SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 24

 

1. Info

To:    soma pavamāna
From:   asita kāśyapa or devala kāśyapa
Metres:   1st set of styles: nicṛdgāyatrī (3, 5, 7); gāyatrī (1, 2); virāḍgāyatrī (4, 6)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.024.01   (Mandala. Sukta. Rik)

6.8.14.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.198   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सोमा॑सो अधन्विषुः॒ पव॑मानास॒ इंद॑वः ।

श्री॒णा॒ना अ॒प्सु मृं॑जत ॥

Samhita Devanagari Nonaccented

प्र सोमासो अधन्विषुः पवमानास इंदवः ।

श्रीणाना अप्सु मृंजत ॥

Samhita Transcription Accented

prá sómāso adhanviṣuḥ pávamānāsa índavaḥ ǀ

śrīṇānā́ apsú mṛñjata ǁ

Samhita Transcription Nonaccented

pra somāso adhanviṣuḥ pavamānāsa indavaḥ ǀ

śrīṇānā apsu mṛñjata ǁ

Padapatha Devanagari Accented

प्र । सोमा॑सः । अ॒ध॒न्वि॒षुः॒ । पव॑मानासः । इन्द॑वः ।

श्री॒णा॒नाः । अ॒प्ऽसु । मृ॒ञ्ज॒त॒ ॥

Padapatha Devanagari Nonaccented

प्र । सोमासः । अधन्विषुः । पवमानासः । इन्दवः ।

श्रीणानाः । अप्ऽसु । मृञ्जत ॥

Padapatha Transcription Accented

prá ǀ sómāsaḥ ǀ adhanviṣuḥ ǀ pávamānāsaḥ ǀ índavaḥ ǀ

śrīṇānā́ḥ ǀ ap-sú ǀ mṛñjata ǁ

Padapatha Transcription Nonaccented

pra ǀ somāsaḥ ǀ adhanviṣuḥ ǀ pavamānāsaḥ ǀ indavaḥ ǀ

śrīṇānāḥ ǀ ap-su ǀ mṛñjata ǁ

09.024.02   (Mandala. Sukta. Rik)

6.8.14.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.199   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि गावो॑ अधन्विषु॒रापो॒ न प्र॒वता॑ य॒तीः ।

पु॒ना॒ना इंद्र॑माशत ॥

Samhita Devanagari Nonaccented

अभि गावो अधन्विषुरापो न प्रवता यतीः ।

पुनाना इंद्रमाशत ॥

Samhita Transcription Accented

abhí gā́vo adhanviṣurā́po ná pravátā yatī́ḥ ǀ

punānā́ índramāśata ǁ

Samhita Transcription Nonaccented

abhi gāvo adhanviṣurāpo na pravatā yatīḥ ǀ

punānā indramāśata ǁ

Padapatha Devanagari Accented

अ॒भि । गावः॑ । अ॒ध॒न्वि॒षुः॒ । आपः॑ । न । प्र॒ऽवता॑ । य॒तीः ।

पु॒ना॒नाः । इन्द्र॑म् । आ॒श॒त॒ ॥

Padapatha Devanagari Nonaccented

अभि । गावः । अधन्विषुः । आपः । न । प्रऽवता । यतीः ।

पुनानाः । इन्द्रम् । आशत ॥

Padapatha Transcription Accented

abhí ǀ gā́vaḥ ǀ adhanviṣuḥ ǀ ā́paḥ ǀ ná ǀ pra-vátā ǀ yatī́ḥ ǀ

punānā́ḥ ǀ índram ǀ āśata ǁ

Padapatha Transcription Nonaccented

abhi ǀ gāvaḥ ǀ adhanviṣuḥ ǀ āpaḥ ǀ na ǀ pra-vatā ǀ yatīḥ ǀ

punānāḥ ǀ indram ǀ āśata ǁ

09.024.03   (Mandala. Sukta. Rik)

6.8.14.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.200   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र प॑वमान धन्वसि॒ सोमेंद्रा॑य॒ पात॑वे ।

