SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 5

 

1. Info

To:    hymn āprī
From:   asita kāśyapa or devala kāśyapa
Metres:   1st set of styles: gāyatrī (1, 2, 4-6); nicṛdgāyatrī (3, 7); anuṣṭup (9, 10); nicṛdanuṣṭup (8); virāḍanuṣṭup (11)

2nd set of styles: gāyatrī (1-7); anuṣṭubh (8-11)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.005.01   (Mandala. Sukta. Rik)

6.7.24.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समि॑द्धो वि॒श्वत॒स्पतिः॒ पव॑मानो॒ वि रा॑जति ।

प्री॒णन्वृषा॒ कनि॑क्रदत् ॥

Samhita Devanagari Nonaccented

समिद्धो विश्वतस्पतिः पवमानो वि राजति ।

प्रीणन्वृषा कनिक्रदत् ॥

Samhita Transcription Accented

sámiddho viśvátaspátiḥ pávamāno ví rājati ǀ

prīṇánvṛ́ṣā kánikradat ǁ

Samhita Transcription Nonaccented

samiddho viśvataspatiḥ pavamāno vi rājati ǀ

prīṇanvṛṣā kanikradat ǁ

Padapatha Devanagari Accented

सम्ऽइ॑द्धः । वि॒श्वतः॑ । पतिः॑ । पव॑मानः । वि । रा॒ज॒ति॒ ।

प्री॒णन् । वृषा॑ । कनि॑क्रदत् ॥

Padapatha Devanagari Nonaccented

सम्ऽइद्धः । विश्वतः । पतिः । पवमानः । वि । राजति ।

प्रीणन् । वृषा । कनिक्रदत् ॥

Padapatha Transcription Accented

sám-iddhaḥ ǀ viśvátaḥ ǀ pátiḥ ǀ pávamānaḥ ǀ ví ǀ rājati ǀ

prīṇán ǀ vṛ́ṣā ǀ kánikradat ǁ

Padapatha Transcription Nonaccented

sam-iddhaḥ ǀ viśvataḥ ǀ patiḥ ǀ pavamānaḥ ǀ vi ǀ rājati ǀ

prīṇan ǀ vṛṣā ǀ kanikradat ǁ

09.005.02   (Mandala. Sukta. Rik)

6.7.24.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तनू॒नपा॒त्पव॑मानः॒ शृंगे॒ शिशा॑नो अर्षति ।

अं॒तरि॑क्षेण॒ रार॑जत् ॥

Samhita Devanagari Nonaccented

तनूनपात्पवमानः शृंगे शिशानो अर्षति ।

अंतरिक्षेण रारजत् ॥

Samhita Transcription Accented

tánūnápātpávamānaḥ śṛ́ṅge śíśāno arṣati ǀ

antárikṣeṇa rā́rajat ǁ

Samhita Transcription Nonaccented

tanūnapātpavamānaḥ śṛṅge śiśāno arṣati ǀ

antarikṣeṇa rārajat ǁ

Padapatha Devanagari Accented

तनू॒३॒॑ऽनपा॑त् । पव॑मानः । शृङ्गे॒ इति॑ । शिशा॑नः । अ॒र्ष॒ति॒ ।

अ॒न्तरि॑क्षेण । रार॑जत् ॥

Padapatha Devanagari Nonaccented

तनूऽनपात् । पवमानः । शृङ्गे इति । शिशानः । अर्षति ।

अन्तरिक्षेण । रारजत् ॥

Padapatha Transcription Accented

tanū́-nápāt ǀ pávamānaḥ ǀ śṛ́ṅge íti ǀ śíśānaḥ ǀ arṣati ǀ

antárikṣeṇa ǀ rā́rajat ǁ

Padapatha Transcription Nonaccented

tanū-napāt ǀ pavamānaḥ ǀ śṛṅge iti ǀ śiśānaḥ ǀ arṣati ǀ

antarikṣeṇa ǀ rārajat ǁ

09.005.03   (Mandala. Sukta. Rik)

6.7.24.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ई॒ळेन्यः॒ पव॑मानो र॒यिर्वि रा॑जति द्यु॒मान् ।

