SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 25

 

1. Info

To:    soma pavamāna
From:   dṛḻhacyuta āgastya
Metres:   1st set of styles: gāyatrī (1, 3, 5, 6); nicṛdgāyatrī (2, 4)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.025.01   (Mandala. Sukta. Rik)

6.8.15.01    (Ashtaka. Adhyaya. Varga. Rik)

09.02.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व दक्ष॒साध॑नो दे॒वेभ्यः॑ पी॒तये॑ हरे ।

म॒रुद्भ्यो॑ वा॒यवे॒ मदः॑ ॥

Samhita Devanagari Nonaccented

पवस्व दक्षसाधनो देवेभ्यः पीतये हरे ।

मरुद्भ्यो वायवे मदः ॥

Samhita Transcription Accented

pávasva dakṣasā́dhano devébhyaḥ pītáye hare ǀ

marúdbhyo vāyáve mádaḥ ǁ

Samhita Transcription Nonaccented

pavasva dakṣasādhano devebhyaḥ pītaye hare ǀ

marudbhyo vāyave madaḥ ǁ

Padapatha Devanagari Accented

पव॑स्व । द॒क्ष॒ऽसाध॑नः । दे॒वेभ्यः॑ । पी॒तये॑ । ह॒रे॒ ।

म॒रुत्ऽभ्यः॑ । वा॒यवे॑ । मदः॑ ॥

Padapatha Devanagari Nonaccented

पवस्व । दक्षऽसाधनः । देवेभ्यः । पीतये । हरे ।

मरुत्ऽभ्यः । वायवे । मदः ॥

Padapatha Transcription Accented

pávasva ǀ dakṣa-sā́dhanaḥ ǀ devébhyaḥ ǀ pītáye ǀ hare ǀ

marút-bhyaḥ ǀ vāyáve ǀ mádaḥ ǁ

Padapatha Transcription Nonaccented

pavasva ǀ dakṣa-sādhanaḥ ǀ devebhyaḥ ǀ pītaye ǀ hare ǀ

marut-bhyaḥ ǀ vāyave ǀ madaḥ ǁ

09.025.02   (Mandala. Sukta. Rik)

6.8.15.02    (Ashtaka. Adhyaya. Varga. Rik)

09.02.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मान धि॒या हि॒तो॒३॒॑ऽभि योनिं॒ कनि॑क्रदत् ।

धर्म॑णा वा॒युमा वि॑श ॥

Samhita Devanagari Nonaccented

पवमान धिया हितोऽभि योनिं कनिक्रदत् ।

धर्मणा वायुमा विश ॥

Samhita Transcription Accented

pávamāna dhiyā́ hitó’bhí yónim kánikradat ǀ

dhármaṇā vāyúmā́ viśa ǁ

Samhita Transcription Nonaccented

pavamāna dhiyā hito’bhi yonim kanikradat ǀ

dharmaṇā vāyumā viśa ǁ

Padapatha Devanagari Accented

पव॑मान । धि॒या । हि॒तः । अ॒भि । योनि॑म् । कनि॑क्रदत् ।

धर्म॑णा । वा॒युम् । आ । वि॒श॒ ॥

Padapatha Devanagari Nonaccented

पवमान । धिया । हितः । अभि । योनिम् । कनिक्रदत् ।

धर्मणा । वायुम् । आ । विश ॥

Padapatha Transcription Accented

pávamāna ǀ dhiyā́ ǀ hitáḥ ǀ abhí ǀ yónim ǀ kánikradat ǀ

dhármaṇā ǀ vāyúm ǀ ā́ ǀ viśa ǁ

Padapatha Transcription Nonaccented

pavamāna ǀ dhiyā ǀ hitaḥ ǀ abhi ǀ yonim ǀ kanikradat ǀ

dharmaṇā ǀ vāyum ǀ ā ǀ viśa ǁ

09.025.03   (Mandala. Sukta. Rik)

6.8.15.03    (Ashtaka. Adhyaya. Varga. Rik)

09.02.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं दे॒वैः शो॑भते॒ वृषा॑ क॒विर्योना॒वधि॑ प्रि॒यः ।

वृ॒त्र॒हा दे॑व॒वीत॑मः ॥

Samhita Devanagari Nonaccented

सं देवैः शोभते वृषा कविर्योनावधि प्रियः ।

वृत्रहा देववीतमः ॥

Samhita Transcription Accented

sám deváiḥ śobhate vṛ́ṣā kavíryónāvádhi priyáḥ ǀ

vṛtrahā́ devavī́tamaḥ ǁ

Samhita Transcription Nonaccented

sam devaiḥ śobhate vṛṣā kaviryonāvadhi priyaḥ ǀ

vṛtrahā devavītamaḥ ǁ

Padapatha Devanagari Accented

सम् । दे॒वैः । शो॒भ॒ते॒ । वृषा॑ । क॒विः । योनौ॑ । अधि॑ । प्रि॒यः ।

वृ॒त्र॒ऽहा । दे॒व॒ऽवीत॑मः ॥

Padapatha Devanagari Nonaccented

सम् । देवैः । शोभते । वृषा । कविः । योनौ । अधि । प्रियः ।

वृत्रऽहा । देवऽवीतमः ॥

Padapatha Transcription Accented

sám ǀ deváiḥ ǀ śobhate ǀ vṛ́ṣā ǀ kavíḥ ǀ yónau ǀ ádhi ǀ priyáḥ ǀ

vṛtra-hā́ ǀ deva-vī́tamaḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ devaiḥ ǀ śobhate ǀ vṛṣā ǀ kaviḥ ǀ yonau ǀ adhi ǀ priyaḥ ǀ

vṛtra-hā ǀ deva-vītamaḥ ǁ

09.025.04   (Mandala. Sukta. Rik)

