SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 9

 

1. Info

To:    soma pavamāna
From:   asita kāśyapa or devala kāśyapa
Metres:   1st set of styles: gāyatrī (1, 3-5, 8); nicṛdgāyatrī (2, 6, 7, 9)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.009.01   (Mandala. Sukta. Rik)

6.7.32.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ प्रि॒या दि॒वः क॒विर्वयां॑सि न॒प्त्यो॑र्हि॒तः ।

सु॒वा॒नो या॑ति क॒विक्र॑तुः ॥

Samhita Devanagari Nonaccented

परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः ।

सुवानो याति कविक्रतुः ॥

Samhita Transcription Accented

pári priyā́ diváḥ kavírváyāṃsi naptyórhitáḥ ǀ

suvānó yāti kavíkratuḥ ǁ

Samhita Transcription Nonaccented

pari priyā divaḥ kavirvayāṃsi naptyorhitaḥ ǀ

suvāno yāti kavikratuḥ ǁ

Padapatha Devanagari Accented

परि॑ । प्रि॒या । दि॒वः । क॒विः । वयां॑सि । न॒प्त्योः॑ । हि॒तः ।

सु॒वा॒नः । या॒ति॒ । क॒विऽक्र॑तुः ॥

Padapatha Devanagari Nonaccented

परि । प्रिया । दिवः । कविः । वयांसि । नप्त्योः । हितः ।

सुवानः । याति । कविऽक्रतुः ॥

Padapatha Transcription Accented

pári ǀ priyā́ ǀ diváḥ ǀ kavíḥ ǀ váyāṃsi ǀ naptyóḥ ǀ hitáḥ ǀ

suvānáḥ ǀ yāti ǀ kaví-kratuḥ ǁ

Padapatha Transcription Nonaccented

pari ǀ priyā ǀ divaḥ ǀ kaviḥ ǀ vayāṃsi ǀ naptyoḥ ǀ hitaḥ ǀ

suvānaḥ ǀ yāti ǀ kavi-kratuḥ ǁ

09.009.02   (Mandala. Sukta. Rik)

6.7.32.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रप्र॒ क्षया॑य॒ पन्य॑से॒ जना॑य॒ जुष्टो॑ अ॒द्रुहे॑ ।

वी॒त्य॑र्ष॒ चनि॑ष्ठया ॥

Samhita Devanagari Nonaccented

प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे ।

वीत्यर्ष चनिष्ठया ॥

Samhita Transcription Accented

prápra kṣáyāya pányase jánāya júṣṭo adrúhe ǀ

vītyárṣa cániṣṭhayā ǁ

Samhita Transcription Nonaccented

prapra kṣayāya panyase janāya juṣṭo adruhe ǀ

vītyarṣa caniṣṭhayā ǁ

Padapatha Devanagari Accented

प्रऽप्र॑ । क्षया॑य । पन्य॑से । जना॑य । जुष्टः॑ । अ॒द्रुहे॑ ।

वी॒ती । अ॒र्ष॒ । चनि॑ष्ठया ॥

Padapatha Devanagari Nonaccented

प्रऽप्र । क्षयाय । पन्यसे । जनाय । जुष्टः । अद्रुहे ।

वीती । अर्ष । चनिष्ठया ॥

Padapatha Transcription Accented

prá-pra ǀ kṣáyāya ǀ pányase ǀ jánāya ǀ júṣṭaḥ ǀ adrúhe ǀ

vītī́ ǀ arṣa ǀ cániṣṭhayā ǁ

Padapatha Transcription Nonaccented

pra-pra ǀ kṣayāya ǀ panyase ǀ janāya ǀ juṣṭaḥ ǀ adruhe ǀ

vītī ǀ arṣa ǀ caniṣṭhayā ǁ

09.009.03   (Mandala. Sukta. Rik)

6.7.32.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स सू॒नुर्मा॒तरा॒ शुचि॑र्जा॒तो जा॒ते अ॑रोचयत् ।

