SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 57

 

1. Info

To:    aśvins
From:   medhya kāṇva
Metres:   1st set of styles: nicṛttriṣṭup (2, 3); virāṭtrisṭup (1); pādanicṛttriṣṭup (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.057.01   (Mandala. Sukta. Rik)

6.4.28.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.238   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं दे॑वा॒ क्रतु॑ना पू॒र्व्येण॑ यु॒क्ता रथे॑न तवि॒षं य॑जत्रा ।

आग॑च्छतं नासत्या॒ शची॑भिरि॒दं तृ॒तीयं॒ सव॑नं पिबाथः ॥

Samhita Devanagari Nonaccented

युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा ।

आगच्छतं नासत्या शचीभिरिदं तृतीयं सवनं पिबाथः ॥

Samhita Transcription Accented

yuvám devā krátunā pūrvyéṇa yuktā́ ráthena taviṣám yajatrā ǀ

ā́gacchatam nāsatyā śácībhiridám tṛtī́yam sávanam pibāthaḥ ǁ

Samhita Transcription Nonaccented

yuvam devā kratunā pūrvyeṇa yuktā rathena taviṣam yajatrā ǀ

āgacchatam nāsatyā śacībhiridam tṛtīyam savanam pibāthaḥ ǁ

Padapatha Devanagari Accented

यु॒वम् । दे॒वा॒ । क्रतु॑ना । पू॒र्व्येण॑ । यु॒क्ता । रथे॑न । त॒वि॒षम् । य॒ज॒त्रा॒ ।

आ । अ॒ग॒च्छ॒त॒म् । ना॒स॒त्या॒ । शची॑भिः । इ॒दम् । तृ॒तीय॑म् । सव॑नम् । पि॒बा॒थः॒ ॥

Padapatha Devanagari Nonaccented

युवम् । देवा । क्रतुना । पूर्व्येण । युक्ता । रथेन । तविषम् । यजत्रा ।

आ । अगच्छतम् । नासत्या । शचीभिः । इदम् । तृतीयम् । सवनम् । पिबाथः ॥

Padapatha Transcription Accented

yuvám ǀ devā ǀ krátunā ǀ pūrvyéṇa ǀ yuktā́ ǀ ráthena ǀ taviṣám ǀ yajatrā ǀ

ā́ ǀ agacchatam ǀ nāsatyā ǀ śácībhiḥ ǀ idám ǀ tṛtī́yam ǀ sávanam ǀ pibāthaḥ ǁ

Padapatha Transcription Nonaccented

yuvam ǀ devā ǀ kratunā ǀ pūrvyeṇa ǀ yuktā ǀ rathena ǀ taviṣam ǀ yajatrā ǀ

ā ǀ agacchatam ǀ nāsatyā ǀ śacībhiḥ ǀ idam ǀ tṛtīyam ǀ savanam ǀ pibāthaḥ ǁ

08.057.02   (Mandala. Sukta. Rik)

6.4.28.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.239   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वां दे॒वास्त्रय॑ एकाद॒शासः॑ स॒त्याः स॒त्यस्य॑ ददृशे पु॒रस्ता॑त् ।

अ॒स्माकं॑ य॒ज्ञं सव॑नं जुषा॒णा पा॒तं सोम॑मश्विना॒ दीद्य॑ग्नी ॥

Samhita Devanagari Nonaccented

युवां देवास्त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् ।

अस्माकं यज्ञं सवनं जुषाणा पातं सोममश्विना दीद्यग्नी ॥

Samhita Transcription Accented

yuvā́m devā́stráya ekādaśā́saḥ satyā́ḥ satyásya dadṛśe purástāt ǀ

asmā́kam yajñám sávanam juṣāṇā́ pātám sómamaśvinā dī́dyagnī ǁ

Samhita Transcription Nonaccented

yuvām devāstraya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt ǀ

asmākam yajñam savanam juṣāṇā pātam somamaśvinā dīdyagnī ǁ

Padapatha Devanagari Accented

यु॒वाम् । दे॒वाः । त्रयः॑ । ए॒का॒द॒शासः॑ । स॒त्याः । स॒त्यस्य॑ । द॒दृ॒शे॒ । पु॒रस्ता॑त् ।

अ॒स्माक॑म् । य॒ज्ञम् । सव॑नम् । जु॒षा॒णा । पा॒तम् । सोम॑म् । अ॒श्वि॒ना॒ । दीद्य॑ग्नी॒ इति॒ दीदि॑ऽअग्नी ॥

Padapatha Devanagari Nonaccented

युवाम् । देवाः । त्रयः । एकादशासः । सत्याः । सत्यस्य । ददृशे । पुरस्तात् ।

अस्माकम् । यज्ञम् । सवनम् । जुषाणा । पातम् । सोमम् । अश्विना । दीद्यग्नी इति दीदिऽअग्नी ॥

Padapatha Transcription Accented

yuvā́m ǀ devā́ḥ ǀ tráyaḥ ǀ ekādaśā́saḥ ǀ satyā́ḥ ǀ satyásya ǀ dadṛśe ǀ purástāt ǀ

asmā́kam ǀ yajñám ǀ sávanam ǀ juṣāṇā́ ǀ pātám ǀ sómam ǀ aśvinā ǀ dī́dyagnī íti dī́di-agnī ǁ

Padapatha Transcription Nonaccented

yuvām ǀ devāḥ ǀ trayaḥ ǀ ekādaśāsaḥ ǀ satyāḥ ǀ satyasya ǀ dadṛśe ǀ purastāt ǀ

asmākam ǀ yajñam ǀ savanam ǀ juṣāṇā ǀ pātam ǀ somam ǀ aśvinā ǀ dīdyagnī iti dīdi-agnī ǁ

