SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 13

 

1. Info

To:    soma pavamāna
From:   asita kāśyapa or devala kāśyapa
Metres:   1st set of styles: gāyatrī (1-3, 5, 8); nicṛdgāyatrī (4); bhuriggāyatrī (6); gāyatrī (pādanicṛdgāyatrī) (7); yavamadhyāgāyatrī (9)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.013.01   (Mandala. Sukta. Rik)

6.8.01.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमः॑ पुना॒नो अ॑र्षति स॒हस्र॑धारो॒ अत्य॑विः ।

वा॒योरिंद्र॑स्य निष्कृ॒तं ॥

Samhita Devanagari Nonaccented

सोमः पुनानो अर्षति सहस्रधारो अत्यविः ।

वायोरिंद्रस्य निष्कृतं ॥

Samhita Transcription Accented

sómaḥ punānó arṣati sahásradhāro átyaviḥ ǀ

vāyóríndrasya niṣkṛtám ǁ

Samhita Transcription Nonaccented

somaḥ punāno arṣati sahasradhāro atyaviḥ ǀ

vāyorindrasya niṣkṛtam ǁ

Padapatha Devanagari Accented

सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ । स॒हस्र॑ऽधारः । अति॑ऽअविः ।

वा॒योः । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥

Padapatha Devanagari Nonaccented

सोमः । पुनानः । अर्षति । सहस्रऽधारः । अतिऽअविः ।

वायोः । इन्द्रस्य । निःऽकृतम् ॥

Padapatha Transcription Accented

sómaḥ ǀ punānáḥ ǀ arṣati ǀ sahásra-dhāraḥ ǀ áti-aviḥ ǀ

vāyóḥ ǀ índrasya ǀ niḥ-kṛtám ǁ

Padapatha Transcription Nonaccented

somaḥ ǀ punānaḥ ǀ arṣati ǀ sahasra-dhāraḥ ǀ ati-aviḥ ǀ

vāyoḥ ǀ indrasya ǀ niḥ-kṛtam ǁ

09.013.02   (Mandala. Sukta. Rik)

6.8.01.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मानमवस्यवो॒ विप्र॑म॒भि प्र गा॑यत ।

सु॒ष्वा॒णं दे॒ववी॑तये ॥

Samhita Devanagari Nonaccented

पवमानमवस्यवो विप्रमभि प्र गायत ।

सुष्वाणं देववीतये ॥

Samhita Transcription Accented

pávamānamavasyavo vípramabhí prá gāyata ǀ

suṣvāṇám devávītaye ǁ

Samhita Transcription Nonaccented

pavamānamavasyavo vipramabhi pra gāyata ǀ

suṣvāṇam devavītaye ǁ

Padapatha Devanagari Accented

पव॑मानम् । अ॒व॒स्य॒वः॒ । विप्र॑म् । अ॒भि । प्र । गा॒य॒त॒ ।

सु॒स्वा॒नम् । दे॒वऽवी॑तये ॥

Padapatha Devanagari Nonaccented

पवमानम् । अवस्यवः । विप्रम् । अभि । प्र । गायत ।

सुस्वानम् । देवऽवीतये ॥

Padapatha Transcription Accented

pávamānam ǀ avasyavaḥ ǀ vípram ǀ abhí ǀ prá ǀ gāyata ǀ

susvānám ǀ devá-vītaye ǁ

Padapatha Transcription Nonaccented

pavamānam ǀ avasyavaḥ ǀ vipram ǀ abhi ǀ pra ǀ gāyata ǀ

susvānam ǀ deva-vītaye ǁ

09.013.03   (Mandala. Sukta. Rik)

6.8.01.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पवं॑ते॒ वाज॑सातये॒ सोमाः॑ स॒हस्र॑पाजसः ।