नृभि॑र्य॒तो वि नी॑यसे ॥

Samhita Devanagari Nonaccented

प्र पवमान धन्वसि सोमेंद्राय पातवे ।

नृभिर्यतो वि नीयसे ॥

Samhita Transcription Accented

prá pavamāna dhanvasi sóméndrāya pā́tave ǀ

nṛ́bhiryató ví nīyase ǁ

Samhita Transcription Nonaccented

pra pavamāna dhanvasi somendrāya pātave ǀ

nṛbhiryato vi nīyase ǁ

Padapatha Devanagari Accented

प्र । प॒व॒मा॒न॒ । ध॒न्व॒सि॒ । सोम॑ । इन्द्रा॑य । पात॑वे ।

नृऽभिः॑ । य॒तः । वि । नी॒य॒से॒ ॥

Padapatha Devanagari Nonaccented

प्र । पवमान । धन्वसि । सोम । इन्द्राय । पातवे ।

नृऽभिः । यतः । वि । नीयसे ॥

Padapatha Transcription Accented

prá ǀ pavamāna ǀ dhanvasi ǀ sóma ǀ índrāya ǀ pā́tave ǀ

nṛ́-bhiḥ ǀ yatáḥ ǀ ví ǀ nīyase ǁ

Padapatha Transcription Nonaccented

pra ǀ pavamāna ǀ dhanvasi ǀ soma ǀ indrāya ǀ pātave ǀ

nṛ-bhiḥ ǀ yataḥ ǀ vi ǀ nīyase ǁ

09.024.04   (Mandala. Sukta. Rik)

6.8.14.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.201   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं सो॑म नृ॒माद॑नः॒ पव॑स्व चर्षणी॒सहे॑ ।

सस्नि॒र्यो अ॑नु॒माद्यः॑ ॥

Samhita Devanagari Nonaccented

त्वं सोम नृमादनः पवस्व चर्षणीसहे ।

सस्निर्यो अनुमाद्यः ॥

Samhita Transcription Accented

tvám soma nṛmā́danaḥ pávasva carṣaṇīsáhe ǀ

sásniryó anumā́dyaḥ ǁ

Samhita Transcription Nonaccented

tvam soma nṛmādanaḥ pavasva carṣaṇīsahe ǀ

sasniryo anumādyaḥ ǁ

Padapatha Devanagari Accented

त्वम् । सो॒म॒ । नृ॒ऽमाद॑नः । पव॑स्व । च॒र्ष॒णि॒ऽसहे॑ ।

सस्निः॑ । यः । अ॒नु॒ऽमाद्यः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । सोम । नृऽमादनः । पवस्व । चर्षणिऽसहे ।

सस्निः । यः । अनुऽमाद्यः ॥

Padapatha Transcription Accented

tvám ǀ soma ǀ nṛ-mā́danaḥ ǀ pávasva ǀ carṣaṇi-sáhe ǀ

sásniḥ ǀ yáḥ ǀ anu-mā́dyaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ soma ǀ nṛ-mādanaḥ ǀ pavasva ǀ carṣaṇi-sahe ǀ

sasniḥ ǀ yaḥ ǀ anu-mādyaḥ ǁ

09.024.05   (Mandala. Sukta. Rik)

6.8.14.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.202   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंदो॒ यदद्रि॑भिः सु॒तः प॒वित्रं॑ परि॒धाव॑सि ।

अर॒मिंद्र॑स्य॒ धाम्ने॑ ॥

Samhita Devanagari Nonaccented

इंदो यदद्रिभिः सुतः पवित्रं परिधावसि ।

अरमिंद्रस्य धाम्ने ॥

Samhita Transcription Accented

índo yádádribhiḥ sutáḥ pavítram paridhā́vasi ǀ

áramíndrasya dhā́mne ǁ

Samhita Transcription Nonaccented

indo yadadribhiḥ sutaḥ pavitram paridhāvasi ǀ

aramindrasya dhāmne ǁ

Padapatha Devanagari Accented

इन्दो॒ इति॑ । यत् । अद्रि॑ऽभिः । सु॒तः । प॒वित्र॑म् । प॒रि॒ऽधाव॑सि ।

अर॑म् । इन्द्र॑स्य । धाम्ने॑ ॥

Padapatha Devanagari Nonaccented

इन्दो इति । यत् । अद्रिऽभिः । सुतः । पवित्रम् । परिऽधावसि ।

अरम् । इन्द्रस्य । धाम्ने ॥

Padapatha Transcription Accented

índo íti ǀ yát ǀ ádri-bhiḥ ǀ sutáḥ ǀ pavítram ǀ pari-dhā́vasi ǀ

áram ǀ índrasya ǀ dhā́mne ǁ

Padapatha Transcription Nonaccented

indo iti ǀ yat ǀ adri-bhiḥ ǀ sutaḥ ǀ pavitram ǀ pari-dhāvasi ǀ

aram ǀ indrasya ǀ dhāmne ǁ

09.024.06   (Mandala. Sukta. Rik)

