SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 54

 

1. Info

To:    1, 2, 5-8: indra;
3, 4: viśvedevās
From:   mātariśvan kāṇva
Metres:   1st set of styles: nicṛtpaṅkti (2, 4, 6, 8); nicṛtbṛhatī (1, 5); bṛhatī (3); virāḍbṛhatī (7)

2nd set of styles: bṛhatī (1, 3, 5, 7); satobṛhatī (2, 4, 6, 8)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.054.01   (Mandala. Sukta. Rik)

6.4.24.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.220   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तत्त॑ इंद्र वी॒र्यं॑ गी॒र्भिर्गृ॒णंति॑ का॒रवः॑ ।

ते स्तोभं॑त॒ ऊर्ज॑मावन्घृत॒श्चुतं॑ पौ॒रासो॑ नक्षंधी॒तिभिः॑ ॥

Samhita Devanagari Nonaccented

एतत्त इंद्र वीर्यं गीर्भिर्गृणंति कारवः ।

ते स्तोभंत ऊर्जमावन्घृतश्चुतं पौरासो नक्षंधीतिभिः ॥

Samhita Transcription Accented

etátta indra vīryám gīrbhírgṛṇánti kārávaḥ ǀ

té stóbhanta ū́rjamāvanghṛtaścútam paurā́so nakṣandhītíbhiḥ ǁ

Samhita Transcription Nonaccented

etatta indra vīryam gīrbhirgṛṇanti kāravaḥ ǀ

te stobhanta ūrjamāvanghṛtaścutam paurāso nakṣandhītibhiḥ ǁ

Padapatha Devanagari Accented

ए॒तत् । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । गीः॒ऽभिः । गृ॒णन्ति॑ । का॒रवः॑ ।

ते । स्तोभ॑न्तः । ऊर्ज॑म् । आ॒व॒न् । घृ॒त॒ऽश्चुत॑म् । पौ॒रासः॑ । न॒क्ष॒न् । धी॒तिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

एतत् । ते । इन्द्र । वीर्यम् । गीःऽभिः । गृणन्ति । कारवः ।

ते । स्तोभन्तः । ऊर्जम् । आवन् । घृतऽश्चुतम् । पौरासः । नक्षन् । धीतिऽभिः ॥

Padapatha Transcription Accented

etát ǀ te ǀ indra ǀ vīryám ǀ gīḥ-bhíḥ ǀ gṛṇánti ǀ kārávaḥ ǀ

té ǀ stóbhantaḥ ǀ ū́rjam ǀ āvan ǀ ghṛta-ścútam ǀ paurā́saḥ ǀ nakṣan ǀ dhītí-bhiḥ ǁ

Padapatha Transcription Nonaccented

etat ǀ te ǀ indra ǀ vīryam ǀ gīḥ-bhiḥ ǀ gṛṇanti ǀ kāravaḥ ǀ

te ǀ stobhantaḥ ǀ ūrjam ǀ āvan ǀ ghṛta-ścutam ǀ paurāsaḥ ǀ nakṣan ǀ dhīti-bhiḥ ǁ

08.054.02   (Mandala. Sukta. Rik)

6.4.24.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.221   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नक्षं॑त॒ इंद्र॒मव॑से सुकृ॒त्यया॒ येषां॑ सु॒तेषु॒ मंद॑से ।

यथा॑ संव॒र्ते अम॑दो॒ यथा॑ कृ॒श ए॒वास्मे इं॑द्र मत्स्व ॥

Samhita Devanagari Nonaccented

नक्षंत इंद्रमवसे सुकृत्यया येषां सुतेषु मंदसे ।

यथा संवर्ते अमदो यथा कृश एवास्मे इंद्र मत्स्व ॥

Samhita Transcription Accented

nákṣanta índramávase sukṛtyáyā yéṣām sutéṣu mándase ǀ

yáthā saṃvarté ámado yáthā kṛśá evā́smé indra matsva ǁ

Samhita Transcription Nonaccented

nakṣanta indramavase sukṛtyayā yeṣām suteṣu mandase ǀ

yathā saṃvarte amado yathā kṛśa evāsme indra matsva ǁ

Padapatha Devanagari Accented

नक्ष॑न्ते । इन्द्र॑म् । अव॑से । सु॒ऽकृ॒त्यया॑ । येषा॑म् । सु॒तेषु॑ । मन्द॑से ।

यथा॑ । स॒म्ऽव॒र्ते । अम॑दः । यथा॑ । कृ॒शे । ए॒व । अ॒स्मे इति॑ । इ॒न्द्र॒ । म॒त्स्व॒ ॥

