SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 103

 

1. Info

To:    1-13: agni;
14: agni, maruts
From:   sobhari kāṇva
Metres:   1st set of styles: virāḍbṛhatī (1, 3, 13); svarāḍbṛhatī (7, 9); nicṛdbṛhatī (2); bṛhatī (4); paṅktiḥ (5); svarāḍārcībṛhatī (6); nicṛduṣṇik (8); bhurigārcīgāyatrī (10); nicṛtpaṅkti (11); virāḍuṣnik (12); anuṣṭup (14)

2nd set of styles: bṛhatī (1-4, 6); satobṛhatī (7, 9, 11, 13); kakubh (8, 12); virāḍrūpā (5); shorter gāyatrī (10); anuṣṭubh (14)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.103.01   (Mandala. Sukta. Rik)

6.7.13.01    (Ashtaka. Adhyaya. Varga. Rik)

8.10.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अद॑र्शि गातु॒वित्त॑मो॒ यस्मि॑न्व्र॒तान्या॑द॒धुः ।

उपो॒ षु जा॒तमार्य॑स्य॒ वर्ध॑नम॒ग्निं न॑क्षंत नो॒ गिरः॑ ॥

Samhita Devanagari Nonaccented

अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः ।

उपो षु जातमार्यस्य वर्धनमग्निं नक्षंत नो गिरः ॥

Samhita Transcription Accented

ádarśi gātuvíttamo yásminvratā́nyādadhúḥ ǀ

úpo ṣú jātámā́ryasya várdhanamagním nakṣanta no gíraḥ ǁ

Samhita Transcription Nonaccented

adarśi gātuvittamo yasminvratānyādadhuḥ ǀ

upo ṣu jātamāryasya vardhanamagnim nakṣanta no giraḥ ǁ

Padapatha Devanagari Accented

अद॑र्शि । गा॒तु॒वित्ऽत॑मः । यस्मि॑न् । व्र॒तानि॑ । आ॒ऽद॒धुः ।

उपो॒ इति॑ । सु । जा॒तम् । आर्य॑स्य । वर्ध॑नम् । अ॒ग्निम् । न॒क्ष॒न्त॒ । नः॒ । गिरः॑ ॥

Padapatha Devanagari Nonaccented

अदर्शि । गातुवित्ऽतमः । यस्मिन् । व्रतानि । आऽदधुः ।

उपो इति । सु । जातम् । आर्यस्य । वर्धनम् । अग्निम् । नक्षन्त । नः । गिरः ॥

Padapatha Transcription Accented

ádarśi ǀ gātuvít-tamaḥ ǀ yásmin ǀ vratā́ni ǀ ā-dadhúḥ ǀ

úpo íti ǀ sú ǀ jātám ǀ ā́ryasya ǀ várdhanam ǀ agním ǀ nakṣanta ǀ naḥ ǀ gíraḥ ǁ

Padapatha Transcription Nonaccented

adarśi ǀ gātuvit-tamaḥ ǀ yasmin ǀ vratāni ǀ ā-dadhuḥ ǀ

upo iti ǀ su ǀ jātam ǀ āryasya ǀ vardhanam ǀ agnim ǀ nakṣanta ǀ naḥ ǀ giraḥ ǁ

08.103.02   (Mandala. Sukta. Rik)

6.7.13.02    (Ashtaka. Adhyaya. Varga. Rik)

8.10.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र दैवो॑दासो अ॒ग्निर्दे॒वाँ अच्छा॒ न म॒ज्मना॑ ।