08.057.03   (Mandala. Sukta. Rik)

6.4.28.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.240   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒नाय्यं॒ तद॑श्विना कृ॒तं वां॑ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः ।

स॒हस्रं॒ शंसा॑ उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒ इत्ताँ उप॑ याता॒ पिब॑ध्यै ॥

Samhita Devanagari Nonaccented

पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः ।

सहस्रं शंसा उत ये गविष्टौ सर्वाँ इत्ताँ उप याता पिबध्यै ॥

Samhita Transcription Accented

panā́yyam tádaśvinā kṛtám vām vṛṣabhó divó rájasaḥ pṛthivyā́ḥ ǀ

sahásram śáṃsā utá yé gáviṣṭau sárvām̐ íttā́m̐ úpa yātā píbadhyai ǁ

Samhita Transcription Nonaccented

panāyyam tadaśvinā kṛtam vām vṛṣabho divo rajasaḥ pṛthivyāḥ ǀ

sahasram śaṃsā uta ye gaviṣṭau sarvām̐ ittām̐ upa yātā pibadhyai ǁ

Padapatha Devanagari Accented

प॒नाय्य॑म् । तत् । अ॒श्वि॒ना॒ । कृ॒तम् । वा॒म् । वृ॒ष॒भः । दि॒वः । रज॑सः । पृ॒थि॒व्याः ।

स॒हस्र॑म् । शंसाः॑ । उ॒त । ये । गोऽइ॑ष्टौ । सर्वा॑न् । इत् । तान् । उप॑ । या॒त॒ । पिब॑ध्यै ॥

Padapatha Devanagari Nonaccented

पनाय्यम् । तत् । अश्विना । कृतम् । वाम् । वृषभः । दिवः । रजसः । पृथिव्याः ।

सहस्रम् । शंसाः । उत । ये । गोऽइष्टौ । सर्वान् । इत् । तान् । उप । यात । पिबध्यै ॥

Padapatha Transcription Accented

panā́yyam ǀ tát ǀ aśvinā ǀ kṛtám ǀ vām ǀ vṛṣabháḥ ǀ diváḥ ǀ rájasaḥ ǀ pṛthivyā́ḥ ǀ

sahásram ǀ śáṃsāḥ ǀ utá ǀ yé ǀ gó-iṣṭau ǀ sárvān ǀ ít ǀ tā́n ǀ úpa ǀ yāta ǀ píbadhyai ǁ

Padapatha Transcription Nonaccented

panāyyam ǀ tat ǀ aśvinā ǀ kṛtam ǀ vām ǀ vṛṣabhaḥ ǀ divaḥ ǀ rajasaḥ ǀ pṛthivyāḥ ǀ

sahasram ǀ śaṃsāḥ ǀ uta ǀ ye ǀ go-iṣṭau ǀ sarvān ǀ it ǀ tān ǀ upa ǀ yāta ǀ pibadhyai ǁ

08.057.04   (Mandala. Sukta. Rik)

6.4.28.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.241   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं वां॑ भा॒गो निहि॑तो यजत्रे॒मा गिरो॑ नास॒त्योप॑ यातं ।

पिब॑तं॒ सोमं॒ मधु॑मंतम॒स्मे प्र दा॒श्वांस॑मवतं॒ शची॑भिः ॥

Samhita Devanagari Nonaccented

अयं वां भागो निहितो यजत्रेमा गिरो नासत्योप यातं ।

पिबतं सोमं मधुमंतमस्मे प्र दाश्वांसमवतं शचीभिः ॥

Samhita Transcription Accented

ayám vām bhāgó níhito yajatremā́ gíro nāsatyópa yātam ǀ

píbatam sómam mádhumantamasmé prá dāśvā́ṃsamavatam śácībhiḥ ǁ

Samhita Transcription Nonaccented

ayam vām bhāgo nihito yajatremā giro nāsatyopa yātam ǀ

pibatam somam madhumantamasme pra dāśvāṃsamavatam śacībhiḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । वा॒म् । भा॒गः । निऽहि॑तः । य॒ज॒त्रा॒ । इ॒माः । गिरः॑ । ना॒स॒त्या॒ । उप॑ । या॒त॒म् ।

पिब॑तम् । सोम॑म् । मधु॑ऽमन्तम् । अ॒स्मे इति॑ । प्र । दा॒श्वांस॑म् । अ॒व॒त॒म् । शची॑भिः ॥

Padapatha Devanagari Nonaccented

अयम् । वाम् । भागः । निऽहितः । यजत्रा । इमाः । गिरः । नासत्या । उप । यातम् ।

पिबतम् । सोमम् । मधुऽमन्तम् । अस्मे इति । प्र । दाश्वांसम् । अवतम् । शचीभिः ॥

Padapatha Transcription Accented

ayám ǀ vām ǀ bhāgáḥ ǀ ní-hitaḥ ǀ yajatrā ǀ imā́ḥ ǀ gíraḥ ǀ nāsatyā ǀ úpa ǀ yātam ǀ

píbatam ǀ sómam ǀ mádhu-mantam ǀ asmé íti ǀ prá ǀ dāśvā́ṃsam ǀ avatam ǀ śácībhiḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ vām ǀ bhāgaḥ ǀ ni-hitaḥ ǀ yajatrā ǀ imāḥ ǀ giraḥ ǀ nāsatyā ǀ upa ǀ yātam ǀ

pibatam ǀ somam ǀ madhu-mantam ǀ asme iti ǀ pra ǀ dāśvāṃsam ǀ avatam ǀ śacībhiḥ ǁ