SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 6

 

1. Info

To:    soma pavamāna
From:   asita kāśyapa or devala kāśyapa
Metres:   1st set of styles: gāyatrī (3-6, 9); nicṛdgāyatrī (1, 2, 7); virāḍgāyatrī (8)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.006.01   (Mandala. Sukta. Rik)

6.7.26.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मं॒द्रया॑ सोम॒ धार॑या॒ वृषा॑ पवस्व देव॒युः ।

अव्यो॒ वारे॑ष्वस्म॒युः ॥

Samhita Devanagari Nonaccented

मंद्रया सोम धारया वृषा पवस्व देवयुः ।

अव्यो वारेष्वस्मयुः ॥

Samhita Transcription Accented

mandráyā soma dhā́rayā vṛ́ṣā pavasva devayúḥ ǀ

ávyo vā́reṣvasmayúḥ ǁ

Samhita Transcription Nonaccented

mandrayā soma dhārayā vṛṣā pavasva devayuḥ ǀ

avyo vāreṣvasmayuḥ ǁ

Padapatha Devanagari Accented

म॒न्द्रया॑ । सो॒म॒ । धार॑या । वृषा॑ । प॒व॒स्व॒ । दे॒व॒ऽयुः ।

अव्यः॑ । वारे॑षु । अ॒स्म॒ऽयुः ॥

Padapatha Devanagari Nonaccented

मन्द्रया । सोम । धारया । वृषा । पवस्व । देवऽयुः ।

अव्यः । वारेषु । अस्मऽयुः ॥

Padapatha Transcription Accented

mandráyā ǀ soma ǀ dhā́rayā ǀ vṛ́ṣā ǀ pavasva ǀ deva-yúḥ ǀ

ávyaḥ ǀ vā́reṣu ǀ asma-yúḥ ǁ

Padapatha Transcription Nonaccented

mandrayā ǀ soma ǀ dhārayā ǀ vṛṣā ǀ pavasva ǀ deva-yuḥ ǀ

avyaḥ ǀ vāreṣu ǀ asma-yuḥ ǁ

09.006.02   (Mandala. Sukta. Rik)

6.7.26.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि त्यं मद्यं॒ मद॒मिंद॒विंद्र॒ इति॑ क्षर ।

अ॒भि वा॒जिनो॒ अर्व॑तः ॥

Samhita Devanagari Nonaccented

अभि त्यं मद्यं मदमिंदविंद्र इति क्षर ।

अभि वाजिनो अर्वतः ॥

Samhita Transcription Accented

abhí tyám mádyam mádamíndavíndra íti kṣara ǀ

abhí vājíno árvataḥ ǁ

Samhita Transcription Nonaccented

abhi tyam madyam madamindavindra iti kṣara ǀ

abhi vājino arvataḥ ǁ

Padapatha Devanagari Accented

अ॒भि । त्यम् । मद्य॑म् । मद॑म् । इन्दो॒ इति॑ । इन्द्रः॑ । इति॑ । क्ष॒र॒ ।

अ॒भि । वा॒जिनः॑ । अर्व॑तः ॥

Padapatha Devanagari Nonaccented

अभि । त्यम् । मद्यम् । मदम् । इन्दो इति । इन्द्रः । इति । क्षर ।

अभि । वाजिनः । अर्वतः ॥

Padapatha Transcription Accented

abhí ǀ tyám ǀ mádyam ǀ mádam ǀ índo íti ǀ índraḥ ǀ íti ǀ kṣara ǀ

abhí ǀ vājínaḥ ǀ árvataḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ tyam ǀ madyam ǀ madam ǀ indo iti ǀ indraḥ ǀ iti ǀ kṣara ǀ

abhi ǀ vājinaḥ ǀ arvataḥ ǁ

09.006.03   (Mandala. Sukta. Rik)

6.7.26.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि त्यं पू॒र्व्यं मदं॑ सुवा॒नो अ॑र्ष प॒वित्र॒ आ ।

