SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 18

 

1. Info

To:    soma pavamāna
From:   asita kāśyapa or devala kāśyapa
Metres:   1st set of styles: gāyatrī (3, 5, 6); nicṛdgāyatrī (1, 4); kakummatīgāyatrī (2); virāḍgāyatrī (7)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.018.01   (Mandala. Sukta. Rik)

6.8.08.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.156   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो॑ अक्षाः ।

मदे॑षु सर्व॒धा अ॑सि ॥

Samhita Devanagari Nonaccented

परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः ।

मदेषु सर्वधा असि ॥

Samhita Transcription Accented

pári suvānó giriṣṭhā́ḥ pavítre sómo akṣāḥ ǀ

mádeṣu sarvadhā́ asi ǁ

Samhita Transcription Nonaccented

pari suvāno giriṣṭhāḥ pavitre somo akṣāḥ ǀ

madeṣu sarvadhā asi ǁ

Padapatha Devanagari Accented

परि॑ । सु॒वा॒नः । गि॒रि॒ऽस्थाः । प॒वित्रे॑ । सोमः॑ । अ॒क्षा॒रिति॑ ।

मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

परि । सुवानः । गिरिऽस्थाः । पवित्रे । सोमः । अक्षारिति ।

मदेषु । सर्वऽधाः । असि ॥

Padapatha Transcription Accented

pári ǀ suvānáḥ ǀ giri-sthā́ḥ ǀ pavítre ǀ sómaḥ ǀ akṣāríti ǀ

mádeṣu ǀ sarva-dhā́ḥ ǀ asi ǁ

Padapatha Transcription Nonaccented

pari ǀ suvānaḥ ǀ giri-sthāḥ ǀ pavitre ǀ somaḥ ǀ akṣāriti ǀ

madeṣu ǀ sarva-dhāḥ ǀ asi ǁ

09.018.02   (Mandala. Sukta. Rik)

6.8.08.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.157   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं विप्र॒स्त्वं क॒विर्मधु॒ प्र जा॒तमंध॑सः ।

मदे॑षु सर्व॒धा अ॑सि ॥

Samhita Devanagari Nonaccented

त्वं विप्रस्त्वं कविर्मधु प्र जातमंधसः ।

मदेषु सर्वधा असि ॥

Samhita Transcription Accented

tvám víprastvám kavírmádhu prá jātámándhasaḥ ǀ

mádeṣu sarvadhā́ asi ǁ

Samhita Transcription Nonaccented

tvam viprastvam kavirmadhu pra jātamandhasaḥ ǀ

madeṣu sarvadhā asi ǁ

Padapatha Devanagari Accented

त्वम् । विप्रः॑ । त्वम् । क॒विः । मधु॑ । प्र । जा॒तम् । अन्ध॑सः ।

मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । विप्रः । त्वम् । कविः । मधु । प्र । जातम् । अन्धसः ।

मदेषु । सर्वऽधाः । असि ॥

Padapatha Transcription Accented

tvám ǀ vípraḥ ǀ tvám ǀ kavíḥ ǀ mádhu ǀ prá ǀ jātám ǀ ándhasaḥ ǀ

mádeṣu ǀ sarva-dhā́ḥ ǀ asi ǁ

Padapatha Transcription Nonaccented

tvam ǀ vipraḥ ǀ tvam ǀ kaviḥ ǀ madhu ǀ pra ǀ jātam ǀ andhasaḥ ǀ

madeṣu ǀ sarva-dhāḥ ǀ asi ǁ

09.018.03   (Mandala. Sukta. Rik)

6.8.08.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.158   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॒ विश्वे॑ स॒जोष॑सो दे॒वासः॑ पी॒तिमा॑शत ।

