SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 58

 

1. Info

To:    1: ṛtvij;
2: agni, uṣas, sūrya;
3: aśvins, uṣas
From:   medhya kāṇva (not mentioned in the sarvānukramaṇī)
Metres:   1st set of styles: bhuriktriṣṭup (1); nicṛttriṣṭup (2); triṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.058.01   (Mandala. Sukta. Rik)

6.4.29.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.242   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यमृ॒त्विजो॑ बहु॒धा क॒ल्पयं॑तः॒ सचे॑तसो य॒ज्ञमि॒मं वहं॑ति ।

यो अ॑नूचा॒नो ब्रा॑ह्म॒णो यु॒क्त आ॑सी॒त्का स्वि॒त्तत्र॒ यज॑मानस्य सं॒वित् ॥

Samhita Devanagari Nonaccented

यमृत्विजो बहुधा कल्पयंतः सचेतसो यज्ञमिमं वहंति ।

यो अनूचानो ब्राह्मणो युक्त आसीत्का स्वित्तत्र यजमानस्य संवित् ॥

Samhita Transcription Accented

yámṛtvíjo bahudhā́ kalpáyantaḥ sácetaso yajñámimám váhanti ǀ

yó anūcānó brāhmaṇó yuktá āsītkā́ svittátra yájamānasya saṃvít ǁ

Samhita Transcription Nonaccented

yamṛtvijo bahudhā kalpayantaḥ sacetaso yajñamimam vahanti ǀ

yo anūcāno brāhmaṇo yukta āsītkā svittatra yajamānasya saṃvit ǁ

Padapatha Devanagari Accented

यम् । ऋ॒त्विजः॑ । ब॒हु॒धा । क॒ल्पय॑न्तः । सऽचे॑तसः । य॒ज्ञम् । इ॒मम् । वह॑न्ति ।

यः । अ॒नू॒चा॒नः । ब्रा॒ह्म॒णः । यु॒क्तः । आ॒सी॒त् । का । स्वि॒त् । तत्र॑ । यज॑मानस्य । स॒म्ऽवित् ॥

Padapatha Devanagari Nonaccented

यम् । ऋत्विजः । बहुधा । कल्पयन्तः । सऽचेतसः । यज्ञम् । इमम् । वहन्ति ।

यः । अनूचानः । ब्राह्मणः । युक्तः । आसीत् । का । स्वित् । तत्र । यजमानस्य । सम्ऽवित् ॥

Padapatha Transcription Accented

yám ǀ ṛtvíjaḥ ǀ bahudhā́ ǀ kalpáyantaḥ ǀ sá-cetasaḥ ǀ yajñám ǀ imám ǀ váhanti ǀ

yáḥ ǀ anūcānáḥ ǀ brāhmaṇáḥ ǀ yuktáḥ ǀ āsīt ǀ kā́ ǀ svit ǀ tátra ǀ yájamānasya ǀ sam-vít ǁ

Padapatha Transcription Nonaccented

yam ǀ ṛtvijaḥ ǀ bahudhā ǀ kalpayantaḥ ǀ sa-cetasaḥ ǀ yajñam ǀ imam ǀ vahanti ǀ

yaḥ ǀ anūcānaḥ ǀ brāhmaṇaḥ ǀ yuktaḥ ǀ āsīt ǀ kā ǀ svit ǀ tatra ǀ yajamānasya ǀ sam-vit ǁ

08.058.02   (Mandala. Sukta. Rik)

6.4.29.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.243   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एक॑ ए॒वाग्निर्ब॑हु॒धा समि॑द्ध॒ एकः॒ सूर्यो॒ विश्व॒मनु॒ प्रभू॑तः ।

एकै॒वोषाः सर्व॑मि॒दं वि भा॒त्येकं॒ वा इ॒दं वि ब॑भूव॒ सर्वं॑ ॥

Samhita Devanagari Nonaccented

एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु प्रभूतः ।

एकैवोषाः सर्वमिदं वि भात्येकं वा इदं वि बभूव सर्वं ॥

Samhita Transcription Accented

éka evā́gnírbahudhā́ sámiddha ékaḥ sū́ryo víśvamánu prábhūtaḥ ǀ

ékaivóṣā́ḥ sárvamidám ví bhātyékam vā́ idám ví babhūva sárvam ǁ

Samhita Transcription Nonaccented

eka evāgnirbahudhā samiddha ekaḥ sūryo viśvamanu prabhūtaḥ ǀ

ekaivoṣāḥ sarvamidam vi bhātyekam vā idam vi babhūva sarvam ǁ

Padapatha Devanagari Accented

एकः॑ । ए॒व । अ॒ग्निः । ब॒हु॒धा । सम्ऽइ॑द्धः । एकः॑ । सूर्यः॑ । विश्व॑म् । अनु॑ । प्रऽभू॑तः ।