अ॒भि वाज॑मु॒त श्रवः॑ ॥

Samhita Devanagari Nonaccented

अभि त्यं पूर्व्यं मदं सुवानो अर्ष पवित्र आ ।

अभि वाजमुत श्रवः ॥

Samhita Transcription Accented

abhí tyám pūrvyám mádam suvānó arṣa pavítra ā́ ǀ

abhí vā́jamutá śrávaḥ ǁ

Samhita Transcription Nonaccented

abhi tyam pūrvyam madam suvāno arṣa pavitra ā ǀ

abhi vājamuta śravaḥ ǁ

Padapatha Devanagari Accented

अ॒भि । त्यम् । पू॒र्व्यम् । मद॑म् । सु॒वा॒नः । अ॒र्ष॒ । प॒वित्रे॑ । आ ।

अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥

Padapatha Devanagari Nonaccented

अभि । त्यम् । पूर्व्यम् । मदम् । सुवानः । अर्ष । पवित्रे । आ ।

अभि । वाजम् । उत । श्रवः ॥

Padapatha Transcription Accented

abhí ǀ tyám ǀ pūrvyám ǀ mádam ǀ suvānáḥ ǀ arṣa ǀ pavítre ǀ ā́ ǀ

abhí ǀ vā́jam ǀ utá ǀ śrávaḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ tyam ǀ pūrvyam ǀ madam ǀ suvānaḥ ǀ arṣa ǀ pavitre ǀ ā ǀ

abhi ǀ vājam ǀ uta ǀ śravaḥ ǁ

09.006.04   (Mandala. Sukta. Rik)

6.7.26.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॑ द्र॒प्सास॒ इंद॑व॒ आपो॒ न प्र॒वता॑सरन् ।

पु॒ना॒ना इंद्र॑माशत ॥

Samhita Devanagari Nonaccented

अनु द्रप्सास इंदव आपो न प्रवतासरन् ।

पुनाना इंद्रमाशत ॥

Samhita Transcription Accented

ánu drapsā́sa índava ā́po ná pravátāsaran ǀ

punānā́ índramāśata ǁ

Samhita Transcription Nonaccented

anu drapsāsa indava āpo na pravatāsaran ǀ

punānā indramāśata ǁ

Padapatha Devanagari Accented

अनु॑ । द्र॒प्सासः॑ । इन्द॑वः । आपः॑ । न । प्र॒ऽवता॑ । अ॒स॒र॒न् ।

पु॒ना॒नाः । इन्द्र॑म् । आ॒श॒त॒ ॥

Padapatha Devanagari Nonaccented

अनु । द्रप्सासः । इन्दवः । आपः । न । प्रऽवता । असरन् ।

पुनानाः । इन्द्रम् । आशत ॥

Padapatha Transcription Accented

ánu ǀ drapsā́saḥ ǀ índavaḥ ǀ ā́paḥ ǀ ná ǀ pra-vátā ǀ asaran ǀ

punānā́ḥ ǀ índram ǀ āśata ǁ

Padapatha Transcription Nonaccented

anu ǀ drapsāsaḥ ǀ indavaḥ ǀ āpaḥ ǀ na ǀ pra-vatā ǀ asaran ǀ

punānāḥ ǀ indram ǀ āśata ǁ

09.006.05   (Mandala. Sukta. Rik)

6.7.26.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यमत्य॑मिव वा॒जिनं॑ मृ॒जंति॒ योष॑णो॒ दश॑ ।