6.8.14.06    (Ashtaka. Adhyaya. Varga. Rik)

09.01.203   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व वृत्रहंतमो॒क्थेभि॑रनु॒माद्यः॑ ।

शुचिः॑ पाव॒को अद्भु॑तः ॥

Samhita Devanagari Nonaccented

पवस्व वृत्रहंतमोक्थेभिरनुमाद्यः ।

शुचिः पावको अद्भुतः ॥

Samhita Transcription Accented

pávasva vṛtrahantamokthébhiranumā́dyaḥ ǀ

śúciḥ pāvakó ádbhutaḥ ǁ

Samhita Transcription Nonaccented

pavasva vṛtrahantamokthebhiranumādyaḥ ǀ

śuciḥ pāvako adbhutaḥ ǁ

Padapatha Devanagari Accented

पव॑स्व । वृ॒त्र॒ह॒न्ऽत॒म॒ । उ॒क्थेभिः॑ । अ॒नु॒ऽमाद्यः॑ ।

शुचिः॑ । पा॒व॒कः । अद्भु॑तः ॥

Padapatha Devanagari Nonaccented

पवस्व । वृत्रहन्ऽतम । उक्थेभिः । अनुऽमाद्यः ।

शुचिः । पावकः । अद्भुतः ॥

Padapatha Transcription Accented

pávasva ǀ vṛtrahan-tama ǀ ukthébhiḥ ǀ anu-mā́dyaḥ ǀ

śúciḥ ǀ pāvakáḥ ǀ ádbhutaḥ ǁ

Padapatha Transcription Nonaccented

pavasva ǀ vṛtrahan-tama ǀ ukthebhiḥ ǀ anu-mādyaḥ ǀ

śuciḥ ǀ pāvakaḥ ǀ adbhutaḥ ǁ

09.024.07   (Mandala. Sukta. Rik)

6.8.14.07    (Ashtaka. Adhyaya. Varga. Rik)

09.01.204   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शुचिः॑ पाव॒क उ॑च्यते॒ सोमः॑ सु॒तस्य॒ मध्वः॑ ।

दे॒वा॒वीर॑घशंस॒हा ॥

Samhita Devanagari Nonaccented

शुचिः पावक उच्यते सोमः सुतस्य मध्वः ।

देवावीरघशंसहा ॥

Samhita Transcription Accented

śúciḥ pāvaká ucyate sómaḥ sutásya mádhvaḥ ǀ

devāvī́raghaśaṃsahā́ ǁ

Samhita Transcription Nonaccented

śuciḥ pāvaka ucyate somaḥ sutasya madhvaḥ ǀ

devāvīraghaśaṃsahā ǁ

Padapatha Devanagari Accented

शुचिः॑ । पा॒व॒कः । उ॒च्य॒ते॒ । सोमः॑ । सु॒तस्य॑ । मध्वः॑ ।

दे॒व॒ऽअ॒वीः । अ॒घ॒शं॒स॒ऽहा ॥

Padapatha Devanagari Nonaccented

शुचिः । पावकः । उच्यते । सोमः । सुतस्य । मध्वः ।

देवऽअवीः । अघशंसऽहा ॥

Padapatha Transcription Accented

śúciḥ ǀ pāvakáḥ ǀ ucyate ǀ sómaḥ ǀ sutásya ǀ mádhvaḥ ǀ

deva-avī́ḥ ǀ aghaśaṃsa-hā́ ǁ

Padapatha Transcription Nonaccented

śuciḥ ǀ pāvakaḥ ǀ ucyate ǀ somaḥ ǀ sutasya ǀ madhvaḥ ǀ

deva-avīḥ ǀ aghaśaṃsa-hā ǁ