SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 1

 

1. Info

To:    soma pavamāna
From:   madhucchandas vaiśvāmitra
Metres:   1st set of styles: nicṛdgāyatrī (3, 7-10); gāyatrī (1, 2, 6); virāḍgāyatrī (4, 5)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.001.01   (Mandala. Sukta. Rik)

6.7.16.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या ।

इंद्रा॑य॒ पात॑वे सु॒तः ॥

Samhita Devanagari Nonaccented

स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।

इंद्राय पातवे सुतः ॥

Samhita Transcription Accented

svā́diṣṭhayā mádiṣṭhayā pávasva soma dhā́rayā ǀ

índrāya pā́tave sutáḥ ǁ

Samhita Transcription Nonaccented

svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā ǀ

indrāya pātave sutaḥ ǁ

Padapatha Devanagari Accented

स्वादि॑ष्ठया । मदि॑ष्ठया । पव॑स्व । सो॒म॒ । धार॑या ।

इन्द्रा॑य । पात॑वे । सु॒तः ॥

Padapatha Devanagari Nonaccented

स्वादिष्ठया । मदिष्ठया । पवस्व । सोम । धारया ।

इन्द्राय । पातवे । सुतः ॥

Padapatha Transcription Accented

svā́diṣṭhayā ǀ mádiṣṭhayā ǀ pávasva ǀ soma ǀ dhā́rayā ǀ

índrāya ǀ pā́tave ǀ sutáḥ ǁ

Padapatha Transcription Nonaccented

svādiṣṭhayā ǀ madiṣṭhayā ǀ pavasva ǀ soma ǀ dhārayā ǀ

indrāya ǀ pātave ǀ sutaḥ ǁ

09.001.02   (Mandala. Sukta. Rik)

6.7.16.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हतं ।

द्रुणा॑ स॒धस्थ॒मास॑दत् ॥

Samhita Devanagari Nonaccented

रक्षोहा विश्वचर्षणिरभि योनिमयोहतं ।

द्रुणा सधस्थमासदत् ॥

Samhita Transcription Accented

rakṣohā́ viśvácarṣaṇirabhí yónimáyohatam ǀ

drúṇā sadhásthamā́sadat ǁ

Samhita Transcription Nonaccented

rakṣohā viśvacarṣaṇirabhi yonimayohatam ǀ

druṇā sadhasthamāsadat ǁ

Padapatha Devanagari Accented

र॒क्षः॒ऽहा । वि॒श्वऽच॑र्षणिः । अ॒भि । योनि॑म् । अयः॑ऽहतम् ।

द्रुणा॑ । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् ॥

Padapatha Devanagari Nonaccented

रक्षःऽहा । विश्वऽचर्षणिः । अभि । योनिम् । अयःऽहतम् ।

द्रुणा । सधऽस्थम् । आ । असदत् ॥

Padapatha Transcription Accented

rakṣaḥ-hā́ ǀ viśvá-carṣaṇiḥ ǀ abhí ǀ yónim ǀ áyaḥ-hatam ǀ

drúṇā ǀ sadhá-stham ǀ ā́ ǀ asadat ǁ

Padapatha Transcription Nonaccented

rakṣaḥ-hā ǀ viśva-carṣaṇiḥ ǀ abhi ǀ yonim ǀ ayaḥ-hatam ǀ

druṇā ǀ sadha-stham ǀ ā ǀ asadat ǁ

09.001.03   (Mandala. Sukta. Rik)

6.7.16.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒रि॒वो॒धात॑मो भव॒ मंहि॑ष्ठो वृत्र॒हंत॑मः ।

