SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 20

 

1. Info

To:    soma pavamāna
From:   asita kāśyapa or devala kāśyapa
Metres:   1st set of styles: nicṛdgāyatrī (1, 4-7); gāyatrī (2, 3)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.020.01   (Mandala. Sukta. Rik)

6.8.10.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.170   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र क॒विर्दे॒ववी॑त॒येऽव्यो॒ वारे॑भिरर्षति ।

सा॒ह्वान्विश्वा॑ अ॒भि स्पृधः॑ ॥

Samhita Devanagari Nonaccented

प्र कविर्देववीतयेऽव्यो वारेभिरर्षति ।

साह्वान्विश्वा अभि स्पृधः ॥

Samhita Transcription Accented

prá kavírdevávītayé’vyo vā́rebhirarṣati ǀ

sāhvā́nvíśvā abhí spṛ́dhaḥ ǁ

Samhita Transcription Nonaccented

pra kavirdevavītaye’vyo vārebhirarṣati ǀ

sāhvānviśvā abhi spṛdhaḥ ǁ

Padapatha Devanagari Accented

प्र । क॒विः । दे॒वऽवी॑तये । अव्यः॑ । वारे॑भिः । अ॒र्ष॒ति॒ ।

स॒ह्वान् । विश्वाः॑ । अ॒भि । स्पृधः॑ ॥

Padapatha Devanagari Nonaccented

प्र । कविः । देवऽवीतये । अव्यः । वारेभिः । अर्षति ।

सह्वान् । विश्वाः । अभि । स्पृधः ॥

Padapatha Transcription Accented

prá ǀ kavíḥ ǀ devá-vītaye ǀ ávyaḥ ǀ vā́rebhiḥ ǀ arṣati ǀ

sahvā́n ǀ víśvāḥ ǀ abhí ǀ spṛ́dhaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ kaviḥ ǀ deva-vītaye ǀ avyaḥ ǀ vārebhiḥ ǀ arṣati ǀ

sahvān ǀ viśvāḥ ǀ abhi ǀ spṛdhaḥ ǁ

09.020.02   (Mandala. Sukta. Rik)

6.8.10.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.171   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स हि ष्मा॑ जरि॒तृभ्य॒ आ वाजं॒ गोमं॑त॒मिन्व॑ति ।

पव॑मानः सह॒स्रिणं॑ ॥

Samhita Devanagari Nonaccented

स हि ष्मा जरितृभ्य आ वाजं गोमंतमिन्वति ।

पवमानः सहस्रिणं ॥

Samhita Transcription Accented

sá hí ṣmā jaritṛ́bhya ā́ vā́jam gómantamínvati ǀ

pávamānaḥ sahasríṇam ǁ

Samhita Transcription Nonaccented

sa hi ṣmā jaritṛbhya ā vājam gomantaminvati ǀ

pavamānaḥ sahasriṇam ǁ

Padapatha Devanagari Accented

सः । हि । स्म॒ । ज॒रि॒तृऽभ्यः॑ । आ । वाज॑म् । गोऽम॑न्तम् । इन्व॑ति ।

पव॑मानः । स॒ह॒स्रिण॑म् ॥

Padapatha Devanagari Nonaccented

सः । हि । स्म । जरितृऽभ्यः । आ । वाजम् । गोऽमन्तम् । इन्वति ।

पवमानः । सहस्रिणम् ॥

Padapatha Transcription Accented

sáḥ ǀ hí ǀ sma ǀ jaritṛ́-bhyaḥ ǀ ā́ ǀ vā́jam ǀ gó-mantam ǀ ínvati ǀ

pávamānaḥ ǀ sahasríṇam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ hi ǀ sma ǀ jaritṛ-bhyaḥ ǀ ā ǀ vājam ǀ go-mantam ǀ invati ǀ

pavamānaḥ ǀ sahasriṇam ǁ

09.020.03   (Mandala. Sukta. Rik)

6.8.10.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.172   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ विश्वा॑नि॒ चेत॑सा मृ॒शसे॒ पव॑से म॒ती ।