Padapatha Devanagari Nonaccented

नक्षन्ते । इन्द्रम् । अवसे । सुऽकृत्यया । येषाम् । सुतेषु । मन्दसे ।

यथा । सम्ऽवर्ते । अमदः । यथा । कृशे । एव । अस्मे इति । इन्द्र । मत्स्व ॥

Padapatha Transcription Accented

nákṣante ǀ índram ǀ ávase ǀ su-kṛtyáyā ǀ yéṣām ǀ sutéṣu ǀ mándase ǀ

yáthā ǀ sam-varté ǀ ámadaḥ ǀ yáthā ǀ kṛśé ǀ evá ǀ asmé íti ǀ indra ǀ matsva ǁ

Padapatha Transcription Nonaccented

nakṣante ǀ indram ǀ avase ǀ su-kṛtyayā ǀ yeṣām ǀ suteṣu ǀ mandase ǀ

yathā ǀ sam-varte ǀ amadaḥ ǀ yathā ǀ kṛśe ǀ eva ǀ asme iti ǀ indra ǀ matsva ǁ

08.054.03   (Mandala. Sukta. Rik)

6.4.24.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.222   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॒ विश्वे॑ स॒जोष॑सो॒ देवा॑सो॒ गंत॒नोप॑ नः ।

वस॑वो रु॒द्रा अव॑से न॒ आ ग॑मंछृ॒ण्वंतु॑ म॒रुतो॒ हवं॑ ॥

Samhita Devanagari Nonaccented

आ नो विश्वे सजोषसो देवासो गंतनोप नः ।

वसवो रुद्रा अवसे न आ गमंछृण्वंतु मरुतो हवं ॥

Samhita Transcription Accented

ā́ no víśve sajóṣaso dévāso gántanópa naḥ ǀ

vásavo rudrā́ ávase na ā́ gamañchṛṇvántu marúto hávam ǁ

Samhita Transcription Nonaccented

ā no viśve sajoṣaso devāso gantanopa naḥ ǀ

vasavo rudrā avase na ā gamañchṛṇvantu maruto havam ǁ

Padapatha Devanagari Accented

आ । नः॒ । विश्वे॑ । स॒ऽजोष॑सः । देवा॑सः । गन्त॑न । उप॑ । नः॒ ।

वस॑वः । रु॒द्राः । अव॑से । नः॒ । आ । ग॒म॒न् । शृ॒ण्वन्तु॑ । म॒रुतः॑ । हव॑म् ॥

Padapatha Devanagari Nonaccented

आ । नः । विश्वे । सऽजोषसः । देवासः । गन्तन । उप । नः ।

वसवः । रुद्राः । अवसे । नः । आ । गमन् । शृण्वन्तु । मरुतः । हवम् ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ víśve ǀ sa-jóṣasaḥ ǀ dévāsaḥ ǀ gántana ǀ úpa ǀ naḥ ǀ

vásavaḥ ǀ rudrā́ḥ ǀ ávase ǀ naḥ ǀ ā́ ǀ gaman ǀ śṛṇvántu ǀ marútaḥ ǀ hávam ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ viśve ǀ sa-joṣasaḥ ǀ devāsaḥ ǀ gantana ǀ upa ǀ naḥ ǀ

vasavaḥ ǀ rudrāḥ ǀ avase ǀ naḥ ǀ ā ǀ gaman ǀ śṛṇvantu ǀ marutaḥ ǀ havam ǁ

08.054.04   (Mandala. Sukta. Rik)

6.4.24.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.223   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पू॒षा विष्णु॒र्हव॑नं मे॒ सर॑स्व॒त्यवं॑तु स॒प्त सिंध॑वः ।

