SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 10

 

1. Info

To:    soma pavamāna
From:   asita kāśyapa or devala kāśyapa
Metres:   1st set of styles: nicṛdgāyatrī (1, 2, 6, 8); gāyatrī (3, 5, 7, 9); bhuriggāyatrī (4)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.010.01   (Mandala. Sukta. Rik)

6.7.34.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र स्वा॒नासो॒ रथा॑ इ॒वार्वं॑तो॒ न श्र॑व॒स्यवः॑ ।

सोमा॑सो रा॒ये अ॑क्रमुः ॥

Samhita Devanagari Nonaccented

प्र स्वानासो रथा इवार्वंतो न श्रवस्यवः ।

सोमासो राये अक्रमुः ॥

Samhita Transcription Accented

prá svānā́so ráthā ivā́rvanto ná śravasyávaḥ ǀ

sómāso rāyé akramuḥ ǁ

Samhita Transcription Nonaccented

pra svānāso rathā ivārvanto na śravasyavaḥ ǀ

somāso rāye akramuḥ ǁ

Padapatha Devanagari Accented

प्र । स्वा॒नासः॑ । रथाः॑ऽइव । अर्व॑न्तः । न । श्र॒व॒स्यवः॑ ।

सोमा॑सः । रा॒ये । अ॒क्र॒मुः॒ ॥

Padapatha Devanagari Nonaccented

प्र । स्वानासः । रथाःऽइव । अर्वन्तः । न । श्रवस्यवः ।

सोमासः । राये । अक्रमुः ॥

Padapatha Transcription Accented

prá ǀ svānā́saḥ ǀ ráthāḥ-iva ǀ árvantaḥ ǀ ná ǀ śravasyávaḥ ǀ

sómāsaḥ ǀ rāyé ǀ akramuḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ svānāsaḥ ǀ rathāḥ-iva ǀ arvantaḥ ǀ na ǀ śravasyavaḥ ǀ

somāsaḥ ǀ rāye ǀ akramuḥ ǁ

09.010.02   (Mandala. Sukta. Rik)

6.7.34.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हि॒न्वा॒नासो॒ रथा॑ इव दधन्वि॒रे गभ॑स्त्योः ।

भरा॑सः का॒रिणा॑मिव ॥

Samhita Devanagari Nonaccented

हिन्वानासो रथा इव दधन्विरे गभस्त्योः ।

भरासः कारिणामिव ॥

Samhita Transcription Accented

hinvānā́so ráthā iva dadhanviré gábhastyoḥ ǀ

bhárāsaḥ kāríṇāmiva ǁ

Samhita Transcription Nonaccented

hinvānāso rathā iva dadhanvire gabhastyoḥ ǀ

bharāsaḥ kāriṇāmiva ǁ

Padapatha Devanagari Accented

हि॒न्वा॒नासः॑ । रथाः॑ऽइव । द॒ध॒न्वि॒रे । गभ॑स्त्योः ।

भरा॑सः । का॒रिणा॑म्ऽइव ॥

Padapatha Devanagari Nonaccented

हिन्वानासः । रथाःऽइव । दधन्विरे । गभस्त्योः ।

भरासः । कारिणाम्ऽइव ॥

Padapatha Transcription Accented

hinvānā́saḥ ǀ ráthāḥ-iva ǀ dadhanviré ǀ gábhastyoḥ ǀ

bhárāsaḥ ǀ kāríṇām-iva ǁ

Padapatha Transcription Nonaccented

hinvānāsaḥ ǀ rathāḥ-iva ǀ dadhanvire ǀ gabhastyoḥ ǀ

bharāsaḥ ǀ kāriṇām-iva ǁ

09.010.03   (Mandala. Sukta. Rik)