गृ॒णा॒ना दे॒ववी॑तये ॥

Samhita Devanagari Nonaccented

पवंते वाजसातये सोमाः सहस्रपाजसः ।

गृणाना देववीतये ॥

Samhita Transcription Accented

pávante vā́jasātaye sómāḥ sahásrapājasaḥ ǀ

gṛṇānā́ devávītaye ǁ

Samhita Transcription Nonaccented

pavante vājasātaye somāḥ sahasrapājasaḥ ǀ

gṛṇānā devavītaye ǁ

Padapatha Devanagari Accented

पव॑न्ते । वाज॑ऽसातये । सोमाः॑ । स॒हस्र॑ऽपाजसः ।

गृ॒णा॒नाः । दे॒वऽवी॑तये ॥

Padapatha Devanagari Nonaccented

पवन्ते । वाजऽसातये । सोमाः । सहस्रऽपाजसः ।

गृणानाः । देवऽवीतये ॥

Padapatha Transcription Accented

pávante ǀ vā́ja-sātaye ǀ sómāḥ ǀ sahásra-pājasaḥ ǀ

gṛṇānā́ḥ ǀ devá-vītaye ǁ

Padapatha Transcription Nonaccented

pavante ǀ vāja-sātaye ǀ somāḥ ǀ sahasra-pājasaḥ ǀ

gṛṇānāḥ ǀ deva-vītaye ǁ

09.013.04   (Mandala. Sukta. Rik)

6.8.01.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नो॒ वाज॑सातये॒ पव॑स्व बृह॒तीरिषः॑ ।

द्यु॒मदिं॑दो सु॒वीर्यं॑ ॥

Samhita Devanagari Nonaccented

उत नो वाजसातये पवस्व बृहतीरिषः ।

द्युमदिंदो सुवीर्यं ॥

Samhita Transcription Accented

utá no vā́jasātaye pávasva bṛhatī́ríṣaḥ ǀ

dyumádindo suvī́ryam ǁ

Samhita Transcription Nonaccented

uta no vājasātaye pavasva bṛhatīriṣaḥ ǀ

dyumadindo suvīryam ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । वाज॑ऽसातये । पव॑स्व । बृ॒ह॒तीः । इषः॑ ।

द्यु॒ऽमत् । इ॒न्दो॒ इति॑ । सु॒ऽवीर्य॑म् ॥

Padapatha Devanagari Nonaccented

उत । नः । वाजऽसातये । पवस्व । बृहतीः । इषः ।

द्युऽमत् । इन्दो इति । सुऽवीर्यम् ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ vā́ja-sātaye ǀ pávasva ǀ bṛhatī́ḥ ǀ íṣaḥ ǀ

dyu-mát ǀ indo íti ǀ su-vī́ryam ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ vāja-sātaye ǀ pavasva ǀ bṛhatīḥ ǀ iṣaḥ ǀ

dyu-mat ǀ indo iti ǀ su-vīryam ǁ

09.013.05   (Mandala. Sukta. Rik)

6.8.01.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते नः॑ सह॒स्रिणं॑ र॒यिं पवं॑ता॒मा सु॒वीर्यं॑ ।