म॒हान्म॒ही ऋ॑ता॒वृधा॑ ॥

Samhita Devanagari Nonaccented

स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् ।

महान्मही ऋतावृधा ॥

Samhita Transcription Accented

sá sūnúrmātárā śúcirjātó jāté arocayat ǀ

mahā́nmahī́ ṛtāvṛ́dhā ǁ

Samhita Transcription Nonaccented

sa sūnurmātarā śucirjāto jāte arocayat ǀ

mahānmahī ṛtāvṛdhā ǁ

Padapatha Devanagari Accented

सः । सू॒नुः । मा॒तरा॑ । शुचिः॑ । जा॒तः । जा॒ते इति॑ । अ॒रो॒च॒य॒त् ।

म॒हान् । म॒ही इति॑ । ऋ॒त॒ऽवृधा॑ ॥

Padapatha Devanagari Nonaccented

सः । सूनुः । मातरा । शुचिः । जातः । जाते इति । अरोचयत् ।

महान् । मही इति । ऋतऽवृधा ॥

Padapatha Transcription Accented

sáḥ ǀ sūnúḥ ǀ mātárā ǀ śúciḥ ǀ jātáḥ ǀ jāté íti ǀ arocayat ǀ

mahā́n ǀ mahī́ íti ǀ ṛta-vṛ́dhā ǁ

Padapatha Transcription Nonaccented

saḥ ǀ sūnuḥ ǀ mātarā ǀ śuciḥ ǀ jātaḥ ǀ jāte iti ǀ arocayat ǀ

mahān ǀ mahī iti ǀ ṛta-vṛdhā ǁ

09.009.04   (Mandala. Sukta. Rik)

6.7.32.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स स॒प्त धी॒तिभि॑र्हि॒तो न॒द्यो॑ अजिन्वद॒द्रुहः॑ ।

या एक॒मक्षि॑ वावृ॒धुः ॥

Samhita Devanagari Nonaccented

स सप्त धीतिभिर्हितो नद्यो अजिन्वदद्रुहः ।

या एकमक्षि वावृधुः ॥

Samhita Transcription Accented

sá saptá dhītíbhirhitó nadyó ajinvadadrúhaḥ ǀ

yā́ ékamákṣi vāvṛdhúḥ ǁ

Samhita Transcription Nonaccented

sa sapta dhītibhirhito nadyo ajinvadadruhaḥ ǀ

yā ekamakṣi vāvṛdhuḥ ǁ

Padapatha Devanagari Accented

सः । स॒प्त । धी॒तिऽभिः॑ । हि॒तः । न॒द्यः॑ । अ॒जि॒न्व॒त् । अ॒द्रुहः॑ ।

याः । एक॑म् । अक्षि॑ । व॒वृ॒धुः ॥

Padapatha Devanagari Nonaccented

सः । सप्त । धीतिऽभिः । हितः । नद्यः । अजिन्वत् । अद्रुहः ।

याः । एकम् । अक्षि । ववृधुः ॥

Padapatha Transcription Accented

sáḥ ǀ saptá ǀ dhītí-bhiḥ ǀ hitáḥ ǀ nadyáḥ ǀ ajinvat ǀ adrúhaḥ ǀ

yā́ḥ ǀ ékam ǀ ákṣi ǀ vavṛdhúḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ sapta ǀ dhīti-bhiḥ ǀ hitaḥ ǀ nadyaḥ ǀ ajinvat ǀ adruhaḥ ǀ

yāḥ ǀ ekam ǀ akṣi ǀ vavṛdhuḥ ǁ

09.009.05   (Mandala. Sukta. Rik)

6.7.32.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता अ॒भि संत॒मस्तृ॑तं म॒हे युवा॑न॒मा द॑धुः ।