वने॒ क्रीळं॑त॒मत्य॑विं ॥

Samhita Devanagari Nonaccented

यमत्यमिव वाजिनं मृजंति योषणो दश ।

वने क्रीळंतमत्यविं ॥

Samhita Transcription Accented

yámátyamiva vājínam mṛjánti yóṣaṇo dáśa ǀ

váne krī́ḷantamátyavim ǁ

Samhita Transcription Nonaccented

yamatyamiva vājinam mṛjanti yoṣaṇo daśa ǀ

vane krīḷantamatyavim ǁ

Padapatha Devanagari Accented

यम् । अत्य॑म्ऽइव । वा॒जिन॑म् । मृ॒जन्ति॑ । योष॑णः । दश॑ ।

वने॑ । क्रीळ॑न्तम् । अति॑ऽअविम् ॥

Padapatha Devanagari Nonaccented

यम् । अत्यम्ऽइव । वाजिनम् । मृजन्ति । योषणः । दश ।

वने । क्रीळन्तम् । अतिऽअविम् ॥

Padapatha Transcription Accented

yám ǀ átyam-iva ǀ vājínam ǀ mṛjánti ǀ yóṣaṇaḥ ǀ dáśa ǀ

váne ǀ krī́ḷantam ǀ áti-avim ǁ

Padapatha Transcription Nonaccented

yam ǀ atyam-iva ǀ vājinam ǀ mṛjanti ǀ yoṣaṇaḥ ǀ daśa ǀ

vane ǀ krīḷantam ǀ ati-avim ǁ

09.006.06   (Mandala. Sukta. Rik)

6.7.27.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं गोभि॒र्वृष॑णं॒ रसं॒ मदा॑य दे॒ववी॑तये ।

सु॒तं भरा॑य॒ सं सृ॑ज ॥

Samhita Devanagari Nonaccented

तं गोभिर्वृषणं रसं मदाय देववीतये ।

सुतं भराय सं सृज ॥

Samhita Transcription Accented

tám góbhirvṛ́ṣaṇam rásam mádāya devávītaye ǀ

sutám bhárāya sám sṛja ǁ

Samhita Transcription Nonaccented

tam gobhirvṛṣaṇam rasam madāya devavītaye ǀ

sutam bharāya sam sṛja ǁ

Padapatha Devanagari Accented

तम् । गोभिः॑ । वृष॑णम् । रस॑म् । मदा॑य । दे॒वऽवी॑तये ।

सु॒तम् । भरा॑य । सम् । सृ॒ज॒ ॥

Padapatha Devanagari Nonaccented

तम् । गोभिः । वृषणम् । रसम् । मदाय । देवऽवीतये ।

सुतम् । भराय । सम् । सृज ॥

Padapatha Transcription Accented

tám ǀ góbhiḥ ǀ vṛ́ṣaṇam ǀ rásam ǀ mádāya ǀ devá-vītaye ǀ

sutám ǀ bhárāya ǀ sám ǀ sṛja ǁ

Padapatha Transcription Nonaccented

tam ǀ gobhiḥ ǀ vṛṣaṇam ǀ rasam ǀ madāya ǀ deva-vītaye ǀ

sutam ǀ bharāya ǀ sam ǀ sṛja ǁ

09.006.07   (Mandala. Sukta. Rik)

6.7.27.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वो दे॒वाय॒ धार॒येंद्रा॑य पवते सु॒तः ।

पयो॒ यद॑स्य पी॒पय॑त् ॥

Samhita Devanagari Nonaccented

देवो देवाय धारयेंद्राय पवते सुतः ।

पयो यदस्य पीपयत् ॥

Samhita Transcription Accented

devó devā́ya dhā́rayéndrāya pavate sutáḥ ǀ

páyo yádasya pīpáyat ǁ

Samhita Transcription Nonaccented

devo devāya dhārayendrāya pavate sutaḥ ǀ

payo yadasya pīpayat ǁ

Padapatha Devanagari Accented

दे॒वः । दे॒वाय॑ । धार॑या । इन्द्रा॑य । प॒व॒ते॒ । सु॒तः ।

पयः॑ । यत् । अ॒स्य॒ । पी॒पय॑त् ॥

Padapatha Devanagari Nonaccented

देवः । देवाय । धारया । इन्द्राय । पवते । सुतः ।

पयः । यत् । अस्य । पीपयत् ॥

Padapatha Transcription Accented

deváḥ ǀ devā́ya ǀ dhā́rayā ǀ índrāya ǀ pavate ǀ sutáḥ ǀ

páyaḥ ǀ yát ǀ asya ǀ pīpáyat ǁ

Padapatha Transcription Nonaccented

devaḥ ǀ devāya ǀ dhārayā ǀ indrāya ǀ pavate ǀ sutaḥ ǀ

payaḥ ǀ yat ǀ asya ǀ pīpayat ǁ

09.006.08   (Mandala. Sukta. Rik)