6.7.34.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

राजा॑नो॒ न प्रश॑स्तिभिः॒ सोमा॑सो॒ गोभि॑रंजते ।

य॒ज्ञो न स॒प्त धा॒तृभिः॑ ॥

Samhita Devanagari Nonaccented

राजानो न प्रशस्तिभिः सोमासो गोभिरंजते ।

यज्ञो न सप्त धातृभिः ॥

Samhita Transcription Accented

rā́jāno ná práśastibhiḥ sómāso góbhirañjate ǀ

yajñó ná saptá dhātṛ́bhiḥ ǁ

Samhita Transcription Nonaccented

rājāno na praśastibhiḥ somāso gobhirañjate ǀ

yajño na sapta dhātṛbhiḥ ǁ

Padapatha Devanagari Accented

राजा॑नः । न । प्रश॑स्तिऽभिः । सोमा॑सः । गोभिः॑ । अ॒ञ्ज॒ते॒ ।

य॒ज्ञः । न । स॒प्त । धा॒तृऽभिः॑ ॥

Padapatha Devanagari Nonaccented

राजानः । न । प्रशस्तिऽभिः । सोमासः । गोभिः । अञ्जते ।

यज्ञः । न । सप्त । धातृऽभिः ॥

Padapatha Transcription Accented

rā́jānaḥ ǀ ná ǀ práśasti-bhiḥ ǀ sómāsaḥ ǀ góbhiḥ ǀ añjate ǀ

yajñáḥ ǀ ná ǀ saptá ǀ dhātṛ́-bhiḥ ǁ

Padapatha Transcription Nonaccented

rājānaḥ ǀ na ǀ praśasti-bhiḥ ǀ somāsaḥ ǀ gobhiḥ ǀ añjate ǀ

yajñaḥ ǀ na ǀ sapta ǀ dhātṛ-bhiḥ ǁ

09.010.04   (Mandala. Sukta. Rik)

6.7.34.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ सुवा॒नास॒ इंद॑वो॒ मदा॑य ब॒र्हणा॑ गि॒रा ।

सु॒ता अ॑र्षंति॒ धार॑या ॥

Samhita Devanagari Nonaccented

परि सुवानास इंदवो मदाय बर्हणा गिरा ।

सुता अर्षंति धारया ॥

Samhita Transcription Accented

pári suvānā́sa índavo mádāya barháṇā girā́ ǀ

sutā́ arṣanti dhā́rayā ǁ

Samhita Transcription Nonaccented

pari suvānāsa indavo madāya barhaṇā girā ǀ

sutā arṣanti dhārayā ǁ

Padapatha Devanagari Accented

परि॑ । सु॒वा॒नासः॑ । इन्द॑वः । मदा॑य । ब॒र्हणा॑ । गि॒रा ।

सु॒ताः । अ॒र्ष॒न्ति॒ । धार॑या ॥

Padapatha Devanagari Nonaccented

परि । सुवानासः । इन्दवः । मदाय । बर्हणा । गिरा ।

सुताः । अर्षन्ति । धारया ॥

Padapatha Transcription Accented

pári ǀ suvānā́saḥ ǀ índavaḥ ǀ mádāya ǀ barháṇā ǀ girā́ ǀ

sutā́ḥ ǀ arṣanti ǀ dhā́rayā ǁ

Padapatha Transcription Nonaccented

pari ǀ suvānāsaḥ ǀ indavaḥ ǀ madāya ǀ barhaṇā ǀ girā ǀ

sutāḥ ǀ arṣanti ǀ dhārayā ǁ

09.010.05   (Mandala. Sukta. Rik)

6.7.34.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒पा॒नासो॑ वि॒वस्व॑तो॒ जनं॑त उ॒षसो॒ भगं॑ ।