अनु॑ मा॒तरं॑ पृथि॒वीं वि वा॑वृते त॒स्थौ नाक॑स्य॒ सान॑वि ॥

Samhita Devanagari Nonaccented

प्र दैवोदासो अग्निर्देवाँ अच्छा न मज्मना ।

अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥

Samhita Transcription Accented

prá dáivodāso agnírdevā́m̐ ácchā ná majmánā ǀ

ánu mātáram pṛthivī́m ví vāvṛte tastháu nā́kasya sā́navi ǁ

Samhita Transcription Nonaccented

pra daivodāso agnirdevām̐ acchā na majmanā ǀ

anu mātaram pṛthivīm vi vāvṛte tasthau nākasya sānavi ǁ

Padapatha Devanagari Accented

प्र । दैवः॑ऽदासः । अ॒ग्निः । दे॒वान् । अच्छ॑ । न । म॒ज्मना॑ ।

अनु॑ । मा॒तर॑म् । पृ॒थि॒वीम् । वि । व॒वृ॒ते॒ । त॒स्थौ । नाक॑स्य । सान॑वि ॥

Padapatha Devanagari Nonaccented

प्र । दैवःऽदासः । अग्निः । देवान् । अच्छ । न । मज्मना ।

अनु । मातरम् । पृथिवीम् । वि । ववृते । तस्थौ । नाकस्य । सानवि ॥

Padapatha Transcription Accented

prá ǀ dáivaḥ-dāsaḥ ǀ agníḥ ǀ devā́n ǀ áccha ǀ ná ǀ majmánā ǀ

ánu ǀ mātáram ǀ pṛthivī́m ǀ ví ǀ vavṛte ǀ tastháu ǀ nā́kasya ǀ sā́navi ǁ

Padapatha Transcription Nonaccented

pra ǀ daivaḥ-dāsaḥ ǀ agniḥ ǀ devān ǀ accha ǀ na ǀ majmanā ǀ

anu ǀ mātaram ǀ pṛthivīm ǀ vi ǀ vavṛte ǀ tasthau ǀ nākasya ǀ sānavi ǁ

08.103.03   (Mandala. Sukta. Rik)

6.7.13.03    (Ashtaka. Adhyaya. Varga. Rik)

8.10.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मा॒द्रेजं॑त कृ॒ष्टय॑श्च॒र्कृत्या॑नि कृण्व॒तः ।

स॒ह॒स्र॒सां मे॒धसा॑ताविव॒ त्मना॒ग्निं धी॒भिः स॑पर्यत ॥

Samhita Devanagari Nonaccented

यस्माद्रेजंत कृष्टयश्चर्कृत्यानि कृण्वतः ।

सहस्रसां मेधसाताविव त्मनाग्निं धीभिः सपर्यत ॥

Samhita Transcription Accented

yásmādréjanta kṛṣṭáyaścarkṛ́tyāni kṛṇvatáḥ ǀ

sahasrasā́m medhásātāviva tmánāgním dhībhíḥ saparyata ǁ

Samhita Transcription Nonaccented

yasmādrejanta kṛṣṭayaścarkṛtyāni kṛṇvataḥ ǀ

sahasrasām medhasātāviva tmanāgnim dhībhiḥ saparyata ǁ

Padapatha Devanagari Accented

यस्मा॑त् । रेज॑न्त । कृ॒ष्टयः॑ । च॒र्कृत्या॑नि । कृ॒ण्व॒तः ।

स॒ह॒स्र॒ऽसाम् । मे॒धसा॑तौऽइव । त्मना॑ । अ॒ग्निम् । धी॒भिः । स॒प॒र्य॒त॒ ॥

Padapatha Devanagari Nonaccented

यस्मात् । रेजन्त । कृष्टयः । चर्कृत्यानि । कृण्वतः ।

सहस्रऽसाम् । मेधसातौऽइव । त्मना । अग्निम् । धीभिः । सपर्यत ॥

Padapatha Transcription Accented

yásmāt ǀ réjanta ǀ kṛṣṭáyaḥ ǀ carkṛ́tyāni ǀ kṛṇvatáḥ ǀ

sahasra-sā́m ǀ medhásātau-iva ǀ tmánā ǀ agním ǀ dhībhíḥ ǀ saparyata ǁ

Padapatha Transcription Nonaccented

yasmāt ǀ rejanta ǀ kṛṣṭayaḥ ǀ carkṛtyāni ǀ kṛṇvataḥ ǀ

sahasra-sām ǀ medhasātau-iva ǀ tmanā ǀ agnim ǀ dhībhiḥ ǀ saparyata ǁ

08.103.04   (Mandala. Sukta. Rik)

6.7.13.04    (Ashtaka. Adhyaya. Varga. Rik)

8.10.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र यं रा॒ये निनी॑षसि॒ मर्तो॒ यस्ते॑ वसो॒ दाश॑त् ।