इंदु॑मिंद्र॒ तव॑ व्र॒ते ॥

Samhita Devanagari Nonaccented

ता अभि संतमस्तृतं महे युवानमा दधुः ।

इंदुमिंद्र तव व्रते ॥

Samhita Transcription Accented

tā́ abhí sántamástṛtam mahé yúvānamā́ dadhuḥ ǀ

índumindra táva vraté ǁ

Samhita Transcription Nonaccented

tā abhi santamastṛtam mahe yuvānamā dadhuḥ ǀ

indumindra tava vrate ǁ

Padapatha Devanagari Accented

ताः । अ॒भि । सन्त॑म् । अस्तृ॑तम् । म॒हे । युवा॑नम् । आ । द॒धुः॒ ।

इन्दु॑म् । इ॒न्द्र॒ । तव॑ । व्र॒ते ॥

Padapatha Devanagari Nonaccented

ताः । अभि । सन्तम् । अस्तृतम् । महे । युवानम् । आ । दधुः ।

इन्दुम् । इन्द्र । तव । व्रते ॥

Padapatha Transcription Accented

tā́ḥ ǀ abhí ǀ sántam ǀ ástṛtam ǀ mahé ǀ yúvānam ǀ ā́ ǀ dadhuḥ ǀ

índum ǀ indra ǀ táva ǀ vraté ǁ

Padapatha Transcription Nonaccented

tāḥ ǀ abhi ǀ santam ǀ astṛtam ǀ mahe ǀ yuvānam ǀ ā ǀ dadhuḥ ǀ

indum ǀ indra ǀ tava ǀ vrate ǁ

09.009.06   (Mandala. Sukta. Rik)

6.7.33.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि वह्नि॒रम॑र्त्यः स॒प्त प॑श्यति॒ वाव॑हिः ।

क्रिवि॑र्दे॒वीर॑तर्पयत् ॥

Samhita Devanagari Nonaccented

अभि वह्निरमर्त्यः सप्त पश्यति वावहिः ।

क्रिविर्देवीरतर्पयत् ॥

Samhita Transcription Accented

abhí váhnirámartyaḥ saptá paśyati vā́vahiḥ ǀ

krívirdevī́ratarpayat ǁ

Samhita Transcription Nonaccented

abhi vahniramartyaḥ sapta paśyati vāvahiḥ ǀ

krivirdevīratarpayat ǁ

Padapatha Devanagari Accented

अ॒भि । वह्निः॑ । अम॑र्त्यः । स॒प्त । प॒श्य॒ति॒ । वाव॑हिः ।

क्रिविः॑ । दे॒वीः । अ॒त॒र्प॒य॒त् ॥

Padapatha Devanagari Nonaccented

अभि । वह्निः । अमर्त्यः । सप्त । पश्यति । वावहिः ।

क्रिविः । देवीः । अतर्पयत् ॥

Padapatha Transcription Accented

abhí ǀ váhniḥ ǀ ámartyaḥ ǀ saptá ǀ paśyati ǀ vā́vahiḥ ǀ

kríviḥ ǀ devī́ḥ ǀ atarpayat ǁ

Padapatha Transcription Nonaccented

abhi ǀ vahniḥ ǀ amartyaḥ ǀ sapta ǀ paśyati ǀ vāvahiḥ ǀ

kriviḥ ǀ devīḥ ǀ atarpayat ǁ

09.009.07   (Mandala. Sukta. Rik)

6.7.33.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अवा॒ कल्पे॑षु नः पुम॒स्तमां॑सि सोम॒ योध्या॑ ।