पर्षि॒ राधो॑ म॒घोनां॑ ॥

Samhita Devanagari Nonaccented

वरिवोधातमो भव मंहिष्ठो वृत्रहंतमः ।

पर्षि राधो मघोनां ॥

Samhita Transcription Accented

varivodhā́tamo bhava máṃhiṣṭho vṛtrahántamaḥ ǀ

párṣi rā́dho maghónām ǁ

Samhita Transcription Nonaccented

varivodhātamo bhava maṃhiṣṭho vṛtrahantamaḥ ǀ

parṣi rādho maghonām ǁ

Padapatha Devanagari Accented

व॒रि॒वः॒ऽधात॑मः । भ॒व॒ । मंहि॑ष्ठः । वृ॒त्र॒हन्ऽत॑मः ।

पर्षि॑ । राधः॑ । म॒घोना॑म् ॥

Padapatha Devanagari Nonaccented

वरिवःऽधातमः । भव । मंहिष्ठः । वृत्रहन्ऽतमः ।

पर्षि । राधः । मघोनाम् ॥

Padapatha Transcription Accented

varivaḥ-dhā́tamaḥ ǀ bhava ǀ máṃhiṣṭhaḥ ǀ vṛtrahán-tamaḥ ǀ

párṣi ǀ rā́dhaḥ ǀ maghónām ǁ

Padapatha Transcription Nonaccented

varivaḥ-dhātamaḥ ǀ bhava ǀ maṃhiṣṭhaḥ ǀ vṛtrahan-tamaḥ ǀ

parṣi ǀ rādhaḥ ǀ maghonām ǁ

09.001.04   (Mandala. Sukta. Rik)

6.7.16.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भ्य॑र्ष म॒हानां॑ दे॒वानां॑ वी॒तिमंध॑सा ।

अ॒भि वाज॑मु॒त श्रवः॑ ॥

Samhita Devanagari Nonaccented

अभ्यर्ष महानां देवानां वीतिमंधसा ।

अभि वाजमुत श्रवः ॥

Samhita Transcription Accented

abhyárṣa mahā́nām devā́nām vītímándhasā ǀ

abhí vā́jamutá śrávaḥ ǁ

Samhita Transcription Nonaccented

abhyarṣa mahānām devānām vītimandhasā ǀ

abhi vājamuta śravaḥ ǁ

Padapatha Devanagari Accented

अ॒भि । अ॒र्ष॒ । म॒हाना॑म् । दे॒वाना॑म् । वी॒तिम् । अन्ध॑सा ।

अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥

Padapatha Devanagari Nonaccented

अभि । अर्ष । महानाम् । देवानाम् । वीतिम् । अन्धसा ।

अभि । वाजम् । उत । श्रवः ॥

Padapatha Transcription Accented

abhí ǀ arṣa ǀ mahā́nām ǀ devā́nām ǀ vītím ǀ ándhasā ǀ

abhí ǀ vā́jam ǀ utá ǀ śrávaḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ arṣa ǀ mahānām ǀ devānām ǀ vītim ǀ andhasā ǀ

abhi ǀ vājam ǀ uta ǀ śravaḥ ǁ

09.001.05   (Mandala. Sukta. Rik)

6.7.16.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वामच्छा॑ चरामसि॒ तदिदर्थं॑ दि॒वेदि॑वे ।

इंदो॒ त्वे न॑ आ॒शसः॑ ॥

Samhita Devanagari Nonaccented

त्वामच्छा चरामसि तदिदर्थं दिवेदिवे ।

इंदो त्वे न आशसः ॥

Samhita Transcription Accented

tvā́mácchā carāmasi tádídártham divédive ǀ

índo tvé na āśásaḥ ǁ

Samhita Transcription Nonaccented

tvāmacchā carāmasi tadidartham divedive ǀ

indo tve na āśasaḥ ǁ

Padapatha Devanagari Accented

त्वाम् । अच्छ॑ । च॒रा॒म॒सि॒ । तत् । इत् । अर्थ॑म् । दि॒वेऽदि॑वे ।

इन्दो॒ इति॑ । त्वे इति॑ । नः॒ । आ॒ऽशसः॑ ॥

Padapatha Devanagari Nonaccented

त्वाम् । अच्छ । चरामसि । तत् । इत् । अर्थम् । दिवेऽदिवे ।

इन्दो इति । त्वे इति । नः । आऽशसः ॥

Padapatha Transcription Accented

tvā́m ǀ áccha ǀ carāmasi ǀ tát ǀ ít ǀ ártham ǀ divé-dive ǀ

índo íti ǀ tvé íti ǀ naḥ ǀ ā-śásaḥ ǁ

Padapatha Transcription Nonaccented

tvām ǀ accha ǀ carāmasi ǀ tat ǀ it ǀ artham ǀ dive-dive ǀ

indo iti ǀ tve iti ǀ naḥ ǀ ā-śasaḥ ǁ

09.001.06   (Mandala. Sukta. Rik)

6.7.17.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒नाति॑ ते परि॒स्रुतं॒ सोमं॒ सूर्य॑स्य दुहि॒ता ।