स वी॒रं ध॑त्ते अग्न उक्थशं॒सिनं॒ त्मना॑ सहस्रपो॒षिणं॑ ॥

Samhita Devanagari Nonaccented

प्र यं राये निनीषसि मर्तो यस्ते वसो दाशत् ।

स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणं ॥

Samhita Transcription Accented

prá yám rāyé nínīṣasi márto yáste vaso dā́śat ǀ

sá vīrám dhatte agna ukthaśaṃsínam tmánā sahasrapoṣíṇam ǁ

Samhita Transcription Nonaccented

pra yam rāye ninīṣasi marto yaste vaso dāśat ǀ

sa vīram dhatte agna ukthaśaṃsinam tmanā sahasrapoṣiṇam ǁ

Padapatha Devanagari Accented

प्र । यम् । रा॒ये । निनी॑षसि । मर्तः॑ । यः । ते॒ । व॒सो॒ इति॑ । दाश॑त् ।

सः । वी॒रम् । ध॒त्ते॒ । अ॒ग्ने॒ । उ॒क्थ॒ऽशं॒सिन॑म् । त्मना॑ । स॒ह॒स्र॒ऽपो॒षिण॑म् ॥

Padapatha Devanagari Nonaccented

प्र । यम् । राये । निनीषसि । मर्तः । यः । ते । वसो इति । दाशत् ।

सः । वीरम् । धत्ते । अग्ने । उक्थऽशंसिनम् । त्मना । सहस्रऽपोषिणम् ॥

Padapatha Transcription Accented

prá ǀ yám ǀ rāyé ǀ nínīṣasi ǀ mártaḥ ǀ yáḥ ǀ te ǀ vaso íti ǀ dā́śat ǀ

sáḥ ǀ vīrám ǀ dhatte ǀ agne ǀ uktha-śaṃsínam ǀ tmánā ǀ sahasra-poṣíṇam ǁ

Padapatha Transcription Nonaccented

pra ǀ yam ǀ rāye ǀ ninīṣasi ǀ martaḥ ǀ yaḥ ǀ te ǀ vaso iti ǀ dāśat ǀ

saḥ ǀ vīram ǀ dhatte ǀ agne ǀ uktha-śaṃsinam ǀ tmanā ǀ sahasra-poṣiṇam ǁ

08.103.05   (Mandala. Sukta. Rik)

6.7.13.05    (Ashtaka. Adhyaya. Varga. Rik)

8.10.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स दृ॒ळ्हे चि॑द॒भि तृ॑णत्ति॒ वाज॒मर्व॑ता॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रवः॑ ।

त्वे दे॑व॒त्रा सदा॑ पुरूवसो॒ विश्वा॑ वा॒मानि॑ धीमहि ॥

Samhita Devanagari Nonaccented

स दृळ्हे चिदभि तृणत्ति वाजमर्वता स धत्ते अक्षिति श्रवः ।

त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ॥

Samhita Transcription Accented

sá dṛḷhé cidabhí tṛṇatti vā́jamárvatā sá dhatte ákṣiti śrávaḥ ǀ

tvé devatrā́ sádā purūvaso víśvā vāmā́ni dhīmahi ǁ

Samhita Transcription Nonaccented

sa dṛḷhe cidabhi tṛṇatti vājamarvatā sa dhatte akṣiti śravaḥ ǀ

tve devatrā sadā purūvaso viśvā vāmāni dhīmahi ǁ

Padapatha Devanagari Accented

सः । दृ॒ळ्हे । चि॒त् । अ॒भि । तृ॒ण॒त्ति॒ । वाज॑म् । अर्व॑ता । सः । ध॒त्ते॒ । अक्षि॑ति । श्रवः॑ ।

त्वे इति॑ । दे॒व॒ऽत्रा । सदा॑ । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । विश्वा॑ । वा॒मानि॑ । धी॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

सः । दृळ्हे । चित् । अभि । तृणत्ति । वाजम् । अर्वता । सः । धत्ते । अक्षिति । श्रवः ।

त्वे इति । देवऽत्रा । सदा । पुरुवसो इति पुरुऽवसो । विश्वा । वामानि । धीमहि ॥

Padapatha Transcription Accented

sáḥ ǀ dṛḷhé ǀ cit ǀ abhí ǀ tṛṇatti ǀ vā́jam ǀ árvatā ǀ sáḥ ǀ dhatte ǀ ákṣiti ǀ śrávaḥ ǀ

tvé íti ǀ deva-trā́ ǀ sádā ǀ puruvaso íti puru-vaso ǀ víśvā ǀ vāmā́ni ǀ dhīmahi ǁ