सूरा॒ अण्वं॒ वि त॑न्वते ॥

Samhita Devanagari Nonaccented

आपानासो विवस्वतो जनंत उषसो भगं ।

सूरा अण्वं वि तन्वते ॥

Samhita Transcription Accented

āpānā́so vivásvato jánanta uṣáso bhágam ǀ

sū́rā áṇvam ví tanvate ǁ

Samhita Transcription Nonaccented

āpānāso vivasvato jananta uṣaso bhagam ǀ

sūrā aṇvam vi tanvate ǁ

Padapatha Devanagari Accented

आ॒पा॒नासः॑ । वि॒वस्व॑तः । जन॑न्तः । उ॒षसः॑ । भग॑म् ।

सूराः॑ । अण्व॑म् । वि । त॒न्व॒ते॒ ॥

Padapatha Devanagari Nonaccented

आपानासः । विवस्वतः । जनन्तः । उषसः । भगम् ।

सूराः । अण्वम् । वि । तन्वते ॥

Padapatha Transcription Accented

āpānā́saḥ ǀ vivásvataḥ ǀ jánantaḥ ǀ uṣásaḥ ǀ bhágam ǀ

sū́rāḥ ǀ áṇvam ǀ ví ǀ tanvate ǁ

Padapatha Transcription Nonaccented

āpānāsaḥ ǀ vivasvataḥ ǀ janantaḥ ǀ uṣasaḥ ǀ bhagam ǀ

sūrāḥ ǀ aṇvam ǀ vi ǀ tanvate ǁ

09.010.06   (Mandala. Sukta. Rik)

6.7.35.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अप॒ द्वारा॑ मती॒नां प्र॒त्ना ऋ॑ण्वंति का॒रवः॑ ।

वृष्णो॒ हर॑स आ॒यवः॑ ॥

Samhita Devanagari Nonaccented

अप द्वारा मतीनां प्रत्ना ऋण्वंति कारवः ।

वृष्णो हरस आयवः ॥

Samhita Transcription Accented

ápa dvā́rā matīnā́m pratnā́ ṛṇvanti kārávaḥ ǀ

vṛ́ṣṇo hárasa āyávaḥ ǁ

Samhita Transcription Nonaccented

apa dvārā matīnām pratnā ṛṇvanti kāravaḥ ǀ

vṛṣṇo harasa āyavaḥ ǁ

Padapatha Devanagari Accented

अप॑ । द्वारा॑ । म॒ती॒नाम् । प्र॒त्नाः । ऋ॒ण्व॒न्ति॒ । का॒रवः॑ ।

वृष्णः॑ । हर॑से । आ॒यवः॑ ॥

Padapatha Devanagari Nonaccented

अप । द्वारा । मतीनाम् । प्रत्नाः । ऋण्वन्ति । कारवः ।

वृष्णः । हरसे । आयवः ॥

Padapatha Transcription Accented

ápa ǀ dvā́rā ǀ matīnā́m ǀ pratnā́ḥ ǀ ṛṇvanti ǀ kārávaḥ ǀ

vṛ́ṣṇaḥ ǀ hárase ǀ āyávaḥ ǁ

Padapatha Transcription Nonaccented

apa ǀ dvārā ǀ matīnām ǀ pratnāḥ ǀ ṛṇvanti ǀ kāravaḥ ǀ

vṛṣṇaḥ ǀ harase ǀ āyavaḥ ǁ

09.010.07   (Mandala. Sukta. Rik)

6.7.35.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मी॒ची॒नास॑ आसते॒ होता॑रः स॒प्तजा॑मयः ।

प॒दमेक॑स्य॒ पिप्र॑तः ॥

Samhita Devanagari Nonaccented

समीचीनास आसते होतारः सप्तजामयः ।

पदमेकस्य पिप्रतः ॥

Samhita Transcription Accented

samīcīnā́sa āsate hótāraḥ saptájāmayaḥ ǀ

padámékasya píprataḥ ǁ

Samhita Transcription Nonaccented

samīcīnāsa āsate hotāraḥ saptajāmayaḥ ǀ

padamekasya piprataḥ ǁ

Padapatha Devanagari Accented

स॒म्ऽई॒ची॒नासः॑ । आ॒स॒ते॒ । होता॑रः । स॒प्तऽजा॑मयः ।

प॒दम् । एक॑स्य । पिप्र॑तः ॥

Padapatha Devanagari Nonaccented

सम्ऽईचीनासः । आसते । होतारः । सप्तऽजामयः ।

पदम् । एकस्य । पिप्रतः ॥

Padapatha Transcription Accented

sam-īcīnā́saḥ ǀ āsate ǀ hótāraḥ ǀ saptá-jāmayaḥ ǀ

padám ǀ ékasya ǀ píprataḥ ǁ

Padapatha Transcription Nonaccented

sam-īcīnāsaḥ ǀ āsate ǀ hotāraḥ ǀ sapta-jāmayaḥ ǀ

padam ǀ ekasya ǀ piprataḥ ǁ

09.010.08   (Mandala. Sukta. Rik)