स नः॑ सोम॒ श्रवो॑ विदः ॥

Samhita Devanagari Nonaccented

परि विश्वानि चेतसा मृशसे पवसे मती ।

स नः सोम श्रवो विदः ॥

Samhita Transcription Accented

pári víśvāni cétasā mṛśáse pávase matī́ ǀ

sá naḥ soma śrávo vidaḥ ǁ

Samhita Transcription Nonaccented

pari viśvāni cetasā mṛśase pavase matī ǀ

sa naḥ soma śravo vidaḥ ǁ

Padapatha Devanagari Accented

परि॑ । विश्वा॑नि । चेत॑सा । मृ॒शसे॑ । पव॑से । म॒ती ।

सः । नः॒ । सो॒म॒ । श्रवः॑ । वि॒दः॒ ॥

Padapatha Devanagari Nonaccented

परि । विश्वानि । चेतसा । मृशसे । पवसे । मती ।

सः । नः । सोम । श्रवः । विदः ॥

Padapatha Transcription Accented

pári ǀ víśvāni ǀ cétasā ǀ mṛśáse ǀ pávase ǀ matī́ ǀ

sáḥ ǀ naḥ ǀ soma ǀ śrávaḥ ǀ vidaḥ ǁ

Padapatha Transcription Nonaccented

pari ǀ viśvāni ǀ cetasā ǀ mṛśase ǀ pavase ǀ matī ǀ

saḥ ǀ naḥ ǀ soma ǀ śravaḥ ǀ vidaḥ ǁ

09.020.04   (Mandala. Sukta. Rik)

6.8.10.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.173   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भ्य॑र्ष बृ॒हद्यशो॑ म॒घव॑द्भ्यो ध्रु॒वं र॒यिं ।

इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

Samhita Devanagari Nonaccented

अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिं ।

इषं स्तोतृभ्य आ भर ॥

Samhita Transcription Accented

abhyárṣa bṛhádyáśo maghávadbhyo dhruvám rayím ǀ

íṣam stotṛ́bhya ā́ bhara ǁ

Samhita Transcription Nonaccented

abhyarṣa bṛhadyaśo maghavadbhyo dhruvam rayim ǀ

iṣam stotṛbhya ā bhara ǁ

Padapatha Devanagari Accented

अ॒भि । अ॒र्ष॒ । बृ॒हत् । यशः॑ । म॒घव॑त्ऽभ्यः । ध्रु॒वम् । र॒यिम् ।

इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

अभि । अर्ष । बृहत् । यशः । मघवत्ऽभ्यः । ध्रुवम् । रयिम् ।

इषम् । स्तोतृऽभ्यः । आ । भर ॥

Padapatha Transcription Accented

abhí ǀ arṣa ǀ bṛhát ǀ yáśaḥ ǀ maghávat-bhyaḥ ǀ dhruvám ǀ rayím ǀ

íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

abhi ǀ arṣa ǀ bṛhat ǀ yaśaḥ ǀ maghavat-bhyaḥ ǀ dhruvam ǀ rayim ǀ

iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

09.020.05   (Mandala. Sukta. Rik)

6.8.10.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.174   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं राजे॑व सुव्र॒तो गिरः॑ सो॒मा वि॑वेशिथ ।

पु॒ना॒नो व॑ह्ने अद्भुत ॥

Samhita Devanagari Nonaccented

त्वं राजेव सुव्रतो गिरः सोमा विवेशिथ ।

पुनानो वह्ने अद्भुत ॥

Samhita Transcription Accented

tvám rā́jeva suvrató gíraḥ somā́ viveśitha ǀ

punānó vahne adbhuta ǁ

Samhita Transcription Nonaccented

tvam rājeva suvrato giraḥ somā viveśitha ǀ

punāno vahne adbhuta ǁ

Padapatha Devanagari Accented

त्वम् । राजा॑ऽइव । सु॒ऽव्र॒तः । गिरः॑ । सो॒म॒ । आ । वि॒वे॒शि॒थ॒ ।

पु॒ना॒नः । व॒ह्ने॒ । अ॒द्भु॒त॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । राजाऽइव । सुऽव्रतः । गिरः । सोम । आ । विवेशिथ ।