मधो॒र्धारा॑भि॒रोज॑सा ॥

Samhita Devanagari Nonaccented

ईळेन्यः पवमानो रयिर्वि राजति द्युमान् ।

मधोर्धाराभिरोजसा ॥

Samhita Transcription Accented

īḷényaḥ pávamāno rayírví rājati dyumā́n ǀ

mádhordhā́rābhirójasā ǁ

Samhita Transcription Nonaccented

īḷenyaḥ pavamāno rayirvi rājati dyumān ǀ

madhordhārābhirojasā ǁ

Padapatha Devanagari Accented

ई॒ळेन्यः॑ । पव॑मानः । र॒यिः । वि । रा॒ज॒ति॒ । द्यु॒ऽमान् ।

मधोः॑ । धारा॑भिः । ओज॑सा ॥

Padapatha Devanagari Nonaccented

ईळेन्यः । पवमानः । रयिः । वि । राजति । द्युऽमान् ।

मधोः । धाराभिः । ओजसा ॥

Padapatha Transcription Accented

īḷényaḥ ǀ pávamānaḥ ǀ rayíḥ ǀ ví ǀ rājati ǀ dyu-mā́n ǀ

mádhoḥ ǀ dhā́rābhiḥ ǀ ójasā ǁ

Padapatha Transcription Nonaccented

īḷenyaḥ ǀ pavamānaḥ ǀ rayiḥ ǀ vi ǀ rājati ǀ dyu-mān ǀ

madhoḥ ǀ dhārābhiḥ ǀ ojasā ǁ

09.005.04   (Mandala. Sukta. Rik)

6.7.24.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब॒र्हिः प्रा॒चीन॒मोज॑सा॒ पव॑मानः स्तृ॒णन्हरिः॑ ।

दे॒वेषु॑ दे॒व ई॑यते ॥

Samhita Devanagari Nonaccented

बर्हिः प्राचीनमोजसा पवमानः स्तृणन्हरिः ।

देवेषु देव ईयते ॥

Samhita Transcription Accented

barhíḥ prācī́namójasā pávamānaḥ stṛṇánháriḥ ǀ

devéṣu devá īyate ǁ

Samhita Transcription Nonaccented

barhiḥ prācīnamojasā pavamānaḥ stṛṇanhariḥ ǀ

deveṣu deva īyate ǁ

Padapatha Devanagari Accented

ब॒र्हिः । प्रा॒चीन॑म् । ओज॑सा । पव॑मानः । स्तृ॒णन् । हरिः॑ ।

दे॒वेषु॑ । दे॒वः । ई॒य॒ते॒ ॥

Padapatha Devanagari Nonaccented

बर्हिः । प्राचीनम् । ओजसा । पवमानः । स्तृणन् । हरिः ।

देवेषु । देवः । ईयते ॥

Padapatha Transcription Accented

barhíḥ ǀ prācī́nam ǀ ójasā ǀ pávamānaḥ ǀ stṛṇán ǀ háriḥ ǀ

devéṣu ǀ deváḥ ǀ īyate ǁ

Padapatha Transcription Nonaccented

barhiḥ ǀ prācīnam ǀ ojasā ǀ pavamānaḥ ǀ stṛṇan ǀ hariḥ ǀ

deveṣu ǀ devaḥ ǀ īyate ǁ

09.005.05   (Mandala. Sukta. Rik)

6.7.24.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदातै॑र्जिहते बृ॒हद्द्वारो॑ दे॒वीर्हि॑र॒ण्ययीः॑ ।

पव॑मानेन॒ सुष्टु॑ताः ॥

Samhita Devanagari Nonaccented

उदातैर्जिहते बृहद्द्वारो देवीर्हिरण्ययीः ।

पवमानेन सुष्टुताः ॥

Samhita Transcription Accented

údā́tairjihate bṛháddvā́ro devī́rhiraṇyáyīḥ ǀ

pávamānena súṣṭutāḥ ǁ

Samhita Transcription Nonaccented

udātairjihate bṛhaddvāro devīrhiraṇyayīḥ ǀ

pavamānena suṣṭutāḥ ǁ

Padapatha Devanagari Accented

उत् । आतैः॑ । जि॒ह॒ते॒ । बृ॒हत् । द्वारः॑ । दे॒वीः । हि॒र॒ण्ययीः॑ ।

पव॑मानेन । सुऽस्तु॑ताः ॥

Padapatha Devanagari Nonaccented

उत् । आतैः । जिहते । बृहत् । द्वारः । देवीः । हिरण्ययीः ।

पवमानेन । सुऽस्तुताः ॥

Padapatha Transcription Accented

út ǀ ā́taiḥ ǀ jihate ǀ bṛhát ǀ dvā́raḥ ǀ devī́ḥ ǀ hiraṇyáyīḥ ǀ

pávamānena ǀ sú-stutāḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ ātaiḥ ǀ jihate ǀ bṛhat ǀ dvāraḥ ǀ devīḥ ǀ hiraṇyayīḥ ǀ

pavamānena ǀ su-stutāḥ ǁ

09.005.06   (Mandala. Sukta. Rik)