Padapatha Transcription Nonaccented

saḥ ǀ dṛḷhe ǀ cit ǀ abhi ǀ tṛṇatti ǀ vājam ǀ arvatā ǀ saḥ ǀ dhatte ǀ akṣiti ǀ śravaḥ ǀ

tve iti ǀ deva-trā ǀ sadā ǀ puruvaso iti puru-vaso ǀ viśvā ǀ vāmāni ǀ dhīmahi ǁ

08.103.06   (Mandala. Sukta. Rik)

6.7.14.01    (Ashtaka. Adhyaya. Varga. Rik)

8.10.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो विश्वा॒ दय॑ते॒ वसु॒ होता॑ मं॒द्रो जना॑नां ।

मधो॒र्न पात्रा॑ प्रथ॒मान्य॑स्मै॒ प्र स्तोमा॑ यंत्य॒ग्नये॑ ॥

Samhita Devanagari Nonaccented

यो विश्वा दयते वसु होता मंद्रो जनानां ।

मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यंत्यग्नये ॥

Samhita Transcription Accented

yó víśvā dáyate vásu hótā mandró jánānām ǀ

mádhorná pā́trā prathamā́nyasmai prá stómā yantyagnáye ǁ

Samhita Transcription Nonaccented

yo viśvā dayate vasu hotā mandro janānām ǀ

madhorna pātrā prathamānyasmai pra stomā yantyagnaye ǁ

Padapatha Devanagari Accented

यः । विश्वा॑ । दय॑ते । वसु॑ । होता॑ । म॒न्द्रः । जना॑नाम् ।

मधोः॑ । न । पात्रा॑ । प्र॒थ॒मानि॑ । अ॒स्मै॒ । प्र । स्तोमाः॑ । य॒न्ति॒ । अ॒ग्नये॑ ॥

Padapatha Devanagari Nonaccented

यः । विश्वा । दयते । वसु । होता । मन्द्रः । जनानाम् ।

मधोः । न । पात्रा । प्रथमानि । अस्मै । प्र । स्तोमाः । यन्ति । अग्नये ॥

Padapatha Transcription Accented

yáḥ ǀ víśvā ǀ dáyate ǀ vásu ǀ hótā ǀ mandráḥ ǀ jánānām ǀ

mádhoḥ ǀ ná ǀ pā́trā ǀ prathamā́ni ǀ asmai ǀ prá ǀ stómāḥ ǀ yanti ǀ agnáye ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ viśvā ǀ dayate ǀ vasu ǀ hotā ǀ mandraḥ ǀ janānām ǀ

madhoḥ ǀ na ǀ pātrā ǀ prathamāni ǀ asmai ǀ pra ǀ stomāḥ ǀ yanti ǀ agnaye ǁ

08.103.07   (Mandala. Sukta. Rik)

6.7.14.02    (Ashtaka. Adhyaya. Varga. Rik)

8.10.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वं॒ न गी॒र्भी र॒थ्यं॑ सु॒दान॑वो मर्मृ॒ज्यंते॑ देव॒यवः॑ ।

उ॒भे तो॒के तन॑ये दस्म विश्पते॒ पर्षि॒ राधो॑ म॒घोनां॑ ॥

Samhita Devanagari Nonaccented

अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यंते देवयवः ।

उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनां ॥

Samhita Transcription Accented

áśvam ná gīrbhī́ rathyám sudā́navo marmṛjyánte devayávaḥ ǀ

ubhé toké tánaye dasma viśpate párṣi rā́dho maghónām ǁ

Samhita Transcription Nonaccented

aśvam na gīrbhī rathyam sudānavo marmṛjyante devayavaḥ ǀ

ubhe toke tanaye dasma viśpate parṣi rādho maghonām ǁ

Padapatha Devanagari Accented

अश्व॑म् । न । गीः॒ऽभिः । र॒थ्य॑म् । सु॒ऽदान॑वः । म॒र्मृ॒ज्यन्ते॑ । दे॒व॒ऽयवः॑ ।

उ॒भे इति॑ । तो॒के इति॑ । तन॑ये । द॒स्म॒ । वि॒श्प॒ते॒ । पर्षि॑ । राधः॑ । म॒घोना॑म् ॥