आपो॒ वातः॒ पर्व॑तासो॒ वन॒स्पतिः॑ शृ॒णोतु॑ पृथि॒वी हवं॑ ॥

Samhita Devanagari Nonaccented

पूषा विष्णुर्हवनं मे सरस्वत्यवंतु सप्त सिंधवः ।

आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवं ॥

Samhita Transcription Accented

pūṣā́ víṣṇurhávanam me sárasvatyávantu saptá síndhavaḥ ǀ

ā́po vā́taḥ párvatāso vánaspátiḥ śṛṇótu pṛthivī́ hávam ǁ

Samhita Transcription Nonaccented

pūṣā viṣṇurhavanam me sarasvatyavantu sapta sindhavaḥ ǀ

āpo vātaḥ parvatāso vanaspatiḥ śṛṇotu pṛthivī havam ǁ

Padapatha Devanagari Accented

पू॒षा । विष्णुः॑ । हव॑नम् । मे॒ । सर॑स्वती । अव॑न्तु । स॒प्त । सिन्ध॑वः ।

आपः॑ । वातः॑ । पर्व॑तासः । वन॒स्पतिः॑ । शृ॒णोतु॑ । पृ॒थि॒वी । हव॑म् ॥

Padapatha Devanagari Nonaccented

पूषा । विष्णुः । हवनम् । मे । सरस्वती । अवन्तु । सप्त । सिन्धवः ।

आपः । वातः । पर्वतासः । वनस्पतिः । शृणोतु । पृथिवी । हवम् ॥

Padapatha Transcription Accented

pūṣā́ ǀ víṣṇuḥ ǀ hávanam ǀ me ǀ sárasvatī ǀ ávantu ǀ saptá ǀ síndhavaḥ ǀ

ā́paḥ ǀ vā́taḥ ǀ párvatāsaḥ ǀ vánaspátiḥ ǀ śṛṇótu ǀ pṛthivī́ ǀ hávam ǁ

Padapatha Transcription Nonaccented

pūṣā ǀ viṣṇuḥ ǀ havanam ǀ me ǀ sarasvatī ǀ avantu ǀ sapta ǀ sindhavaḥ ǀ

āpaḥ ǀ vātaḥ ǀ parvatāsaḥ ǀ vanaspatiḥ ǀ śṛṇotu ǀ pṛthivī ǀ havam ǁ

08.054.05   (Mandala. Sukta. Rik)

6.4.25.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.224   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदिं॑द्र॒ राधो॒ अस्ति॑ ते॒ माघो॑नं मघवत्तम ।

तेन॑ नो बोधि सध॒माद्यो॑ वृ॒धे भगो॑ दा॒नाय॑ वृत्रहन् ॥

Samhita Devanagari Nonaccented

यदिंद्र राधो अस्ति ते माघोनं मघवत्तम ।

तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन् ॥

Samhita Transcription Accented

yádindra rā́dho ásti te mā́ghonam maghavattama ǀ

téna no bodhi sadhamā́dyo vṛdhé bhágo dānā́ya vṛtrahan ǁ

Samhita Transcription Nonaccented

yadindra rādho asti te māghonam maghavattama ǀ

tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan ǁ

Padapatha Devanagari Accented

यत् । इ॒न्द्र॒ । राधः॑ । अस्ति॑ । ते॒ । माघो॑नम् । म॒घ॒व॒त्ऽत॒म॒ ।

तेन॑ । नः॒ । बो॒धि॒ । स॒ध॒ऽमाद्यः॑ । वृ॒धे । भगः॑ । दा॒नाय॑ । वृ॒त्र॒ऽह॒न् ॥

Padapatha Devanagari Nonaccented

यत् । इन्द्र । राधः । अस्ति । ते । माघोनम् । मघवत्ऽतम ।

तेन । नः । बोधि । सधऽमाद्यः । वृधे । भगः । दानाय । वृत्रऽहन् ॥

Padapatha Transcription Accented

yát ǀ indra ǀ rā́dhaḥ ǀ ásti ǀ te ǀ mā́ghonam ǀ maghavat-tama ǀ

téna ǀ naḥ ǀ bodhi ǀ sadha-mā́dyaḥ ǀ vṛdhé ǀ bhágaḥ ǀ dānā́ya ǀ vṛtra-han ǁ

Padapatha Transcription Nonaccented

yat ǀ indra ǀ rādhaḥ ǀ asti ǀ te ǀ māghonam ǀ maghavat-tama ǀ

tena ǀ naḥ ǀ bodhi ǀ sadha-mādyaḥ ǀ vṛdhe ǀ bhagaḥ ǀ dānāya ǀ vṛtra-han ǁ

08.054.06   (Mandala. Sukta. Rik)