6.7.25.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒शि॒ल्पे बृ॑ह॒ती म॒ही पव॑मानो वृषण्यति ।

नक्तो॒षासा॒ न द॑र्श॒ते ॥

Samhita Devanagari Nonaccented

सुशिल्पे बृहती मही पवमानो वृषण्यति ।

नक्तोषासा न दर्शते ॥

Samhita Transcription Accented

suśilpé bṛhatī́ mahī́ pávamāno vṛṣaṇyati ǀ

náktoṣā́sā ná darśaté ǁ

Samhita Transcription Nonaccented

suśilpe bṛhatī mahī pavamāno vṛṣaṇyati ǀ

naktoṣāsā na darśate ǁ

Padapatha Devanagari Accented

सु॒शि॒ल्पे इति॑ सु॒ऽशि॒ल्पे । बृ॒ह॒ती इति॑ । म॒ही इति॑ । पव॑मानः । वृ॒ष॒ण्य॒ति॒ ।

नक्तो॒षसा॑ । न । द॒र्श॒ते इति॑ ॥

Padapatha Devanagari Nonaccented

सुशिल्पे इति सुऽशिल्पे । बृहती इति । मही इति । पवमानः । वृषण्यति ।

नक्तोषसा । न । दर्शते इति ॥

Padapatha Transcription Accented

suśilpé íti su-śilpé ǀ bṛhatī́ íti ǀ mahī́ íti ǀ pávamānaḥ ǀ vṛṣaṇyati ǀ

náktoṣásā ǀ ná ǀ darśaté íti ǁ

Padapatha Transcription Nonaccented

suśilpe iti su-śilpe ǀ bṛhatī iti ǀ mahī iti ǀ pavamānaḥ ǀ vṛṣaṇyati ǀ

naktoṣasā ǀ na ǀ darśate iti ǁ

09.005.07   (Mandala. Sukta. Rik)

6.7.25.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒भा दे॒वा नृ॒चक्ष॑सा॒ होता॑रा॒ दैव्या॑ हुवे ।

पव॑मान॒ इंद्रो॒ वृषा॑ ॥

Samhita Devanagari Nonaccented

उभा देवा नृचक्षसा होतारा दैव्या हुवे ।

पवमान इंद्रो वृषा ॥

Samhita Transcription Accented

ubhā́ devā́ nṛcákṣasā hótārā dáivyā huve ǀ

pávamāna índro vṛ́ṣā ǁ

Samhita Transcription Nonaccented

ubhā devā nṛcakṣasā hotārā daivyā huve ǀ

pavamāna indro vṛṣā ǁ

Padapatha Devanagari Accented

उ॒भा । दे॒वा । नृ॒ऽचक्ष॑सा । होता॑रा । दैव्या॑ । हु॒वे॒ ।

पव॑मानः । इन्द्रः॑ । वृषा॑ ॥

Padapatha Devanagari Nonaccented

उभा । देवा । नृऽचक्षसा । होतारा । दैव्या । हुवे ।

पवमानः । इन्द्रः । वृषा ॥

Padapatha Transcription Accented

ubhā́ ǀ devā́ ǀ nṛ-cákṣasā ǀ hótārā ǀ dáivyā ǀ huve ǀ

pávamānaḥ ǀ índraḥ ǀ vṛ́ṣā ǁ

Padapatha Transcription Nonaccented

ubhā ǀ devā ǀ nṛ-cakṣasā ǀ hotārā ǀ daivyā ǀ huve ǀ

pavamānaḥ ǀ indraḥ ǀ vṛṣā ǁ

09.005.08   (Mandala. Sukta. Rik)

6.7.25.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भार॑ती॒ पव॑मानस्य॒ सर॑स्व॒तीळा॑ म॒ही ।

