SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 21

 

1. Info

To:    soma pavamāna
From:   asita kāśyapa or devala kāśyapa
Metres:   1st set of styles: nicṛdgāyatrī (4-6); virāḍgāyatrī (1, 3); gāyatrī (2, 7)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.021.01   (Mandala. Sukta. Rik)

6.8.11.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.177   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते धा॑वं॒तींद॑वः॒ सोमा॒ इंद्रा॑य॒ घृष्व॑यः ।

म॒त्स॒रासः॑ स्व॒र्विदः॑ ॥

Samhita Devanagari Nonaccented

एते धावंतींदवः सोमा इंद्राय घृष्वयः ।

मत्सरासः स्वर्विदः ॥

Samhita Transcription Accented

eté dhāvantī́ndavaḥ sómā índrāya ghṛ́ṣvayaḥ ǀ

matsarā́saḥ svarvídaḥ ǁ

Samhita Transcription Nonaccented

ete dhāvantīndavaḥ somā indrāya ghṛṣvayaḥ ǀ

matsarāsaḥ svarvidaḥ ǁ

Padapatha Devanagari Accented

ए॒ते । धा॒व॒न्ति॒ । इन्द॑वः । सोमाः॑ । इन्द्रा॑य । घृष्व॑यः ।

म॒त्स॒रासः॑ । स्वः॒ऽविदः॑ ॥

Padapatha Devanagari Nonaccented

एते । धावन्ति । इन्दवः । सोमाः । इन्द्राय । घृष्वयः ।

मत्सरासः । स्वःऽविदः ॥

Padapatha Transcription Accented

eté ǀ dhāvanti ǀ índavaḥ ǀ sómāḥ ǀ índrāya ǀ ghṛ́ṣvayaḥ ǀ

matsarā́saḥ ǀ svaḥ-vídaḥ ǁ

Padapatha Transcription Nonaccented

ete ǀ dhāvanti ǀ indavaḥ ǀ somāḥ ǀ indrāya ǀ ghṛṣvayaḥ ǀ

matsarāsaḥ ǀ svaḥ-vidaḥ ǁ

09.021.02   (Mandala. Sukta. Rik)

6.8.11.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.178   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒वृ॒ण्वंतो॑ अभि॒युजः॒ सुष्व॑ये वरिवो॒विदः॑ ।

स्व॒यं स्तो॒त्रे व॑य॒स्कृतः॑ ॥

Samhita Devanagari Nonaccented

प्रवृण्वंतो अभियुजः सुष्वये वरिवोविदः ।

स्वयं स्तोत्रे वयस्कृतः ॥

Samhita Transcription Accented

pravṛṇvánto abhiyújaḥ súṣvaye varivovídaḥ ǀ

svayám stotré vayaskṛ́taḥ ǁ

Samhita Transcription Nonaccented

pravṛṇvanto abhiyujaḥ suṣvaye varivovidaḥ ǀ

svayam stotre vayaskṛtaḥ ǁ

Padapatha Devanagari Accented

प्र॒ऽवृ॒ण्वन्तः॑ । अ॒भि॒ऽयुजः॑ । सुस्व॑ये । व॒रि॒वः॒ऽविदः॑ ।

स्व॒यम् । स्तो॒त्रे । व॒यः॒ऽकृतः॑ ॥

Padapatha Devanagari Nonaccented

प्रऽवृण्वन्तः । अभिऽयुजः । सुस्वये । वरिवःऽविदः ।

स्वयम् । स्तोत्रे । वयःऽकृतः ॥

Padapatha Transcription Accented

pra-vṛṇvántaḥ ǀ abhi-yújaḥ ǀ súsvaye ǀ varivaḥ-vídaḥ ǀ

svayám ǀ stotré ǀ vayaḥ-kṛ́taḥ ǁ

Padapatha Transcription Nonaccented

pra-vṛṇvantaḥ ǀ abhi-yujaḥ ǀ susvaye ǀ varivaḥ-vidaḥ ǀ

svayam ǀ stotre ǀ vayaḥ-kṛtaḥ ǁ

09.021.03   (Mandala. Sukta. Rik)

6.8.11.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.179   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृथा॒ क्रीळं॑त॒ इंद॑वः स॒धस्थ॑म॒भ्येक॒मित् ।

