SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 14

 

1. Info

To:    soma pavamāna
From:   asita kāśyapa or devala kāśyapa
Metres:   1st set of styles: gāyatrī (1-3, 5, 7); nicṛdgāyatrī (4, 8); kakummatīgāyatrī (6)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.014.01   (Mandala. Sukta. Rik)

6.8.03.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ प्रासि॑ष्यदत्क॒विः सिंधो॑रू॒र्मावधि॑ श्रि॒तः ।

का॒रं बिभ्र॑त्पुरु॒स्पृहं॑ ॥

Samhita Devanagari Nonaccented

परि प्रासिष्यदत्कविः सिंधोरूर्मावधि श्रितः ।

कारं बिभ्रत्पुरुस्पृहं ॥

Samhita Transcription Accented

pári prā́siṣyadatkavíḥ síndhorūrmā́vádhi śritáḥ ǀ

kārám bíbhratpuruspṛ́ham ǁ

Samhita Transcription Nonaccented

pari prāsiṣyadatkaviḥ sindhorūrmāvadhi śritaḥ ǀ

kāram bibhratpuruspṛham ǁ

Padapatha Devanagari Accented

परि॑ । प्र । अ॒सि॒स्य॒द॒त् । क॒विः । सिन्धोः॑ । ऊ॒र्मौ । अधि॑ । श्रि॒तः ।

का॒रम् । बिभ्र॑त् । पु॒रु॒ऽस्पृह॑म् ॥

Padapatha Devanagari Nonaccented

परि । प्र । असिस्यदत् । कविः । सिन्धोः । ऊर्मौ । अधि । श्रितः ।

कारम् । बिभ्रत् । पुरुऽस्पृहम् ॥

Padapatha Transcription Accented

pári ǀ prá ǀ asisyadat ǀ kavíḥ ǀ síndhoḥ ǀ ūrmáu ǀ ádhi ǀ śritáḥ ǀ

kārám ǀ bíbhrat ǀ puru-spṛ́ham ǁ

Padapatha Transcription Nonaccented

pari ǀ pra ǀ asisyadat ǀ kaviḥ ǀ sindhoḥ ǀ ūrmau ǀ adhi ǀ śritaḥ ǀ

kāram ǀ bibhrat ǀ puru-spṛham ǁ

09.014.02   (Mandala. Sukta. Rik)

6.8.03.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गि॒रा यदी॒ सबं॑धवः॒ पंच॒ व्राता॑ अप॒स्यवः॑ ।

प॒रि॒ष्कृ॒ण्वंति॑ धर्ण॒सिं ॥

Samhita Devanagari Nonaccented

गिरा यदी सबंधवः पंच व्राता अपस्यवः ।

परिष्कृण्वंति धर्णसिं ॥

Samhita Transcription Accented

girā́ yádī sábandhavaḥ páñca vrā́tā apasyávaḥ ǀ

pariṣkṛṇvánti dharṇasím ǁ

Samhita Transcription Nonaccented

girā yadī sabandhavaḥ pañca vrātā apasyavaḥ ǀ

pariṣkṛṇvanti dharṇasim ǁ

Padapatha Devanagari Accented

गि॒रा । यदि॑ । सऽब॑न्धवः । पञ्च॑ । व्राताः॑ । अ॒प॒स्यवः॑ ।

प॒रि॒ऽकृ॒ण्वन्ति॑ । ध॒र्ण॒सिम् ॥

Padapatha Devanagari Nonaccented

गिरा । यदि । सऽबन्धवः । पञ्च । व्राताः । अपस्यवः ।

परिऽकृण्वन्ति । धर्णसिम् ॥

Padapatha Transcription Accented

girā́ ǀ yádi ǀ sá-bandhavaḥ ǀ páñca ǀ vrā́tāḥ ǀ apasyávaḥ ǀ

pari-kṛṇvánti ǀ dharṇasím ǁ

Padapatha Transcription Nonaccented

girā ǀ yadi ǀ sa-bandhavaḥ ǀ pañca ǀ vrātāḥ ǀ apasyavaḥ ǀ

pari-kṛṇvanti ǀ dharṇasim ǁ

09.014.03   (Mandala. Sukta. Rik)

6.8.03.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आद॑स्य शु॒ष्मिणो॒ रसे॒ विश्वे॑ दे॒वा अ॑मत्सत ।

