SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 15

 

1. Info

To:    soma pavamāna
From:   asita kāśyapa or devala kāśyapa
Metres:   1st set of styles: nicṛdgāyatrī (1, 3-5, 8); gāyatrī (2, 6); virāḍgāyatrī (7)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.015.01   (Mandala. Sukta. Rik)

6.8.05.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे॑भिरा॒शुभिः॑ ।

गच्छ॒न्निंद्र॑स्य निष्कृ॒तं ॥

Samhita Devanagari Nonaccented

एष धिया यात्यण्व्या शूरो रथेभिराशुभिः ।

गच्छन्निंद्रस्य निष्कृतं ॥

Samhita Transcription Accented

eṣá dhiyā́ yātyáṇvyā śū́ro ráthebhirāśúbhiḥ ǀ

gácchanníndrasya niṣkṛtám ǁ

Samhita Transcription Nonaccented

eṣa dhiyā yātyaṇvyā śūro rathebhirāśubhiḥ ǀ

gacchannindrasya niṣkṛtam ǁ

Padapatha Devanagari Accented

ए॒षः । धि॒या । या॒ति॒ । अण्व्या॑ । शूरः॑ । रथे॑भिः । आ॒शुऽभिः॑ ।

गच्छ॑न् । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥

Padapatha Devanagari Nonaccented

एषः । धिया । याति । अण्व्या । शूरः । रथेभिः । आशुऽभिः ।

गच्छन् । इन्द्रस्य । निःऽकृतम् ॥

Padapatha Transcription Accented

eṣáḥ ǀ dhiyā́ ǀ yāti ǀ áṇvyā ǀ śū́raḥ ǀ ráthebhiḥ ǀ āśú-bhiḥ ǀ

gácchan ǀ índrasya ǀ niḥ-kṛtám ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ dhiyā ǀ yāti ǀ aṇvyā ǀ śūraḥ ǀ rathebhiḥ ǀ āśu-bhiḥ ǀ

gacchan ǀ indrasya ǀ niḥ-kṛtam ǁ

09.015.02   (Mandala. Sukta. Rik)

6.8.05.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता॑तये ।

यत्रा॒मृता॑स॒ आस॑ते ॥

Samhita Devanagari Nonaccented

एष पुरू धियायते बृहते देवतातये ।

यत्रामृतास आसते ॥

Samhita Transcription Accented

eṣá purū́ dhiyāyate bṛhaté devátātaye ǀ

yátrāmṛ́tāsa ā́sate ǁ

Samhita Transcription Nonaccented

eṣa purū dhiyāyate bṛhate devatātaye ǀ

yatrāmṛtāsa āsate ǁ

Padapatha Devanagari Accented

ए॒षः । पु॒रु । धि॒या॒ऽय॒ते॒ । बृ॒ह॒ते । दे॒वऽता॑तये ।

यत्र॑ । अ॒मृता॑सः । आस॑ते ॥

Padapatha Devanagari Nonaccented

एषः । पुरु । धियाऽयते । बृहते । देवऽतातये ।

यत्र । अमृतासः । आसते ॥

Padapatha Transcription Accented

eṣáḥ ǀ purú ǀ dhiyā-yate ǀ bṛhaté ǀ devá-tātaye ǀ

yátra ǀ amṛ́tāsaḥ ǀ ā́sate ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ puru ǀ dhiyā-yate ǀ bṛhate ǀ deva-tātaye ǀ

yatra ǀ amṛtāsaḥ ǀ āsate ǁ

09.015.03   (Mandala. Sukta. Rik)

6.8.05.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष हि॒तो वि नी॑यते॒ऽंतः शु॒भ्राव॑ता प॒था ।

यदी॑ तुं॒जंति॒ भूर्ण॑यः ॥

Samhita Devanagari Nonaccented

एष हितो वि नीयतेऽंतः शुभ्रावता पथा ।

यदी तुंजंति भूर्णयः ॥

Samhita Transcription Accented

eṣá hitó ví nīyate’ntáḥ śubhrā́vatā pathā́ ǀ

yádī tuñjánti bhū́rṇayaḥ ǁ

Samhita Transcription Nonaccented

eṣa hito vi nīyate’ntaḥ śubhrāvatā pathā ǀ

yadī tuñjanti bhūrṇayaḥ ǁ

Padapatha Devanagari Accented

ए॒षः । हि॒तः । वि । नी॒य॒ते॒ । अ॒न्तरिति॑ । शु॒भ्रऽव॑ता । प॒था ।

यदि॑ । तु॒ञ्जन्ति॑ । भूर्ण॑यः ॥

Padapatha Devanagari Nonaccented

एषः । हितः । वि । नीयते । अन्तरिति । शुभ्रऽवता । पथा ।

यदि । तुञ्जन्ति । भूर्णयः ॥

Padapatha Transcription Accented

eṣáḥ ǀ hitáḥ ǀ ví ǀ nīyate ǀ antáríti ǀ śubhrá-vatā ǀ pathā́ ǀ

yádi ǀ tuñjánti ǀ bhū́rṇayaḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ hitaḥ ǀ vi ǀ nīyate ǀ antariti ǀ śubhra-vatā ǀ pathā ǀ

yadi ǀ tuñjanti ǀ bhūrṇayaḥ ǁ

09.015.04   (Mandala. Sukta. Rik)