6.4.25.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.225   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आजि॑पते नृपते॒ त्वमिद्धि नो॒ वाज॒ आ व॑क्षि सुक्रतो ।

वी॒ती होत्रा॑भिरु॒त दे॒ववी॑तिभिः सस॒वांसो॒ वि शृ॑ण्विरे ॥

Samhita Devanagari Nonaccented

आजिपते नृपते त्वमिद्धि नो वाज आ वक्षि सुक्रतो ।

वीती होत्राभिरुत देववीतिभिः ससवांसो वि शृण्विरे ॥

Samhita Transcription Accented

ā́jipate nṛpate tvámíddhí no vā́ja ā́ vakṣi sukrato ǀ

vītī́ hótrābhirutá devávītibhiḥ sasavā́ṃso ví śṛṇvire ǁ

Samhita Transcription Nonaccented

ājipate nṛpate tvamiddhi no vāja ā vakṣi sukrato ǀ

vītī hotrābhiruta devavītibhiḥ sasavāṃso vi śṛṇvire ǁ

Padapatha Devanagari Accented

आजि॑ऽपते । नृ॒ऽप॒ते॒ । त्वम् । इत् । हि । नः॒ । वाजे॑ । आ । व॒क्षि॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ।

वी॒ती । होत्रा॑भिः । उ॒त । दे॒ववी॑तिऽभिः । स॒स॒ऽवांसः॑ । वि । शृ॒ण्वि॒रे॒ ॥

Padapatha Devanagari Nonaccented

आजिऽपते । नृऽपते । त्वम् । इत् । हि । नः । वाजे । आ । वक्षि । सुक्रतो इति सुऽक्रतो ।

वीती । होत्राभिः । उत । देववीतिऽभिः । ससऽवांसः । वि । शृण्विरे ॥

Padapatha Transcription Accented

ā́ji-pate ǀ nṛ-pate ǀ tvám ǀ ít ǀ hí ǀ naḥ ǀ vā́je ǀ ā́ ǀ vakṣi ǀ sukrato íti su-krato ǀ

vītī́ ǀ hótrābhiḥ ǀ utá ǀ devávīti-bhiḥ ǀ sasa-vā́ṃsaḥ ǀ ví ǀ śṛṇvire ǁ

Padapatha Transcription Nonaccented

āji-pate ǀ nṛ-pate ǀ tvam ǀ it ǀ hi ǀ naḥ ǀ vāje ǀ ā ǀ vakṣi ǀ sukrato iti su-krato ǀ

vītī ǀ hotrābhiḥ ǀ uta ǀ devavīti-bhiḥ ǀ sasa-vāṃsaḥ ǀ vi ǀ śṛṇvire ǁ

08.054.07   (Mandala. Sukta. Rik)

6.4.25.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.226   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

संति॒ ह्य१॒॑र्य आ॒शिष॒ इंद्र॒ आयु॒र्जना॑नां ।

अ॒स्मान्न॑क्षस्व मघव॒न्नुपाव॑से धु॒क्षस्व॑ पि॒प्युषी॒मिषं॑ ॥

Samhita Devanagari Nonaccented

संति ह्यर्य आशिष इंद्र आयुर्जनानां ।

अस्मान्नक्षस्व मघवन्नुपावसे धुक्षस्व पिप्युषीमिषं ॥

Samhita Transcription Accented

sánti hyáryá āśíṣa índra ā́yurjánānām ǀ

asmā́nnakṣasva maghavannúpā́vase dhukṣásva pipyúṣīmíṣam ǁ

Samhita Transcription Nonaccented

santi hyarya āśiṣa indra āyurjanānām ǀ

asmānnakṣasva maghavannupāvase dhukṣasva pipyuṣīmiṣam ǁ

Padapatha Devanagari Accented

सन्ति॑ । हि । अ॒र्ये । आ॒ऽशिषः॑ । इन्द्रे॑ । आयुः॑ । जना॑नाम् ।

अ॒स्मान् । न॒क्ष॒स्व॒ । म॒घ॒ऽव॒न् । उप॑ । अव॑से । धु॒क्षस्व॑ । पि॒प्युषी॑म् । इष॑म् ॥