सु॒वा॒ना दे॒वास॒ इंद॑वः ॥

Samhita Devanagari Nonaccented

ते नः सहस्रिणं रयिं पवंतामा सुवीर्यं ।

सुवाना देवास इंदवः ॥

Samhita Transcription Accented

té naḥ sahasríṇam rayím pávantāmā́ suvī́ryam ǀ

suvānā́ devā́sa índavaḥ ǁ

Samhita Transcription Nonaccented

te naḥ sahasriṇam rayim pavantāmā suvīryam ǀ

suvānā devāsa indavaḥ ǁ

Padapatha Devanagari Accented

ते । नः॒ । स॒ह॒स्रिण॑म् । र॒यिम् । पव॑न्ताम् । आ । सु॒ऽवीर्य॑म् ।

सु॒वा॒नाः । दे॒वासः॑ । इन्द॑वः ॥

Padapatha Devanagari Nonaccented

ते । नः । सहस्रिणम् । रयिम् । पवन्ताम् । आ । सुऽवीर्यम् ।

सुवानाः । देवासः । इन्दवः ॥

Padapatha Transcription Accented

té ǀ naḥ ǀ sahasríṇam ǀ rayím ǀ pávantām ǀ ā́ ǀ su-vī́ryam ǀ

suvānā́ḥ ǀ devā́saḥ ǀ índavaḥ ǁ

Padapatha Transcription Nonaccented

te ǀ naḥ ǀ sahasriṇam ǀ rayim ǀ pavantām ǀ ā ǀ su-vīryam ǀ

suvānāḥ ǀ devāsaḥ ǀ indavaḥ ǁ

09.013.06   (Mandala. Sukta. Rik)

6.8.02.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अत्या॑ हिया॒ना न हे॒तृभि॒रसृ॑ग्रं॒ वाज॑सातये ।

वि वार॒मव्य॑मा॒शवः॑ ॥

Samhita Devanagari Nonaccented

अत्या हियाना न हेतृभिरसृग्रं वाजसातये ।

वि वारमव्यमाशवः ॥

Samhita Transcription Accented

átyā hiyānā́ ná hetṛ́bhirásṛgram vā́jasātaye ǀ

ví vā́ramávyamāśávaḥ ǁ

Samhita Transcription Nonaccented

atyā hiyānā na hetṛbhirasṛgram vājasātaye ǀ

vi vāramavyamāśavaḥ ǁ

Padapatha Devanagari Accented

अत्याः॑ । हि॒या॒नाः । न । हे॒तृऽभिः॑ । असृ॑ग्रम् । वाज॑ऽसातये ।

वि । वार॑म् । अव्य॑म् । आ॒शवः॑ ॥

Padapatha Devanagari Nonaccented

अत्याः । हियानाः । न । हेतृऽभिः । असृग्रम् । वाजऽसातये ।

वि । वारम् । अव्यम् । आशवः ॥

Padapatha Transcription Accented

átyāḥ ǀ hiyānā́ḥ ǀ ná ǀ hetṛ́-bhiḥ ǀ ásṛgram ǀ vā́ja-sātaye ǀ

ví ǀ vā́ram ǀ ávyam ǀ āśávaḥ ǁ

Padapatha Transcription Nonaccented

atyāḥ ǀ hiyānāḥ ǀ na ǀ hetṛ-bhiḥ ǀ asṛgram ǀ vāja-sātaye ǀ

vi ǀ vāram ǀ avyam ǀ āśavaḥ ǁ

09.013.07   (Mandala. Sukta. Rik)

6.8.02.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒श्रा अ॑र्षं॒तींद॑वो॒ऽभि व॒त्सं न धे॒नवः॑ ।

द॒ध॒न्वि॒रे गभ॑स्त्योः ॥

Samhita Devanagari Nonaccented

वाश्रा अर्षंतींदवोऽभि वत्सं न धेनवः ।

दधन्विरे गभस्त्योः ॥

Samhita Transcription Accented

vāśrā́ arṣantī́ndavo’bhí vatsám ná dhenávaḥ ǀ

dadhanviré gábhastyoḥ ǁ

Samhita Transcription Nonaccented

vāśrā arṣantīndavo’bhi vatsam na dhenavaḥ ǀ

dadhanvire gabhastyoḥ ǁ

Padapatha Devanagari Accented

वा॒श्राः । अ॒र्ष॒न्ति॒ । इन्द॑वः । अ॒भि । व॒त्सम् । न । धे॒नवः॑ ।

द॒ध॒न्वि॒रे । गभ॑स्त्योः ॥

Padapatha Devanagari Nonaccented

वाश्राः । अर्षन्ति । इन्दवः । अभि । वत्सम् । न । धेनवः ।

दधन्विरे । गभस्त्योः ॥

Padapatha Transcription Accented

vāśrā́ḥ ǀ arṣanti ǀ índavaḥ ǀ abhí ǀ vatsám ǀ ná ǀ dhenávaḥ ǀ

dadhanviré ǀ gábhastyoḥ ǁ

Padapatha Transcription Nonaccented

vāśrāḥ ǀ arṣanti ǀ indavaḥ ǀ abhi ǀ vatsam ǀ na ǀ dhenavaḥ ǀ

dadhanvire ǀ gabhastyoḥ ǁ

09.013.08   (Mandala. Sukta. Rik)