इ॒मं नो॑ य॒ज्ञमा ग॑मंति॒स्रो दे॒वीः सु॒पेश॑सः ॥

Samhita Devanagari Nonaccented

भारती पवमानस्य सरस्वतीळा मही ।

इमं नो यज्ञमा गमंतिस्रो देवीः सुपेशसः ॥

Samhita Transcription Accented

bhā́ratī pávamānasya sárasvatī́ḷā mahī́ ǀ

imám no yajñámā́ gamantisró devī́ḥ supéśasaḥ ǁ

Samhita Transcription Nonaccented

bhāratī pavamānasya sarasvatīḷā mahī ǀ

imam no yajñamā gamantisro devīḥ supeśasaḥ ǁ

Padapatha Devanagari Accented

भार॑ती । पव॑मानस्य । सर॑स्वती । इळा॑ । म॒ही ।

इ॒मम् । नः॒ । य॒ज्ञम् । आ । ग॒म॒न् । ति॒स्रः । दे॒वीः । सु॒ऽपेश॑सः ॥

Padapatha Devanagari Nonaccented

भारती । पवमानस्य । सरस्वती । इळा । मही ।

इमम् । नः । यज्ञम् । आ । गमन् । तिस्रः । देवीः । सुऽपेशसः ॥

Padapatha Transcription Accented

bhā́ratī ǀ pávamānasya ǀ sárasvatī ǀ íḷā ǀ mahī́ ǀ

imám ǀ naḥ ǀ yajñám ǀ ā́ ǀ gaman ǀ tisráḥ ǀ devī́ḥ ǀ su-péśasaḥ ǁ

Padapatha Transcription Nonaccented

bhāratī ǀ pavamānasya ǀ sarasvatī ǀ iḷā ǀ mahī ǀ

imam ǀ naḥ ǀ yajñam ǀ ā ǀ gaman ǀ tisraḥ ǀ devīḥ ǀ su-peśasaḥ ǁ

09.005.09   (Mandala. Sukta. Rik)

6.7.25.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वष्टा॑रमग्र॒जां गो॒पां पु॑रो॒यावा॑न॒मा हु॑वे ।

इंदु॒रिंद्रो॒ वृषा॒ हरिः॒ पव॑मानः प्र॒जाप॑तिः ॥

Samhita Devanagari Nonaccented

त्वष्टारमग्रजां गोपां पुरोयावानमा हुवे ।

इंदुरिंद्रो वृषा हरिः पवमानः प्रजापतिः ॥

Samhita Transcription Accented

tváṣṭāramagrajā́m gopā́m puroyā́vānamā́ huve ǀ

índuríndro vṛ́ṣā háriḥ pávamānaḥ prajā́patiḥ ǁ

Samhita Transcription Nonaccented

tvaṣṭāramagrajām gopām puroyāvānamā huve ǀ

indurindro vṛṣā hariḥ pavamānaḥ prajāpatiḥ ǁ

Padapatha Devanagari Accented

त्वष्टा॑रम् । अ॒ग्र॒ऽजाम् । गो॒पाम् । पु॒रः॒ऽयावा॑नम् । आ । हु॒वे॒ ।

इन्दुः॑ । इन्द्रः॑ । वृषा॑ । हरिः॑ । पव॑मानः । प्र॒जाऽप॑तिः ॥

Padapatha Devanagari Nonaccented

त्वष्टारम् । अग्रऽजाम् । गोपाम् । पुरःऽयावानम् । आ । हुवे ।

इन्दुः । इन्द्रः । वृषा । हरिः । पवमानः । प्रजाऽपतिः ॥

Padapatha Transcription Accented

tváṣṭāram ǀ agra-jā́m ǀ gopā́m ǀ puraḥ-yā́vānam ǀ ā́ ǀ huve ǀ

índuḥ ǀ índraḥ ǀ vṛ́ṣā ǀ háriḥ ǀ pávamānaḥ ǀ prajā́-patiḥ ǁ

Padapatha Transcription Nonaccented

tvaṣṭāram ǀ agra-jām ǀ gopām ǀ puraḥ-yāvānam ǀ ā ǀ huve ǀ

induḥ ǀ indraḥ ǀ vṛṣā ǀ hariḥ ǀ pavamānaḥ ǀ prajā-patiḥ ǁ

09.005.10   (Mandala. Sukta. Rik)

6.7.25.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वन॒स्पतिं॑ पवमान॒ मध्वा॒ समं॑ग्धि॒ धार॑या ।

