SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 17

 

1. Info

To:    soma pavamāna
From:   asita kāśyapa or devala kāśyapa
Metres:   1st set of styles: gāyatrī (1, 3-8); bhuriggāyatrī (2)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.017.01   (Mandala. Sukta. Rik)

6.8.07.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.148   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र नि॒म्नेने॑व॒ सिंध॑वो॒ घ्नंतो॑ वृ॒त्राणि॒ भूर्ण॑यः ।

सोमा॑ असृग्रमा॒शवः॑ ॥

Samhita Devanagari Nonaccented

प्र निम्नेनेव सिंधवो घ्नंतो वृत्राणि भूर्णयः ।

सोमा असृग्रमाशवः ॥

Samhita Transcription Accented

prá nimnéneva síndhavo ghnánto vṛtrā́ṇi bhū́rṇayaḥ ǀ

sómā asṛgramāśávaḥ ǁ

Samhita Transcription Nonaccented

pra nimneneva sindhavo ghnanto vṛtrāṇi bhūrṇayaḥ ǀ

somā asṛgramāśavaḥ ǁ

Padapatha Devanagari Accented

प्र । नि॒म्नेन॑ऽइव । सिन्ध॑वः । घ्नन्तः॑ । वृ॒त्राणि॑ । भूर्ण॑यः ।

सोमाः॑ । अ॒सृ॒ग्र॒म् । आ॒शवः॑ ॥

Padapatha Devanagari Nonaccented

प्र । निम्नेेनऽइव । सिन्धवः । घ्नन्तः । वृत्राणि । भूर्णयः ।

सोमाः । असृग्रम् । आशवः ॥

Padapatha Transcription Accented

prá ǀ nimnéna-iva ǀ síndhavaḥ ǀ ghnántaḥ ǀ vṛtrā́ṇi ǀ bhū́rṇayaḥ ǀ

sómāḥ ǀ asṛgram ǀ āśávaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ nimnena-iva ǀ sindhavaḥ ǀ ghnantaḥ ǀ vṛtrāṇi ǀ bhūrṇayaḥ ǀ

somāḥ ǀ asṛgram ǀ āśavaḥ ǁ

09.017.02   (Mandala. Sukta. Rik)

6.8.07.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.149   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि सु॑वा॒नास॒ इंद॑वो वृ॒ष्टयः॑ पृथि॒वीमि॑व ।

इंद्रं॒ सोमा॑सो अक्षरन् ॥

Samhita Devanagari Nonaccented

अभि सुवानास इंदवो वृष्टयः पृथिवीमिव ।

इंद्रं सोमासो अक्षरन् ॥

Samhita Transcription Accented

abhí suvānā́sa índavo vṛṣṭáyaḥ pṛthivī́miva ǀ

índram sómāso akṣaran ǁ

Samhita Transcription Nonaccented

abhi suvānāsa indavo vṛṣṭayaḥ pṛthivīmiva ǀ

indram somāso akṣaran ǁ

Padapatha Devanagari Accented

अ॒भि । सु॒वा॒नासः॑ । इन्द॑वः । वृ॒ष्टयः॑ । पृ॒थि॒वीम्ऽइ॑व ।

इन्द्र॑म् । सोमा॑सः । अ॒क्ष॒र॒न् ॥

Padapatha Devanagari Nonaccented

अभि । सुवानासः । इन्दवः । वृष्टयः । पृथिवीम्ऽइव ।

इन्द्रम् । सोमासः । अक्षरन् ॥

Padapatha Transcription Accented

abhí ǀ suvānā́saḥ ǀ índavaḥ ǀ vṛṣṭáyaḥ ǀ pṛthivī́m-iva ǀ

índram ǀ sómāsaḥ ǀ akṣaran ǁ

Padapatha Transcription Nonaccented

abhi ǀ suvānāsaḥ ǀ indavaḥ ǀ vṛṣṭayaḥ ǀ pṛthivīm-iva ǀ

indram ǀ somāsaḥ ǀ akṣaran ǁ

09.017.03   (Mandala. Sukta. Rik)

6.8.07.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.150   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अत्यू॑र्मिर्मत्स॒रो मदः॒ सोमः॑ प॒वित्रे॑ अर्षति ।

वि॒घ्नन्रक्षां॑सि देव॒युः ॥

Samhita Devanagari Nonaccented

अत्यूर्मिर्मत्सरो मदः सोमः पवित्रे अर्षति ।

विघ्नन्रक्षांसि देवयुः ॥

Samhita Transcription Accented

átyūrmirmatsaró mádaḥ sómaḥ pavítre arṣati ǀ

vighnánrákṣāṃsi devayúḥ ǁ

Samhita Transcription Nonaccented

atyūrmirmatsaro madaḥ somaḥ pavitre arṣati ǀ

vighnanrakṣāṃsi devayuḥ ǁ

Padapatha Devanagari Accented

अति॑ऽऊर्मिः । म॒त्स॒रः । मदः॑ । सोमः॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ ।