6.8.15.04    (Ashtaka. Adhyaya. Varga. Rik)

09.02.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वा॑ रू॒पाण्या॑वि॒शन्पु॑ना॒नो या॑ति हर्य॒तः ।

यत्रा॒मृता॑स॒ आस॑ते ॥

Samhita Devanagari Nonaccented

विश्वा रूपाण्याविशन्पुनानो याति हर्यतः ।

यत्रामृतास आसते ॥

Samhita Transcription Accented

víśvā rūpā́ṇyāviśánpunānó yāti haryatáḥ ǀ

yátrāmṛ́tāsa ā́sate ǁ

Samhita Transcription Nonaccented

viśvā rūpāṇyāviśanpunāno yāti haryataḥ ǀ

yatrāmṛtāsa āsate ǁ

Padapatha Devanagari Accented

विश्वा॑ । रू॒पाणि॑ । आ॒ऽवि॒शन् । पु॒ना॒नः । या॒ति॒ । ह॒र्य॒तः ।

यत्र॑ । अ॒मृता॑सः । आस॑ते ॥

Padapatha Devanagari Nonaccented

विश्वा । रूपाणि । आऽविशन् । पुनानः । याति । हर्यतः ।

यत्र । अमृतासः । आसते ॥

Padapatha Transcription Accented

víśvā ǀ rūpā́ṇi ǀ ā-viśán ǀ punānáḥ ǀ yāti ǀ haryatáḥ ǀ

yátra ǀ amṛ́tāsaḥ ǀ ā́sate ǁ

Padapatha Transcription Nonaccented

viśvā ǀ rūpāṇi ǀ ā-viśan ǀ punānaḥ ǀ yāti ǀ haryataḥ ǀ

yatra ǀ amṛtāsaḥ ǀ āsate ǁ

09.025.05   (Mandala. Sukta. Rik)

6.8.15.05    (Ashtaka. Adhyaya. Varga. Rik)

09.02.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒रु॒षो ज॒नय॒न्गिरः॒ सोमः॑ पवत आयु॒षक् ।

इंद्रं॒ गच्छ॑न्क॒विक्र॑तुः ॥

Samhita Devanagari Nonaccented

अरुषो जनयन्गिरः सोमः पवत आयुषक् ।

इंद्रं गच्छन्कविक्रतुः ॥

Samhita Transcription Accented

aruṣó janáyangíraḥ sómaḥ pavata āyuṣák ǀ

índram gácchankavíkratuḥ ǁ

Samhita Transcription Nonaccented

aruṣo janayangiraḥ somaḥ pavata āyuṣak ǀ

indram gacchankavikratuḥ ǁ

Padapatha Devanagari Accented

अ॒रु॒षः । ज॒नय॑न् । गिरः॑ । सोमः॑ । प॒व॒ते॒ । आ॒यु॒षक् ।

इन्द्र॑म् । गच्छ॑न् । क॒विऽक्र॑तुः ॥

Padapatha Devanagari Nonaccented

अरुषः । जनयन् । गिरः । सोमः । पवते । आयुषक् ।

इन्द्रम् । गच्छन् । कविऽक्रतुः ॥

Padapatha Transcription Accented

aruṣáḥ ǀ janáyan ǀ gíraḥ ǀ sómaḥ ǀ pavate ǀ āyuṣák ǀ

índram ǀ gácchan ǀ kaví-kratuḥ ǁ

Padapatha Transcription Nonaccented

aruṣaḥ ǀ janayan ǀ giraḥ ǀ somaḥ ǀ pavate ǀ āyuṣak ǀ

indram ǀ gacchan ǀ kavi-kratuḥ ǁ

09.025.06   (Mandala. Sukta. Rik)

6.8.15.06    (Ashtaka. Adhyaya. Varga. Rik)

09.02.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ प॑वस्व मदिंतम प॒वित्रं॒ धार॑या कवे ।

अ॒र्कस्य॒ योनि॑मा॒सदं॑ ॥

Samhita Devanagari Nonaccented

आ पवस्व मदिंतम पवित्रं धारया कवे ।

अर्कस्य योनिमासदं ॥

Samhita Transcription Accented

ā́ pavasva madintama pavítram dhā́rayā kave ǀ

arkásya yónimāsádam ǁ

Samhita Transcription Nonaccented

ā pavasva madintama pavitram dhārayā kave ǀ

arkasya yonimāsadam ǁ

Padapatha Devanagari Accented

आ । प॒व॒स्व॒ । म॒दि॒न्ऽत॒म॒ । प॒वित्र॑म् । धार॑या । क॒वे॒ ।

अ॒र्कस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥

Padapatha Devanagari Nonaccented

आ । पवस्व । मदिन्ऽतम । पवित्रम् । धारया । कवे ।

अर्कस्य । योनिम् । आऽसदम् ॥

Padapatha Transcription Accented

ā́ ǀ pavasva ǀ madin-tama ǀ pavítram ǀ dhā́rayā ǀ kave ǀ

arkásya ǀ yónim ǀ ā-sádam ǁ

Padapatha Transcription Nonaccented

ā ǀ pavasva ǀ madin-tama ǀ pavitram ǀ dhārayā ǀ kave ǀ

arkasya ǀ yonim ǀ ā-sadam ǁ