Padapatha Devanagari Nonaccented

अश्वम् । न । गीःऽभिः । रथ्यम् । सुऽदानवः । मर्मृज्यन्ते । देवऽयवः ।

उभे इति । तोके इति । तनये । दस्म । विश्पते । पर्षि । राधः । मघोनाम् ॥

Padapatha Transcription Accented

áśvam ǀ ná ǀ gīḥ-bhíḥ ǀ rathyám ǀ su-dā́navaḥ ǀ marmṛjyánte ǀ deva-yávaḥ ǀ

ubhé íti ǀ toké íti ǀ tánaye ǀ dasma ǀ viśpate ǀ párṣi ǀ rā́dhaḥ ǀ maghónām ǁ

Padapatha Transcription Nonaccented

aśvam ǀ na ǀ gīḥ-bhiḥ ǀ rathyam ǀ su-dānavaḥ ǀ marmṛjyante ǀ deva-yavaḥ ǀ

ubhe iti ǀ toke iti ǀ tanaye ǀ dasma ǀ viśpate ǀ parṣi ǀ rādhaḥ ǀ maghonām ǁ

08.103.08   (Mandala. Sukta. Rik)

6.7.14.03    (Ashtaka. Adhyaya. Varga. Rik)

8.10.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र मंहि॑ष्ठाय गायत ऋ॒ताव्ने॑ बृह॒ते शु॒क्रशो॑चिषे ।

उप॑स्तुतासो अ॒ग्नये॑ ॥

Samhita Devanagari Nonaccented

प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे ।

उपस्तुतासो अग्नये ॥

Samhita Transcription Accented

prá máṃhiṣṭhāya gāyata ṛtā́vne bṛhaté śukráśociṣe ǀ

úpastutāso agnáye ǁ

Samhita Transcription Nonaccented

pra maṃhiṣṭhāya gāyata ṛtāvne bṛhate śukraśociṣe ǀ

upastutāso agnaye ǁ

Padapatha Devanagari Accented

प्र । मंहि॑ष्ठाय । गा॒य॒त॒ । ऋ॒तऽव्ने॑ । बृ॒ह॒ते । शु॒क्रऽशो॑चिषे ।

उप॑ऽस्तुतासः । अ॒ग्नये॑ ॥

Padapatha Devanagari Nonaccented

प्र । मंहिष्ठाय । गायत । ऋतऽव्ने । बृहते । शुक्रऽशोचिषे ।

उपऽस्तुतासः । अग्नये ॥

Padapatha Transcription Accented

prá ǀ máṃhiṣṭhāya ǀ gāyata ǀ ṛtá-vne ǀ bṛhaté ǀ śukrá-śociṣe ǀ

úpa-stutāsaḥ ǀ agnáye ǁ

Padapatha Transcription Nonaccented

pra ǀ maṃhiṣṭhāya ǀ gāyata ǀ ṛta-vne ǀ bṛhate ǀ śukra-śociṣe ǀ

upa-stutāsaḥ ǀ agnaye ǁ

08.103.09   (Mandala. Sukta. Rik)

6.7.14.04    (Ashtaka. Adhyaya. Varga. Rik)

8.10.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वं॑सते म॒घवा॑ वी॒रव॒द्यशः॒ समि॑द्धो द्यु॒म्न्याहु॑तः ।