स॒हस्र॑वल्शं॒ हरि॑तं॒ भ्राज॑मानं हिर॒ण्ययं॑ ॥

Samhita Devanagari Nonaccented

वनस्पतिं पवमान मध्वा समंग्धि धारया ।

सहस्रवल्शं हरितं भ्राजमानं हिरण्ययं ॥

Samhita Transcription Accented

vánaspátim pavamāna mádhvā sámaṅgdhi dhā́rayā ǀ

sahásravalśam háritam bhrā́jamānam hiraṇyáyam ǁ

Samhita Transcription Nonaccented

vanaspatim pavamāna madhvā samaṅgdhi dhārayā ǀ

sahasravalśam haritam bhrājamānam hiraṇyayam ǁ

Padapatha Devanagari Accented

वन॒स्पति॑म् । प॒व॒मा॒न॒ । मध्वा॑ । सम् । अ॒ङ्ग्धि॒ । धार॑या ।

स॒हस्र॑ऽवल्शम् । हरि॑तम् । भ्राज॑मानम् । हि॒र॒ण्यय॑म् ॥

Padapatha Devanagari Nonaccented

वनस्पतिम् । पवमान । मध्वा । सम् । अङ्ग्धि । धारया ।

सहस्रऽवल्शम् । हरितम् । भ्राजमानम् । हिरण्ययम् ॥

Padapatha Transcription Accented

vánaspátim ǀ pavamāna ǀ mádhvā ǀ sám ǀ aṅgdhi ǀ dhā́rayā ǀ

sahásra-valśam ǀ háritam ǀ bhrā́jamānam ǀ hiraṇyáyam ǁ

Padapatha Transcription Nonaccented

vanaspatim ǀ pavamāna ǀ madhvā ǀ sam ǀ aṅgdhi ǀ dhārayā ǀ

sahasra-valśam ǀ haritam ǀ bhrājamānam ǀ hiraṇyayam ǁ

09.005.11   (Mandala. Sukta. Rik)

6.7.25.06    (Ashtaka. Adhyaya. Varga. Rik)

09.01.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑ देवाः॒ स्वाहा॑कृतिं॒ पव॑मान॒स्या ग॑त ।

वा॒युर्बृह॒स्पतिः॒ सूर्यो॒ऽग्निरिंद्रः॑ स॒जोष॑सः ॥

Samhita Devanagari Nonaccented

विश्वे देवाः स्वाहाकृतिं पवमानस्या गत ।

वायुर्बृहस्पतिः सूर्योऽग्निरिंद्रः सजोषसः ॥

Samhita Transcription Accented

víśve devāḥ svā́hākṛtim pávamānasyā́ gata ǀ

vāyúrbṛ́haspátiḥ sū́ryo’gníríndraḥ sajóṣasaḥ ǁ

Samhita Transcription Nonaccented

viśve devāḥ svāhākṛtim pavamānasyā gata ǀ

vāyurbṛhaspatiḥ sūryo’gnirindraḥ sajoṣasaḥ ǁ

Padapatha Devanagari Accented

विश्वे॑ । दे॒वाः॒ । स्वाहा॑ऽकृतिम् । पव॑मानस्य । आ । ग॒त॒ ।

वा॒युः । बृह॒स्पतिः॑ । सूर्यः॑ । अ॒ग्निः । इन्द्रः॑ । स॒ऽजोष॑सः ॥

Padapatha Devanagari Nonaccented

विश्वे । देवाः । स्वाहाऽकृतिम् । पवमानस्य । आ । गत ।

वायुः । बृहस्पतिः । सूर्यः । अग्निः । इन्द्रः । सऽजोषसः ॥

Padapatha Transcription Accented

víśve ǀ devāḥ ǀ svā́hā-kṛtim ǀ pávamānasya ǀ ā́ ǀ gata ǀ

vāyúḥ ǀ bṛ́haspátiḥ ǀ sū́ryaḥ ǀ agníḥ ǀ índraḥ ǀ sa-jóṣasaḥ ǁ

Padapatha Transcription Nonaccented

viśve ǀ devāḥ ǀ svāhā-kṛtim ǀ pavamānasya ǀ ā ǀ gata ǀ

vāyuḥ ǀ bṛhaspatiḥ ǀ sūryaḥ ǀ agniḥ ǀ indraḥ ǀ sa-joṣasaḥ ǁ