6.7.35.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नाभा॒ नाभिं॑ न॒ आ द॑दे॒ चक्षु॑श्चि॒त्सूर्ये॒ सचा॑ ।

क॒वेरप॑त्य॒मा दु॑हे ॥

Samhita Devanagari Nonaccented

नाभा नाभिं न आ ददे चक्षुश्चित्सूर्ये सचा ।

कवेरपत्यमा दुहे ॥

Samhita Transcription Accented

nā́bhā nā́bhim na ā́ dade cákṣuścitsū́rye sácā ǀ

kavérápatyamā́ duhe ǁ

Samhita Transcription Nonaccented

nābhā nābhim na ā dade cakṣuścitsūrye sacā ǀ

kaverapatyamā duhe ǁ

Padapatha Devanagari Accented

नाभा॑ । नाभि॑म् । नः॒ । आ । द॒दे॒ । चक्षुः॑ । चि॒त् । सूर्ये॑ । सचा॑ ।

क॒वेः । अप॑त्यम् । आ । दु॒हे॒ ॥

Padapatha Devanagari Nonaccented

नाभा । नाभिम् । नः । आ । ददे । चक्षुः । चित् । सूर्ये । सचा ।

कवेः । अपत्यम् । आ । दुहे ॥

Padapatha Transcription Accented

nā́bhā ǀ nā́bhim ǀ naḥ ǀ ā́ ǀ dade ǀ cákṣuḥ ǀ cit ǀ sū́rye ǀ sácā ǀ

kavéḥ ǀ ápatyam ǀ ā́ ǀ duhe ǁ

Padapatha Transcription Nonaccented

nābhā ǀ nābhim ǀ naḥ ǀ ā ǀ dade ǀ cakṣuḥ ǀ cit ǀ sūrye ǀ sacā ǀ

kaveḥ ǀ apatyam ǀ ā ǀ duhe ǁ

09.010.09   (Mandala. Sukta. Rik)

6.7.35.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि प्रि॒या दि॒वस्प॒दम॑ध्व॒र्युभि॒र्गुहा॑ हि॒तं ।

सूरः॑ पश्यति॒ चक्ष॑सा ॥

Samhita Devanagari Nonaccented

अभि प्रिया दिवस्पदमध्वर्युभिर्गुहा हितं ।

सूरः पश्यति चक्षसा ॥

Samhita Transcription Accented

abhí priyā́ diváspadámadhvaryúbhirgúhā hitám ǀ

sū́raḥ paśyati cákṣasā ǁ

Samhita Transcription Nonaccented

abhi priyā divaspadamadhvaryubhirguhā hitam ǀ

sūraḥ paśyati cakṣasā ǁ

Padapatha Devanagari Accented

अ॒भि । प्रि॒या । दि॒वः । प॒दम् । अ॒ध्व॒र्युऽभिः॑ । गुहा॑ । हि॒तम् ।

सूरः॑ । प॒श्य॒ति॒ । चक्ष॑सा ॥

Padapatha Devanagari Nonaccented

अभि । प्रिया । दिवः । पदम् । अध्वर्युऽभिः । गुहा । हितम् ।

सूरः । पश्यति । चक्षसा ॥

Padapatha Transcription Accented

abhí ǀ priyā́ ǀ diváḥ ǀ padám ǀ adhvaryú-bhiḥ ǀ gúhā ǀ hitám ǀ

sū́raḥ ǀ paśyati ǀ cákṣasā ǁ

Padapatha Transcription Nonaccented

abhi ǀ priyā ǀ divaḥ ǀ padam ǀ adhvaryu-bhiḥ ǀ guhā ǀ hitam ǀ

sūraḥ ǀ paśyati ǀ cakṣasā ǁ