यदी॒ गोभि॑र्वसा॒यते॑ ॥

Samhita Devanagari Nonaccented

आदस्य शुष्मिणो रसे विश्वे देवा अमत्सत ।

यदी गोभिर्वसायते ॥

Samhita Transcription Accented

ā́dasya śuṣmíṇo ráse víśve devā́ amatsata ǀ

yádī góbhirvasāyáte ǁ

Samhita Transcription Nonaccented

ādasya śuṣmiṇo rase viśve devā amatsata ǀ

yadī gobhirvasāyate ǁ

Padapatha Devanagari Accented

आत् । अ॒स्य॒ । शु॒ष्मिणः॑ । रसे॑ । विश्वे॑ । दे॒वाः । अ॒म॒त्स॒त॒ ।

यदि॑ । गोभिः॑ । व॒सा॒यते॑ ॥

Padapatha Devanagari Nonaccented

आत् । अस्य । शुष्मिणः । रसे । विश्वे । देवाः । अमत्सत ।

यदि । गोभिः । वसायते ॥

Padapatha Transcription Accented

ā́t ǀ asya ǀ śuṣmíṇaḥ ǀ ráse ǀ víśve ǀ devā́ḥ ǀ amatsata ǀ

yádi ǀ góbhiḥ ǀ vasāyáte ǁ

Padapatha Transcription Nonaccented

āt ǀ asya ǀ śuṣmiṇaḥ ǀ rase ǀ viśve ǀ devāḥ ǀ amatsata ǀ

yadi ǀ gobhiḥ ǀ vasāyate ǁ

09.014.04   (Mandala. Sukta. Rik)

6.8.03.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि॒रि॒णा॒नो वि धा॑वति॒ जह॒च्छर्या॑णि॒ तान्वा॑ ।

अत्रा॒ सं जि॑घ्नते यु॒जा ॥

Samhita Devanagari Nonaccented

निरिणानो वि धावति जहच्छर्याणि तान्वा ।

अत्रा सं जिघ्नते युजा ॥

Samhita Transcription Accented

niriṇānó ví dhāvati jáhaccháryāṇi tā́nvā ǀ

átrā sám jighnate yujā́ ǁ

Samhita Transcription Nonaccented

niriṇāno vi dhāvati jahaccharyāṇi tānvā ǀ

atrā sam jighnate yujā ǁ

Padapatha Devanagari Accented

नि॒ऽरि॒णा॒नः । वि । धा॒व॒ति॒ । जह॑त् । शर्या॑णि । तान्वा॑ ।

अत्र॑ । सम् । जि॒घ्न॒ते॒ । यु॒जा ॥

Padapatha Devanagari Nonaccented

निऽरिणानः । वि । धावति । जहत् । शर्याणि । तान्वा ।

अत्र । सम् । जिघ्नते । युजा ॥

Padapatha Transcription Accented

ni-riṇānáḥ ǀ ví ǀ dhāvati ǀ jáhat ǀ śáryāṇi ǀ tā́nvā ǀ

átra ǀ sám ǀ jighnate ǀ yujā́ ǁ

Padapatha Transcription Nonaccented

ni-riṇānaḥ ǀ vi ǀ dhāvati ǀ jahat ǀ śaryāṇi ǀ tānvā ǀ

atra ǀ sam ǀ jighnate ǀ yujā ǁ

09.014.05   (Mandala. Sukta. Rik)

6.8.03.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒प्तीभि॒र्यो वि॒वस्व॑तः शु॒भ्रो न मा॑मृ॒जे युवा॑ ।

गाः कृ॑ण्वा॒नो न नि॒र्णिजं॑ ॥

Samhita Devanagari Nonaccented

नप्तीभिर्यो विवस्वतः शुभ्रो न मामृजे युवा ।

गाः कृण्वानो न निर्णिजं ॥

Samhita Transcription Accented

naptī́bhiryó vivásvataḥ śubhró ná māmṛjé yúvā ǀ

gā́ḥ kṛṇvānó ná nirṇíjam ǁ

Samhita Transcription Nonaccented

naptībhiryo vivasvataḥ śubhro na māmṛje yuvā ǀ

gāḥ kṛṇvāno na nirṇijam ǁ

Padapatha Devanagari Accented

न॒प्तीभिः॑ । यः । वि॒वस्व॑तः । शु॒भ्रः । न । म॒मृ॒जे । युवा॑ ।

गाः । कृ॒ण्वा॒नः । न । निः॒ऽनिज॑म् ॥

Padapatha Devanagari Nonaccented

नप्तीभिः । यः । विवस्वतः । शुभ्रः । न । ममृजे । युवा ।

गाः । कृण्वानः । न । निःऽनिजम् ॥

Padapatha Transcription Accented

naptī́bhiḥ ǀ yáḥ ǀ vivásvataḥ ǀ śubhráḥ ǀ ná ǀ mamṛjé ǀ yúvā ǀ

gā́ḥ ǀ kṛṇvānáḥ ǀ ná ǀ niḥ-níjam ǁ

Padapatha Transcription Nonaccented

naptībhiḥ ǀ yaḥ ǀ vivasvataḥ ǀ śubhraḥ ǀ na ǀ mamṛje ǀ yuvā ǀ

gāḥ ǀ kṛṇvānaḥ ǀ na ǀ niḥ-nijam ǁ

09.014.06   (Mandala. Sukta. Rik)

6.8.04.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अति॑ श्रि॒ती ति॑र॒श्चता॑ ग॒व्या जि॑गा॒त्यण्व्या॑ ।