एका॑ । ए॒व । उ॒षाः । सर्व॑म् । इ॒दम् । वि । भा॒ति॒ । एक॑म् । वै । इ॒दम् । वि । ब॒भू॒व॒ । सर्व॑म् ॥

Padapatha Devanagari Nonaccented

एकः । एव । अग्निः । बहुधा । सम्ऽइद्धः । एकः । सूर्यः । विश्वम् । अनु । प्रऽभूतः ।

एका । एव । उषाः । सर्वम् । इदम् । वि । भाति । एकम् । वै । इदम् । वि । बभूव । सर्वम् ॥

Padapatha Transcription Accented

ékaḥ ǀ evá ǀ agníḥ ǀ bahudhā́ ǀ sám-iddhaḥ ǀ ékaḥ ǀ sū́ryaḥ ǀ víśvam ǀ ánu ǀ prá-bhūtaḥ ǀ

ékā ǀ evá ǀ uṣā́ḥ ǀ sárvam ǀ idám ǀ ví ǀ bhāti ǀ ékam ǀ vái ǀ idám ǀ ví ǀ babhūva ǀ sárvam ǁ

Padapatha Transcription Nonaccented

ekaḥ ǀ eva ǀ agniḥ ǀ bahudhā ǀ sam-iddhaḥ ǀ ekaḥ ǀ sūryaḥ ǀ viśvam ǀ anu ǀ pra-bhūtaḥ ǀ

ekā ǀ eva ǀ uṣāḥ ǀ sarvam ǀ idam ǀ vi ǀ bhāti ǀ ekam ǀ vai ǀ idam ǀ vi ǀ babhūva ǀ sarvam ǁ

08.058.03   (Mandala. Sukta. Rik)

6.4.29.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.244   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज्योति॑ष्मंतं केतु॒मंतं॑ त्रिच॒क्रं सु॒खं रथं॑ सु॒षदं॒ भूरि॑वारं ।

चि॒त्राम॑घा॒ यस्य॒ योगे॑ऽधिजज्ञे॒ तं वां॑ हु॒वे अति॑ रिक्तं॒ पिब॑ध्यै ॥

Samhita Devanagari Nonaccented

ज्योतिष्मंतं केतुमंतं त्रिचक्रं सुखं रथं सुषदं भूरिवारं ।

चित्रामघा यस्य योगेऽधिजज्ञे तं वां हुवे अति रिक्तं पिबध्यै ॥

Samhita Transcription Accented

jyótiṣmantam ketumántam tricakrám sukhám rátham suṣádam bhū́rivāram ǀ

citrā́maghā yásya yóge’dhijajñe tám vām huvé áti riktam píbadhyai ǁ

Samhita Transcription Nonaccented

jyotiṣmantam ketumantam tricakram sukham ratham suṣadam bhūrivāram ǀ

citrāmaghā yasya yoge’dhijajñe tam vām huve ati riktam pibadhyai ǁ

Padapatha Devanagari Accented

ज्योति॑ष्मन्तम् । के॒तु॒ऽमन्त॑म् । त्रि॒ऽच॒क्रम् । सु॒ऽखम् । रथ॑म् । सु॒ऽसद॑म् । भूरि॑ऽवारम् ।

चि॒त्रऽम॑घा । यस्य॑ । योगे॑ । अ॒धि॒ऽज॒ज्ञे॒ । तम् । वा॒म् । हु॒वे । अति॑ । रि॒क्त॒म् । पिब॑ध्यै ॥

Padapatha Devanagari Nonaccented

ज्योतिष्मन्तम् । केतुऽमन्तम् । त्रिऽचक्रम् । सुऽखम् । रथम् । सुऽसदम् । भूरिऽवारम् ।

चित्रऽमघा । यस्य । योगे । अधिऽजज्ञे । तम् । वाम् । हुवे । अति । रिक्तम् । पिबध्यै ॥

Padapatha Transcription Accented

jyótiṣmantam ǀ ketu-mántam ǀ tri-cakrám ǀ su-khám ǀ rátham ǀ su-sádam ǀ bhū́ri-vāram ǀ

citrá-maghā ǀ yásya ǀ yóge ǀ adhi-jajñe ǀ tám ǀ vām ǀ huvé ǀ áti ǀ riktam ǀ píbadhyai ǁ

Padapatha Transcription Nonaccented

jyotiṣmantam ǀ ketu-mantam ǀ tri-cakram ǀ su-kham ǀ ratham ǀ su-sadam ǀ bhūri-vāram ǀ

citra-maghā ǀ yasya ǀ yoge ǀ adhi-jajñe ǀ tam ǀ vām ǀ huve ǀ ati ǀ riktam ǀ pibadhyai ǁ