वारे॑ण॒ शश्व॑ता॒ तना॑ ॥

Samhita Devanagari Nonaccented

पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता ।

वारेण शश्वता तना ॥

Samhita Transcription Accented

punā́ti te parisrútam sómam sū́ryasya duhitā́ ǀ

vā́reṇa śáśvatā tánā ǁ

Samhita Transcription Nonaccented

punāti te parisrutam somam sūryasya duhitā ǀ

vāreṇa śaśvatā tanā ǁ

Padapatha Devanagari Accented

पु॒नाति॑ । ते॒ । प॒रि॒ऽस्रुत॑म् । सोम॑म् । सूर्य॑स्य । दु॒हि॒ता ।

वारे॑ण । शश्व॑ता । तना॑ ॥

Padapatha Devanagari Nonaccented

पुनाति । ते । परिऽस्रुतम् । सोमम् । सूर्यस्य । दुहिता ।

वारेण । शश्वता । तना ॥

Padapatha Transcription Accented

punā́ti ǀ te ǀ pari-srútam ǀ sómam ǀ sū́ryasya ǀ duhitā́ ǀ

vā́reṇa ǀ śáśvatā ǀ tánā ǁ

Padapatha Transcription Nonaccented

punāti ǀ te ǀ pari-srutam ǀ somam ǀ sūryasya ǀ duhitā ǀ

vāreṇa ǀ śaśvatā ǀ tanā ǁ

09.001.07   (Mandala. Sukta. Rik)

6.7.17.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमी॒मण्वीः॑ सम॒र्य आ गृ॒भ्णंति॒ योष॑णो॒ दश॑ ।

स्वसा॑रः॒ पार्ये॑ दि॒वि ॥

Samhita Devanagari Nonaccented

तमीमण्वीः समर्य आ गृभ्णंति योषणो दश ।

स्वसारः पार्ये दिवि ॥

Samhita Transcription Accented

támīmáṇvīḥ samaryá ā́ gṛbhṇánti yóṣaṇo dáśa ǀ

svásāraḥ pā́rye diví ǁ

Samhita Transcription Nonaccented

tamīmaṇvīḥ samarya ā gṛbhṇanti yoṣaṇo daśa ǀ

svasāraḥ pārye divi ǁ

Padapatha Devanagari Accented

तम् । ई॒म् । अण्वीः॑ । स॒ऽम॒र्ये । आ । गृ॒भ्णन्ति॑ । योष॑णः । दश॑ ।

स्वसा॑रः । पार्ये॑ । दि॒वि ॥

Padapatha Devanagari Nonaccented

तम् । ईम् । अण्वीः । सऽमर्ये । आ । गृभ्णन्ति । योषणः । दश ।

स्वसारः । पार्ये । दिवि ॥

Padapatha Transcription Accented

tám ǀ īm ǀ áṇvīḥ ǀ sa-maryé ǀ ā́ ǀ gṛbhṇánti ǀ yóṣaṇaḥ ǀ dáśa ǀ

svásāraḥ ǀ pā́rye ǀ diví ǁ

Padapatha Transcription Nonaccented

tam ǀ īm ǀ aṇvīḥ ǀ sa-marye ǀ ā ǀ gṛbhṇanti ǀ yoṣaṇaḥ ǀ daśa ǀ

svasāraḥ ǀ pārye ǀ divi ǁ

09.001.08   (Mandala. Sukta. Rik)

6.7.17.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमीं॑ हिन्वंत्य॒ग्रुवो॒ धमं॑ति बाकु॒रं दृतिं॑ ।