व॒ग्नुमि॑यर्ति॒ यं वि॒दे ॥

Samhita Devanagari Nonaccented

अति श्रिती तिरश्चता गव्या जिगात्यण्व्या ।

वग्नुमियर्ति यं विदे ॥

Samhita Transcription Accented

áti śritī́ tiraścátā gavyā́ jigātyáṇvyā ǀ

vagnúmiyarti yám vidé ǁ

Samhita Transcription Nonaccented

ati śritī tiraścatā gavyā jigātyaṇvyā ǀ

vagnumiyarti yam vide ǁ

Padapatha Devanagari Accented

अति॑ । श्रि॒ती । ति॒र॒श्चता॑ । ग॒व्या । जि॒गा॒ति॒ । अण्व्या॑ ।

व॒ग्नुम् । इ॒य॒र्ति॒ । यम् । वि॒दे ॥

Padapatha Devanagari Nonaccented

अति । श्रिती । तिरश्चता । गव्या । जिगाति । अण्व्या ।

वग्नुम् । इयर्ति । यम् । विदे ॥

Padapatha Transcription Accented

áti ǀ śritī́ ǀ tiraścátā ǀ gavyā́ ǀ jigāti ǀ áṇvyā ǀ

vagnúm ǀ iyarti ǀ yám ǀ vidé ǁ

Padapatha Transcription Nonaccented

ati ǀ śritī ǀ tiraścatā ǀ gavyā ǀ jigāti ǀ aṇvyā ǀ

vagnum ǀ iyarti ǀ yam ǀ vide ǁ

09.014.07   (Mandala. Sukta. Rik)

6.8.04.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि क्षिपः॒ सम॑ग्मत म॒र्जयं॑तीरि॒षस्पतिं॑ ।

पृ॒ष्ठा गृ॑भ्णत वा॒जिनः॑ ॥

Samhita Devanagari Nonaccented

अभि क्षिपः समग्मत मर्जयंतीरिषस्पतिं ।

पृष्ठा गृभ्णत वाजिनः ॥

Samhita Transcription Accented

abhí kṣípaḥ sámagmata marjáyantīriṣáspátim ǀ

pṛṣṭhā́ gṛbhṇata vājínaḥ ǁ

Samhita Transcription Nonaccented

abhi kṣipaḥ samagmata marjayantīriṣaspatim ǀ

pṛṣṭhā gṛbhṇata vājinaḥ ǁ

Padapatha Devanagari Accented

अ॒भि । क्षिपः॑ । सम् । अ॒ग्म॒त॒ । म॒र्जय॑न्तीः । इ॒षः । पति॑म् ।

पृ॒ष्ठा । गृ॒भ्ण॒त॒ । वा॒जिनः॑ ॥

Padapatha Devanagari Nonaccented

अभि । क्षिपः । सम् । अग्मत । मर्जयन्तीः । इषः । पतिम् ।

पृष्ठा । गृभ्णत । वाजिनः ॥

Padapatha Transcription Accented

abhí ǀ kṣípaḥ ǀ sám ǀ agmata ǀ marjáyantīḥ ǀ iṣáḥ ǀ pátim ǀ

pṛṣṭhā́ ǀ gṛbhṇata ǀ vājínaḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ kṣipaḥ ǀ sam ǀ agmata ǀ marjayantīḥ ǀ iṣaḥ ǀ patim ǀ

pṛṣṭhā ǀ gṛbhṇata ǀ vājinaḥ ǁ

09.014.08   (Mandala. Sukta. Rik)

6.8.04.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ दि॒व्यानि॒ मर्मृ॑श॒द्विश्वा॑नि सोम॒ पार्थि॑वा ।

वसू॑नि याह्यस्म॒युः ॥

Samhita Devanagari Nonaccented

परि दिव्यानि मर्मृशद्विश्वानि सोम पार्थिवा ।

वसूनि याह्यस्मयुः ॥

Samhita Transcription Accented

pári divyā́ni mármṛśadvíśvāni soma pā́rthivā ǀ

vásūni yāhyasmayúḥ ǁ

Samhita Transcription Nonaccented

pari divyāni marmṛśadviśvāni soma pārthivā ǀ

vasūni yāhyasmayuḥ ǁ

Padapatha Devanagari Accented

परि॑ । दि॒व्यानि॑ । मर्मृ॑शत् । विश्वा॑नि । सो॒म॒ । पार्थि॑वा ।

वसू॑नि । या॒हि॒ । अ॒स्म॒ऽयुः ॥

Padapatha Devanagari Nonaccented

परि । दिव्यानि । मर्मृशत् । विश्वानि । सोम । पार्थिवा ।

वसूनि । याहि । अस्मऽयुः ॥

Padapatha Transcription Accented

pári ǀ divyā́ni ǀ mármṛśat ǀ víśvāni ǀ soma ǀ pā́rthivā ǀ

vásūni ǀ yāhi ǀ asma-yúḥ ǁ

Padapatha Transcription Nonaccented

pari ǀ divyāni ǀ marmṛśat ǀ viśvāni ǀ soma ǀ pārthivā ǀ

vasūni ǀ yāhi ǀ asma-yuḥ ǁ