सिंधो॑रू॒र्मा व्य॑क्षरन् ॥

Samhita Devanagari Nonaccented

वृथा क्रीळंत इंदवः सधस्थमभ्येकमित् ।

सिंधोरूर्मा व्यक्षरन् ॥

Samhita Transcription Accented

vṛ́thā krī́ḷanta índavaḥ sadhásthamabhyékamít ǀ

síndhorūrmā́ vyákṣaran ǁ

Samhita Transcription Nonaccented

vṛthā krīḷanta indavaḥ sadhasthamabhyekamit ǀ

sindhorūrmā vyakṣaran ǁ

Padapatha Devanagari Accented

वृथा॑ । क्रीळ॑न्तः । इन्द॑वः । स॒धऽस्थ॑म् । अ॒भि । एक॑म् । इत् ।

सिन्धोः॑ । ऊ॒र्मा । वि । अ॒क्ष॒र॒न् ॥

Padapatha Devanagari Nonaccented

वृथा । क्रीळन्तः । इन्दवः । सधऽस्थम् । अभि । एकम् । इत् ।

सिन्धोः । ऊर्मा । वि । अक्षरन् ॥

Padapatha Transcription Accented

vṛ́thā ǀ krī́ḷantaḥ ǀ índavaḥ ǀ sadhá-stham ǀ abhí ǀ ékam ǀ ít ǀ

síndhoḥ ǀ ūrmā́ ǀ ví ǀ akṣaran ǁ

Padapatha Transcription Nonaccented

vṛthā ǀ krīḷantaḥ ǀ indavaḥ ǀ sadha-stham ǀ abhi ǀ ekam ǀ it ǀ

sindhoḥ ǀ ūrmā ǀ vi ǀ akṣaran ǁ

09.021.04   (Mandala. Sukta. Rik)

6.8.11.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.180   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते विश्वा॑नि॒ वार्या॒ पव॑मानास आशत ।

हि॒ता न सप्त॑यो॒ रथे॑ ॥

Samhita Devanagari Nonaccented

एते विश्वानि वार्या पवमानास आशत ।

हिता न सप्तयो रथे ॥

Samhita Transcription Accented

eté víśvāni vā́ryā pávamānāsa āśata ǀ

hitā́ ná sáptayo ráthe ǁ

Samhita Transcription Nonaccented

ete viśvāni vāryā pavamānāsa āśata ǀ

hitā na saptayo rathe ǁ

Padapatha Devanagari Accented

ए॒ते । विश्वा॑नि । वार्या॑ । पव॑मानासः । आ॒श॒त॒ ।

हि॒ताः । न । सप्त॑यः । रथे॑ ॥

Padapatha Devanagari Nonaccented

एते । विश्वानि । वार्या । पवमानासः । आशत ।

हिताः । न । सप्तयः । रथे ॥

Padapatha Transcription Accented

eté ǀ víśvāni ǀ vā́ryā ǀ pávamānāsaḥ ǀ āśata ǀ

hitā́ḥ ǀ ná ǀ sáptayaḥ ǀ ráthe ǁ

Padapatha Transcription Nonaccented

ete ǀ viśvāni ǀ vāryā ǀ pavamānāsaḥ ǀ āśata ǀ

hitāḥ ǀ na ǀ saptayaḥ ǀ rathe ǁ

09.021.05   (Mandala. Sukta. Rik)

6.8.11.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.181   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आस्मि॑न्पि॒शंग॑मिंदवो॒ दधा॑ता वे॒नमा॒दिशे॑ ।

यो अ॒स्मभ्य॒मरा॑वा ॥

Samhita Devanagari Nonaccented

आस्मिन्पिशंगमिंदवो दधाता वेनमादिशे ।

यो अस्मभ्यमरावा ॥

Samhita Transcription Accented

ā́sminpiśáṅgamindavo dádhātā venámādíśe ǀ

yó asmábhyamárāvā ǁ

Samhita Transcription Nonaccented

āsminpiśaṅgamindavo dadhātā venamādiśe ǀ

yo asmabhyamarāvā ǁ

Padapatha Devanagari Accented

आ । अ॒स्मि॒न् । पि॒शङ्ग॑म् । इ॒न्द॒वः॒ । दधा॑त । वे॒नम् । आ॒ऽदिशे॑ ।

यः । अ॒स्मभ्य॑म् । अरा॑वा ॥

Padapatha Devanagari Nonaccented

आ । अस्मिन् । पिशङ्गम् । इन्दवः । दधात । वेनम् । आऽदिशे ।

यः । अस्मभ्यम् । अरावा ॥

Padapatha Transcription Accented

ā́ ǀ asmin ǀ piśáṅgam ǀ indavaḥ ǀ dádhāta ǀ venám ǀ ā-díśe ǀ

yáḥ ǀ asmábhyam ǀ árāvā ǁ

Padapatha Transcription Nonaccented

ā ǀ asmin ǀ piśaṅgam ǀ indavaḥ ǀ dadhāta ǀ venam ǀ ā-diśe ǀ

yaḥ ǀ asmabhyam ǀ arāvā ǁ

09.021.06   (Mandala. Sukta. Rik)

