॑ उ॒क्षणो॑ दि॒वि तारो॒ न रो॑चंते ।

म॒ह्ना दिवं॒ न त॑स्तभुः ॥

Samhita Devanagari Nonaccented

शतं श्वेतास उक्षणो दिवि तारो न रोचंते ।

मह्ना दिवं न तस्तभुः ॥

Samhita Transcription Accented

śatám śvetā́sa ukṣáṇo diví tā́ro ná rocante ǀ

mahnā́ dívam ná tastabhuḥ ǁ

Samhita Transcription Nonaccented

śatam śvetāsa ukṣaṇo divi tāro na rocante ǀ

mahnā divam na tastabhuḥ ǁ

Padapatha Devanagari Accented

श॒तम् । श्वे॒तासः॑ । उ॒क्षणः॑ । दि॒वि । तारः॑ । न । रो॒च॒न्ते॒ ।

म॒ह्ना । दिव॑म् । न । त॒स्त॒भुः॒ ॥

Padapatha Devanagari Nonaccented

शतम् । श्वेतासः । उक्षणः । दिवि । तारः । न । रोचन्ते ।

मह्ना । दिवम् । न । तस्तभुः ॥

Padapatha Transcription Accented

śatám ǀ śvetā́saḥ ǀ ukṣáṇaḥ ǀ diví ǀ tā́raḥ ǀ ná ǀ rocante ǀ

mahnā́ ǀ dívam ǀ ná ǀ tastabhuḥ ǁ

Padapatha Transcription Nonaccented

śatam ǀ śvetāsaḥ ǀ ukṣaṇaḥ ǀ divi ǀ tāraḥ ǀ na ǀ rocante ǀ

mahnā ǀ divam ǀ na ǀ tastabhuḥ ǁ

08.055.03   (Mandala. Sukta. Rik)

6.4.26.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.230   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तं वे॒णूंछ॒तं शुनः॑ श॒तं चर्मा॑णि म्ला॒तानि॑ ।

श॒तं मे॑ बल्बजस्तु॒का अरु॑षीणां॒ चतुः॑शतं ॥

Samhita Devanagari Nonaccented

शतं वेणूंछतं शुनः शतं चर्माणि म्लातानि ।

शतं मे बल्बजस्तुका अरुषीणां चतुःशतं ॥

Samhita Transcription Accented

śatám veṇū́ñchatám śúnaḥ śatám cármāṇi mlātā́ni ǀ

śatám me balbajastukā́ áruṣīṇām cátuḥśatam ǁ

Samhita Transcription Nonaccented

śatam veṇūñchatam śunaḥ śatam carmāṇi mlātāni ǀ

śatam me balbajastukā aruṣīṇām catuḥśatam ǁ

Padapatha Devanagari Accented

श॒तम् । वे॒णून् । श॒तम् । शुनः॑ । श॒तम् । चर्मा॑णि । म्ला॒तानि॑ ।

श॒तम् । मे॒ । ब॒ल्ब॒ज॒ऽस्तु॒काः । अरु॑षीणाम् । चतुः॑ऽशतम् ॥

Padapatha Devanagari Nonaccented

शतम् । वेणून् । शतम् । शुनः । शतम् । चर्माणि । म्लातानि ।

शतम् । मे । बल्बजऽस्तुकाः । अरुषीणाम् । चतुःऽशतम् ॥

Padapatha Transcription Accented

śatám ǀ veṇū́n ǀ śatám ǀ śúnaḥ ǀ śatám ǀ cármāṇi ǀ mlātā́ni ǀ

śatám ǀ me ǀ balbaja-stukā́ḥ ǀ áruṣīṇām ǀ cátuḥ-śatam ǁ

Padapatha Transcription Nonaccented

śatam ǀ veṇūn ǀ śatam ǀ śunaḥ ǀ śatam ǀ carmāṇi ǀ mlātāni ǀ

śatam ǀ me ǀ balbaja-stukāḥ ǀ aruṣīṇām ǀ catuḥ-śatam ǁ

08.055.04   (Mandala. Sukta. Rik)