6.7.27.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒त्मा य॒ज्ञस्य॒ रंह्या॑ सुष्वा॒णः प॑वते सु॒तः ।

प्र॒त्नं नि पा॑ति॒ काव्यं॑ ॥

Samhita Devanagari Nonaccented

आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः ।

प्रत्नं नि पाति काव्यं ॥

Samhita Transcription Accented

ātmā́ yajñásya ráṃhyā suṣvāṇáḥ pavate sutáḥ ǀ

pratnám ní pāti kā́vyam ǁ

Samhita Transcription Nonaccented

ātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ ǀ

pratnam ni pāti kāvyam ǁ

Padapatha Devanagari Accented

आ॒त्मा । य॒ज्ञस्य॑ । रंह्या॑ । सु॒स्वा॒नः । प॒व॒ते॒ । सु॒तः ।

प्र॒त्नम् । नि । पा॒ति॒ । काव्य॑म् ॥

Padapatha Devanagari Nonaccented

आत्मा । यज्ञस्य । रंह्या । सुस्वानः । पवते । सुतः ।

प्रत्नम् । नि । पाति । काव्यम् ॥

Padapatha Transcription Accented

ātmā́ ǀ yajñásya ǀ ráṃhyā ǀ susvānáḥ ǀ pavate ǀ sutáḥ ǀ

pratnám ǀ ní ǀ pāti ǀ kā́vyam ǁ

Padapatha Transcription Nonaccented

ātmā ǀ yajñasya ǀ raṃhyā ǀ susvānaḥ ǀ pavate ǀ sutaḥ ǀ

pratnam ǀ ni ǀ pāti ǀ kāvyam ǁ

09.006.09   (Mandala. Sukta. Rik)

6.7.27.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा पु॑ना॒न इं॑द्र॒युर्मदं॑ मदिष्ठ वी॒तये॑ ।

गुहा॑ चिद्दधिषे॒ गिरः॑ ॥

Samhita Devanagari Nonaccented

एवा पुनान इंद्रयुर्मदं मदिष्ठ वीतये ।

गुहा चिद्दधिषे गिरः ॥

Samhita Transcription Accented

evā́ punāná indrayúrmádam madiṣṭha vītáye ǀ

gúhā ciddadhiṣe gíraḥ ǁ

Samhita Transcription Nonaccented

evā punāna indrayurmadam madiṣṭha vītaye ǀ

guhā ciddadhiṣe giraḥ ǁ

Padapatha Devanagari Accented

ए॒व । पु॒ना॒नः । इ॒न्द्र॒ऽयुः । मद॑म् । म॒दि॒ष्ठ॒ । वी॒तये॑ ।

गुहा॑ । चि॒त् । द॒धि॒षे॒ । गिरः॑ ॥

Padapatha Devanagari Nonaccented

एव । पुनानः । इन्द्रऽयुः । मदम् । मदिष्ठ । वीतये ।

गुहा । चित् । दधिषे । गिरः ॥

Padapatha Transcription Accented

evá ǀ punānáḥ ǀ indra-yúḥ ǀ mádam ǀ madiṣṭha ǀ vītáye ǀ

gúhā ǀ cit ǀ dadhiṣe ǀ gíraḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ punānaḥ ǀ indra-yuḥ ǀ madam ǀ madiṣṭha ǀ vītaye ǀ

guhā ǀ cit ǀ dadhiṣe ǀ giraḥ ǁ