कु॒विन्नो॑ अस्य सुम॒तिर्नवी॑य॒स्यच्छा॒ वाजे॑भिरा॒गम॑त् ॥

Samhita Devanagari Nonaccented

आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः ।

कुविन्नो अस्य सुमतिर्नवीयस्यच्छा वाजेभिरागमत् ॥

Samhita Transcription Accented

ā́ vaṃsate maghávā vīrávadyáśaḥ sámiddho dyumnyā́hutaḥ ǀ

kuvínno asya sumatírnávīyasyácchā vā́jebhirāgámat ǁ

Samhita Transcription Nonaccented

ā vaṃsate maghavā vīravadyaśaḥ samiddho dyumnyāhutaḥ ǀ

kuvinno asya sumatirnavīyasyacchā vājebhirāgamat ǁ

Padapatha Devanagari Accented

आ । वं॒स॒ते॒ । म॒घऽवा॑ । वी॒रऽव॑त् । यशः॑ । सम्ऽइ॑द्धः । द्यु॒म्नी । आऽहु॑तः ।

कु॒वित् । नः॒ । अ॒स्य॒ । सु॒ऽम॒तिः । नवी॑यसी । अच्छ॑ । वाजे॑भिः । आ॒ऽगम॑त् ॥

Padapatha Devanagari Nonaccented

आ । वंसते । मघऽवा । वीरऽवत् । यशः । सम्ऽइद्धः । द्युम्नी । आऽहुतः ।

कुवित् । नः । अस्य । सुऽमतिः । नवीयसी । अच्छ । वाजेभिः । आऽगमत् ॥

Padapatha Transcription Accented

ā́ ǀ vaṃsate ǀ maghá-vā ǀ vīrá-vat ǀ yáśaḥ ǀ sám-iddhaḥ ǀ dyumnī́ ǀ ā́-hutaḥ ǀ

kuvít ǀ naḥ ǀ asya ǀ su-matíḥ ǀ návīyasī ǀ áccha ǀ vā́jebhiḥ ǀ ā-gámat ǁ

Padapatha Transcription Nonaccented

ā ǀ vaṃsate ǀ magha-vā ǀ vīra-vat ǀ yaśaḥ ǀ sam-iddhaḥ ǀ dyumnī ǀ ā-hutaḥ ǀ

kuvit ǀ naḥ ǀ asya ǀ su-matiḥ ǀ navīyasī ǀ accha ǀ vājebhiḥ ǀ ā-gamat ǁ

08.103.10   (Mandala. Sukta. Rik)

6.7.14.05    (Ashtaka. Adhyaya. Varga. Rik)

8.10.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रेष्ठ॑मु प्रि॒याणां॑ स्तु॒ह्या॑सा॒वाति॑थिं ।

अ॒ग्निं रथा॑नां॒ यमं॑ ॥

Samhita Devanagari Nonaccented

प्रेष्ठमु प्रियाणां स्तुह्यासावातिथिं ।

अग्निं रथानां यमं ॥

Samhita Transcription Accented

préṣṭhamu priyā́ṇām stuhyā́sāvā́tithim ǀ

agním ráthānām yámam ǁ

Samhita Transcription Nonaccented

preṣṭhamu priyāṇām stuhyāsāvātithim ǀ

agnim rathānām yamam ǁ

Padapatha Devanagari Accented

प्रेष्ठ॑म् । ऊं॒ इति॑ । प्रि॒याणा॑म् । स्तु॒हि । आ॒सा॒व॒ । अति॑थिम् ।

अ॒ग्निम् । रथा॑नाम् । यम॑म् ॥

Padapatha Devanagari Nonaccented

प्रेष्ठम् । ऊं इति । प्रियाणाम् । स्तुहि । आसाव । अतिथिम् ।

अग्निम् । रथानाम् । यमम् ॥

Padapatha Transcription Accented

préṣṭham ǀ ūṃ íti ǀ priyā́ṇām ǀ stuhí ǀ āsāva ǀ átithim ǀ

agním ǀ ráthānām ǀ yámam ǁ

Padapatha Transcription Nonaccented

preṣṭham ǀ ūṃ iti ǀ priyāṇām ǀ stuhi ǀ āsāva ǀ atithim ǀ

agnim ǀ rathānām ǀ yamam ǁ

08.103.11   (Mandala. Sukta. Rik)

6.7.15.01    (Ashtaka. Adhyaya. Varga. Rik)

8.10.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदि॑ता॒ यो निदि॑ता॒ वेदि॑ता॒ वस्वा य॒ज्ञियो॑ व॒वर्त॑ति ।