6.8.05.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष शृंगा॑णि॒ दोधु॑व॒च्छिशी॑ते यू॒थ्यो॒३॒॑ वृषा॑ ।

नृ॒म्णा दधा॑न॒ ओज॑सा ॥

Samhita Devanagari Nonaccented

एष शृंगाणि दोधुवच्छिशीते यूथ्यो वृषा ।

नृम्णा दधान ओजसा ॥

Samhita Transcription Accented

eṣá śṛ́ṅgāṇi dódhuvacchíśīte yūthyó vṛ́ṣā ǀ

nṛmṇā́ dádhāna ójasā ǁ

Samhita Transcription Nonaccented

eṣa śṛṅgāṇi dodhuvacchiśīte yūthyo vṛṣā ǀ

nṛmṇā dadhāna ojasā ǁ

Padapatha Devanagari Accented

ए॒षः । शृङ्गा॑णि । दोधु॑वत् । शिशी॑ते । यू॒थ्यः॑ । वृषा॑ ।

नृ॒म्णा । दधा॑नः । ओज॑सा ॥

Padapatha Devanagari Nonaccented

एषः । शृङ्गाणि । दोधुवत् । शिशीते । यूथ्यः । वृषा ।

नृम्णा । दधानः । ओजसा ॥

Padapatha Transcription Accented

eṣáḥ ǀ śṛ́ṅgāṇi ǀ dódhuvat ǀ śíśīte ǀ yūthyáḥ ǀ vṛ́ṣā ǀ

nṛmṇā́ ǀ dádhānaḥ ǀ ójasā ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ śṛṅgāṇi ǀ dodhuvat ǀ śiśīte ǀ yūthyaḥ ǀ vṛṣā ǀ

nṛmṇā ǀ dadhānaḥ ǀ ojasā ǁ

09.015.05   (Mandala. Sukta. Rik)

6.8.05.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष रु॒क्मिभि॑रीयते वा॒जी शु॒भ्रेभि॑रं॒शुभिः॑ ।

पतिः॒ सिंधू॑नां॒ भव॑न् ॥

Samhita Devanagari Nonaccented

एष रुक्मिभिरीयते वाजी शुभ्रेभिरंशुभिः ।

पतिः सिंधूनां भवन् ॥

Samhita Transcription Accented

eṣá rukmíbhirīyate vājī́ śubhrébhiraṃśúbhiḥ ǀ

pátiḥ síndhūnām bhávan ǁ

Samhita Transcription Nonaccented

eṣa rukmibhirīyate vājī śubhrebhiraṃśubhiḥ ǀ

patiḥ sindhūnām bhavan ǁ

Padapatha Devanagari Accented

ए॒षः । रु॒क्मिऽभिः॑ । ई॒य॒ते॒ । वा॒जी । शु॒भ्रेभिः॑ । अं॒शुऽभिः॑ ।

पतिः॑ । सिन्धू॑नाम् । भव॑न् ॥

Padapatha Devanagari Nonaccented

एषः । रुक्मिऽभिः । ईयते । वाजी । शुभ्रेभिः । अंशुऽभिः ।

पतिः । सिन्धूनाम् । भवन् ॥

Padapatha Transcription Accented

eṣáḥ ǀ rukmí-bhiḥ ǀ īyate ǀ vājī́ ǀ śubhrébhiḥ ǀ aṃśú-bhiḥ ǀ

pátiḥ ǀ síndhūnām ǀ bhávan ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ rukmi-bhiḥ ǀ īyate ǀ vājī ǀ śubhrebhiḥ ǀ aṃśu-bhiḥ ǀ

patiḥ ǀ sindhūnām ǀ bhavan ǁ

09.015.06   (Mandala. Sukta. Rik)

6.8.05.06    (Ashtaka. Adhyaya. Varga. Rik)

09.01.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष वसू॑नि पिब्द॒ना परु॑षा ययि॒वाँ अति॑ ।