तानि॑ पुनान जंघनः ॥

Samhita Devanagari Nonaccented

अवा कल्पेषु नः पुमस्तमांसि सोम योध्या ।

तानि पुनान जंघनः ॥

Samhita Transcription Accented

ávā kálpeṣu naḥ pumastámāṃsi soma yódhyā ǀ

tā́ni punāna jaṅghanaḥ ǁ

Samhita Transcription Nonaccented

avā kalpeṣu naḥ pumastamāṃsi soma yodhyā ǀ

tāni punāna jaṅghanaḥ ǁ

Padapatha Devanagari Accented

अव॑ । कल्पे॑षु । नः॒ । पु॒मः॒ । तमां॑सि । सो॒म॒ । योध्या॑ ।

तानि॑ । पु॒ना॒न॒ । ज॒ङ्घ॒नः॒ ॥

Padapatha Devanagari Nonaccented

अव । कल्पेषु । नः । पुमः । तमांसि । सोम । योध्या ।

तानि । पुनान । जङ्घनः ॥

Padapatha Transcription Accented

áva ǀ kálpeṣu ǀ naḥ ǀ pumaḥ ǀ támāṃsi ǀ soma ǀ yódhyā ǀ

tā́ni ǀ punāna ǀ jaṅghanaḥ ǁ

Padapatha Transcription Nonaccented

ava ǀ kalpeṣu ǀ naḥ ǀ pumaḥ ǀ tamāṃsi ǀ soma ǀ yodhyā ǀ

tāni ǀ punāna ǀ jaṅghanaḥ ǁ

09.009.08   (Mandala. Sukta. Rik)

6.7.33.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू नव्य॑से॒ नवी॑यसे सू॒क्ताय॑ साधया प॒थः ।

प्र॒त्न॒वद्रो॑चया॒ रुचः॑ ॥

Samhita Devanagari Nonaccented

नू नव्यसे नवीयसे सूक्ताय साधया पथः ।

प्रत्नवद्रोचया रुचः ॥

Samhita Transcription Accented

nū́ návyase návīyase sūktā́ya sādhayā patháḥ ǀ

pratnavádrocayā rúcaḥ ǁ

Samhita Transcription Nonaccented

nū navyase navīyase sūktāya sādhayā pathaḥ ǀ

pratnavadrocayā rucaḥ ǁ

Padapatha Devanagari Accented

नु । नव्य॑से । नवी॑यसे । सु॒ऽउ॒क्ताय॑ । सा॒ध॒य॒ । प॒थः ।

प्र॒त्न॒ऽवत् । रो॒च॒य॒ । रुचः॑ ॥

Padapatha Devanagari Nonaccented

नु । नव्यसे । नवीयसे । सुऽउक्ताय । साधय । पथः ।

प्रत्नऽवत् । रोचय । रुचः ॥

Padapatha Transcription Accented

nú ǀ návyase ǀ návīyase ǀ su-uktā́ya ǀ sādhaya ǀ patháḥ ǀ

pratna-vát ǀ rocaya ǀ rúcaḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ navyase ǀ navīyase ǀ su-uktāya ǀ sādhaya ǀ pathaḥ ǀ

pratna-vat ǀ rocaya ǀ rucaḥ ǁ

09.009.09   (Mandala. Sukta. Rik)

6.7.33.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मान॒ महि॒ श्रवो॒ गामश्वं॑ रासि वी॒रव॑त् ।

सना॑ मे॒धां सना॒ स्वः॑ ॥

Samhita Devanagari Nonaccented

पवमान महि श्रवो गामश्वं रासि वीरवत् ।

सना मेधां सना स्वः ॥

Samhita Transcription Accented

pávamāna máhi śrávo gā́máśvam rāsi vīrávat ǀ

sánā medhā́m sánā sváḥ ǁ

Samhita Transcription Nonaccented

pavamāna mahi śravo gāmaśvam rāsi vīravat ǀ

sanā medhām sanā svaḥ ǁ

Padapatha Devanagari Accented

पव॑मान । महि॑ । श्रवः॑ । गाम् । अश्व॑म् । रा॒सि॒ । वी॒रऽव॑त् ।

सन॑ । मे॒धाम् । सन॑ । स्वः॑ ॥

Padapatha Devanagari Nonaccented

पवमान । महि । श्रवः । गाम् । अश्वम् । रासि । वीरऽवत् ।

सन । मेधाम् । सन । स्वः ॥

Padapatha Transcription Accented

pávamāna ǀ máhi ǀ śrávaḥ ǀ gā́m ǀ áśvam ǀ rāsi ǀ vīrá-vat ǀ

sána ǀ medhā́m ǀ sána ǀ sváḥ ǁ

Padapatha Transcription Nonaccented

pavamāna ǀ mahi ǀ śravaḥ ǀ gām ǀ aśvam ǀ rāsi ǀ vīra-vat ǀ

sana ǀ medhām ǀ sana ǀ svaḥ ǁ