6.8.11.06    (Ashtaka. Adhyaya. Varga. Rik)

09.01.182   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒भुर्न रथ्यं॒ नवं॒ दधा॑ता॒ केत॑मा॒दिशे॑ ।

शु॒क्राः प॑वध्व॒मर्ण॑सा ॥

Samhita Devanagari Nonaccented

ऋभुर्न रथ्यं नवं दधाता केतमादिशे ।

शुक्राः पवध्वमर्णसा ॥

Samhita Transcription Accented

ṛbhúrná ráthyam návam dádhātā kétamādíśe ǀ

śukrā́ḥ pavadhvamárṇasā ǁ

Samhita Transcription Nonaccented

ṛbhurna rathyam navam dadhātā ketamādiśe ǀ

śukrāḥ pavadhvamarṇasā ǁ

Padapatha Devanagari Accented

ऋ॒भुः । न । रथ्य॑म् । नव॑म् । दधा॑त । केत॑म् । आ॒ऽदिशे॑ ।

शु॒क्राः । प॒व॒ध्व॒म् । अर्ण॑सा ॥

Padapatha Devanagari Nonaccented

ऋभुः । न । रथ्यम् । नवम् । दधात । केतम् । आऽदिशे ।

शुक्राः । पवध्वम् । अर्णसा ॥

Padapatha Transcription Accented

ṛbhúḥ ǀ ná ǀ ráthyam ǀ návam ǀ dádhāta ǀ kétam ǀ ā-díśe ǀ

śukrā́ḥ ǀ pavadhvam ǀ árṇasā ǁ

Padapatha Transcription Nonaccented

ṛbhuḥ ǀ na ǀ rathyam ǀ navam ǀ dadhāta ǀ ketam ǀ ā-diśe ǀ

śukrāḥ ǀ pavadhvam ǀ arṇasā ǁ

09.021.07   (Mandala. Sukta. Rik)

6.8.11.07    (Ashtaka. Adhyaya. Varga. Rik)

09.01.183   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒त उ॒ त्ये अ॑वीवश॒न्काष्ठां॑ वा॒जिनो॑ अक्रत ।

स॒तः प्रासा॑विषुर्म॒तिं ॥

Samhita Devanagari Nonaccented

एत उ त्ये अवीवशन्काष्ठां वाजिनो अक्रत ।

सतः प्रासाविषुर्मतिं ॥

Samhita Transcription Accented

etá u tyé avīvaśankā́ṣṭhām vājíno akrata ǀ

satáḥ prā́sāviṣurmatím ǁ

Samhita Transcription Nonaccented

eta u tye avīvaśankāṣṭhām vājino akrata ǀ

sataḥ prāsāviṣurmatim ǁ

Padapatha Devanagari Accented

ए॒ते । ऊं॒ इति॑ । त्ये । अ॒वी॒व॒श॒न् । काष्ठा॑म् । वा॒जिनः॑ । अ॒क्र॒त॒ ।

स॒तः । प्र । अ॒सा॒वि॒षुः॒ । म॒तिम् ॥

Padapatha Devanagari Nonaccented

एते । ऊं इति । त्ये । अवीवशन् । काष्ठाम् । वाजिनः । अक्रत ।

सतः । प्र । असाविषुः । मतिम् ॥

Padapatha Transcription Accented

eté ǀ ūṃ íti ǀ tyé ǀ avīvaśan ǀ kā́ṣṭhām ǀ vājínaḥ ǀ akrata ǀ

satáḥ ǀ prá ǀ asāviṣuḥ ǀ matím ǁ

Padapatha Transcription Nonaccented

ete ǀ ūṃ iti ǀ tye ǀ avīvaśan ǀ kāṣṭhām ǀ vājinaḥ ǀ akrata ǀ

sataḥ ǀ pra ǀ asāviṣuḥ ǀ matim ǁ