दु॒ष्टरा॒ यस्य॑ प्रव॒णे नोर्मयो॑ धि॒या वाजं॒ सिषा॑सतः ॥

Samhita Devanagari Nonaccented

उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति ।

दुष्टरा यस्य प्रवणे नोर्मयो धिया वाजं सिषासतः ॥

Samhita Transcription Accented

úditā yó níditā véditā vásvā́ yajñíyo vavártati ǀ

duṣṭárā yásya pravaṇé nórmáyo dhiyā́ vā́jam síṣāsataḥ ǁ

Samhita Transcription Nonaccented

uditā yo niditā veditā vasvā yajñiyo vavartati ǀ

duṣṭarā yasya pravaṇe normayo dhiyā vājam siṣāsataḥ ǁ

Padapatha Devanagari Accented

उत्ऽइ॑ता । यः । निऽदि॑ता । वेदि॑ता । वसु॑ । आ । य॒ज्ञियः॑ । व॒वर्त॑ति ।

दु॒स्तराः॑ । यस्य॑ । प्र॒व॒णे । न । ऊ॒र्मयः॑ । धि॒या । वाज॑म् । सिसा॑सतः ॥

Padapatha Devanagari Nonaccented

उत्ऽइता । यः । निऽदिता । वेदिता । वसु । आ । यज्ञियः । ववर्तति ।

दुस्तराः । यस्य । प्रवणे । न । ऊर्मयः । धिया । वाजम् । सिसासतः ॥

Padapatha Transcription Accented

út-itā ǀ yáḥ ǀ ní-ditā ǀ véditā ǀ vásu ǀ ā́ ǀ yajñíyaḥ ǀ vavártati ǀ

dustárāḥ ǀ yásya ǀ pravaṇé ǀ ná ǀ ūrmáyaḥ ǀ dhiyā́ ǀ vā́jam ǀ sísāsataḥ ǁ

Padapatha Transcription Nonaccented

ut-itā ǀ yaḥ ǀ ni-ditā ǀ veditā ǀ vasu ǀ ā ǀ yajñiyaḥ ǀ vavartati ǀ

dustarāḥ ǀ yasya ǀ pravaṇe ǀ na ǀ ūrmayaḥ ǀ dhiyā ǀ vājam ǀ sisāsataḥ ǁ

08.103.12   (Mandala. Sukta. Rik)

6.7.15.02    (Ashtaka. Adhyaya. Varga. Rik)

8.10.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॑ हृणीता॒मति॑थि॒र्वसु॑र॒ग्निः पु॑रुप्रश॒स्त ए॒षः ।

यः सु॒होता॑ स्वध्व॒रः ॥

Samhita Devanagari Nonaccented

मा नो हृणीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः ।

यः सुहोता स्वध्वरः ॥

Samhita Transcription Accented

mā́ no hṛṇītāmátithirvásuragníḥ purupraśastá eṣáḥ ǀ

yáḥ suhótā svadhvaráḥ ǁ

Samhita Transcription Nonaccented

mā no hṛṇītāmatithirvasuragniḥ purupraśasta eṣaḥ ǀ

yaḥ suhotā svadhvaraḥ ǁ

Padapatha Devanagari Accented

मा । नः॒ । हृ॒णी॒ता॒म् । अति॑थिः । वसुः॑ । अ॒ग्निः । पु॒रु॒ऽप्र॒श॒स्तः । ए॒षः ।

यः । सु॒ऽहोता॑ । सु॒ऽअ॒ध्व॒रः ॥

Padapatha Devanagari Nonaccented

मा । नः । हृणीताम् । अतिथिः । वसुः । अग्निः । पुरुऽप्रशस्तः । एषः ।

यः । सुऽहोता । सुऽअध्वरः ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ hṛṇītām ǀ átithiḥ ǀ vásuḥ ǀ agníḥ ǀ puru-praśastáḥ ǀ eṣáḥ ǀ

yáḥ ǀ su-hótā ǀ su-adhvaráḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ hṛṇītām ǀ atithiḥ ǀ vasuḥ ǀ agniḥ ǀ puru-praśastaḥ ǀ eṣaḥ ǀ

yaḥ ǀ su-hotā ǀ su-adhvaraḥ ǁ

08.103.13   (Mandala. Sukta. Rik)

6.7.15.03    (Ashtaka. Adhyaya. Varga. Rik)

8.10.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मो ते रि॑ष॒न्ये अच्छो॑क्तिभिर्व॒सोऽग्ने॒ केभि॑श्चि॒देवैः॑ ।