मदे॑षु सर्व॒धा अ॑सि ॥

Samhita Devanagari Nonaccented

तव विश्वे सजोषसो देवासः पीतिमाशत ।

मदेषु सर्वधा असि ॥

Samhita Transcription Accented

táva víśve sajóṣaso devā́saḥ pītímāśata ǀ

mádeṣu sarvadhā́ asi ǁ

Samhita Transcription Nonaccented

tava viśve sajoṣaso devāsaḥ pītimāśata ǀ

madeṣu sarvadhā asi ǁ

Padapatha Devanagari Accented

तव॑ । विश्वे॑ । स॒ऽजोष॑सः । दे॒वासः॑ । पी॒तिम् । आ॒श॒त॒ ।

मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

तव । विश्वे । सऽजोषसः । देवासः । पीतिम् । आशत ।

मदेषु । सर्वऽधाः । असि ॥

Padapatha Transcription Accented

táva ǀ víśve ǀ sa-jóṣasaḥ ǀ devā́saḥ ǀ pītím ǀ āśata ǀ

mádeṣu ǀ sarva-dhā́ḥ ǀ asi ǁ

Padapatha Transcription Nonaccented

tava ǀ viśve ǀ sa-joṣasaḥ ǀ devāsaḥ ǀ pītim ǀ āśata ǀ

madeṣu ǀ sarva-dhāḥ ǀ asi ǁ

09.018.04   (Mandala. Sukta. Rik)

6.8.08.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.159   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यो विश्वा॑नि॒ वार्या॒ वसू॑नि॒ हस्त॑योर्द॒धे ।

मदे॑षु सर्व॒धा अ॑सि ॥

Samhita Devanagari Nonaccented

आ यो विश्वानि वार्या वसूनि हस्तयोर्दधे ।

मदेषु सर्वधा असि ॥

Samhita Transcription Accented

ā́ yó víśvāni vā́ryā vásūni hástayordadhé ǀ

mádeṣu sarvadhā́ asi ǁ

Samhita Transcription Nonaccented

ā yo viśvāni vāryā vasūni hastayordadhe ǀ

madeṣu sarvadhā asi ǁ

Padapatha Devanagari Accented

आ । यः । विश्वा॑नि । वार्या॑ । वसू॑नि । हस्त॑योः । द॒धे ।

मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

आ । यः । विश्वानि । वार्या । वसूनि । हस्तयोः । दधे ।

मदेषु । सर्वऽधाः । असि ॥

Padapatha Transcription Accented

ā́ ǀ yáḥ ǀ víśvāni ǀ vā́ryā ǀ vásūni ǀ hástayoḥ ǀ dadhé ǀ

mádeṣu ǀ sarva-dhā́ḥ ǀ asi ǁ

Padapatha Transcription Nonaccented

ā ǀ yaḥ ǀ viśvāni ǀ vāryā ǀ vasūni ǀ hastayoḥ ǀ dadhe ǀ

madeṣu ǀ sarva-dhāḥ ǀ asi ǁ

09.018.05   (Mandala. Sukta. Rik)

6.8.08.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.160   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य इ॒मे रोद॑सी म॒ही सं मा॒तरे॑व॒ दोह॑ते ।

मदे॑षु सर्व॒धा अ॑सि ॥

Samhita Devanagari Nonaccented

य इमे रोदसी मही सं मातरेव दोहते ।

मदेषु सर्वधा असि ॥

Samhita Transcription Accented

yá imé ródasī mahī́ sám mātáreva dóhate ǀ

mádeṣu sarvadhā́ asi ǁ

Samhita Transcription Nonaccented

ya ime rodasī mahī sam mātareva dohate ǀ

madeṣu sarvadhā asi ǁ

Padapatha Devanagari Accented

यः । इ॒मे इति॑ । रोद॑सी॒ इति॑ । म॒ही इति॑ । सम् । मा॒तरा॑ऽइव । दोह॑ते ।

मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

यः । इमे इति । रोदसी इति । मही इति । सम् । मातराऽइव । दोहते ।

मदेषु । सर्वऽधाः । असि ॥

Padapatha Transcription Accented

yáḥ ǀ imé íti ǀ ródasī íti ǀ mahī́ íti ǀ sám ǀ mātárā-iva ǀ dóhate ǀ

mádeṣu ǀ sarva-dhā́ḥ ǀ asi ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ime iti ǀ rodasī iti ǀ mahī iti ǀ sam ǀ mātarā-iva ǀ dohate ǀ

madeṣu ǀ sarva-dhāḥ ǀ asi ǁ

09.018.06   (Mandala. Sukta. Rik)