6.8.02.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जुष्ट॒ इंद्रा॑य मत्स॒रः पव॑मान॒ कनि॑क्रदत् ।

विश्वा॒ अप॒ द्विषो॑ जहि ॥

Samhita Devanagari Nonaccented

जुष्ट इंद्राय मत्सरः पवमान कनिक्रदत् ।

विश्वा अप द्विषो जहि ॥

Samhita Transcription Accented

júṣṭa índrāya matsaráḥ pávamāna kánikradat ǀ

víśvā ápa dvíṣo jahi ǁ

Samhita Transcription Nonaccented

juṣṭa indrāya matsaraḥ pavamāna kanikradat ǀ

viśvā apa dviṣo jahi ǁ

Padapatha Devanagari Accented

जुष्टः॑ । इन्द्रा॑य । म॒त्स॒रः । पव॑मान । कनि॑क्रदत् ।

विश्वाः॑ । अप॑ । द्विषः॑ । ज॒हि॒ ॥

Padapatha Devanagari Nonaccented

जुष्टः । इन्द्राय । मत्सरः । पवमान । कनिक्रदत् ।

विश्वाः । अप । द्विषः । जहि ॥

Padapatha Transcription Accented

júṣṭaḥ ǀ índrāya ǀ matsaráḥ ǀ pávamāna ǀ kánikradat ǀ

víśvāḥ ǀ ápa ǀ dvíṣaḥ ǀ jahi ǁ

Padapatha Transcription Nonaccented

juṣṭaḥ ǀ indrāya ǀ matsaraḥ ǀ pavamāna ǀ kanikradat ǀ

viśvāḥ ǀ apa ǀ dviṣaḥ ǀ jahi ǁ

09.013.09   (Mandala. Sukta. Rik)

6.8.02.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒प॒घ्नंतो॒ अरा॑व्णः॒ पव॑मानाः स्व॒र्दृशः॑ ।

योना॑वृ॒तस्य॑ सीदत ॥

Samhita Devanagari Nonaccented

अपघ्नंतो अराव्णः पवमानाः स्वर्दृशः ।

योनावृतस्य सीदत ॥

Samhita Transcription Accented

apaghnánto árāvṇaḥ pávamānāḥ svardṛ́śaḥ ǀ

yónāvṛtásya sīdata ǁ

Samhita Transcription Nonaccented

apaghnanto arāvṇaḥ pavamānāḥ svardṛśaḥ ǀ

yonāvṛtasya sīdata ǁ

Padapatha Devanagari Accented

अ॒प॒ऽघ्नन्तः॑ । अरा॑व्णः । पव॑मानाः । स्वः॒ऽदृशः॑ ।

योनौ॑ । ऋ॒तस्य॑ । सी॒द॒त॒ ॥

Padapatha Devanagari Nonaccented

अपऽघ्नन्तः । अराव्णः । पवमानाः । स्वःऽदृशः ।

योनौ । ऋतस्य । सीदत ॥

Padapatha Transcription Accented

apa-ghnántaḥ ǀ árāvṇaḥ ǀ pávamānāḥ ǀ svaḥ-dṛ́śaḥ ǀ

yónau ǀ ṛtásya ǀ sīdata ǁ

Padapatha Transcription Nonaccented

apa-ghnantaḥ ǀ arāvṇaḥ ǀ pavamānāḥ ǀ svaḥ-dṛśaḥ ǀ

yonau ǀ ṛtasya ǀ sīdata ǁ