वि॒ऽघ्नन् । रक्षां॑सि । दे॒व॒ऽयुः ॥

Padapatha Devanagari Nonaccented

अतिऽऊर्मिः । मत्सरः । मदः । सोमः । पवित्रे । अर्षति ।

विऽघ्नन् । रक्षांसि । देवऽयुः ॥

Padapatha Transcription Accented

áti-ūrmiḥ ǀ matsaráḥ ǀ mádaḥ ǀ sómaḥ ǀ pavítre ǀ arṣati ǀ

vi-ghnán ǀ rákṣāṃsi ǀ deva-yúḥ ǁ

Padapatha Transcription Nonaccented

ati-ūrmiḥ ǀ matsaraḥ ǀ madaḥ ǀ somaḥ ǀ pavitre ǀ arṣati ǀ

vi-ghnan ǀ rakṣāṃsi ǀ deva-yuḥ ǁ

09.017.04   (Mandala. Sukta. Rik)

6.8.07.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.151   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ क॒लशे॑षु धावति प॒वित्रे॒ परि॑ षिच्यते ।

उ॒क्थैर्य॒ज्ञेषु॑ वर्धते ॥

Samhita Devanagari Nonaccented

आ कलशेषु धावति पवित्रे परि षिच्यते ।

उक्थैर्यज्ञेषु वर्धते ॥

Samhita Transcription Accented

ā́ kaláśeṣu dhāvati pavítre pári ṣicyate ǀ

uktháiryajñéṣu vardhate ǁ

Samhita Transcription Nonaccented

ā kalaśeṣu dhāvati pavitre pari ṣicyate ǀ

ukthairyajñeṣu vardhate ǁ

Padapatha Devanagari Accented

आ । क॒लशे॑षु । धा॒व॒ति॒ । प॒वित्रे॑ । परि॑ । सि॒च्य॒ते॒ ।

उ॒क्थैः । य॒ज्ञेषु॑ । व॒र्ध॒ते॒ ॥

Padapatha Devanagari Nonaccented

आ । कलशेषु । धावति । पवित्रे । परि । सिच्यते ।

उक्थैः । यज्ञेषु । वर्धते ॥

Padapatha Transcription Accented

ā́ ǀ kaláśeṣu ǀ dhāvati ǀ pavítre ǀ pári ǀ sicyate ǀ

uktháiḥ ǀ yajñéṣu ǀ vardhate ǁ

Padapatha Transcription Nonaccented

ā ǀ kalaśeṣu ǀ dhāvati ǀ pavitre ǀ pari ǀ sicyate ǀ

ukthaiḥ ǀ yajñeṣu ǀ vardhate ǁ

09.017.05   (Mandala. Sukta. Rik)

6.8.07.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.152   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अति॒ त्री सो॑म रोच॒ना रोह॒न्न भ्रा॑जसे॒ दिवं॑ ।

इ॒ष्णन्त्सूर्यं॒ न चो॑दयः ॥

Samhita Devanagari Nonaccented

अति त्री सोम रोचना रोहन्न भ्राजसे दिवं ।

इष्णन्त्सूर्यं न चोदयः ॥

Samhita Transcription Accented

áti trī́ soma rocanā́ róhanná bhrājase dívam ǀ

iṣṇántsū́ryam ná codayaḥ ǁ

Samhita Transcription Nonaccented

ati trī soma rocanā rohanna bhrājase divam ǀ

iṣṇantsūryam na codayaḥ ǁ

Padapatha Devanagari Accented

अति॑ । त्री । सो॒म॒ । रो॒च॒ना । रोह॑न् । न । भ्रा॒ज॒से॒ । दिव॑म् ।

इ॒ष्णन् । सूर्य॑म् । न । चो॒द॒यः॒ ॥

Padapatha Devanagari Nonaccented

अति । त्री । सोम । रोचना । रोहन् । न । भ्राजसे । दिवम् ।

इष्णन् । सूर्यम् । न । चोदयः ॥

Padapatha Transcription Accented

áti ǀ trī́ ǀ soma ǀ rocanā́ ǀ róhan ǀ ná ǀ bhrājase ǀ dívam ǀ

iṣṇán ǀ sū́ryam ǀ ná ǀ codayaḥ ǁ

Padapatha Transcription Nonaccented

ati ǀ trī ǀ soma ǀ rocanā ǀ rohan ǀ na ǀ bhrājase ǀ divam ǀ

iṣṇan ǀ sūryam ǀ na ǀ codayaḥ ǁ

09.017.06   (Mandala. Sukta. Rik)

6.8.07.06    (Ashtaka. Adhyaya. Varga. Rik)

09.01.153   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि विप्रा॑ अनूषत मू॒र्धन्य॒ज्ञस्य॑ का॒रवः॑ ।