त्रि॒धातु॑ वार॒णं मधु॑ ॥

Samhita Devanagari Nonaccented

तमीं हिन्वंत्यग्रुवो धमंति बाकुरं दृतिं ।

त्रिधातु वारणं मधु ॥

Samhita Transcription Accented

támīm hinvantyagrúvo dhámanti bākurám dṛ́tim ǀ

tridhā́tu vāraṇám mádhu ǁ

Samhita Transcription Nonaccented

tamīm hinvantyagruvo dhamanti bākuram dṛtim ǀ

tridhātu vāraṇam madhu ǁ

Padapatha Devanagari Accented

तम् । ई॒म् । हि॒न्व॒न्ति॒ । अ॒ग्रुवः॑ । धम॑न्ति । बा॒कु॒रम् । दृति॑म् ।

त्रि॒ऽधातु॑ । वा॒र॒णम् । मधु॑ ॥

Padapatha Devanagari Nonaccented

तम् । ईम् । हिन्वन्ति । अग्रुवः । धमन्ति । बाकुरम् । दृतिम् ।

त्रिऽधातु । वारणम् । मधु ॥

Padapatha Transcription Accented

tám ǀ īm ǀ hinvanti ǀ agrúvaḥ ǀ dhámanti ǀ bākurám ǀ dṛ́tim ǀ

tri-dhā́tu ǀ vāraṇám ǀ mádhu ǁ

Padapatha Transcription Nonaccented

tam ǀ īm ǀ hinvanti ǀ agruvaḥ ǀ dhamanti ǀ bākuram ǀ dṛtim ǀ

tri-dhātu ǀ vāraṇam ǀ madhu ǁ

09.001.09   (Mandala. Sukta. Rik)

6.7.17.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भी॒३॒॑ममघ्न्या॑ उ॒त श्री॒णंति॑ धे॒नवः॒ शिशुं॑ ।

सोम॒मिंद्रा॑य॒ पात॑वे ॥

Samhita Devanagari Nonaccented

अभीममघ्न्या उत श्रीणंति धेनवः शिशुं ।

सोममिंद्राय पातवे ॥

Samhita Transcription Accented

abhī́mámághnyā utá śrīṇánti dhenávaḥ śíśum ǀ

sómamíndrāya pā́tave ǁ

Samhita Transcription Nonaccented

abhīmamaghnyā uta śrīṇanti dhenavaḥ śiśum ǀ

somamindrāya pātave ǁ

Padapatha Devanagari Accented

अ॒भि । इ॒मम् । अघ्न्याः॑ । उ॒त । श्री॒णन्ति॑ । धे॒नवः॑ । शिशु॑म् ।

सोम॑म् । इन्द्रा॑य । पात॑वे ॥

Padapatha Devanagari Nonaccented

अभि । इमम् । अघ्न्याः । उत । श्रीणन्ति । धेनवः । शिशुम् ।

सोमम् । इन्द्राय । पातवे ॥

Padapatha Transcription Accented

abhí ǀ imám ǀ ághnyāḥ ǀ utá ǀ śrīṇánti ǀ dhenávaḥ ǀ śíśum ǀ

sómam ǀ índrāya ǀ pā́tave ǁ

Padapatha Transcription Nonaccented

abhi ǀ imam ǀ aghnyāḥ ǀ uta ǀ śrīṇanti ǀ dhenavaḥ ǀ śiśum ǀ

somam ǀ indrāya ǀ pātave ǁ

09.001.10   (Mandala. Sukta. Rik)

6.7.17.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्येदिंद्रो॒ मदे॒ष्वा विश्वा॑ वृ॒त्राणि॑ जिघ्नते ।

शूरो॑ म॒घा च॑ मंहते ॥

Samhita Devanagari Nonaccented

अस्येदिंद्रो मदेष्वा विश्वा वृत्राणि जिघ्नते ।

शूरो मघा च मंहते ॥

Samhita Transcription Accented

asyédíndro mádeṣvā́ víśvā vṛtrā́ṇi jighnate ǀ

śū́ro maghā́ ca maṃhate ǁ

Samhita Transcription Nonaccented

asyedindro madeṣvā viśvā vṛtrāṇi jighnate ǀ

śūro maghā ca maṃhate ǁ

Padapatha Devanagari Accented

अ॒स्य । इत् । इन्द्रः॑ । मदे॑षु । आ । विश्वा॑ । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ।

शूरः॑ । म॒घा । च॒ । मं॒ह॒ते॒ ॥

Padapatha Devanagari Nonaccented

अस्य । इत् । इन्द्रः । मदेषु । आ । विश्वा । वृत्राणि । जिघ्नते ।

शूरः । मघा । च । मंहते ॥

Padapatha Transcription Accented

asyá ǀ ít ǀ índraḥ ǀ mádeṣu ǀ ā́ ǀ víśvā ǀ vṛtrā́ṇi ǀ jighnate ǀ

śū́raḥ ǀ maghā́ ǀ ca ǀ maṃhate ǁ

Padapatha Transcription Nonaccented

asya ǀ it ǀ indraḥ ǀ madeṣu ǀ ā ǀ viśvā ǀ vṛtrāṇi ǀ jighnate ǀ

śūraḥ ǀ maghā ǀ ca ǀ maṃhate ǁ