6.4.26.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.231   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒दे॒वाः स्थ॑ काण्वायना॒ वयो॑वयो विच॒रंतः॑ ।

अश्वा॑सो॒ न चं॑क्रमत ॥

Samhita Devanagari Nonaccented

सुदेवाः स्थ काण्वायना वयोवयो विचरंतः ।

अश्वासो न चंक्रमत ॥

Samhita Transcription Accented

sudevā́ḥ stha kāṇvāyanā váyovayo vicarántaḥ ǀ

áśvāso ná caṅkramata ǁ

Samhita Transcription Nonaccented

sudevāḥ stha kāṇvāyanā vayovayo vicarantaḥ ǀ

aśvāso na caṅkramata ǁ

Padapatha Devanagari Accented

सु॒ऽदे॒वाः । स्थ॒ । का॒ण्वा॒य॒नाः॒ । वयः॑ऽवयः । वि॒ऽच॒रन्तः॑ ।

अश्वा॑सः । न । च॒ङ्क्र॒म॒त॒ ॥

Padapatha Devanagari Nonaccented

सुऽदेवाः । स्थ । काण्वायनाः । वयःऽवयः । विऽचरन्तः ।

अश्वासः । न । चङ्क्रमत ॥

Padapatha Transcription Accented

su-devā́ḥ ǀ stha ǀ kāṇvāyanāḥ ǀ váyaḥ-vayaḥ ǀ vi-carántaḥ ǀ

áśvāsaḥ ǀ ná ǀ caṅkramata ǁ

Padapatha Transcription Nonaccented

su-devāḥ ǀ stha ǀ kāṇvāyanāḥ ǀ vayaḥ-vayaḥ ǀ vi-carantaḥ ǀ

aśvāsaḥ ǀ na ǀ caṅkramata ǁ

08.055.05   (Mandala. Sukta. Rik)

6.4.26.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.232   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आदित्सा॒प्तस्य॑ चर्किर॒न्नानू॑नस्य॒ महि॒ श्रवः॑ ।

श्यावी॑रतिध्व॒सन्प॒थश्चक्षु॑षा च॒न सं॒नशे॑ ॥

Samhita Devanagari Nonaccented

आदित्साप्तस्य चर्किरन्नानूनस्य महि श्रवः ।

श्यावीरतिध्वसन्पथश्चक्षुषा चन संनशे ॥

Samhita Transcription Accented

ā́dítsāptásya carkirannā́nūnasya máhi śrávaḥ ǀ

śyā́vīratidhvasánpatháścákṣuṣā caná saṃnáśe ǁ

Samhita Transcription Nonaccented

āditsāptasya carkirannānūnasya mahi śravaḥ ǀ

śyāvīratidhvasanpathaścakṣuṣā cana saṃnaśe ǁ

Padapatha Devanagari Accented

आत् । इत् । सा॒प्तस्य॑ । च॒र्कि॒र॒न् । न । अनू॑नस्य । महि॑ । श्रवः॑ ।

श्यावीः॑ । अ॒ति॒ऽध्व॒सन् । प॒थः । चक्षु॑षा । च॒न । स॒म्ऽनशे॑ ॥

Padapatha Devanagari Nonaccented

आत् । इत् । साप्तस्य । चर्किरन् । न । अनूनस्य । महि । श्रवः ।

श्यावीः । अतिऽध्वसन् । पथः । चक्षुषा । चन । सम्ऽनशे ॥

Padapatha Transcription Accented

ā́t ǀ ít ǀ sāptásya ǀ carkiran ǀ ná ǀ ánūnasya ǀ máhi ǀ śrávaḥ ǀ

śyā́vīḥ ǀ ati-dhvasán ǀ patháḥ ǀ cákṣuṣā ǀ caná ǀ sam-náśe ǁ

Padapatha Transcription Nonaccented

āt ǀ it ǀ sāptasya ǀ carkiran ǀ na ǀ anūnasya ǀ mahi ǀ śravaḥ ǀ

śyāvīḥ ǀ ati-dhvasan ǀ pathaḥ ǀ cakṣuṣā ǀ cana ǀ sam-naśe ǁ