6.8.08.06    (Ashtaka. Adhyaya. Varga. Rik)

09.01.161   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ यो रोद॑सी उ॒भे स॒द्यो वाजे॑भि॒रर्ष॑ति ।

मदे॑षु सर्व॒धा अ॑सि ॥

Samhita Devanagari Nonaccented

परि यो रोदसी उभे सद्यो वाजेभिरर्षति ।

मदेषु सर्वधा असि ॥

Samhita Transcription Accented

pári yó ródasī ubhé sadyó vā́jebhirárṣati ǀ

mádeṣu sarvadhā́ asi ǁ

Samhita Transcription Nonaccented

pari yo rodasī ubhe sadyo vājebhirarṣati ǀ

madeṣu sarvadhā asi ǁ

Padapatha Devanagari Accented

परि॑ । यः । रोद॑सी॒ इति॑ । उ॒भे इति॑ । स॒द्यः । वाजे॑भिः । अर्ष॑ति ।

मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

परि । यः । रोदसी इति । उभे इति । सद्यः । वाजेभिः । अर्षति ।

मदेषु । सर्वऽधाः । असि ॥

Padapatha Transcription Accented

pári ǀ yáḥ ǀ ródasī íti ǀ ubhé íti ǀ sadyáḥ ǀ vā́jebhiḥ ǀ árṣati ǀ

mádeṣu ǀ sarva-dhā́ḥ ǀ asi ǁ

Padapatha Transcription Nonaccented

pari ǀ yaḥ ǀ rodasī iti ǀ ubhe iti ǀ sadyaḥ ǀ vājebhiḥ ǀ arṣati ǀ

madeṣu ǀ sarva-dhāḥ ǀ asi ǁ

09.018.07   (Mandala. Sukta. Rik)

6.8.08.07    (Ashtaka. Adhyaya. Varga. Rik)

09.01.162   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स शु॒ष्मी क॒लशे॒ष्वा पु॑ना॒नो अ॑चिक्रदत् ।

मदे॑षु सर्व॒धा अ॑सि ॥

Samhita Devanagari Nonaccented

स शुष्मी कलशेष्वा पुनानो अचिक्रदत् ।

मदेषु सर्वधा असि ॥

Samhita Transcription Accented

sá śuṣmī́ kaláśeṣvā́ punānó acikradat ǀ

mádeṣu sarvadhā́ asi ǁ

Samhita Transcription Nonaccented

sa śuṣmī kalaśeṣvā punāno acikradat ǀ

madeṣu sarvadhā asi ǁ

Padapatha Devanagari Accented

सः । शु॒ष्मी । क॒लशे॑षु । आ । पु॒ना॒नः । अ॒चि॒क्र॒द॒त् ।

मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

सः । शुष्मी । कलशेषु । आ । पुनानः । अचिक्रदत् ।

मदेषु । सर्वऽधाः । असि ॥

Padapatha Transcription Accented

sáḥ ǀ śuṣmī́ ǀ kaláśeṣu ǀ ā́ ǀ punānáḥ ǀ acikradat ǀ

mádeṣu ǀ sarva-dhā́ḥ ǀ asi ǁ

Padapatha Transcription Nonaccented

saḥ ǀ śuṣmī ǀ kalaśeṣu ǀ ā ǀ punānaḥ ǀ acikradat ǀ

madeṣu ǀ sarva-dhāḥ ǀ asi ǁ