पुनानः । वह्ने । अद्भुत ॥

Padapatha Transcription Accented

tvám ǀ rā́jā-iva ǀ su-vratáḥ ǀ gíraḥ ǀ soma ǀ ā́ ǀ viveśitha ǀ

punānáḥ ǀ vahne ǀ adbhuta ǁ

Padapatha Transcription Nonaccented

tvam ǀ rājā-iva ǀ su-vrataḥ ǀ giraḥ ǀ soma ǀ ā ǀ viveśitha ǀ

punānaḥ ǀ vahne ǀ adbhuta ǁ

09.020.06   (Mandala. Sukta. Rik)

6.8.10.06    (Ashtaka. Adhyaya. Varga. Rik)

09.01.175   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वह्नि॑र॒प्सु दु॒ष्टरो॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।

सोम॑श्च॒मूषु॑ सीदति ॥

Samhita Devanagari Nonaccented

स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः ।

सोमश्चमूषु सीदति ॥

Samhita Transcription Accented

sá váhnirapsú duṣṭáro mṛjyámāno gábhastyoḥ ǀ

sómaścamū́ṣu sīdati ǁ

Samhita Transcription Nonaccented

sa vahnirapsu duṣṭaro mṛjyamāno gabhastyoḥ ǀ

somaścamūṣu sīdati ǁ

Padapatha Devanagari Accented

सः । वह्निः॑ । अ॒प्ऽसु । दु॒स्तरः॑ । मृ॒ज्यमा॑नः । गभ॑स्त्योः ।

सोमः॑ । च॒मूषु॑ । सी॒द॒ति॒ ॥

Padapatha Devanagari Nonaccented

सः । वह्निः । अप्ऽसु । दुस्तरः । मृज्यमानः । गभस्त्योः ।

सोमः । चमूषु । सीदति ॥

Padapatha Transcription Accented

sáḥ ǀ váhniḥ ǀ ap-sú ǀ dustáraḥ ǀ mṛjyámānaḥ ǀ gábhastyoḥ ǀ

sómaḥ ǀ camū́ṣu ǀ sīdati ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vahniḥ ǀ ap-su ǀ dustaraḥ ǀ mṛjyamānaḥ ǀ gabhastyoḥ ǀ

somaḥ ǀ camūṣu ǀ sīdati ǁ

09.020.07   (Mandala. Sukta. Rik)

6.8.10.07    (Ashtaka. Adhyaya. Varga. Rik)

09.01.176   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्री॒ळुर्म॒खो न मं॑ह॒युः प॒वित्रं॑ सोम गच्छसि ।

दध॑त्स्तो॒त्रे सु॒वीर्यं॑ ॥

Samhita Devanagari Nonaccented

क्रीळुर्मखो न मंहयुः पवित्रं सोम गच्छसि ।

दधत्स्तोत्रे सुवीर्यं ॥

Samhita Transcription Accented

krīḷúrmakhó ná maṃhayúḥ pavítram soma gacchasi ǀ

dádhatstotré suvī́ryam ǁ

Samhita Transcription Nonaccented

krīḷurmakho na maṃhayuḥ pavitram soma gacchasi ǀ

dadhatstotre suvīryam ǁ

Padapatha Devanagari Accented

क्री॒ळुः । म॒खः । न । मं॒ह॒युः । प॒वित्र॑म् । सो॒म॒ । ग॒च्छ॒सि॒ ।

दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥

Padapatha Devanagari Nonaccented

क्रीळुः । मखः । न । मंहयुः । पवित्रम् । सोम । गच्छसि ।

दधत् । स्तोत्रे । सुऽवीर्यम् ॥

Padapatha Transcription Accented

krīḷúḥ ǀ makháḥ ǀ ná ǀ maṃhayúḥ ǀ pavítram ǀ soma ǀ gacchasi ǀ

dádhat ǀ stotré ǀ su-vī́ryam ǁ

Padapatha Transcription Nonaccented

krīḷuḥ ǀ makhaḥ ǀ na ǀ maṃhayuḥ ǀ pavitram ǀ soma ǀ gacchasi ǀ

dadhat ǀ stotre ǀ su-vīryam ǁ