अव॒ शादे॑षु गच्छति ॥

Samhita Devanagari Nonaccented

एष वसूनि पिब्दना परुषा ययिवाँ अति ।

अव शादेषु गच्छति ॥

Samhita Transcription Accented

eṣá vásūni pibdanā́ páruṣā yayivā́m̐ áti ǀ

áva śā́deṣu gacchati ǁ

Samhita Transcription Nonaccented

eṣa vasūni pibdanā paruṣā yayivām̐ ati ǀ

ava śādeṣu gacchati ǁ

Padapatha Devanagari Accented

ए॒षः । वसू॑नि । पि॒ब्द॒ना । परु॑षा । य॒यि॒ऽवान् । अति॑ ।

अव॑ । शादे॑षु । ग॒च्छ॒ति॒ ॥

Padapatha Devanagari Nonaccented

एषः । वसूनि । पिब्दना । परुषा । ययिऽवान् । अति ।

अव । शादेषु । गच्छति ॥

Padapatha Transcription Accented

eṣáḥ ǀ vásūni ǀ pibdanā́ ǀ páruṣā ǀ yayi-vā́n ǀ áti ǀ

áva ǀ śā́deṣu ǀ gacchati ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ vasūni ǀ pibdanā ǀ paruṣā ǀ yayi-vān ǀ ati ǀ

ava ǀ śādeṣu ǀ gacchati ǁ

09.015.07   (Mandala. Sukta. Rik)

6.8.05.07    (Ashtaka. Adhyaya. Varga. Rik)

09.01.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तं मृ॑जंति॒ मर्ज्य॒मुप॒ द्रोणे॑ष्वा॒यवः॑ ।

प्र॒च॒क्रा॒णं म॒हीरिषः॑ ॥

Samhita Devanagari Nonaccented

एतं मृजंति मर्ज्यमुप द्रोणेष्वायवः ।

प्रचक्राणं महीरिषः ॥

Samhita Transcription Accented

etám mṛjanti márjyamúpa dróṇeṣvāyávaḥ ǀ

pracakrāṇám mahī́ríṣaḥ ǁ

Samhita Transcription Nonaccented

etam mṛjanti marjyamupa droṇeṣvāyavaḥ ǀ

pracakrāṇam mahīriṣaḥ ǁ

Padapatha Devanagari Accented

ए॒तम् । मृ॒ज॒न्ति॒ । मर्ज्य॑म् । उप॑ । द्रोणे॑षु । आ॒यवः॑ ।

प्र॒ऽच॒क्रा॒णम् । म॒हीः । इषः॑ ॥

Padapatha Devanagari Nonaccented

एतम् । मृजन्ति । मर्ज्यम् । उप । द्रोणेषु । आयवः ।

प्रऽचक्राणम् । महीः । इषः ॥

Padapatha Transcription Accented

etám ǀ mṛjanti ǀ márjyam ǀ úpa ǀ dróṇeṣu ǀ āyávaḥ ǀ

pra-cakrāṇám ǀ mahī́ḥ ǀ íṣaḥ ǁ

Padapatha Transcription Nonaccented

etam ǀ mṛjanti ǀ marjyam ǀ upa ǀ droṇeṣu ǀ āyavaḥ ǀ

pra-cakrāṇam ǀ mahīḥ ǀ iṣaḥ ǁ

09.015.08   (Mandala. Sukta. Rik)

6.8.05.08    (Ashtaka. Adhyaya. Varga. Rik)

09.01.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जंति॑ स॒प्त धी॒तयः॑ ।

स्वा॒यु॒धं म॒दिंत॑मं ॥

Samhita Devanagari Nonaccented

एतमु त्यं दश क्षिपो मृजंति सप्त धीतयः ।

स्वायुधं मदिंतमं ॥

Samhita Transcription Accented

etámu tyám dáśa kṣípo mṛjánti saptá dhītáyaḥ ǀ

svāyudhám madíntamam ǁ

Samhita Transcription Nonaccented

etamu tyam daśa kṣipo mṛjanti sapta dhītayaḥ ǀ

svāyudham madintamam ǁ

Padapatha Devanagari Accented

ए॒तम् । ऊं॒ इति॑ । त्यम् । दश॑ । क्षिपः॑ । मृ॒जन्ति॑ । स॒प्त । धी॒तयः॑ ।

सु॒ऽआ॒यु॒धम् । म॒दिन्ऽत॑मम् ॥

Padapatha Devanagari Nonaccented

एतम् । ऊं इति । त्यम् । दश । क्षिपः । मृजन्ति । सप्त । धीतयः ।

सुऽआयुधम् । मदिन्ऽतमम् ॥

Padapatha Transcription Accented

etám ǀ ūṃ íti ǀ tyám ǀ dáśa ǀ kṣípaḥ ǀ mṛjánti ǀ saptá ǀ dhītáyaḥ ǀ

su-āyudhám ǀ madín-tamam ǁ

Padapatha Transcription Nonaccented

etam ǀ ūṃ iti ǀ tyam ǀ daśa ǀ kṣipaḥ ǀ mṛjanti ǀ sapta ǀ dhītayaḥ ǀ

su-āyudham ǀ madin-tamam ǁ