की॒रिश्चि॒द्धि त्वामीट्टे॑ दू॒त्या॑य रा॒तह॑व्यः स्वध्व॒रः ॥

Samhita Devanagari Nonaccented

मो ते रिषन्ये अच्छोक्तिभिर्वसोऽग्ने केभिश्चिदेवैः ।

कीरिश्चिद्धि त्वामीट्टे दूत्याय रातहव्यः स्वध्वरः ॥

Samhita Transcription Accented

mó té riṣanyé ácchoktibhirvasó’gne kébhiścidévaiḥ ǀ

kīríściddhí tvā́mī́ṭṭe dūtyā́ya rātáhavyaḥ svadhvaráḥ ǁ

Samhita Transcription Nonaccented

mo te riṣanye acchoktibhirvaso’gne kebhiścidevaiḥ ǀ

kīriściddhi tvāmīṭṭe dūtyāya rātahavyaḥ svadhvaraḥ ǁ

Padapatha Devanagari Accented

मो इति॑ । ते । रि॒ष॒न् । ये । अच्छो॑क्तिऽभिः । व॒सो॒ इति॑ । अग्ने॑ । केभिः॑ । चि॒त् । एवैः॑ ।

की॒रिः । चि॒त् । हि । त्वाम् । ईट्टे॑ । दू॒त्या॑य । रा॒तऽह॑व्यः । सु॒ऽअ॒ध्व॒रः ॥

Padapatha Devanagari Nonaccented

मो इति । ते । रिषन् । ये । अच्छोक्तिऽभिः । वसो इति । अग्ने । केभिः । चित् । एवैः ।

कीरिः । चित् । हि । त्वाम् । ईट्टे । दूत्याय । रातऽहव्यः । सुऽअध्वरः ॥

Padapatha Transcription Accented

mó íti ǀ té ǀ riṣan ǀ yé ǀ ácchokti-bhiḥ ǀ vaso íti ǀ ágne ǀ kébhiḥ ǀ cit ǀ évaiḥ ǀ

kīríḥ ǀ cit ǀ hí ǀ tvā́m ǀ ī́ṭṭe ǀ dūtyā́ya ǀ rātá-havyaḥ ǀ su-adhvaráḥ ǁ

Padapatha Transcription Nonaccented

mo iti ǀ te ǀ riṣan ǀ ye ǀ acchokti-bhiḥ ǀ vaso iti ǀ agne ǀ kebhiḥ ǀ cit ǀ evaiḥ ǀ

kīriḥ ǀ cit ǀ hi ǀ tvām ǀ īṭṭe ǀ dūtyāya ǀ rāta-havyaḥ ǀ su-adhvaraḥ ǁ

08.103.14   (Mandala. Sukta. Rik)

6.7.15.04    (Ashtaka. Adhyaya. Varga. Rik)

8.10.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आग्ने॑ याहि म॒रुत्स॑खा रु॒द्रेभिः॒ सोम॑पीतये ।

सोभ॑र्या॒ उप॑ सुष्टु॒तिं मा॒दय॑स्व॒ स्व॑र्णरे ॥

Samhita Devanagari Nonaccented

आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये ।

सोभर्या उप सुष्टुतिं मादयस्व स्वर्णरे ॥

Samhita Transcription Accented

ā́gne yāhi marútsakhā rudrébhiḥ sómapītaye ǀ

sóbharyā úpa suṣṭutím mādáyasva svárṇare ǁ

Samhita Transcription Nonaccented

āgne yāhi marutsakhā rudrebhiḥ somapītaye ǀ

sobharyā upa suṣṭutim mādayasva svarṇare ǁ

Padapatha Devanagari Accented

आ । अ॒ग्ने॒ । या॒हि॒ । म॒रुत्ऽस॑खा । रु॒द्रेभिः॑ । सोम॑ऽपीतये ।

सोभ॑र्याः । उप॑ । सु॒ऽस्तु॒तिम् । मा॒दय॑स्व । स्वः॑ऽनरे ॥

Padapatha Devanagari Nonaccented

आ । अग्ने । याहि । मरुत्ऽसखा । रुद्रेभिः । सोमऽपीतये ।

सोभर्याः । उप । सुऽस्तुतिम् । मादयस्व । स्वःऽनरे ॥

Padapatha Transcription Accented

ā́ ǀ agne ǀ yāhi ǀ marút-sakhā ǀ rudrébhiḥ ǀ sóma-pītaye ǀ

sóbharyāḥ ǀ úpa ǀ su-stutím ǀ mādáyasva ǀ sváḥ-nare ǁ

Padapatha Transcription Nonaccented

ā ǀ agne ǀ yāhi ǀ marut-sakhā ǀ rudrebhiḥ ǀ soma-pītaye ǀ

sobharyāḥ ǀ upa ǀ su-stutim ǀ mādayasva ǀ svaḥ-nare ǁ