दधा॑ना॒श्चक्ष॑सि प्रि॒यं ॥

Samhita Devanagari Nonaccented

अभि विप्रा अनूषत मूर्धन्यज्ञस्य कारवः ।

दधानाश्चक्षसि प्रियं ॥

Samhita Transcription Accented

abhí víprā anūṣata mūrdhányajñásya kārávaḥ ǀ

dádhānāścákṣasi priyám ǁ

Samhita Transcription Nonaccented

abhi viprā anūṣata mūrdhanyajñasya kāravaḥ ǀ

dadhānāścakṣasi priyam ǁ

Padapatha Devanagari Accented

अ॒भि । विप्राः॑ । अ॒नू॒ष॒त॒ । मू॒र्धन् । य॒ज्ञस्य॑ । का॒रवः॑ ।

दधा॑नाः । चक्ष॑सि । प्रि॒यम् ॥

Padapatha Devanagari Nonaccented

अभि । विप्राः । अनूषत । मूर्धन् । यज्ञस्य । कारवः ।

दधानाः । चक्षसि । प्रियम् ॥

Padapatha Transcription Accented

abhí ǀ víprāḥ ǀ anūṣata ǀ mūrdhán ǀ yajñásya ǀ kārávaḥ ǀ

dádhānāḥ ǀ cákṣasi ǀ priyám ǁ

Padapatha Transcription Nonaccented

abhi ǀ viprāḥ ǀ anūṣata ǀ mūrdhan ǀ yajñasya ǀ kāravaḥ ǀ

dadhānāḥ ǀ cakṣasi ǀ priyam ǁ

09.017.07   (Mandala. Sukta. Rik)

6.8.07.07    (Ashtaka. Adhyaya. Varga. Rik)

09.01.154   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॑ त्वा वा॒जिनं॒ नरो॑ धी॒भिर्विप्रा॑ अव॒स्यवः॑ ।

मृ॒जंति॑ दे॒वता॑तये ॥

Samhita Devanagari Nonaccented

तमु त्वा वाजिनं नरो धीभिर्विप्रा अवस्यवः ।

मृजंति देवतातये ॥

Samhita Transcription Accented

támu tvā vājínam náro dhībhírvíprā avasyávaḥ ǀ

mṛjánti devátātaye ǁ

Samhita Transcription Nonaccented

tamu tvā vājinam naro dhībhirviprā avasyavaḥ ǀ

mṛjanti devatātaye ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । त्वा॒ । वा॒जिन॑म् । नरः॑ । धी॒भिः । विप्राः॑ । अ॒व॒स्यवः॑ ।

मृ॒जन्ति॑ । दे॒वऽता॑तये ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । त्वा । वाजिनम् । नरः । धीभिः । विप्राः । अवस्यवः ।

मृजन्ति । देवऽतातये ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ tvā ǀ vājínam ǀ náraḥ ǀ dhībhíḥ ǀ víprāḥ ǀ avasyávaḥ ǀ

mṛjánti ǀ devá-tātaye ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ tvā ǀ vājinam ǀ naraḥ ǀ dhībhiḥ ǀ viprāḥ ǀ avasyavaḥ ǀ

mṛjanti ǀ deva-tātaye ǁ

09.017.08   (Mandala. Sukta. Rik)

6.8.07.08    (Ashtaka. Adhyaya. Varga. Rik)

09.01.155   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मधो॒र्धारा॒मनु॑ क्षर ती॒व्रः स॒धस्थ॒मास॑दः ।

चारु॑र्ऋ॒ताय॑ पी॒तये॑ ॥

Samhita Devanagari Nonaccented

मधोर्धारामनु क्षर तीव्रः सधस्थमासदः ।

चारुर्ऋताय पीतये ॥

Samhita Transcription Accented

mádhordhā́rāmánu kṣara tīvráḥ sadhásthamā́sadaḥ ǀ

cā́rurṛtā́ya pītáye ǁ

Samhita Transcription Nonaccented

madhordhārāmanu kṣara tīvraḥ sadhasthamāsadaḥ ǀ

cārurṛtāya pītaye ǁ

Padapatha Devanagari Accented

मधोः॑ । धारा॑म् । अनु॑ । क्ष॒र॒ । ती॒व्रः । स॒धऽस्थ॑म् । आ । अ॒स॒दः॒ ।

चारुः॑ । ऋ॒ताय॑ । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

मधोः । धाराम् । अनु । क्षर । तीव्रः । सधऽस्थम् । आ । असदः ।

चारुः । ऋताय । पीतये ॥

Padapatha Transcription Accented

mádhoḥ ǀ dhā́rām ǀ ánu ǀ kṣara ǀ tīvráḥ ǀ sadhá-stham ǀ ā́ ǀ asadaḥ ǀ

cā́ruḥ ǀ ṛtā́ya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

madhoḥ ǀ dhārām ǀ anu ǀ kṣara ǀ tīvraḥ ǀ sadha-stham ǀ ā ǀ asadaḥ ǀ

cāruḥ ǀ ṛtāya ǀ pītaye ǁ