Padapatha Devanagari Nonaccented

सन्ति । हि । अर्ये । आऽशिषः । इन्द्रे । आयुः । जनानाम् ।

अस्मान् । नक्षस्व । मघऽवन् । उप । अवसे । धुक्षस्व । पिप्युषीम् । इषम् ॥

Padapatha Transcription Accented

sánti ǀ hí ǀ aryé ǀ ā-śíṣaḥ ǀ índre ǀ ā́yuḥ ǀ jánānām ǀ

asmā́n ǀ nakṣasva ǀ magha-van ǀ úpa ǀ ávase ǀ dhukṣásva ǀ pipyúṣīm ǀ íṣam ǁ

Padapatha Transcription Nonaccented

santi ǀ hi ǀ arye ǀ ā-śiṣaḥ ǀ indre ǀ āyuḥ ǀ janānām ǀ

asmān ǀ nakṣasva ǀ magha-van ǀ upa ǀ avase ǀ dhukṣasva ǀ pipyuṣīm ǀ iṣam ǁ

08.054.08   (Mandala. Sukta. Rik)

6.4.25.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.227   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं त॑ इंद्र॒ स्तोमे॑भिर्विधेम॒ त्वम॒स्माकं॑ शतक्रतो ।

महि॑ स्थू॒रं श॑श॒यं राधो॒ अह्र॑यं॒ प्रस्क॑ण्वाय॒ नि तो॑शय ॥

Samhita Devanagari Nonaccented

वयं त इंद्र स्तोमेभिर्विधेम त्वमस्माकं शतक्रतो ।

महि स्थूरं शशयं राधो अह्रयं प्रस्कण्वाय नि तोशय ॥

Samhita Transcription Accented

vayám ta indra stómebhirvidhema tvámasmā́kam śatakrato ǀ

máhi sthūrám śaśayám rā́dho áhrayam práskaṇvāya ní tośaya ǁ

Samhita Transcription Nonaccented

vayam ta indra stomebhirvidhema tvamasmākam śatakrato ǀ

mahi sthūram śaśayam rādho ahrayam praskaṇvāya ni tośaya ǁ

Padapatha Devanagari Accented

व॒यम् । ते॒ । इ॒न्द्र॒ । स्तोमे॑भिः । वि॒धे॒म॒ । त्वम् । अ॒स्माक॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

महि॑ । स्थू॒रम् । श॒श॒यम् । राधः॑ । अह्र॑यम् । प्रस्क॑ण्वाय । नि । तो॒श॒य॒ ॥

Padapatha Devanagari Nonaccented

वयम् । ते । इन्द्र । स्तोमेभिः । विधेम । त्वम् । अस्माकम् । शतक्रतो इति शतऽक्रतो ।

महि । स्थूरम् । शशयम् । राधः । अह्रयम् । प्रस्कण्वाय । नि । तोशय ॥

Padapatha Transcription Accented

vayám ǀ te ǀ indra ǀ stómebhiḥ ǀ vidhema ǀ tvám ǀ asmā́kam ǀ śatakrato íti śata-krato ǀ

máhi ǀ sthūrám ǀ śaśayám ǀ rā́dhaḥ ǀ áhrayam ǀ práskaṇvāya ǀ ní ǀ tośaya ǁ

Padapatha Transcription Nonaccented

vayam ǀ te ǀ indra ǀ stomebhiḥ ǀ vidhema ǀ tvam ǀ asmākam ǀ śatakrato iti śata-krato ǀ

mahi ǀ sthūram ǀ śaśayam ǀ rādhaḥ ǀ ahrayam ǀ praskaṇvāya ǀ ni ǀ tośaya ǁ